SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ ४६८ भी पुष्करमुनि अभिनन्दन प्रन्थ : पंचम खण्ड H o ++ +++ ++++++ +++ ++ ++ + ++ + ++ +++ ++ ++++ ++ +++++ + ++ + ++ ++ + ++ ++ + + + + ++ ++ ++ ++ ++ ++ ++ ++ + ++ सन्दर्भ एवं सम्पर्म स्थल १ महापुराण ४१०६३ से ७६ २ (क) त्रिषष्टिशलाका० ११३२४४; तथा आवश्यक चूणि पृ०, १६२ (ख) महापुराण २०१३४ में सात स्वप्नों का वर्णन है। ३ आवश्यक मलयगिरिवृत्ति २७०११ ४ व्यवहारचूलिका ५ भगवतीसूत्र १६६६ ६ अष्टांग हृदय निदान, स्थान०६ ७ हिन्दी विश्वकोष, खंड १२, पृ० २६४ ८ ते च स्वप्ना द्विधा म्राता स्वस्थास्वस्थात्मगोचराः समस्तु धातुमिःस्व विषमैरितरैमता ॥५६॥ तथ्याः स्युः स्वस्थसंदृष्टा मिथ्यास्वप्ना विपर्ययात् । जगत्प्रतीतमेतद्धि विद्धि स्वप्नविमर्शनम् ।६०।-महापुराण ४१ । है वही, सर्ग ४११६१ १० स्थानांग ५। ११ भगवती सूत्र १६६-पंचविहे सुमिण बसणे पण्णत-तं जहा अहातच्चे, पयाणे, चितासुविणे, तविवरीए, अम्वत्तदसणे। १२ अहातच्वं तु सुमिणं खिप्पं पासेइ संवुडे ।-आयारवशा २३ १३ अनुभूतः श्रुतो दृष्टः प्रकृतेश्च विकारजः । स्वभावतः समुद्भूतः चिन्तासन्ततिसंभवः ।। देवताद्य पदेशोत्थो धर्मकर्मप्रभावजः । पापोद्रेक समुत्थश्च स्वप्नःस्यान्नवधा नृणाम् ।। प्रकारैरादिमैः षड्भि-रशुभश्चाशुभोपि वा। दृष्टो निरर्थकः स्वप्नः सत्यस्तु त्रिभिरुत्तरैः ।।-स्वप्न शास्त्र १४ अणुहूय दिट्ठ चितिय, सुय पयइ विचार देवमाणूवा । सुमिणस्स निमित्ताई पुण्णं पावं व णाभावो ।।-विशेषावश्यकभाष्य गाथा १७०३ १५ भगवती १६६ १६ रात्रेश्चतुषु यामेषु दृष्टः स्वप्नः फलप्रदः । मासै दिशभिः षडमिस्त्रिभिरेकेन च क्रमात् ।। निशान्त्य घटिका युग्मे दशाहात् फलति ध्र वम् । दृष्टः सूर्योदये स्वप्नः सद्य: फलति निश्चितम् ॥ १७ त्रिषष्टि० ४११०२१७ १८ वही ४११२१६८ १६ महापुराण पर्व १२११०३ २० अन्तिमराइयंसि-कल्पसूत्र २१ स्वप्न संरक्षणार्थजागरिका निद्रानिरोधः-स्वप्नजागरिका -भगवती सूत्र वृत्ति ११।११ २२ (क) देवेष्वात्मजबान्धवोत्सव गुरुच्छत्राम्बुजप्रेक्षणं प्राकारद्विरदाम्बुदद्र मगिरि प्रासादसंरोहणम् । अम्भोधेस्तरणं सुरामृतपयोदघ्नां च पानं तथा चन्द्रार्घ प्रसनं स्थितं शिवपदे स्वापे प्रशस्तं नृणाम् । --प्रवचन० २५७ द्वार (ख) अभिधान राजेन्द्र : भाग ७ । पृ०, ६६२ २३ भगवती सूत्र १६६६ २४ कल्पसूत्र ३२-४५ त्रिषष्टि शलाका० १०१२।३०-३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012012
Book TitlePushkarmuni Abhinandan Granth
Original Sutra AuthorN/A
AuthorDevendramuni, A D Batra, Shreechand Surana
PublisherRajasthankesari Adhyatmayogi Upadhyay Shree Pushkar Muni Abhinandan Granth Prakashan Samiti
Publication Year1969
Total Pages1188
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy