SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ श्री. चतुरविजयमुनिप्रणीतम् ॥ २० ॥ ॥ २१ ॥ स्वीकुर्वते न वचनं तव ये हठेन, येऽवर्णवादमपि तेऽनिशमुद्गृणन्ति । कृत्वा दृढानि कुधियो निजकर्मणां ते, गच्छन्ति नूनमध एव हि बन्धनानि त्वद्देशनामृतरसं भगवन् ! निपीया___ऽऽकण्ठं जिनेन्द्रसमये दृढभक्तिरङ्गाः । धर्मोद्यमं विदधतश्च निरस्य कर्म, भव्या प्रजन्ति तरसा अजरामरत्वम् ये दर्शनं जिनपतेर्मुनिराज ! ते च, प्राप्तास्तथा चरणपङ्कजपर्युपास्तिम् । सज्ज्ञानदर्शनसुसंयमभूषिताङ्गा-- स्ते नूनम्वंगतयः खलु शुद्धभावाः श्यामाशयं जडमयं चपलात्मकं च, सस्नेहमप्युरुरवं च शरीरिणं त्वम् । उच्चैः पदं नयसि भो ! स्वगुणेन वायु___ थामीकराद्रिशिरसीव नवाम्बुवाहम् ॥ २३ ॥ वृत्तिर्मुनीश ! मनसो विपरीतमार्ग, यान्ती त्वया परिहृता चिरलालितापि । दुश्चेष्टितं समवलोक्य निजाङ्गनाया, नीरागतां व्रजति को न सचेतनोऽपि ॥ २४ ॥ १ सम्यक्त्वम् , अवलोकनं च । २ पक्षे जलमयम् । ३ विद्युयुक्तम् । ॥ २२ ॥ शतान्दि ग्रंथ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012050
Book TitleAtmanandji Jainacharya Janmashatabdi Smarakgranth
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1936
Total Pages1042
LanguageHindi, Gujarati, English
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy