SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १३० ५२. तत्र कञ्चुकिस्थाने दासः । अमात्यस्थाने श्रेष्ठ । विदूषकस्थाने विटः । पृ० १०४ ५३. गृहवार्तायां गार्हस्थ्योचित पुरुषार्थसाधके वृत्ते कुलजैव स्त्री नायिकात्वेन वणिगादीनां निबन्धनीया । पृ० १०४ ५४. ''''पूर्वक विकृतकाव्यादो क्लृप्तं सत् समुद्रदत्ततच्चेष्टितादिवद् ग्राह्यम् । अथवा यत्राप्यं तत् पूर्वषिप्रणीतशास्त्रव्यतिरिक्त बृहत्कथाऽऽयुपनिबद्धं मूलदेवतच्च - रितादिवदुपादेयम् । पृ० १०५ काजी अञ्जुम सैफी ५५. तयोः प्रत्येकं प्रसिद्धयप्रसिद्धिभ्यां चतुदत्त्वान्नाटिकाऽपि चतुर्विधा । पृ० १०७ ५६. नियुद्धं बाहुयुद्धम्, स्पर्धेनं शौर्य-विद्या-कुलधन-रूपादि - कृतः संहर्षः । पृ० १०९ ५७. अत एवात्र गद्यं पद्यं चोजोगुणयुक्तम् । ... सेनापत्यमात्यादि - दीप्तरसनायकसम्पन्नः । पृ० १०९ ****** ५८. यथा शाक्यानां स्त्रीसम्पर्को गर्हणीयो न चम् | पृ० ११३ ५९. अङ्कावताररूपाश्चात्राङ्का विधेयाः । चूलिकाङ्कमुखयोरपि युद्धादिवर्णने निबंधो भवत्येव । पृ० ११४ ६३. शङ्कुकस्त्वधमप्रकृतेर्नायकत्वमनिच्छन् प्र हसन - भाणादी हास्यरसप्रधाने विटादेर्ना - यकत्वं प्रतिपादयन् कथमुपादेयः स्यादिति । ...द्वाभ्यां पात्राभ्यामुक्ति - प्रत्युक्तिवैचित्र्यविशिष्टाभ्यामेकेन वा पात्रेणाकाश भाषितसमन्वितेन युक्ताः । पृ० ११७ Jain Education International कञ्चुकिस्थाने दासः, विदूषकस्थाने विटः, अमात्यस्थाने श्रेष्ठीत्यर्थः । पूर्वोक्त पृ० ४३१. गार्हस्थ्योचिता वार्ता पुरुषार्थसाधकमितिवृत्तं न तत्र वेश्याङ्गना नायिकात्वेन निबन्धनीया । पूर्वोक्त पृ० ४३२. अनार्षमिति पुराणादिव्यतिरिक्त बृहत्कथाद्युपनिबद्धं मूलदेवचरितादि । आहार्यमिति पूर्वकविकाव्याद् वाहरणीयं समुद्रदत्तचेष्टितादि । पूर्वोक्त पृ० ४३०. तथा हि देवी कन्या च ख्याताख्याताभेदेन चतुर्धा | पूर्वोक्त पृ० ४३६. नियुद्धं बाहुयुद्धं संघर्षः शौर्यविद्याकुलरूपादिकृता स्पर्धा । पूर्वोक्त पृ० ४४५. ६०. देवोपालम्भात्मनिन्दाऽऽदिरूपानुशोचना- परिदेवितं त्मकं परिदेवितम् । पृ० ११५ ६१. ते च यथासम्भवं स्त्रीविषया अन्यविषया वा । पृ० ११६ ६२. शरीरिणि व्याजेन पलायनादिना । पृ० ११६ तं काव्यामोजोगुणयुक्तम् । पूर्वोक्त पृ० ४४५; ''अपि त्वमात्यसेनापतिप्रभृतेर्दीप्तरसस्य । पूर्वोक्त पृ० ४४४. यथा शाक्यानां स्त्रीसम्पर्कः प्रहमनीयो भवति, न चौर्यम् । पूर्वोक्त पृ० ४४९. अङ्कावतार एव चात्र भवति । चूलिकाङ्कमुखयोस्त्वत्रापि युद्धादिवर्णने समुपयोगोऽस्त्येव । पूर्वोक्त पृ० ४४४. दैवोपालम्भात्मनिन्दारूपमनुशोचनं यत्र । पूर्वोक्त पृ० ४४६. ..... यथायोगं स्त्रीविषयाणि अन्यविषयाणि । पूर्वोक्त पृ० ४४२. व्याजमिति पलायनादि । पूर्वोक्त पृ० ४४२. अधमप्रकृते तु न नायकत्वमिति ध्रुवं प्रहसनकभाणकादौ किं ब्रूयात्, हास्यादिरसप्रधानत्वे म एव नायकः । पूर्वोक्त पृ० ४५९; एकहायेंरित्याकाशपुरुष भाषितैरित्यर्थः । द्विहार्येति उक्तिप्रत्युक्तिवैचित्र्येणेत्यर्थः । पूर्वोक्त पृ० ४५३. For Private & Personal Use Only www.jainelibrary.org
SR No.012017
Book TitleAspect of Jainology Part 3 Pandita Dalsukh Malvaniya
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1991
Total Pages572
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy