SearchBrowseAboutContactDonate
Page Preview
Page 1071
Loading...
Download File
Download File
Page Text
________________ -यतीन्द्रसूरिस्मारकग्रन्थ -आधुनिक सन्दर्भ में जैन धर्म - ११. कर्मणो भौतिकत्वेन यद्वैतदपि साम्प्रतम् । - वही, १/४ उत्तरार्ध आत्मनोव्यतिरिक्तं तत् चित्रभावं यतो मतम् ॥ २९. जत्थ य विसय-कसायच्चागो मग्गो हविज्ज णो अपणो । शक्तिरूपं तदन्ये तु सूरयः सम्प्रचक्षते । ___ - वही, १/५ पूर्वार्ध अन्ये तु वासनारूपं विचित्रफलदं मतम् ।। ३०. सेयम्बरो य आसम्बरो य बुद्धो य अहव अण्णो वा । - शास्त्रवार्तासमुच्चय, ९५-९६ समभावभावि अप्पा लहइ मुक्खं न संदेहो । १२. समदर्शी आचार्य हरिभद्र, पृ० ५३-५४ । - वही, १/३ १३. वही, पृ० ५५ । ३१. नामाइ चउप्पभेओ भणिओ । - वही, १/५ १४. ततश्चेश्वर कर्तृत्त्ववादोऽयं युज्यते परम् । (व्याख्या लेखक की अपनी है । ) सम्यग्न्यायाविरोधेन यथाऽऽहुः शुद्धबुद्धतः।। ३२. तक्काइ जोय करणा खोरं पयउं घयं जहा हुज्जा । -वही, १/७ ईश्वरः परमात्मैव तदुक्तव्रतसेवनात् । ३३. भावगयं तं मग्गो तस्स विसुद्धीइ हेउणो भणिया । यतो मुक्तिस्ततस्तस्याः कर्ता स्याद्गुणभावतः ।। - वही, १/११ पूर्वार्द्ध तदनासेवनादेव यत्संसारोऽपि तत्त्वतः । ३४. तम्मि य पढमे सुद्दे सब्बाणि तयणुसाराणि । - वही, १/१० तेने तस्यापि कर्तृत्वं कल्प्यानं न दुष्यति ।। ३५. वही, १/९९-१०४ - शास्त्रवार्तासमुच्चय, २०३-२०५ ३६. वही, १/१०८ १५. परमैश्वर्ययुक्तत्वान्मत: आत्मैव चेश्वरः । ३७. वही, २/१०, १३, ३२, ३३, ३४. स च कति निर्दोष: कर्तृवादो व्यवस्थितः ॥ ३८. वही, २/३४-३६, ४२, ४६, ४९-५० २/५२, ५६-७४ वही, २०७ ८८-९२ १६. प्रकृतिं चापि सन्न्यायात्कर्मप्रकृतिमेव हि ॥ ३९. वही, २/२० एवं प्रकृतिवादोऽपि विज्ञेयः सत्य एव हि । ४०. जह असुइ ठाणंपडिया चंपकमाला न कीरते सीसे । कपिलोक्तत्वतश्चैव दिव्यो हि स महामुनिः । पासत्थाइठाणे वट्टमाणा इह अपुज्जा ।। - वही, २/२२ वही, २३२-२३७ ४१. जड चरिउं नो सक्को सद्ध जइलिंग महवपूयट्ठी। १७. अन्ये त्वभिदधत्येवमेतदास्थानिवृत्तये । तो गिहिलिंग गिण्हे नो लिंगी पूयणारिहओ ।। क्षणिक सर्वमेवेति बुद्धेनोक्तं न तत्त्वतः ।। -वही, १/२७५ विज्ञानमात्रमप्येवं बाह्यसंगनिवृत्तये । ४२. एयारिसाण दुस्सीलयाण साहुपिसायाण मत्ति पूव्वं । विनेयान् कांश्चिदाश्रित्य यद्वा तद्देशनाऽर्हतः ।। जे वंदणनमंसाइ कुव्वंति न महापावा ? - वही, ४६४-४६५ -वही, १/११४ १८. अन्ये व्याख्यानयन्त्येवं समभावप्रसिद्धये । ४३. सुहसीलाओ सच्छंदचारिणो वेरिणो सिवपहस्स। अद्वैतदेशना शास्त्रे निर्दिष्टिा न तु तत्त्वत: ।। वही, ५५० आणाभट्टाओ बहुजणाओ मा भणह संवुत्ति ।। १९. ज्ञानयोगादतो मुक्तिरिति सम्यग् व्यवस्थितम् । देवाइ दव्वभक्खणतप्परा तह उमग्गपक्खकरा । तन्त्रान्तरानुरोधेन गीतं चेत्थं न दोषकृत् ।। वही, ५७९ साहु जणाणपओसं कारिणं माभणंह संघं ।। २०. यं श्रुत्वा सर्वशास्त्रेषु प्रायस्तत्त्वविनिश्चयः ।। जहम्म अनीई अणायार सेविणो धम्मनीइं पडिकूला । जायते द्वेषशमन: स्वर्गसिद्धिसुखावहः ॥ वही, २१. साहुपभिइ चउरो वि बहुया अवि मा भणह संघ । योगदृष्टिसमुच्चय, ८७ एवं ८८ असंघं संघ जे भणित रागेण अहव दोसेण । २२. शास्त्रवार्तासमुच्चय, २० छेओ वा मुहत्तं पच्छित्तं जायए तेसिं ॥ २३. योगदृष्टिसमुच्चय, ८६-१०१ । -वही, १/११९-१२१, १२३ २४. वही, १०७-१०९ । ४४. गब्भपवेसो वि वरं भद्दवरो नरयवास पासो वि । २५. चित्रा तु देशनैतेषां स्याद् विनेयानुगुण्यतः । मा जिण आणा लोवकरे वसणं नाम संघे वे ॥ यस्मादेते महात्मानो भवव्याधिभिषग्वराः ।। - वही, १३४ - वही, २/१३२ २६. यद्वा तत्तत्रायपेक्षा तत्कालादिनियोगतः । ४५. वही, २/१०३ ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्त्वत: ।। - वही, १३८ ४६. वही, २/१०४ २७. मग्गो मग्गो लोए भणंति, सव्वे मग्गणा रहिया । ४७. वेसागिहेसु गमणं जहा निसिद्धं सुकुल बहुयाणं । -सम्बोधप्रकरण, १/४ पूर्वार्ध तह हीणायार जइ जण संग सवाण पडिसिद्धं ॥ २८. परमप्प मग्गणा जत्थ तम्मग्गो मुक्ख मग्गुति ।। परं दिट्ठि विसो सप्पो वरं हलाहलं विसं । andnidrioniadosdooranoranoramionlonbombridd-११३]60mintonabrdnisonindmaromindiantributionirdoodword Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012036
Book TitleYatindrasuri Diksha Shatabdi Samrak Granth
Original Sutra AuthorN/A
AuthorJinprabhvijay
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1997
Total Pages1228
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy