SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १३२ काजी अञ्जम सैफी ७४. वाचिक्यो मानस्यश्च कायपरिस्पन्दाविना- मानस्यापि वाचिक्यपि चेष्टा अवश्यं सूक्ष्म काल भाविन्य एव"प्राणादिरूपकायपरिस्पन्दा- परिस्पन्दमन्दप्राणव्यापाररूपं नाभिवर्तते । पूर्वोक्त भावे मनोव्यापृत्यनुपलक्षणाच्च । पृ० १३५ ना० शा० भाग-३ पृ० ९१. ७५. आभ्यो हि वर्णनीयत्वेन कविहृदये व्यव- ताभ्योऽपि वाच्यरूपत्वेन कविहृदये व्यवस्थि स्थिताभ्यः काव्यमुत्पद्यते । पृ० १३५ ताभ्यः काव्यमुत्पद्यते । पूर्वोक्त भाग-२ पृ० ४०८ ७६. तेनानभिनेयेऽपि काव्ये वृत्तयो भवन्त्येव । वृत्त्यङ्गान्यवि सर्वकाव्येषु सन्त्येव । यद्यपि सर्वेपृ० १३५ षामभिनेयानभिनेयानां काव्यानां वृत्तयः । पूर्वोत्त पृ० ४०८. ७७. 'न हि व्यापारशून्यं किञ्चिद् वर्णनीय- न च क्रियाशन्यः कश्चिदप्यंशोऽस्ति । तेषु च न _मस्ति । पृ० १३५ व्यापारत्रयशन्यः कश्चिदपि काव्यांशोऽस्ति । भाग-३, पृ० ८७. ७८. मूर्छादौ तु व्यापाराभावेन वृत्त्यभा- मूर्छादौ तु व्यापाराभावे वृत्त्यभाव एव । पूर्वोक्त वेऽपि । पृ० १३५ भाग-२ पृ० ४५२. ७९. 'आङ् मर्यादायाम्' तेन मुखसन्धि सम्प्राप्य मुखसन्धेनिवर्तते यतः, आङ्मर्यादायाम्, यदि निवर्तते। 'ईषदर्थ वा' तत ईषन्मुखं वात्रामुखं प्रारम्भमीषन्मुखं वा प्रस्ताव्यतेऽनयेति । मुखसन्धिसूचकत्वादारम्भः। प्रस्तावना पूर्वोक्त भाग-३ पृ० ९३. शब्देनाप्येतदुच्यते । पृ० १३६ ८०. स्पष्टोक्तिस्त्वेवं यथा नागानन्दे नाटयि- स्पष्टोक्तिप्रत्यक्तिभिः, यथा नागानन्दे 'नाटयितव्ये"| पृ० १३६ तव्ये"। पूर्वोक्त पृ० ९३. ८१. सत् सत्त्वं प्रकाशस्तद् यत्रास्ति तत् सत्त्व- सत्सत्त्वं प्रकाशः तद्विद्यते यत्र तत्सत्त्वं मनः, न्मनस्तत्र भवा| पृ० १३९ तस्मिन् भवः । पूर्वोक्त पृ० ९६. ८२. आध! वाचा न्यक्कारः । पृ० १३९ ।। आधर्षणं वाचा न्यक्कारः । पूर्वोक्त पृ० ९७. ८३. "सूत्रधारे तत्तुल्यगुणाकृतिस्थापक एवं च यदा स्थापकोऽपि सूत्रधारतुल्यगुणाकारो" ____ आमुखमनुतिष्ठति । पृ० १३९ आमुखं भवति । पूर्वोक्त पृ० ९३. ८४. दीप्ता रसा रौद्रादय औद्धत्यावेगादिहेतवः। दीप्तरसा रौद्रादयः उद्धताः।""क्रोधावेगाद्यास्ते। पृ० १४० पूर्वोक्त पृ० १०३. . ८५. भय-हर्षातिशयाकुलितपात्रप्रवेशः। पृ० भयातिशयेन हर्षातिशयेन च क्षिप्रमेव प्रवेश१४० निर्गमौ । पूर्वोक्त पृ० १०४. ८६. तत्र विचित्रं नेपथ्यं वेणीसंहारे अश्वत्था यथा मायाशिरोनिक्षेपे रामाभ्युदये चित्रं नेपथ्यम्, म्नः ।"मायाशिरोदर्शनं रामाभ्युदये। यथा वाश्वत्थाम्नः । पूर्वोक्त पृ० १०४. पृ० १४० ८७. तथाहि अङ्गदेनाभिद्रूयमाणाया मन्दोदर्या तत्रैव अङ्गदादभिद्र्यमाणाया मन्दोदर्या भयं, भयम्, अङ्गदस्योत्साहोऽस्यैव रावणदर्शनेन अङ्गदस्योत्साहः, ""रावणस्यातिक्रोधः, यस्तातेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012017
Book TitleAspect of Jainology Part 3 Pandita Dalsukh Malvaniya
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1991
Total Pages572
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy