SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ आमानव अमदन आआन ४० प्राकृत भाषा और साहित्य पुणो कहं विभिन्नाणं भासाणं परुप्परं सबंधो, मेलणं, कहं एगा भासा अन्नाए पभाविआ, कहं अन्नभासासद्दा अन्नभासाए अप्पसाकय त्ति अणुसंधाउकामेहि विष्णुमणुअहि अवस्सं पढणिज्जा पाइअ-भासा । इसे भासाए णाणं विणा कहमवि ण अनन्नभासाणं संओयणं काउं सक्कं । काओ पुव्वकाल-पउत्ताओ अट्ठारसदेसीय भासाओ ताओ आसि जेसि विआणिरीओ तक्कालिआओ गणिगाओ तप्पओगं कुणमाण 'त्ति कहेंति आगमिआ । इमीसे भासाए गहिर णाणेण तेसि सम्म बोहो संभविज्जइ । तेण जइ कोइ अत्थाहं भासामहासायरं अवगाहे उमहिलसइ तेण अवस्सं पाइअभासा सवसा करणिज्जत्ति अम्हं सबलं पचोयणं । पच्चक्खमणुहूअमेअ अम्हेहि । Su EDITO फ्र www Jain Education International अबिइज्जया विसेसया पाइअ -भासाए पुनरेगा अबिइज्जया विसेसया जं इमाए देसीसद्दाण संगहो णिस्कोअं कओ । ण णाए बद्धकवाडाए ठाउं चेट्ठियं । उग्घाडिअ दारा एसा अइउयारे सगब्भे णव णव-देसीयसद्द धारेडं, जीरेउ च खमा । तम्हा परोसहस्सा जणेहि पउत्तमाणा देसीआ सद्दा एत्थ संग्रहं गया । 'बुहारी' 'टोपिआ' आइणो जण - सद्दा, मोक्कलिअ - आरोग्गिअ - आइआणि किरियारुवाणि एत्थ समाविट्ठाणि । अज्ज वि केसिचि वि देसी सद्दाणं जहा तहा पओगो काउं सक्को । तेण णव णव - सद्दप्पवेसेहि णिच्चं सज्जुक्का एसा ण कयाइ काजुण्णा हविस्सइ । तम्हा धीधणेहि अवस्सं परिचिआ कायव्वा पाइअ -भासा | प्राकृत पद्यों की संस्कृत छाया अमिअं पाउअकव्वं छाया == अमृतं प्राकृतकाव्यं पठितुं श्रोतुं च ये न जानन्ति । कामस्य तत्त्वचिन्तां कुर्वन्ति ते कथं न लज्जन्ते ॥ परुसो सक्कअ-बंधो..... छाया = परुषः संस्कृतबन्ध: प्राकृतबन्धस्तु भवति सुकुमारः । पुरुष महिलयोर्यावदिहान्तरं तावदनयोः 11 उम्मिल्लड लायण्णं ...... अभिनंदन छाया == उन्मीलति लावण्यं प्राकृतच्छायया संस्कृतपदानाम् । संस्कृतसंस्कारोत्कर्षणेन प्राकृतस्यापि प्रभावः ॥ णवमत्थदंसणं .. छाया = नवमार्थदर्शनं अविरलमिदमा भुवनबन्धमिह अज्जं गओ त्ति अज्जं ...... संनिवेशशिशिरा For Private & Personal Use Only केवलं बन्धर्द्धयः । प्राकृते ॥ छाया = अद्य गत इत्यद्य गत इत्यद्य गत इति गणनशीलया । प्रथम एव दिवसार्धे कुड्यं रेखाभिश्चित्रितम् ।। www.jainelibrary.org
SR No.012013
Book TitleAnandrushi Abhinandan Granth
Original Sutra AuthorN/A
AuthorVijaymuni Shastri, Devendramuni
PublisherMaharashtra Sthanakwasi Jain Sangh Puna
Publication Year1975
Total Pages824
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy