SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ 44 : SHRI MAHAVIRA JAINA VIDYALAYA GOLDEN JUBILEE VOLUME धारयिष्यन्ति । तत् कस्य हेतोः। सर्वतथागतानां ह्येतद् वाक्यं सर्वतथागतैरेषा धारिणी भाषिता अधिष्ठिता स्वमुद्रिकया मुद्रिता प्रभाविता प्रकाशिता प्रकीर्तिता अनुमोदिता प्रशस्ता संवर्तिता विवृतोत्तानीकृता आरोचिता10 स्वाख्याता सुनिर्दिष्टा च सर्वसत्वानां दरिद्राणां नानाव्याधिपरिपीडितानांत सर्वदृष्टभयोपद्रवाणां12 चार्थायेति । आनन्द आह । उद्गृहीता मे भगवन्नियं वसुधारा नाम धारिणी13 धारिता वाचिता ग्राहिता देशिता प्रवर्त्तिता प्रकीर्तिता15 अनुमोदिता मनसा सुपरिचिंतिता । अथ खल्वायुष्मान् आनंद उत्थायासनादेकांसमुत्तरासंगं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणम्य तस्यां वेलायां कृतकरपुटो भूत्वा इदमुदानयति स्म । अचिंतियो भगवान् बुद्धो बुद्धधर्मोऽप्यचिंतय18 । अचितयो हि2ऽत्र सत्तानां विपाकश्चाप्यचिंतय21 ।। शास्त्राय22 नेहि सर्वज्ञ जरामरणपारग23 । धर्मराज फलप्राप्ता24 बुद्धवीरं 25 नमोस्तु ते ॥ 1 C -ष्यति। 14 Bafter देशिता । 2 C वाक्यैः । 15 A प्रकीर्तता। BC प्रकीकृता । 3 C -गतर् एषा। 16 A सुपरिश्चितिता। BC सुपरिचिंतिता । 4 A अध्यक्षिता। BC अधिष्ठिता। 17 B-धर्मा । 5 BC स्वमुद्रया। 18 C अचिंतया । 6 A प्रकीर्तता। BC प्रकीकृता । 19 C अचिंत्ये। 7 A अप्रशस्ता । BC प्रशस्ता । 20-20 BC प्रसन्नानां (instead of ऽत्र 8 C सम्प्रवर्तिता। सत्तानां)। 9 C विधृतो-। 21 B–अचिंतयः । C आसेविता। 22 C स्म(?)स्ताय । C-व्याधिमारिपरि-! 23 BC -पारगः। C -सर्वदुष्टोपद्रवाणां । 24 B फलप्राप्त । C फलं प्राप्त । 13 C धारणीं। 25 B-विरं । C वीर । The Nepalese Ms. seems to preserve a better reading : अचिन्तयो भगवान् बुद्धो बुद्धधर्माप्यचिन्तयो। अचिन्तयोऽभिप्रसन्नानां विपाकश्चाप्यचिन्तया । शास्ताऽऽजानय सर्वश धर्मराजपरम्परा । पारगामिफलप्राप्तो बुद्धवीर नमोस्तु ते ॥ The Divyāvadāna has preserved parts of these two verses : एवं ह्यचिन्तिया बुद्धा बुद्धधर्माप्यचिन्तिया ॥ १० ॥ अचिन्तियः प्रसन्नानामप्रतिहतधर्मचक्रप्रवर्तिनाम् । सम्यक्संबुद्धानां नालं गुणपारमधिगन्तुम् ॥ ११ ॥ (P. L. Vaidya's edition XXXI, p. 306) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012002
Book TitleMahavira Jain Vidyalay Suvarna Mahotsav Granth Part 1
Original Sutra AuthorN/A
AuthorMahavir Jain Vidyalaya Mumbai
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages950
LanguageGujarati
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy