SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ नाट्यदर्पण पर अभिनवभारती का प्रभाव ६४. मिथः परस्परं जल्पे उक्ति-प्रत्युक्तिकमे यत्रोक्तिप्रत्यक्तिक्रमे क्रियमाणे परस्परप्रज्ञानोप क्रियमाणे स्वपक्षस्य स्वाभ्युपगमस्य पर- जीवनबलात्स्वपक्षसुघटितादधिबलसंबन्धादधिब - स्परप्रज्ञोपजीवनबलात् स्थापना सुघटितत्वं लम् । पूर्वोक्त पृ० ४५७. क्रियते यत्र, तदधिकबलसम्बन्धादधि बलम् । पृ० ११९ ६५. एतद् वचः सख्या भर्तृप्रत्यायनप्रयोजने- एतद्वचनं सखी-संबन्धि भर्तृप्रत्यायनं प्रयोजन नोक्तं विदग्धजनस्य हास्यं श्वशुरादेर्वञ्चनां, मुद्दिश्य प्रयुक्तं तस्य पल्या अपि संबन्धिनां छलं सपत्न्या रोषं जनयतीति । पृ० १२६ विदग्धजनस्य हास्यं सपत्न्या वचनं रोषं जन यति । पूर्वोक्त पृ० ४५८. ६६. ""प्रत्यसतोऽसाधुभूतस्य प्रलपनम् असत्प्र- असतोऽसाधुभूतस्य वस्तुनः प्रलपनमस्मिन्नित्य___ लापः । पृ० १२७ सत्प्रलाप इति । पूर्वोक्त पृ० ४५६. ६७. यथा वा व्यसनिना राजपुत्रेण किं सुख- ""यथा व्यसनिना राजपुत्रेण किं सुखमिति मिति पष्टे मन्त्रिपूत्रेणोच्यते-'सर्वदा पृष्ठे तेनोत्तरं दीयते-'सर्वथा यो"।' पूर्वोक्त यो.... ।' पृ० १२७ पृ० ४५६. ६८. परविप्रतारणकारि यदुत्तरं हास्याय परवितारणकारि यदुत्तरं, अत एव हास्ययुक्ता सा हास्यनिमित्तं निगढार्थत्वाद् भवति सा नालिका प्रणालिका व्याजेत्यर्थः । पूर्वोक्त पृ०४५५. नाली व्याजरूपा प्रणालिका । पृ० १२९ । ६९. गुणानां दोषत्वं, दोषाणां च गणत्वं गुणानां दोषत्वं दोषाणां वा गुणत्वं यत्र क्रियते येनोत्तरेण व्यत्ययो विपर्यासः क्रियते, तन्मृदवम् । 'मृदवमिति मर्दनं मृत्परपक्षमर्दनेन तन्मृदा परपक्षमर्दनेन स्वपक्षमवति रक्ष- स्वपक्षभवति रक्षतीति । पूर्वोक्त पृ० ४५७. तीति मृदवम् । पृ० १२९ ७०. ""उद्घाते प्रश्नात्मके साधूद्घात्यम् । यदा तत्र यदा विवक्षितमुत्तरं दातुं शक्तोऽयं स्यादिति प्रष्टा विवक्षितोत्तरदानसमर्थः, किन्तु यन्मम मनसि वर्तते तदेव वक्ति नवेत्येवमादिना यन्ममाभिप्रेतं तद्युक्तमयुक्तं वेत्यभिसंधाय निमित्तेन यदा पष्टैव प्रतिवचनं वैचित्र्यमभिसन्धापृच्छति, प्रतिवक्ता चोचितमभिधत्ते य पृच्छति, प्रतिवक्तोचितमभिधत्ते तदा तदुत्तरतदोद्घात्यमित्यर्थः । पृ० १३१-१३२ मुद्घात्यकम् । प्रश्नात्मके उदाते साध्विति यत् । पूर्वोक्त पृ० ४५४. ७१. विवक्षितप्रयोजनस्यान्यकार्यकरणव्याजेन यत्रोत्तरे दीयमाने अन्यानुसन्धानपूर्वकेऽप्यन्यत्कार्य सम्पत्तिर्यत्र तदन्यकार्यावलगनादवलगि- सिध्यति तदान्यकार्यावलगनादवलगतम् । पूर्वोक्त तम् । पृ० १३२ पृ० ४५४. ७२. पुरुषार्थसाधको विचित्रो व्यापारो वृत्तिः। तस्माद् व्यापारः पुमर्थसाधको वृत्तिः। पूर्वोक्त पृ० १३५ पृ० ४५२. ७३. कायिक्यो हि व्यापृतयो मानसैर्वाचिकैश्च कार्यचेष्टा अपि हि मानसीभिः सूक्ष्माभिश्च वाचिव्यापारैः सम्भिद्यन्ते । पृ० १३५ कीभिश्चेष्टभिर्व्याप्यन्त एव । पूर्वोक्त भाग-३ पृ० ९१. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012017
Book TitleAspect of Jainology Part 3 Pandita Dalsukh Malvaniya
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1991
Total Pages572
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy