SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ૭૮: શ્રી મહાવીર જૈન વિદ્યાલય સુવર્ણ મહોત્સવ ચર્થી स्तोत्रं चैत्रगुणोदयस्य विरहिप्राणप्रयाणानकष्टंकारः स्मरकार्मुकस्य सुदृशां शृङ्गारदीक्षागुरुः । डोला केलिकलासुमङ्गलपदं बन्दी बनान्तश्रियां नादोऽयं कलकण्ठकण्ठकुहरप्रेखोलितः श्रूयते ॥ श्रीपालकविराजस्य । ( ५२५६ति 'माथा) मन्दोऽयं मलयानिलः किसलयं चूतद्रमाणां नवं माद्यत्कोकिलकूजितं विचकिलामोदः पुराणं मधु । बाणानित्युपदीकरोति सुरभिः पञ्चैव पञ्चेषवे यूनामिन्द्रियपञ्चकस्य युगपत्संमोहसम्पादितः ॥ श्रीपालकविराजस्य । ('प्रमोश'भांथा) हे विश्वत्रयसूत्रधार भगवन् कोऽयं प्रमादस्तव न्यस्यैकत्र निवेश यस्य परतस्तान्येव वस्तूनि यत् पाणिः पश्य स एष यः किल बलेर्वाक सैव पार्थस्य या . चारित्रं च तदत्र यद रघुपतेश्चौलुक्यचन्द्रे नृपे॥ मानं मुञ्च सरस्वति त्रिपथगे सौभाग्यभङ्गी त्यज रे कालिन्दि तवाफला कुटिलता रेवे रवस्त्यज्यताम् । श्रीसिद्धेशकृपाणपाटितरिपुस्कन्धोच्छलच्छोणितस्रोतोजातनदीनवीनवनितारक्तोऽम्बुधिर्वर्तते ।। ('मान्यरित'माथी) इह निवसति मेरुः शेखरो भूधराणामिह विनिहितभाराः सागराः सप्त चान्ये । इदमहिपतिदम्भस्तम्भसंरम्भधीरे धरणितलमिहैव स्थानमस्मद्विधानाम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012002
Book TitleMahavira Jain Vidyalay Suvarna Mahotsav Granth Part 1
Original Sutra AuthorN/A
AuthorMahavir Jain Vidyalaya Mumbai
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages950
LanguageGujarati
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy