SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ •: ८६ : Jain Education International श्रीविजयानंदसूरीश्वरस्तवनम् सत्पूः प्रवेशसमयादिमहोत्सवेषु, नागाङ्गनादितिज किन्नरजीयमानाम् । कीर्ति तनोति दिवि देव ! गभीरघोषो, मन्ये नदन्नभिनभः सुर ! दुन्दुभिस्ते अद्यापि देव ! जिनशासनरक्षणार्थं, यासि त्वमेव जनलोचनगेम्वरत्वम् । सत्कान्ति- हंस-कमलाभिधवर्यशिष्य व्याजात् त्रिधा धृततनुर्ध्रुवमभ्युपेतः कामादिदुर्दमभटैरसमैर्मुनीशा sha मोहनृपतिं प्रबलं जिगीषुः । सज्ज्ञान-दर्शन- सुसंयमसंज्ञवज्र शालत्रयेण भगवन्भभितो विभासि ॥ २५ ॥ For Private & Personal Use Only ॥ २६ ॥ ॥ २७ ॥ उच्चत्वकाङ्क्षिण इनामलतेजसोऽरं, रज्यन्त ऊर्जितगुणेषु जनेषु नित्यम् । किं साम्यमीप्सव इवात्र भवद्वयेऽपि, त्वत्सङ्गमे सुमनसो न रमन्त एव ? सेव्यः सदा ततगुणैः सुमनः समूहः, सश्चिन्तितार्थघटनापटुरङ्गिनां च । संसेविनां सपदि कामघटोऽसि साक्षा च्चित्रं विभो ! यदसि कर्मविपाकशून्यः ॥ २९ ॥ १ सु-सुष्ठु रा-लक्ष्मीर्यस्य सः । २ शुद्धचेतसो जनाः, पक्षे देवाः । ॥ २८ ॥ [ श्री आत्मारामजी www.jainelibrary.org
SR No.012050
Book TitleAtmanandji Jainacharya Janmashatabdi Smarakgranth
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1936
Total Pages1042
LanguageHindi, Gujarati, English
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy