SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ काजी अञ्जुम सैफी प्रच्युतिस्तदा तत्संवरणावकाशदित्सयेयं च प्राक्तनं भावि वा रसस्वरूपमनुवृत्तिमित्यगीयते । अस्यां च प्राक्तनं भावि वा रसस्य वश्यम् | केवलं छिद्राच्छदन मात्र प्रयोजनायास्वरूपमनुवय॑म् । छिद्राच्छादनमात्रप्रयो- मस्यां न सार्थक पदकदम्बयोजनमुपगीति शुष्काजनत्वात् चास्या न सार्थकपवनासनमुप- क्षरैरेवेयं लक्ष्ये च । पूर्वोक्त पृ० ३६१. योगीति शुष्काक्षराण्येवास्यां निबध्यन्ते । पृ० १७३ ९७. यथोपश्रुतिशकुनन्यायेन प्रत्ययेन" | पृ० इत्यादि काकतालीय श्रतिशकूनन्यायेन लौकि१७३ कस्य । पूर्वोक्त भाग-४ पृ० ३६१. ९८. ""न तु देशकालावस्थाद्यपेक्षयानी त्याव- प्राणात्ययेऽपीति न तु नीत्यनुवर्तनेन कथञ्चित् सहनपूर्वकं निर्यातनमिति । पृ० १७६ ।। देशकालाद्यनुवर्तनेन सहनपूर्वकं निर्यातनम् । पूर्वोक्त भाग-३, पृ० १६७. ९९. सहजा मुखराग-दृष्टिविकारादिरहिता। मुखराग दृष्टि विकारादयः । पूर्वोक्त भाग-२ पृ० १७६ पृ० १६६. १००. यथासम्भवं सन्धिं विग्रहेण, विग्रहे विग्रहं वा सन्धिना दूषयतीति विदूषकः, विप्रलम्भ सन्धिना च विशेषेण दूषयन्ति, विनाश- नत्वे विनोदने दूषयन्ति विस्मारयन्ति । पूर्वोक्त यन्ति, विप्रलम्भं तु विनोददानेन भाग-३ पृ० २५१-२५२. विस्मारयन्तीति विदूषकाः । पृ० १७८ १०१. यथोर्वशी पुरूरवसः। 'नपे दिव्ये न च ""इत्यस्यापवादमाह दिव्यवेश्येत्यादि। यथा प्रभौ' इत्यस्यापवादोऽयमिति । पृ० १७९ पुरूरवसः उर्वश्या । पूर्वोक्त पृ० १९६. १०२. अन्यनारी व्यासङ्गादिना । पृ० १८१ व्यासङ्गादित्यन्यनारीविषयादित्यर्थः । पूर्वोक्त पृ० २०९. १०३. बाल्येऽपि किञ्चिदुन्मीलन्ति, वार्धके तु ते हि यौवने उद्रिक्ता दृश्यन्ते बाल्ये त्वनुद्भिन्ना प्राचुर्यण नश्यन्ति । पृ० १८१-१८२ वार्धके तिरोभूताः । पूर्वोक्त पृ० १५४. १०४. पुंसां तूत्साहादयो मुख्यतोऽलङ्काराः । तेन पुंसस्तूत्साहवृत्त्यात एव परमालङ्काराः, तथा च नायकभेदेषुद्धतादिषु धीरत्वं विशेषण- सर्वष्वेव नायकभेदेषु धीरत्वमेव विशेषणतयोक्तम् । मुक्तम् । भावादयस्तु पुरुषाणामुत्साहा- तदाच्छादितास्तु शृङ्गारादयः धीरललित द्याच्छादिता एव भवन्तीति ते गौणाः। इत्यादौ । पूर्वोक्त पृ० १५८. पृ० १८२ १०५. भ्रू-चिबुक-ग्रीवाऽऽदेश्च सातिशयो विकारः चोद्घ्रतारकचिबुकग्रीवादेः सातिशयो विकारः... शृङ्गारोचित उद्भिद्योद्भिद्य विश्रान्ति- शृङ्गारोचितमाकारम् । स्वेत्युद् भिद्योद्भिद्य मत्त्वेनासन्ततो हाव इति । पृ० १८२ विश्राम्यन् हावः ! पूर्वोक्त पृ० १५६-१५७. १०६. प्रसरणशीलं सशृङ्गारं समुचितविभाव- "स तु प्रसरणकधर्मकः, ""यदा तु रतिवासना विशेषोपग्रहविरहादनियतविषयं प्रबुद्धरति. प्रबोधात्तां प्रबुद्धां रतिमभिमन्यते केवलं समुभावसमन्वितं हेला । पृ० १८२ चितविभावोपग्रहविरहान्निविषयतया स्फुटीभावं न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012017
Book TitleAspect of Jainology Part 3 Pandita Dalsukh Malvaniya
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1991
Total Pages572
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy