SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ नाट्यदर्पण पर अभिनवभारती का प्रभाव १३३ 'एतेनापिसुरा जिताः' इत्यादि वदतो हासः, निगृह्य बालक इव प्रक्षिप्य कक्षान्तरे' इति वदतोऽ'यस्तातेन निगृह्य बालक इव प्रक्षिप्य ङ्गदस्य जुगुप्सा-हासविस्मयरसा। पूर्वोक्त पृ० कक्षान्ते' इति च जल्पतो जुगुप्सा हास- १०४. विस्मयाः, रावणस्य रति क्रोधौ । पृ०१४१ ८८. अनेन गृह-भृत्याधुपमर्दनस्य ग्रहः । “गुणे- आघर्षणं दारादिखलीकरणम् । अविक्षेपो देश वसूया मात्सर्यम् । द्रोहो जिधांसा दारादि- जात्यभिजनविद्याकर्मनिन्दा। .."उपघातो गृहखलीकार-विद्या-कर्म-देश-जात्यादि-निन्दा- भृत्याद्यपमर्दनम् ।"अभिद्रोहो जिघांसा । मात्सयं राज्य-सर्वस्वहरणादिराधर्षः । पृ० १४८ गुणेष्वसूया। आदिग्रहणाद् राज्यापहरणादि । पूर्वोक्त भाग-१ पृ० ३२०. ८९. पराक्रमः परकीयमण्डलाद्याक्रमणसाम- सन्ध्यादिगुणानां सम्यक्प्रयोगो नयः । इन्द्रियजयो र्थ्यम् । बलं हस्त्यश्व-रथ-पदाति-धन- विनयः। बलं हस्त्यश्वरथपादातम् । पराक्रमः धान्य-मन्त्र्यादिसम्पत्" । न्यायः सामा- परकीयमण्डलाद्याक्रमणावस्कन्दः । "प्रतापः शत्रुदीनां सम्यक्प्रयोगः। अनेनेन्द्रियजयो विषये सन्तापकारिणी प्रसिद्धिः । प्रभावोऽभिजनगृह्यते । अनेन शत्रुविषये सन्तापपर्तृत्व धनमन्त्रिसम्पत् । पूर्वोक्त पृ० ३२४-३२५. प्रसिद्धिरूपः प्रतापो गृह्यते । पृ० १४९ ९०. निष्ठेवः कफनिरसनम् । उद्वेगो गात्रधून- निष्ठीवन कफनिरासनम् । उद्वेजनं गात्रोधूननम् । नम् । पृ० १५० पूर्वोक्त भाग-१ पृ० ३२९ ९१. इन्द्रजालं मन्त्र-द्रव्य-हस्तयुक्त्यादिनाऽस- इन्द्रजालं मन्त्रद्रव्यवस्तुयुक्त्यादिना असम्भव म्भवद्वस्तुप्रदर्शनम् । रम्यः सातिशयत्वेन वस्तुप्रदर्शनम् । "अतिशेत इत्यतिशयः । "यच्च हृद्योऽर्थः शिल्पकर्मरूप" | पृ० १५० शिल्पं कर्मरूपम्। पूर्वोक्त पृ० ३२९-३३०. ९२. एवंविधरूपैव, अपरेषां तु पाठ्यानामु- एवं च नित्यमेवं रूपमेव । अन्यपाठ्यानामुत्था स्थापनादीनां पूर्वरङ्गाङ्गानां प्रयोगवशा- पनादीनां प्रयोगवशादन्यथात्त्वोपपत्तिर्दृष्यते । दन्यथात्वमपि भवति । पृ० १७१ पूर्वोक्त पृ० २१७. ९३. अत एव कवयो रूपकारम्भे 'नाद्यन्ते सूत्र- पुराणकवयो लिखन्ति स्म 'नान्द्यन्ते सूत्रधारः' इति । धारः' इति पठन्ति । पृ० १७२ पूर्वोक्त पृ० २१७. ९४. यथा उदात्तराघवे रामस्य प्रस्तुतशृङ्गा- यथा उदात्तराघवे रामस्य प्रस्तुतशृङ्गारक्रमोल्ल रोल्लङ्घनेन-'अरे रे तापस"। इत्यादि- नेन-'अरे तापस।' इत्यादिना। यथा नेपथ्यवाक्याकर्णनेन वीररसाक्षेपः । वाक्याकर्णनेन वीररसस्याक्षेपस्य तु रसस्य पृ० १७३ माशृण्यते । पूर्वोक्त भाग-४, पृ० २६०-२६१. ९५. इयं च प्रावेशिक्याक्षेपिक्यनन्तरमवश्यं "इयं हि प्रावेशिक्याक्षेपिक्या अनन्तरमवश्य प्रयोज्येति वृद्धसम्प्रदायः । पृ० १७३. प्रयोज्या भवति । पूर्वोक्त पृ० ३६१. ९६.""अनुकतुर्यदा अनाशङ्कित एव धनविघा- अनकर्जर्यदनाशङ्कितधनविषयादत्युद्धत प्रयोग तादिना विघात उद्धतप्रयोगश्रमाद् वा श्रमवशाद् वा भ्रमादिदोष सम्भावना । वस्त्रामूर्छा-भ्रमादिसम्भावना वस्त्राभरणादेर्वा भरणावकाशादित्सयागीयते सान्तराध्रुवा। तत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012017
Book TitleAspect of Jainology Part 3 Pandita Dalsukh Malvaniya
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1991
Total Pages572
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy