SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ પુણ્યશ્લોક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખો તથા પ્રશસ્તિલેખ ૩૦૭ श्व[४]र्येण सं[ 0] ७७ वर्षे श्रीशजयोजयंतप्रभृतिमहातीर्थयात्रोत्सवप्रभावाविर्भूतश्रीमद्देवाधिदेवप्रसादासादित...............त्येन श्रीशारदाप्रतिपन्नापत्येन महामात्यश्रीवस्तुपालेन अनुज महं० श्रीतेजःपा[५]लेन च इह स्वकारितसौवर्णदंडकलशविराजितसच्चारुतोरणालंकृतश्रीमदुजयंतस्तंभनकतीर्थद्वयावतारर........ ......... हतमं ............ नन्दीश्वरसत्यपुरशकुनिकाविहारकपर्दियक्षायतनोद्धार अनुपमाभिधा[६]नमहा सरोवरप्रभृतिप्रधानधर्मस्थानपरंपराविराजितस्य श्रीशर्बुजयमहातीर्थमौलिमुकुटायमानस्य श्री[? युगादि तीर्थकरश्रीऋषभदेवभवनस्याग्र..................प्रतोली कारिता ॥ छ । छ [७] भूयाद्भवलयस्य वीरधवल: स्वामी समुद्रावधेः श्रीमुद्राधिकृतः कृतः सुकृतिना येनाश्वराजात्मजः। यस्मा ..... ...............विश्वोपकारव्रती ॥१॥ ध[८]न्यात्मा खलु वस्तुपालसचिवः सर्वोऽपि सम्पद्यते यसंपर्कवशेन मेदुरमदोद्रको विवेकी जनः। तज्जन्मा............कौतुकमहो (१).. .......................र्वितनुते नैवान्तरं किंच[९]न ॥२॥ त्यागाराधिनि राधेये ह्येककर्णैव भूरभूत् । उदिते वस्तुपाले तु द्विकर्णा वर्ण्यतेऽधुना ॥३॥ श्रीवस्तुपालते[जापा]लौ जगतीजनस्य चक्षुष्यो। पुरुषोत्तमाक्षिगतयोः स्यातां सदृशौ न रवि-शशिनोः ॥ ४॥ [१०] ताभ्यामेव च श्रीगुर्जरेन्द्रसचिवाभ्यामिहैव प्रतोल्याः पश्चिमभागभित्तिद्वये श्रीभादिनाथ .....हस्नात्रोत्सवनिमित्तं पूर्णकलशोपशोभितकरकमलयुगलं स्वबृहदान्धवयोः ठ० [११] श्रीलूणिग महं० श्रीमालदेवयोः श्रीमद्देवाधिदेवाभिमुखं मूर्तिद्वयमिदं कारितं ॥ छ । लावण्यांगः शिशुरपि............कस्य नासीत्प्रशस्यः श्लाघापात्रं दधदपिकलामात्रमिदुर्विशेषात् । दत्ते चिंतामणिरणुर १२]पि प्रार्थितानि प्रजानां तापक्लान्ति विधुवति सुधाबिंदुरप्यंगलग्नः ॥१॥ मंत्रीश्वरः स खलु कस्य न मल्लदेवः स्थानं............निजान्वयनामधेयः। निष्षिष्य निर्दयमधर्ममयं यदंगं येनोदमूल्यत कलिप्रतिम[१३]ल्लदर्पः॥२॥ मल्लदेव इति देवताधिपश्रीरभूत्रिभुवन विभूतिभूः। धर्मकर्मधिषणावशो यशोराशिदासितसितद्युतियुतिः ॥ ३ ॥ तथा श्री शत्रुजयमहातीर्थयात्रामहोत्सवे समागच्छदतुच्छश्रीश्रमणसंघा[१४]य कृतांजलिबंधबंधुरं प्रतोल्याः पूर्वभागभित्तिद्वये स्वकारितमेतयोरेव श्रीमहामात्ययोः पूर्वाभिमुखं [मूर्ति] युगलं स्वागतं पृछ(च्छ)ति । उक्तं च एतदर्थसंवादि अनेनैव श्रीशारदाप्रतिपन्नपुत्रेण महा[१५]कविना महामात्यश्रीवस्तुपालेन संघपतिना अद्य मे फलवती पितुराशा मातुराशिषि शिखांऽकुरिताद्य । श्रीयुगादिजिनयात्रिकलोकं प्रीणयाम्यहमशेषमखिन्नः ॥ १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012002
Book TitleMahavira Jain Vidyalay Suvarna Mahotsav Granth Part 1
Original Sutra AuthorN/A
AuthorMahavir Jain Vidyalaya Mumbai
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages950
LanguageGujarati
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy