SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ 40 : SHRI MAHAVIRA JAINA VIDYALAYA GOLDEN JUBILEE VOLUME शान्तमति जयमति महामति सुमंगलमति पिंगलमति सुभद्रमति शुभमति चन्द्रमति आगच्छागच्छ समयमनुस्मर स्वाहा । स्वभावमनुस्मर स्वाहा । धृतिं ...। सर्वतथागतानां विनयं ... हृदयं ... उपहृदयं ... जयं... विजयं ... सर्वसत्वविजयमनुस्मर- स्वाहा। ॐ श्रीं वसुमुखीं स्वाहा । ॐ श्रीं वसुश्री स्वाहा । ॐ श्रीं वसुत्रिये स्वाहा। ॐ वसुमति स्वाहा। ॐ वसुमतिश्रिये स्वाहा । ॐ वस्वे स्वाहा । ॐ वसुदे स्वाहा । ॐ वसुंधरि स्वाहा । ॐ धरिणि धारिणि10 स्वाहा । ॐ समयसौम्ये समयंकरि महासमये स्वाहा। ॐ श्रिये स्वाहा । ॐ श्रीकरि स्वाहा । ॐ धनकरि स्वाहा । ॐ धान्यकरि। स्वाहा। मूलमन्त्र। ॐ श्रिये श्रीकरि स्वाहा12। ॐ13 धनकरि4 धान्यकरि। रत्नवर्षणि स्वाहा। साध्यमन्त्र ॐ वसुधारे स्वाहा। हृदयम् । लक्ष्म्यै स्वाहा। ॐ19 उपहृदयम् । ॐ लक्ष्मी भूतलनिवासिने20 स्वाहा। सं यथास 1 ॐ यानपात्रावहे स्वाहा। मा दूरगामिनी22 अनुत्पन्नानां द्रव्याणामुत्पादिनि उत्पन्नानां द्रव्याणां वृद्धिकरि23 त्रुटे24 लिटे लिटे लि24 इत इत आगच्छागच्छ25 भगवति26 मा विलम्ब मनोरथं मे परिपूरय । दशभ्यो27 दिग्भ्यो28 यथोदकधारा29 परिपूरयन्ति30 महीं यथा तमांसि31 भास्करो12 रश्मिना33 विध्यापयति34 चिरंतनानि यथा शशी शीतांशुना निष्पादयत्यौषधी:35 | इन्द्रो वैवस्वतश्चैव वरुणो धनदो यथा । मनोनुगामिनी39 सिद्धि40 चिन्तयन्ति सदा नृणाम्41 || 1 BC शान्ति-। 2 Cadds विजयमति महामति । 3 BC add : आकारमनुस्मर स्वाहा । आवरणं अनुस्मर स्वाहा । प्रभावमनुस्मर स्वाहा । 4 BC add सर्वतथागतविजयं अनुस्मर स्वाहा । 5 Removed in B. 6 C श्री। 7 Cadds before this: ॐ श्री वसुप्रिये स्वाहा। 8 C-श्रीये। 9 BC -रणि । 10 B-रणि। 11 B धनाकरि। 12 Not in BC. 13 Not in BC. 14 C धनंकरि। 15 C धान्यकरि। 16 Not in A. 17 B-मन्त्रः। C मन्त्राः । 18 BC ॐ लक्ष्मीये। 19 Not in BC. 20 B-निवासिनिये। C-निवाशनिये । 21 B यथौदं। 22 C दूरगामिनि । 23 B वृद्धिकरि। 24-24 C ॐ टिलि टिलि टेलि टेलि । B त्रुटिलि २ टेलि २ । 25 C आगलागछ। 26 C भवति। 27 A दिशिभ्यो। C दिशभ्यो । 28 B दिश्यो। 29 B-धाराः। 30 B-यति । 31 C तमासि । 32 A -रे। C भास्वरो। 33 BC रस्मिना। 34 B विध्यायते। c विद्यायते । 35 A-धी। 36 A वैवश्रुत-। BC वैवश्वत- । 37 C धनदः । 38 C स्तथा। 39 A -मिनि । 40 A-सिद्धी। 41 Cadds ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012002
Book TitleMahavira Jain Vidyalay Suvarna Mahotsav Granth Part 1
Original Sutra AuthorN/A
AuthorMahavir Jain Vidyalaya Mumbai
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages950
LanguageGujarati
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy