SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ श्री विजयानंदसूरीश्वरस्तवनम् गुर्वादिभिः श्रुतिपथं गमितैर्गुणैस्तैः, स्वामिन् ! यथामति तव स्तवनं विधास्ये । स्वप्ने क्षितस्य किमु कोऽपि न चान्तिमस्य, विस्तीर्णतां कथयति स्वधियाम्बुराशेः ॥५॥ भक्त्यात्मशक्तिमविचार्य समुद्यतोऽपि, स्तोतुं न यामि विदुषामिह हास्यमार्गम् । संज्ञापयन्ति तरवोऽपि निजं विकारं, जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ॥ ६ ॥ आस्तां स्तवः स्मरणमप्यतुलं प्रमोद माविष्करोत्यसुमतां तव सूरिवर्य ! । ग्रीष्मेऽध्वगान् निविडतापविलीनगात्रान् , प्रीणाति पनसरसः मरसोऽनिलोऽपि श्रुत्वाऽभिधानमपि ते प्रतिवादिनोरं, नश्यन्ति कातरतरा इह काकनाशम् । सर्पाः स्थितिं विदधते किमु पार्श्वभूमि मभ्यागते बनशिखण्डिनि चन्दनस्य ॥८॥ गोभिः प्रबोधयति विश्वमशेषमेतत् । सूरे ! त्वयि स्फुरिततेजसि लोकबन्धो । मुच्यन्त एव भविनो घनकर्मबन्धै-- औरैरिवाशु पशवः प्रपलायमानैः ॥९॥ १ सूर्यपक्षे सप्तमी, आचार्यपक्षे सम्बोधनम् । :८२:. [ श्री आत्मारामजी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012050
Book TitleAtmanandji Jainacharya Janmashatabdi Smarakgranth
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1936
Total Pages1042
LanguageHindi, Gujarati, English
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy