SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ VASUDHĀRA-DHĀRANĪ : 43 महाकोशकोष्टागाराणि च परिपूर्णानि । दृष्ट्वा च विस्मितो हृष्टः सन्तुष्टः उदग्र आत्तमना' प्रमुदितः प्रीतिसौमनस्यजातो येन भगवांस्तेन उपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसाभिवंद्य भगवन्तमेतदवोचत् । को भगवन् हेतुः कः प्रत्ययोऽस्य येन सुचन्द्रो गृहपतिर्महाधनो महाभोगो महाकोशकोष्टागारः " सर्वधनधान्यसमृद्धः7 संवृत्तः' । भगवानाह । श्राद्धानंद सुचन्द्रगृहपतिः परमश्राद्धः कल्याणाशयः । उद्गृहीता च तेनेयं1 वसुधारा नाम धारिणी12 धारिता वाचिता देशिता ग्राहिता पर्यवाप्ता प्रकीर्तिता" अनुमोदिता इदानीं परेभ्यश्च 14 संप्रकाशयिष्यति । तेन चानंद त्वमप्युद्गृहीष्वेमां " वसुधारा 16 नाम धारिणीं 17 धारय वाचय देशय ग्राहय पर्यवाहि प्रवर्त्तय प्रकीर्तय अनुमोदय परेभ्यश्च विस्तरेण संप्रकाशय । यस्येयं कुलपुत्रस्य वा कुलदुहितुर्वा 20 हस्तगता गृहगता पुस्तकगता भविष्यति न तस्य रोगदुर्भिक्षमरककांतारादयो 21 भविष्यन्ति 22 क्रमेण 23 विभवास्तस्य 24 प्रवर्धिष्यन्तेश्5 तद् भविष्यति बहुजन हिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय 26 सुखाय देवानां च मनुष्याणां च । नाहं आनंद तं धर्म" समनुपश्यामि सदेव के लोके सदेवमानुषासुरायां च इमां वसुधारा 32 नाम धारिणीं नैतत्स्थानं 34 विद्यते । तत् कस्य हेतोः । अभेद्या क्षीणकुशलमूलानां सत्वानां श्रुतिपथ [मप्या ] गमिष्यन्ति 1 B हृष्ट 2 B -मनाः । 3 C सिरसा - 4 A - पति महा- । 5 A कोशं को- 1 6 A कोष्टागारं । BC - गारः । 7 BC सर्वधान्यहिरण्यसुवर्णसमृद्धः । 8B संवृतः । A - पति । 9 10 Cव । 11 B तेन इयं । 12 C धारणी । 13 AB प्रकीर्तता । 14 15 16 17 18 19 20 C -न्द्रो गृहपतिः । BC कोशको - 1 Ci C धारणीं । A प्रकीर्तह | Not in C. BC वा हृदयगता । Jain Education International A परैश्च । परेभ्यश्च । C त्वमप्यनुगृहीवेमां । C प्रकीकृता । BC प्रकीकुरु । समार के 28 सब्रह्म के 29 सश्रमण ब्राह्मणिकायां 30 प्रजायां महाविद्यां अन्यथा करिष्यति अतिक्रमिष्यति वा ह्येते आनंद वसुधाराधारिणीमन्त्रा 36 न वैते 37 क: 3 पुनर्वादो10 पुस्तकगतामपि कृत्वा गृहे 21 BC - मरक- । 22 A भविष्यति । 23 C क्रमेणं । 24 25 26 Cadds धनं । C - ष्यते । A - कायस्यर्थाय । A धर्म। BC धर्मे । 31 32 B -धारां । 33 C धारिणी । 34 35 36 37 A मकर | BC - ष्यन्ति । 27 28 A सनारके । BC समारके । 29 C शाके । 30 C सश्रवणिके सब्राह्म- । C - मानुषासुराणां । 39 40 B -कायस्य । A - स्थान BC - स्थानं । B अभिद्या । C - धारिणी मन्त्रपदाः । C चैते । 38AC श्रुवानां । B सत्वानां । For Private & Personal Use Only A श्रुतिपथम्यागमिष्यन्ति । BC - मध्या - 1 C adds ये । www.jainelibrary.org
SR No.012002
Book TitleMahavira Jain Vidyalay Suvarna Mahotsav Granth Part 1
Original Sutra AuthorN/A
AuthorMahavir Jain Vidyalaya Mumbai
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages950
LanguageGujarati
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy