SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ VASUDHĀRA-DHĀRANI : 39 स्कन्दा ... अपस्मारा ... उस्ता ... पूतना ... कटपूतना ... यातुधाना न विहेठयन्ति ।1 मूत्राहारा रुधिराहारा विष्टाहारा वसाहारा मांसाहारा श्लेष्माहारा पूआहारा सिंहाणकाहारा खेलाहारा मेधाहारा मद्याहारा जाताहारा जीविताहारा बल्याहारा माल्याहारा यावदुच्छिष्टाहारा2 न विहेठयन्ति । यस्य चेयं गृहपते धारिणी श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर्वा हृदयगता हस्तगता श्रुतिमात्रगता पर्यवाप्ता प्रवर्त्तिता प्रकीर्तिता विचिंतिता धारिता वाचिता लिखिता अनुमोदिता परेभ्यश्च संप्रकाशिता च भविष्यति तस्य कुलपुत्रस्य कुलदुहितुर्वा दीर्घरात्रं' अर्थाय सुखाय हिताय क्षेमाय सुभिक्षाय योगसंभाराय भविष्यति । यश्चैमा वसुधाराधारिणी' तथागतेभ्योऽर्हद्रयः सम्यक्संबुद्धेभ्यो महती10 उदारां पूजां कृत्वा नमस्कृत्वा अर्चयेत् अर्धरात्रेश्चतुरान्11 तस्य देवता आत्तमनस्काः12 प्रमुदिताः प्रीताः सौमनस्यजातास्स्वयमेवागत्य13 धनधान्य हिरण्यसुवर्णरत्नवृष्टिं पातयिष्यन्ति ताः प्रीतास्तथागतशासने प्रीता बुद्धप्रज्ञत्या4 प्रीता संघप्रज्ञत्या प्रीता मम धर्मभाणकस्याशयेन15 च । नमो रत्नत्रयाय। ॐ नमो भगवते वज्रधरसागरनिर्घोषाय तथागतस्याहते सम्यक्संबुद्धाय तद्यथा ॐ श्री16 सुरूपे सुवदने भद्रे सुभद्रे भद्रवति मंगले सुमंगले मंगलवति अर्गले अर्गलवति चन्द्रे चन्द्रवति अले अचले अचपले उद्घातिनि उद्भेदिनि उच्छेदिनि उद्योतिनि शस्यवति17 धनवति धान्यवति उद्योतवति श्रीमति प्रभवति अमले विमले निर्मले रुरुमे सुरूपे सुरूपविमले18 अर्चनस्ते अतनस्ते वितनस्ते अनुनस्ते(१) अवनतहस्ते विश्वकेशि विश्वनिशि विश्वनंशि विश्वरूपिणि विश्वनखि विश्वशिरे विशुद्धशीले विगूहनीये विशुद्धनीये उत्तरे अनुत्तरे अंकुरे19 नंकुरे19 प्रभंकुरे19 ररमे रिरिमे रुरुमे खखमे खिखिमे खुखुमे धधमे घिधिमे धुधुमे ततरे ततरे तुरे20 तुरे20 तर तर तारय तारय मां सर्वसत्वांश्च वज्र वज्र वज्रगर्भ वज्रोपमे वज्रिणि21 वज्रवति उके बुक्के नुक्के धुक्के कके हक्के ढक्के टक्के वरक्के आवर्तिनि22 निवर्तिनि23 निवर्षणि 24 प्रवर्षणि वर्धनि25 प्रवर्धनि26 निष्पादनि वज्रधरसागरनिर्घोषं तथागतं अनुस्मर अनुस्मर सर्वतथागतसत्यमनुस्मर संघसत्यमनुस्मर अनिहारि7 अनिहारिश तप तप कुट कुट पूर पूर पूरय पूरय भगवति वसुधारे मम सपरिवारस्य सर्वेषां सत्वानां च भर भर भरणि 1 A मु-| BC मू-। 2-2 B all words end with visarga. C follows A. 3 A -पति। BC -पते । 4 AB प्रकीर्तता। C प्रकीकृता । 5 ABC परैश्च । 6 Not in C. 7 C -रात्रि। 8 C यस्यमां। 9 A -णी। 10 C महतां। 11 C अर्धरात्रे चतु- | 12 A मनस्काः । BC आत्तमनरकाः । 13 A सोमनस्य-। 14 A प्रबुद्ध-1 BC बुद्ध- ।। 15 A धर्मभाषणकस्यांशयेन। C धर्मभाणकस्यांशयेन। B धर्मभाणकस्याशयेन । 16 B श्रीं। 17 A शिष्यवति। B शस्यवति । C सश्यवति । 18 Creads विश्वमंसि after this. 19 A -क्रुरे। BC -कुरे। 20 Removed in B. 21 A वज्राणि । 22 B आवर्त्तनि । 23 B निवर्तनि। 24 A निषणि (? | BC निवर्षगि। 25 c वर्षिनि। 26 C प्रवर्धिनि। 27 B अनिहार। C अनिहारि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012002
Book TitleMahavira Jain Vidyalay Suvarna Mahotsav Granth Part 1
Original Sutra AuthorN/A
AuthorMahavir Jain Vidyalaya Mumbai
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages950
LanguageGujarati
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy