SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ बताया गया । आ० कुमारिल भट्ट अपने पूर्ववर्ती मीमांसकोंको लोकायत ( चार्वाक) मतानुयायीके रूप में संकेतित करते हैं । इन सबके बीच जैन तर्कशास्त्र समग्र भारतीय दर्शनके लिए उपकारक सिद्ध हुआ । लक्षण, प्रमाण व नय द्वारा अर्थसिद्धिकी पद्धति 'न्याय' है, ऐसा स्वीकार कर, उस न्यायकी प्रतिष्ठापनाहेतु, वस्तु-अधिगम साधनभूत प्रमाण व नय* – इन दोनोंका निरूपण, विश्लेषण, विवेचन किया जाने लगा । एक तरफ, विभिन्न दार्शनिक दृष्टियोंको प्रमाणांश - नयोंके रूपमें प्रतिपादित कर अनेकान्त ( शासन) को विभिन्न दृष्टिरूप मणियोंकी गुंथी मालाके रूपमें प्रस्तुत कर, विभिन्न दर्शनोंमें समन्वित रूपकी आवश्यकताका निरूपण किया गया। दूसरी तरफ, अन्य शास्त्रोंका अध्ययन भी जैन आचार्यों द्वारा प्रारम्भ १. मायावादिवेदान्त्यपि नास्तिक एव पर्यवसाने सम्पद्यते ( भीमाचार्यकृत न्यायकोष, उद्धृत -- 'महाभारत और पुराणोंमें सांख्य दर्शन' - ले० डॉ० रामसुरेश पाण्डेय, पृ० ३४ ) । मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमेव च । (सांख्यप्रवचनभाष्य - १।१ की भूमिका में पद्मपुराणका वचन द्र० न्यायकोष, पृ० ३७२) । २. प्रायेणैव हि मीमांसा लोके लोकायतीकृता । तमास्तिकपथे कर्तुमयं यत्नः कृतो मया ।। (श्लोकवार्तिक, १।१० ) । मीमांसकों की निरीश्वरताका संकेत श्रीहर्षने नैषधमें किया है - वेदैर्वचोभिरखिले कृतकीतिरत्ने, हेतुं विनैव धृतनित्यपरार्थयत्ने । मीमांसयेव भगवत्यमृतांशुमौलौ तस्मिन् महीभुजि तयाऽनुमतिर्न भेजे || ( नैषधचरित, ११।६४ ) ।। ३. प्रमाणनयात्मको न्याय: ( न्यायदीपिका) । लक्षणप्रमाणाभ्याम् अर्थसिद्धिः न्याय: ( न्यायदीपिका) । दृष्टागमाभ्यामविरुद्धमर्थप्ररूपणं प्रक्त्यनुशासनं ते । ( युक्त्यनुशासन, ४८ ) । प्रमाणनय संसिद्धं सर्वज्ञं नौमि सिद्धये ( पाण्डवपुराण - शुभचन्द्र, १1१ ) | प्रमाणादर्थ संसिद्धि: ( परीक्षामुख - १) । ४. प्रमाणनयैरधिगमः (त० सू० १।६) । ५. स्याद्वादप्रविभक्तार्थविशेषव्यञ्जको नयः (आप्तमीमांसा - १०६ ) । नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते यतः (तत्त्वार्थश्लोकवार्तिक – १२६) । प्रमाणप्रकाशितार्थविशेषप्ररूपको नयः (त० राजवार्तिक१। ३३) । वस्त्वंशग्राही ज्ञातुरभिप्रायो नयः ( प्रमेयकमलमार्तण्ड, पृ० ६७६ ) । नयो ज्ञानात्मको यतः । स्यात्प्रमाणकदेशस्तु (त० श्लोकवार्तिक, श्लो० १०, नयविवरण) । जावदिया वयणवहा तावदिया चेव होंति नयवादा (सन्मतितर्क - ३ | ४७ ) | ( तथा गोम्मटसार, कर्मकाण्ड - गाथा - ८९४) । स्वार्थैकदेशनिर्णातिलक्षणो हि नयः स्मृतः (त श्लोक वार्तिक - नयविवरण - श्लो० ४) । ६. नियय- वयणिज्जसच्चा सव्वणया परवियालणे मोहा । ते उण उ दिट्ठसमओ विभयइ सच्चे व अलिए || ( सन्मति प्र० १२८ ) । सर्वनयसमूहसाध्यो हि लोकसंव्यवहारः ( सर्वार्थ सिद्धि - १।३३) । किमेते तन्त्रान्तरीया वादिन आहोस्वित् स्वतन्त्रा एव चोदकपक्षग्राहिणो मतिभेदेन विप्रधाविता इति । अत्रोच्यते । नैते तन्त्रान्तरीया अपि नापि स्वतन्त्रा मतिभेदेन विप्रधाविता: । ज्ञेयस्य त्वर्थस्य अध्यवसायान्तरण्येतानि । ( तत्त्वार्थ - भाष्य - १ ३५ ) || निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेऽर्थकृत् (आप्तमीमांसा - - १०८) । सावेक्खा सुणया णिरवेक्खा ते वि दुण्णया होंति (कार्तिकेयानुप्रेक्षा - २७७) । उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ दृष्टयः (सिद्धसेनकृत द्वात्रिंशिका - ४।१५) ।। तुलनारुचीनां वैचित्र्याद् ऋजुकुटिलनानापथजुषाम् नृणामेको गम्यस्त्वमसि पयसामर्णव इव (महिम्न स्तोत्र - ७) । विरोधमथनं नमाम्यनेकान्तम् (पुरुषार्थसिद्धयुपाय - १ ) । न विप्लवोऽयं तव शासनेऽभूद्, अहो अधृष्या तव शासन - श्री : ( अयोगव्यवच्छेदिका - १६) । Jain Education International • १०२ - - For Private & Personal Use Only www.jainelibrary.org
SR No.012020
Book TitleDarbarilal Kothiya Abhinandan Granth
Original Sutra AuthorN/A
AuthorJyoti Prasad Jain
PublisherDarbarilal Kothiya Abhinandan Granth Prakashan Samiti
Publication Year1982
Total Pages560
LanguageHindi
ClassificationSmruti_Granth & Articles
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy