SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १ यज्ज्ञानसिन्धोर्ज लविन्दवोऽत्र सर्वत्रलोके प्रसरन्त्यजस्रम् सोऽत्राभिवन्द्यो नितरां बुधेश कैलाशचन्द्रो जयतात्सुधीन्द्रः कैलाशचन्द्रो जयतात्सुधीन्द्रः कमलकुमारो जैनः गोइल्ल, कलकत्ता २ निरन्तरज्ञानविवृद्धये यः कृतश्रमप्राप्तनिजात्म बोधः निरस्तचिन्तः स्वपरार्थसाधकः कैलाशचन्द्रो जयतात्सुधीन्द्रः ३ सहस्रशिष्याः प्रसरन्ति यस्य सर्वत्र देशे नगरोपनगरे ग्रामेषु गेहेषु वसन्ति नित्यम् कैलाशचन्द्रो जयतात्सुधीन्द्रः Jain Education International ४ स्याद्वादविद्याविदितात्मरूपः न्यायात्तनानाविधवस्तुरूपः सिद्धान्तवेत्ता स्वपरार्थचित्तः कैलाशचन्द्रो जयतात्सुधीन्द्रः ५ स्वस्यायुषो येन सुबोधवारिधेः संवर्धने प्राप्तमहोपयोगः साहित्यनिर्माणकृते निमग्नः कैलाशचन्द्रो जयतात्सुधीन्द्रः -3 ६ बुद्धिर्यदीया प्रतिभाति लोके लोकातिगा वस्तुविवेचने व वक्तृत्व साफल्यसमन्विता च कैलाशचन्द्रो जयतात्सुधीन्द्रः ७ योऽनिशं तत्त्वविमर्षणाय विदत्तचित्तः सुतरां सुबोधः शास्त्रेषु नानाविषयेषु दक्षः कैलाशचन्द्रो जयतात्सुधीन्द्रः ८ शान्तस्वभावो विनयावनम्रः सारल्यमूर्तिनिर्लुब्धवृत्तिः चारित्रनिष्ठो नितरां प्रतिष्ठः कैलाशचन्द्रो जयतात्सुधीन्द्रः For Private & Personal Use Only ९ यत्पाठसरणी हृदयावधार्या व्याख्यानरीतिश्च मनोऽभिहार्या न्यायार्हनीतिश्चन रैर्निधार्या कैलाशचन्द्रो जयतात्सुधीन्द्रः १० सिद्धान्तशास्त्राणि बहूनि येन भाषार्थरूपेण कृतानि सम्यक् तत्त्वार्थजिज्ञासुकृते हितानि कैलाशचन्द्रो जयतात्सुधीन्द्रः www.jainelibrary.org
SR No.012048
Book TitleKailashchandra Shastri Abhinandan Granth
Original Sutra AuthorN/A
AuthorBabulal Jain
PublisherKailashchandra Shastri Abhinandan Granth Prakashan Samiti Rewa MP
Publication Year1980
Total Pages630
LanguageHindi, English, Sanskrit
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy