SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ ५४८ जैन विद्या के आयाम खण्ड-६ १३.राजन् कुलेन वृत्तेन स्वाध्यायेन श्रुतेन वा । पुव्वभवजम्मणअहिसेयचक्कवट्टिरायाभिसेगाति, तत्थ जे रायअस्सिता ते ब्राह्मण्यं केन भवति प्रब्रह्येतत् सुनिश्चितम् ॥३/३/१०७॥ य खत्तिया जाया अणस्सिता गिहवइणो जाया, जया अग्गी उप्पण्णो ततो श्रुणु यक्ष कुलं तात न स्वाध्यायो न च श्रुतम् । य भगवऽस्सिता सिप्पिया वाणिगया जाया, तेहिं तेहिं सिप्पवाणिज्जेहिं कारणं हि द्विजत्वे च वृत्तमेव न संशयः ।। वित्तिं विसंतीती वइस्सा उप्पन्ना, भगवए पव्वइए भरहे अभिसित्ते सावगधम्मे -महाभारत, वनपर्व, ३१३/१०७,१०८ गीता प्रेस, गोरखपुर उप्पण्णे बंभणा जाया, अणस्सिता बंभणा जाया माहणत्ति, उज्जुगसभावा १४.देखें -- छान्दोग्योपनिषद् (गीता प्रेस, गोरखपुर) ४/४ धम्मपियां जं च किंचि हणंतं पिच्छंति तं निवारंति मा हण भो मा हण, १५.शूद्रो ब्राह्मणतामेति ब्राह्ममणश्चैति शूद्रताम् । एवं ते जणेणं सुकम्मनिवत्तितसन्ना बंभणा (माहणा) जाया, जे पुण क्षत्रियाज्जातमेवं तु विद्याद्वैश्चात्तथैव च ।। अणस्सिया असिप्पिणो ते वयख (क) लासुइबहिकआ तेसु तेसु पओयणेसु - मनुस्मृति १०/६५, सं. सत्यभूषण योगी, १९६६ सोयमाणा हिंसाचोरियादिसु सज्जमाणा सोगद्रोहणसीला सुद्दा संवुत्ता, १६. सम्यग्दर्शनसम्पन्नमपि मातङ्गदेहजम् । एवं तावं चत्तारिवि वण्णा ठाविता, सेसाओ संजोएणं तत्थ संजोए देवा देवं विदुर्भस्मगूढ़ाङ्गारान्तरौजसम् ।। सोलसयं गाहा (२०-८) एतेसिं चेव च उण्हं वण्णाणं पुव्वाणुपुवीए -रत्नकरण्डकश्रावकाचार, २८ अणंतरसंजोएणं अण्णे तिण्णि वण्णा भवंति, तत्थ 'पयती चउक्कयाणंतरे' १७. न जातिर्गर्हिता काचित् गुणा: कल्याणकारणम् । गाहा (२१-८) पगती णाम बंभखत्तियवइससुद्दा चउरो वण्णा । इदाणिं व्रतस्थमपि चाण्डालं तं देवा ब्राह्मणं विदुः ।। अंतरेण-बंभणेणं खत्तियाणीए जाओ सो उत्तमखत्तिओ वा सुद्धखत्तिओ -पद्मचरित, पर्व , ११/२०३ वा अहवा संकरखत्तिओ पंचमो वण्णो, जो पुण खत्तिएणं वइस्सीए १८.निर्गन्थप्रवचनभाष्य -- मुनि श्री चौथमल जी, पृ. २८९ जाओ एसो उत्तमवइस्सो वा सुद्धवइस्सो वा संकरवइस्सो वा छट्ठो १९.सक्खं खु दीसइ तवो विसेसो, न दीसई जाइ विसेस कोइ। वण्णो, जो वइस्सेण सुद्दीए जातो सो उत्तमसुद्दो वा (सुद्धसुद्दो) वा सोवागपुत्ते हरिएस साहू, जस्से इड्डि महाणुभागा ।। संकरसुद्दो वा सत्तमो वण्णो । इदाणिं वण्णेणं वण्णेहिं वा अंतरितो उत्तराध्ययनसूत्र, १२/३७ अणुलोमओ पडिलोमतो य अंतरा सत्त वण्णंतरया भवंति, जे अंतरिया २०. जहा पुण्णस्स कत्थति तहा तुच्छस्स कत्थति । ते एगंतरिया दुअरिया भवंति । चत्तारि गाहाओ पढियव्वाओ जहा तुच्छस्स कत्थति तहा पुण्णस्स कत्थति । (२२,२३,२४,२५-८) तत्थ ताव बंभणेणं वइस्सीए जाओ अंबट्ठोत्ति -आचारांग-- सं. मधुकर मुंनि, १/२/६/१०२ वुच्चइ एसो अट्ठमो वण्णो, खत्तिएणं सुंदीए जातो उग्गोत्ति वुच्चइ एसो २१ अ. एक्का मणुस्सजाई रज्जुप्पत्तीइ दो कया उसमे । नवमो वण्णो, बंभणेण सुद्दीए निसातोत्ति वुच्चइ, कित्तिपारासवोत्ति, तिण्णेव सिप्पवणिए सावगधम्मम्मि चत्तारि ।। तिण्णि गया, दसमो वण्णो। इदाणिं पडिलोमा भण्णंति-सुद्देण वइस्सीए संजोगे सोलसगं सत्त य वण्णा उ नव य अंतरिणो जाओ अउगवुत्ति भण्णइ, एक्कारसमो वण्णो, वइस्सेणं खत्तियाणीए एए दोवि विगप्पा ठवणा बंभस्स णायव्वा ।। जाओ मागहोत्ति भण्णइ, दुवालसमो, खत्तिएणं बंभणीए जाओ सओत्ति पगई चउक्कगाणंतरे य ते हंति सत्त वण्णा उ । भण्णति, तेरसो वण्णो सुद्देण खत्तियाणीए जाओ खत्तिओत्ति भण्णइ आणंतरेसु चरमो एण्णे खलु होइ णायव्वो ।। चोद्दसमो, वइस्सेण बंभणीए जाओ वैदेहोत्ति भण्णति, पन्नरसमो वण्णो, अंबट्ठग्गनिसाया य अजोगवं मागहा य सूया य । सुद्देण बंभणीए जाओ चंडालेत्ति पवुच्चइ, सोलसमो वण्णो, एतवूतिरित्ताजेते खत्ता (य) विदेहाविय चंडाला नवमगा हुति ।। बिजाते ते वुच्चंति - उग्गेण खत्तियाणिए सोवागेत्ति वुच्चइ, वैदेहेणं एगंतरिए इणमो अंबट्ठो चेव होइ उग्गो य । खत्तीए जाओ वेणवुत्ति वुच्चइ, निसाएणं अंबट्टीए जाओ बोक्कसोत्ति बिइयंतयरिअ निसाओ परासरं तं च पुण वेगे ।। वुच्चइ, निसाएण सुद्दीए जातो सोवि बोक्कसो, सुद्देण निसादीए कुक्कुडओ, पडिलोमे सुद्दाई अजोगवं मागहो य सूओ अ । एवं सच्छंदमतिविगप्पितं । एगंतरिए खत्ता वेदेहा चेव नायव्वा ।। २२.क्षत्रियाः शस्त्रजीवित्वं अनुभूय तदाभवन् । बितियंतरे नियमा चण्डालो सोऽवि होइ णायव्वो । वैश्याश्च कृषिवाणिज्यपशुपाल्योपजीविताः ॥ अणुलोमे पडिलोमे एवं एए भवे भेया । तेषां शुश्रूषणाच्छूद्रास्ते द्विधा कार्वकारवः । उग्गेणं खत्ताए सोवागो वेणवो विदेहेणं । कारवो रजकाद्या: स्युस्ततोऽन्ये स्थुरकारवः ।। अंबट्ठीए सुद्दीय बुक्कसो जो निसाएणं ।। कारवोऽपि मता द्वेधा स्पृश्यास्पृश्यविकल्पतः । सूएण निसाईए कुक्करओ सोवि होइ णायव्वो। तत्रास्पृश्याः प्रजावास्या: स्पृश्याः स्यु कर्त्तकादयः ।। एसो बीओ भेओ चउब्विहो होइ णायब्वो ॥ -आदिपुराण, १६/१८४-१८६ -आचारांगनियुक्ति, १९-२७ २३. ततो णो कप्पंति पव्वावेत्तए, तं-पंडए वीत्ते (चाहिये) २१ब. 'एगा मणुस्सजाई गाहा (१९-८) एत्थ उसभसामिस्स कीवे? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012014
Book TitleSagarmal Jain Abhinandan Granth
Original Sutra AuthorN/A
AuthorShreeprakash Pandey
PublisherParshwanath Vidyapith
Publication Year1998
Total Pages974
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy