SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ VASUDHARA-DHARANI : 41 तथेमानि यथाकामं चिन्तितं सततं मम । प्रयत्नं तु प्रसिद्धयन्तु सर्वमन्त्रपदानि च ॥ तद्यथा। सुट सुट खट खट खिटि खिटि' खुटु खुटु मरु मरु मुंच मुंच मरुञ्च मरुञ्च तर्पिणि' तपिणि तर्जनि तर्जनि देहि देहि दापय दापय उत्तिष्ट उत्तिष्ट हिरण्यसुवर्ण प्रदापय स्वाहा। अन्नपानाय स्वाहा। वसुनिपाताय स्वाहा। गौः स्वाहा सुरभे स्वाहा। वसु स्वाहा। वसुपतये स्वाहा । इन्द्राय स्वाहा । यमाय स्वाहा । वरुणाय स्वाहा। वैश्रवणाय स्वाहा111 दिग्भ्यो विदिग्भ्यः स्वाहा । उत्पादयन्तु मे कांक्षाविरहं अनुमोदयन्तु इमं12 मे12 मन्त्रपदाः। ॐ हं ही एह्येहि भगवति दद14 दापय स्वाहा । एतद्भगवत्या आर्यवसुधाराया हृदयं महापापकारिणोऽपि सिद्ध्यति पुरुषप्रमाणान् स्वभोगान्16 ददाति ईप्सितं मनोरथं परिपूरयति कामदुहान् यान् कामान् कामयति तांस्तानीप्सितान् परिपूरयति। मूलविद्या। नमो रत्नत्रयाय । नमो देवि धनददुहिते वसुधारे धनधारां पातय कुरु २ धनेश्वरी धनदे रत्नदे हे19 हेमधनरत्नसागरमहानिधाने निधानको टिशतसहस्रपरिवृते2० एह्येहि भगवति प्रविश्य मत्पुरं मद्भवने महाधनधान्यधारां पातय कुरु २ ॐ हं21 त्रट कैलासवासिनीये22 स्वाहा । महाविद्या। ॐ वसुधारे महवृष्टिनिरातिनि वसु स्वाहा । मूलहृदयं । ॐ वसुधारे सर्वार्थसाधिनि23 साधय २ उद्धर २ रक्ष२। सर्वार्थनिधियन्त्रं वव टट वव24 टण्ट25 डण्ड26 स्वाहा। परमहृदयं । ॐ नमो भगवत्यै आर्यलेवडिके यथा जीवसंरक्षणि7 फलहस्ते दिव्यरूपे धनदे वरदे शुद्ध विशुद्ध शिवकरि28 र भयनाशिनि29 भयदूषणि सर्वदुष्टान् भञ्जय २ मोहय २ जम्भय २ स्तम्भय २ मम शान्ति पुष्टिं30 वश्यं रक्षां31 च कुरु २ स्वाहा। लेवडिका32 धारिणीयं33 | इयं सा गृहपते इमानि वसुधाराधारिणीमन्त्रपदानि34 सर्वतथागतानां अर्हतां सम्यक्संबुद्धानां पूजां कृत्वा षण्मासान्नावर्तयेत्35 ततः सिद्धा भवति यस्मिंश्च स्थाने इयं महाविद्या वाच्यते सा दिक् पूज्यमाना 1 B चिन्तन्तु। c चिन्तते । 2-2 C प्रयच्छन्तु। 3-3 A -पदान् इह। B पदानि च। 4-4 C पिटि पिटि ।। 5-5 B सुर सुर। C सुरु सुरु । 6-6 B मुरञ्च | C मुरुश्च । 7-7 BC तर्पणि। 8 A वसुनि पाताय। C वसुनिपताय । 9 C गौ। 10 Cadds: वसुधिपतये स्वाहा । 11 Cadds: कुबेराय स्वाहा। 12-12 BC इमे। 13 B -झां। 14-14 AC ददाय। B दद दापय । 15 AC सिद्ध्यन्ति । B सिद्ध्यति । 16 BC श्च भोगान् । 17 A इप्सितं । 18 BC सर्वकामदुहान् । 19 Not in BC. 20 BC-कोटी- । 21 BC हूं। 22 A -वासिन्यौ। 23 BC -साधने । 24 Cब। 25 BC टट। 26 BC दण्ड । 27 C-क्षिणि। 28 B श्वंकरि । C शिवंकरि । A -नासिनि। B -नाशनि । C-नाशिनि । 30 C तुष्टिं । 31 B रक्षं। 32 B लेवडिक-। 33 B धारणी। 34 C-मन्त्रधारणीपदानि । 35 B षण्मासान् आ-। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012002
Book TitleMahavira Jain Vidyalay Suvarna Mahotsav Granth Part 1
Original Sutra AuthorN/A
AuthorMahavir Jain Vidyalaya Mumbai
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages950
LanguageGujarati
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy