SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ चतुर्थ खण्ड : ३७९ अब केवल बड़े बाबाके गर्भालयके बाहर दीवालपर एक शिलापट्ट में जो प्रशस्ति उत्कीर्ण है उसे अविकल देकर उससे जो तथ्य सामने आते हैं उनपर प्रकाश डाल देना क्रमप्राप्त है। प्रशस्तिका वह रूप इस प्रकार है सम्वत १७५७ वर्षे माघसूदी १५ सोमवासरे । संवत्सरे पर्वत-वाणयुक्ते सप्तशते चैव सहस्रमेके । श्रीमाघमासे सितपूर्णिमायां श्रीचन्द्रवारे च मघानक्षत्रे ॥१॥ याते यदा विक्रमराज्यकाले तदान्वये श्री जिनमन्दिरे वै। , कृत समाप्तं बहुपुण्यहेतुः श्रीवर्धमानस्य जगद्गुरोः हि ॥२॥ मूलसंघे बलात्कारगणे गच्छे सरस्वत्याः । यो बभूव मुनिः श्रीमान् कुन्दकुन्दौ मुनिश्वरः ॥३॥ तस्यान्वये च संजातो ज्ञानवान गुणसागरः । मनस्वी संघसंपूज्यो यश कीर्तिमहामुनिः ॥४॥ पट्टे तदीये ललितादिकीतिः ज्ञानी सुधीः श्रीजिनतत्ववेदी । संसारभीतो जिनमार्गदेशी सराधिपैजितपादपदमः ।।५।। तत्पट्टधारी जिनधर्मनिष्ठः श्रीधर्मकीतिः शुभज्ञानमूर्तिः । श्रीरामदेवस्य पुराणकर्ता ज्ञानी विवेकी च हितोपदेशी ॥६॥ तत्पट्टपंकेरूहे भानुमूर्तिः पद्मालयः श्रीमुनिपद्मकीत्तिः । दमी व्रती सत्त्वहितोपदेशी संसारपाथो निधितारसेतुः ।।७।। तत्पुण्यभोक्ता गुणवान सुधीरः श्रीशब्दशब्दार्णवपारप्राप्तः । सुधीः तपस्वी सुसुरेन्द्रकीर्तिः दयावगाही च क्षमी मनस्वी ।।८।। तच्छिष्ययातो सूचन्द्रकीतिः दमी क्षमी श्री"..""गणोयः । सुरेन्द्रकीर्तिः स्वगुरोपदेशात् आदाय भिक्षाटनद्रव्यभारम् ।।९।। कारापितं तेन जिनेश्वरस्य श्रीसन्मतेः मंगलकारणस्य । जीर्ण समालोक्य महामनोज्ञम् श्रीनूतनं पूण्यविवर्धनाय ।।१०।। धर्मसागरो यदा टीलाग्रामे स्वायुःक्षयं कृत्वा किंचित् वेदिकादिकं न्यूनं चैत्यालयं विहाय स्वर्ग गतः तदा त्वागत्य नभिसागरेण ब्रह्मचारिणां विदुषां स्वधर्मस्य गुरुवेऽधुना वेदादिकं सर्वं पूर्ण कारापयित्वा इदम् संवत्सरम् लिखित्वा स्थापितम् ।। श्रीमहाराजाधिराज्ञः काशीश्वरगहिरवारान्वयस्य प्रचण्डशासनस्य अखिलावनीभूतशतखंडकरणस्य सकलप्रवलावनीपालसमूहमस्तकातिमालाचुंबितचरणारविंदस्य जिनधर्ममहिमानिरतचेतसः प्रबलतरकठोरभुजदण्ड-विशिष्टनिजविग्रहस्य षट्दर्शनविशिष्टाभ्यासागमसंभाषणकरणसद्धर्मसंभाषणसमर्थस्य याजिनः शूरवीरस्य देवशास्त्रगुरुः (पूजन) तत्परस्य श्रीसमशासनस्य सकलसंयतसंयुक्तप्रजा (जनस्य) चैत्यालयस्य निर्मापितं । शुभम् भवतु मंगलम् । जिसे भद्रारक सम्प्रदाय ग्रन्थमें जेहरटशाला कहा गया है वह वास्तवमें जेहरटशाखा न होकर चंदेरी शाखा है। यह शाखा भट्टारक देवेन्द्रकीतिसे प्रारम्भ होती है। इसके छठे पट्टधर भट्टारक ललितकीर्ति थे। उसी पट्टपर बैठनेवाले ७वें भट्टारक धर्मकीर्ति और ८वें भट्टारक पद्मकीर्ति हुए हैं । धर्मकीर्तिने ही श्रीरामदेव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012004
Book TitleFulchandra Shastri Abhinandan Granth
Original Sutra AuthorN/A
AuthorJyoti Prasad Jain, Kailashchandra Shastri
PublisherSiddhantacharya Pt Fulchandra Shastri Abhinandan Granth Prakashan Samiti Varanasi
Publication Year1985
Total Pages720
LanguageHindi
ClassificationSmruti_Granth & Articles
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy