SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ : ८४ • Jain Education International श्री विजयानन्दसूरीश्वरस्तवनम् श्यामात्मनोऽपि लघुतां गमिताश्च शिष्टैः, कारुण्यमीश ! भविनामिह पूज्यतां च । सम्पर्कतोऽत्र तव सिद्धरसस्य यान्ति, चामीकरत्वमचिरादिव धातुभेदाः आत्मा तव श्रमणपुङ्गव ! नाकगोऽपि, संहृत्य हास्यजनकं मुनिभेदभावम् । ऐक्यं द्रुतं वितनुतादिह सम्प्रदाये, द्विग्रहं प्रशमयन्ति महानुभावा: आनन्दमीश ! विजयं च रयाद् विधत्ते-भिख्यापि ते तनुमतामिह चिन्त्यमाना । भक्त्या स्मृतं सपदि जाङ्गुलिदेवतायाः किं नाम नो विपविकारमपाकरोति ? वेदादिवाङ्मयमशेषमृषीश ! बुद्ध्या, सम्यक्तयाऽत्र भवता परिणामितं द्राक् । वाग्वणा कविजनैरखिलैः किमेका, नो गृह्यते विविधवर्णविपर्ययेण ? गर्भागतस्य भगवंस्तव वार्तयापि, 1124 11 For Private & Personal Use Only ॥ १६ ॥ ॥ १७ ॥ ।। १८ ।। तेजोनिधेः परिजनो मुमुदे समग्रः । दूरेऽस्तु भास्वदुदयः प्रभयापि तस्य, किं वा विबोधमुपयाति न जीवलोकः ? ॥ १९ ॥ १ अभिधानम् । [ श्री आत्मारामजी www.jainelibrary.org
SR No.012050
Book TitleAtmanandji Jainacharya Janmashatabdi Smarakgranth
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1936
Total Pages1042
LanguageHindi, Gujarati, English
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy