SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ तस्मिन्नुदय त्र्यंशे दत्तं शेष रविभवेद भोग्यं । इति दिन लग्ने कार्य निशिलग्ने सप्तम स्यार्कात् ।। चांच्छित लग्नास्याप्यथ भुक्ते न्यसेतद्भ्युदय व्यंशं । दत्तं नवाश फलानां त्र्यशदघात् प्रवृत्ते श्च ॥ इत्थ प्रस्तुतम खिलवांछित लुप्तस्य भुक्ताति न भोग्यं युत । मांतरो दये रवि षष्टि द्धतं नाडिकान्येतत् ।। एवमधि वासनांशे स्थापन दत्तांतरांश फल मिलितै । षष्टि ह्यते घटिकासुः पलानि शेष प्रतिण्ठायां ।। ___ [१५८] ५५ वर्ग शुद्धिः कुज १ शुक्र २ जे ३ दू ४ के ५ ज्ञ ६ शुक्र ७ कुज ८ जीव ९ शौरि १० यम ११ गुरवः १२ वेशानवाशकानामज १ मकर २ तुला ३ कुलिरा ४ द्यः स्वगृहा द्वादश भागा द्रेष्काणं प्रथम पंच नव यानां हारा विषमे 5 के द्वौ सम राशी चद्र तीक्ष्णांशोः । कुज १ यम २ जीघ २ ज्ञ ४ सिता ५ पंचेन्द्रिय वसु मुनि ४ न्द्रिया ५ शानां विषमेषु समक्षेषु क्रमेण त्रि शांशका कल्पा ॥ लिप्ताष्टादश १८०० नव ९०० षट् ६०० द्वि २०० सार्द्धशत् १५० षष्टि ६० मान परि गणिताः गुह १ होरा २ ईष्काणा ३ नव भाग ४ द्वादश त्रिशांशाः ।। શ્રી યતીન્દ્ર મુહુર્ત પ્રભાકર : : ७७
SR No.011638
Book TitleYatindra Muhurt Darpan
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherRajendrasuri Jain Granthmala
Publication Year1985
Total Pages593
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy