SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ श्री. चतुरविजयमुनिप्रणीतम् विश्वं प्रमोदयति शिष्यपरम्परा या, सर्वस्तवैव मुनिपुङ्गव ! स प्रभावः । मूर्ति डापि लभते जगति प्रतिष्ठा मन्तर्गतस्य मरुतः स किलानुभावः ॥१०॥ ख्यातो जगत्त्रयविजेतृतया बलाढयो, जिग्ये स कामसुभटो भवता विनास्त्रैः । आप्लान्यतेऽम्बुधिजलेन जगद्रियेन, पीते न किं तदपि दुर्धरवाडवेन ? ॥११॥ ज्ञानामृतेन स्वयन् भविनो वितृष्णां स्तृष्णां विवर्द्धयसि पत्कजसेवनस्य । एतत् परस्परविरोधि गुणद्वयं ते, चिन्तो न हन्त महतां यदि वा प्रभावः ॥ १२ ॥ सांसारिकाणि भवता चिरसेवितानि, कर्माणि पातकमयानि विवर्जितानि । पातापि कुन्तति विशय निजं ह्यपाय, नीलद्रुमाणि विपिनानि न किं हिमानी ॥ १३ ॥ लोके कलङ्कविकलं सकलं चरित्रं, चित्तं कषायरहितं च दयाप्लुतं ते । कर्मक्षये मुनिप ! तेन शिवाङ्गनाया, दक्षस्य सम्भवि पदं ननु कर्णिकायाः ॥ १४ ॥ २ देवस्य । सताब्दि प्रय] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012050
Book TitleAtmanandji Jainacharya Janmashatabdi Smarakgranth
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1936
Total Pages1042
LanguageHindi, Gujarati, English
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy