SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ સિદ્ધરાજ જયસિંહ અને કુમારપાલને પ્રજ્ઞાચક્ષુ રાજકવિ શ્રીપાલઃ ૭૭ સુભાષિત સંગ્રહો અને પ્રબન્ધોમાં મળતી શ્રીપાલની સુક્તિઓ એકત્ર કરીને એક પરિશિષ્ટરૂપે અહીં सापीछे. પરિશિષ્ટ સુભાષિત સંગ્રહો અને પ્રબોમાં ઉદ્ધત થયેલી શ્રીપાલની સૂક્તિઓ* (सूतिभुतापनि माया) अपि तरुवनान्यूष्मायन्ते तपत्यपि यामिनी दहति सरसीवातोऽप्येष ज्वलन्ति जलान्यपि । इति समधिकं ग्रीष्मे भीष्मे न पुण्यवतां भयं मलयजरसैदिग्धं लब्ध्वा वधूस्तनमण्डलम् ।। श्रीपालकविराजस्य। दिग्भस्त्रामुखमुच्यमानपवनप्रेङ्खोलनावर्तितज्वालाजाल जटालवैद्युतशिखिप्रद्योवमानात्मभिः । नीरन्ध्र रसगर्मितैरकलुषव्योमार्कचन्द्रान्मुहः कालोऽयं धमतीव तोयदमहामूषासहौर्दिवि ।। श्रीपालकविराजस्य । नेयं चूतलता विराजति धनुर्लेखा स्थितेयं पुरो नासौ गुञ्जति भृङ्गपद्ध तिरियं मौर्वी टणत्कारिणी । नेते नूतनपल्लवाः स्मरभटस्यामी स्फुटं पत्रिणः शोणास्तत्क्षणभिन्नपान्थहृदयप्रस्यन्दिभिशोणितैः ।। श्रीपालकविराजस्य । पच्यन्ते स्थलचारिणः क्षितिरजस्यंगारभूयंगते क्वथ्यन्ते जलजन्तवः प्रतिनदं तापोल्बणैर्वारिभिः । मय॑न्ते शि(खच)राः खरातपशिखापुझे तदेमिर्दिनैमांसा(स्पा)कः (?) क्रियते दिनेऽथ नियमाद्वैवस्वताय ध्रुवम् ॥ श्रीपालकविराजस्य । बधिरित चतुराशा प्रीति(त)हारीतनादैबेलबकुलपुष्पैरन्धपुष्पन्धयाऽसौ। निधुवन विधिमोहान्मूककोका वनश्रीः कथमिव पथिकानां नैव (वैकल्यहेतुः॥ श्रीपालकविराजस्य । મુદ્રિતકુમુદચન્દ્રપ્રકરણમાં શ્રીપાલના મુખમાં મુકાયેલા શ્લોકો અસંદિગ્ધપણે તેના ગણવાનું નિશ્ચિત પ્રમાણે ન હોઈ તે અહીં લીધા નથી, “સહસ્ટર્લિંગ સરોવરપ્રશસ્તિ માંથી “પ્રબન્ધચિન્તામણિમાં ટાંકેલા બે શ્લોકોનું અવતરણ આ લેખમાં અગાઉ અપાઈ ગયું છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012002
Book TitleMahavira Jain Vidyalay Suvarna Mahotsav Granth Part 1
Original Sutra AuthorN/A
AuthorMahavir Jain Vidyalaya Mumbai
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages950
LanguageGujarati
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy