SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ४ / विशिष्ट निबन्ध : १७९ "सिद्धिरनेकान्तात्-प्रकृत्यादिविभागेन व्यवहाररूपा श्रोत्रग्राह्यतया परमार्थतोपेता प्रकृत्यादिविभागेन च शब्दानां सिद्धिरनेकान्ताद् भवतीत्यर्थाधिकार आशास्त्रपरिसमाप्तेर्वेदितव्यः । अस्तित्वनास्तित्वनित्यत्वसामान्यसामानाधिकरण्यविशेषणविशेष्यादिकोऽनेकः अन्तः स्वभावो यस्मिन भावे सोऽयमनेकान्तः अनेकात्मा इत्यर्थः"-महावृत्ति, पृ० २ । "द्विविधा च शब्दानां सिद्धिः व्यवहाररूपा परमार्थरूपा चेति । तत्र प्रकृतीत्य ( ? ) विकारागमादिविभागेन रूपा तत्सिद्धिः सद्भेदस्यात्र प्राधान्यात् । श्रोत्रग्राह्यो (ह्याः) परमार्थतो ये प्रकृत्यादिविभागाः प्रमाणनयादिभिरभिगमोपायैः शब्दानां तत्त्वप्रतिपत्तिः परमार्थरूपा सिद्धिः तद्भेदस्यात्र प्राधान्यात्, सामयितेषां सिद्धिरनेकान्तादभवतीत्येषोऽधिकारः आशास्त्रपरिसमाप्तेर्वेदितव्यः । अथ कोऽयमनेकान्तो मामेत्याहअस्तित्वनास्तित्वमित्यत्वानित्यत्वसामान्यसामानाधिकरण्यविशेषणविशेष्यादिकोऽनेकान्तः स्वभावो यस्यार्थस्यासावनेकान्तः अनेकान्तात्मक इत्यर्थः-शब्दाम्भोजभास्कर, पृ० २ A। इस तुलनासे तथा तृतीयाध्यायके अन्तमें लिखे गये इस श्लोकसे अत्यन्त स्पष्ट हो जाता है कि यह म्यास जैनेन्द्र महावृत्ति के बाद बनाया गया है "नमः श्रीवर्धमानाय महते देवनन्दिने । प्रभाचन्द्राय गुरवे तस्मै चाभयनन्दिने ।" इस श्लोकमें अभयनन्दिको नमस्कार किया गया है। प्रत्येक पादकी समाप्तिमें "इति प्रभाचन्द्रविरचिते शब्दाम्भोजभास्करे जैनेन्द्रव्याकरणमहान्यासे द्वितीयाध्यायस्य तृतीयः पादः" इसी प्रकारके पुष्पिकालेख है। तृतीय अध्यायके अन्तमें निम्नलिखित पुष्पिका तथा श्लोक है "इति प्रभाचन्द्रविरचिते शब्दाम्भोजभास्करे जैनेन्द्रव्याकरणमहान्यासे तृतीयस्याध्यायस्य चतुर्थः पादः समाप्तः ।। श्रीवर्धमानाय नमः ।। सन्मार्गप्रतिबोधको बुधजनैः संस्तूयमानो हठात् । अज्ञानान्धतमोपहः क्षितितले श्रीपूज्यपादो महान् ।। सार्वः सन्ततसत्रिसन्धिनियतः पूर्वापरानुक्रमः । शब्दाम्भोजदिवाकरोऽस्तु सहसा नः श्रेयसे यं च वै॥ नमः श्रीवर्धमानाय महते देवनन्दिने । प्रभाचन्द्राय गुरुवे तस्मै चाभयनन्दिने । छ । श्री वासुपूज्याय नमः । श्री नृपतिविक्रमादित्यराज्येन संवत् १९८० मासोत्तममासे चैत्रशुक्लपक्षे एकादश्यां ११ श्री महावीर संवत् २४४९ । हस्ताक्षर छाजूराम जैन विजेश्वरी लेखक पालम (सूबा देहलो)" जैनेन्द्रव्याकरणके दो सूत्रपाठ प्रचलित है-एक तो वह जिसपर अभयनन्दिने महावृत्ति, तथा श्रुतकीर्तिने पञ्चवस्तु नामकी प्रक्रिया बनाई है; और दूसरा वह जिसपर सोमदेवसूरिकृत शब्दार्णवचन्द्रिका है। पं० नाथूरामजी प्रेमीने अनेक पुष्ट प्रमाणोंसे अभयनन्दिसम्मत सूत्रपाठको ही प्राचीन तथा पूज्यपादकृत मूलसूत्रपाठ सिद्ध किया है। प्रभाचन्द्रने इसी अभयनन्दिसम्मत प्राचीन सूत्रपाठपर ही अपना यह शब्दाम्भोजभास्कर नामका महान्यास बनाया है। तामा १. देखो-'जैनेन्द्रव्याकरण और आचार्य देवनन्दी' लेख, जैनसाहित्य संशोधक भाग १, अंक २। २. पंडित नाथूलालजी शास्त्री, इन्दौर सचित करते हैं कि तुकोगंज, इन्दौरके ग्रन्थभण्डारमें भी शब्दाम्भोज भास्करके तीन ही अध्याय है । उसका मंगलाचरण तथा अन्तिम प्रशस्तिलेख बम्बईकी प्रतिके ही समान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012005
Book TitleMahendrakumar Jain Shastri Nyayacharya Smruti Granth
Original Sutra AuthorN/A
AuthorDarbarilal Kothiya, Hiralal Shastri
PublisherMahendrakumar Jain Nyayacharya Smruti Granth Prakashan Samiti Damoh MP
Publication Year1996
Total Pages612
LanguageHindi
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy