SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ पाइअ-भासा ४१ उल्लावो मा दिज्जउ... छाया= उल्लापो मा दीयतां लोकविरुद्ध इति नाम कृत्वा । संमूखापतिते क: पुनर्दृष्येऽपि दृष्टि न पातयति ।। सन्तमसन्तं दुक्खं ..... छाया -- सदसद दुःखं सुखं च या गृहस्य जानन्ति । ताः पुत्रक ! महिलाः शेषा जरा मनुष्याणाम् ।। पकमइलेण छोरेक्कपाइणा....... छाया= पङ्कमलिनेन क्षीरकपायिना दत्तजानपतनेन । आनन्द्यते हालिकः पुत्रेणेव शालिक्षेत्रेण ॥ कह मे परिण इआले ...... छाया = कथं मे परिणतिकाले खलसङ्गो भविष्यतीति चिन्तयन् । अवनतमुखः सशूको रोदितीव शालिस्तूपारेण ।। जन्तिअ गुलं...... छाया यान्त्रिक गुड विमार्गयसे न च ममेच्छया वाहयसि यन्त्रम् । अरसिक! किं न जानासि न रसेन विना गुडो भवति ॥ हसिअं अदिट्ठदन्तं .... छाया= हसितमदृष्टदन्तं भ्रमितमनिष्क्रान्तदेहलीदेशम् । दृष्टमनुत्क्षिप्तमुखमेष मार्गः कुलवधूनाम् । जेण विणा ण जिविज्जइ... छाया येन विना न जीव्यतेऽनुनीयते स कृतापराधोऽपि । प्राप्तेऽपि नगरदाहे भण कस्य न वल्लभोऽग्निः ॥ असणेण पेम्म...... छाया प्रेमापैत्यतिदर्शनेनाप्यपैति पिशूनजनजल्पितेनाप्यपैत्येवमेवाप्यपैति असणेण महिलाअणस्स...... छाया = अदर्शनेन महिलाजनस्यातिदर्शनेन नीचस्य । मूर्खस्य पिशुजनजल्पितेनैवमेवापि खलस्य । अणथोवं वणथोवं...... छाया= ऋण-स्तोक व्रण-स्तोकं अग्नि-स्तोक कषाय-स्तोकं च । न खलु स्तोकं मन्तव्यं स्तोकमपि बहतरं भवति ।। NME nasa R आपावरब अनि आचारप्रवर अभिन्नाआनन्दा न्य Ox AmmoniNMYMAvaiviativrammarovarvirawirvior Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012013
Book TitleAnandrushi Abhinandan Granth
Original Sutra AuthorN/A
AuthorVijaymuni Shastri, Devendramuni
PublisherMaharashtra Sthanakwasi Jain Sangh Puna
Publication Year1975
Total Pages824
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy