SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ जैन धर्म और सामाजिक समता ५४७ . ५. जे लोए बम्भणो वुत्तो, अग्गी वा महिओ जहा । न हन्ति सर्वभूतानि प्रथमं ब्रह्मलक्षणम् ।। सया कुसलसंदिटुं, तं वयं बूम माहणं । सदा सर्वानृतं त्यक्तवा मिथ्यावादाद् विरच्यते । जो न सज्जइ आगन्तुं, पव्वयन्तो न सोयई । नानृतं च वदेद् वाक्यं द्वितीयं ब्रह्मलक्षणम् ।। रमइ अज्जवयणंमि, तं वयं बूम माहणं ।। सदा सर्व परद्रव्यं बहिर्वा यदि वा गृहे । जायरूवं जहामढे, निद्धन्तमलपावगं । अदत्तं नैव गृहाति तृतीयं ब्रह्मलक्षणम् ।। रागद्दोसभयाईयं, तं वयं बूम माहणं ।। देवासुरमनुष्येषु तिर्यग्योनिगतेषु च। तवस्स्यिं किसं दन्तं अवचियमंससोणियं । न सेवते मैथुनं यश्चचतुर्थं ब्रह्मलक्षणम् । सुव्वयं पत्तनिव्वाणं, तं वयं बूम माहणं ।। त्यक्तवा कुटुम्बवासं तु निर्ममो निः परिग्रहः । तसपाणे वियाणेत्ता, संगहेण य थावरे । युक्तश्चरति निः सङ्ग: पंचमं ब्रह्मलक्षणम् ।। जो न हिंसइ तिविहेणं, तं वयं बूम माहणं ॥ पंचलक्षणसंपूर्ण ईशो यो भवेद् द्विजः । कोहा वा जइ वा हासा, लोहा वा जइ वा भया । महान्तं ब्राह्मणं मन्ये शेषाः शूद्रा युधिष्ठिर ! ।। मुसं न वयई जो उ,तं वयं बूम माहणं ।। कैवर्तीगर्भसम्भूतो व्यासो नाम महामुनिः । चित्तमन्तमचित्तं वा, अप्पं वा जइ वा बहुं । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ।। न गेण्हाइ अदत्तं जे,तं वयं बूम माहणं ।। हरिणीगर्भसम्भूतो ऋषिशृंङ्गो महामुनिः । तप ।। दिव्वमाणुसतेरिच्छं, जो न सेवइ मेहुणं । शुनकीगर्भसम्भूतः शुको नाम मुनिस्तथा । तप ।। मणसा कायवक्केणं, तं वयं बूम माहणं ।। मण्डूकीगर्भसम्भूतो माण्डव्यश्च महामुनिः । तप । जहा पोमं जले जायं, नोवलिप्पइ वारिणा । उर्वशीगर्भसम्भूतो वशिष्ठस्तु महामुनिः । तप ।। एवं अलितं कामेहिं तं वयं बूम माहणं ।। न तेषां ब्राह्मणी माता संस्कारश्च न विद्यते । तप ।। अलोलुयं मुहाजीवी, अणगारं अकिंचणं । यद्वत्काष्ठमयो हस्ती यद्वच्चर्ममयो मृगः । असंसत्तं गिहत्थेसु तं वयं बूम माहणं ॥ ब्राह्मणस्तु कियाहीनत्रस्ते नामधारकाः ।। जहित्ता पुव्वसंजोगं, नाइसंगे य बन्धवे । - कुमारपालचरित्रसंग्रह के अर्न्तगत कुमारपाल प्रबोध, पृ. जो न सज्जइ भोगेसुं, तं वयं बूम माहणं ।। ६०६, श्लोक ११९-१३६, संपादक - जिनविजयमुनि, प्रकाशक - -उत्तराध्ययनसूत्र, संपादक- साध्वी चंदना, २५/१९-२९ सिंघी जैन शास्त्र शिक्षापीठ, भारतीय विद्याभवन, बम्बई, विक्रम संवत् ६. वारिपोक्खरपत्ते व आरग्गेरिव सासपो । २०१३। यो न लिप्पति कामेसु तमहं ब्रूमि ब्राह्मणं ।। ८. कम्मुणा बम्भणो होइ कम्मुणा होइ खत्तिओ । यो दुक्खस्स पजानाति इधेव खयमत्तनो । वइस्से कम्मणाहोइ सुद्दो हवइ कम्मणा ।। पन्नभारं विसञत्तं तमहं ब्रूमि ब्राह्मणं ।। -उत्तराध्ययन सूत्र, २५/३३ गम्भीर पञ्बं मेधाविं मग्गामग्गस्स कोविदं । ९. मनुष्यजातिरेकैव जातिनामोदयोद्भवा। उत्तमत्थं अनुप्पत्तं तमहं ब्रूमि ब्राह्मणं ।। वृत्तिभेदाहिताद्भेदाच्चातुर्विध्यमिहाश्नुते ॥३८-४५ -धम्मपद, ब्राह्मणवर्ग, ४०१-४०३, संपादक-भिक्षुधर्मरक्षित, ब्राह्मणा व्रतसंस्कारात् क्षत्रियाः शस्त्रधारणात् ।। १९८३ वणिजोऽर्थार्जनात्रयाय्यात शूद्रा न्यग्वृत्तिसंश्रयात्।।३८-४६ ।। ७. शूद्रोऽपि शीलसंपन्नो गुणवान् ब्राह्मणो भवेत् । गुरोरनुज्ञया लब्धधनधान्यादिसम्पदः । ब्राह्मणोऽपि क्रियाहीन: शूद्रापत्यसमो भवेत् ।। पृथक्कृतालयस्यास्यै वृत्तिर्वर्णाप्तिरिस्यते ॥३८-१३७ ।। अत:- सर्वजातिषु चाण्डाला: सर्वजातिषु ब्राह्मणाः । सृष्टयन्तरमतो दूरं अपास्य नयतत्त्ववित् । ब्राह्मणेष्वपि चाण्डाला: चाण्डालेष्वपि ब्राह्मणाः ।। अनादिक्षत्रियैः सृष्टां धर्मसृष्टि प्रभावयेत् ।।४०-१८९।। कृषि-वाणिज्य-गोरक्षां राजसेवामकिंचनाः । तीर्थकृद्भिरयं सृष्टा धर्मसृष्टिः सनातनी। ये च विप्राः प्रकुर्वन्ति न ते कौन्तेय ! ब्राह्मणा: ।।३।। तां संश्रितान्नृपानेव सृष्टिहेतून् प्रकाशयेत् ।।४०-१९०॥ हिंसकोऽनृतवादी च चौर्ययाभिरतश्च यः । -महापुराण, जिनसेन, ३८/४५-४६, १३७, १८९,१९० परदारोपसेवी च सर्वे ते पतिता द्विजाः ।। १०.भगवद्गीता, डॉ.राधाकृष्णन, पृ. ३५३ ब्रह्मचर्यतपोयुक्ताः समानलोष्टकांचनाः । ११.चातुर्वयं मया सृष्टं गुणकर्मविभागशः । सर्वभूतदयावन्तो ब्राह्मणाः सर्वजातिषु ।। -गीता, ४/१३ क्षान्त्यादिकगुणैर्युक्तो व्यस्तदण्डो निरामिषः । १२. भगवद्गीता- राधाकृष्णन, पृ.१६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012014
Book TitleSagarmal Jain Abhinandan Granth
Original Sutra AuthorN/A
AuthorShreeprakash Pandey
PublisherParshwanath Vidyapith
Publication Year1998
Total Pages974
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy