SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ इत्य नेनानु मानेन नवांश स्यानुसारतः कार्या षड् वर्ग सं शुद्धि स्थापना दीक्षयोः शुभाः ॥ यथा यथा शोभन वर्ग लाभः, तथा तथा स्थापन मुत्तमं स्यात् । नवांशकस्यावदवश्य मत्रा सौम्य ग्रहस्यैव विलोकनीयः ।। [૧૫] ઉદયાસ્ત શુદ્ધિ भृगारुदय वारांश भवने क्षण पंचके । चद्रांशोदय वारौ च दर्शने च न दीक्षयेत् ।। अंशक यामित्रपती पश्यति लग्नास्तम सुशुद्धि: स्यात् । अंशक पति स्तु लग्नं यदि पश्यत्युदय शुद्धिः स्यात् ।। प्रतिष्ठा दीक्षयो ह्या विशुद्धि-रुदयास्तयो । अथवोदय सशुद्धिः कैवलेव निरीक्ष्यते ॥ [૧૦] શ્રેષ્ઠ પ્રતિષ્ઠા લગ્ન (वास्तुसार अमाथी) शौरा क्षिति सुनव सिरि युगा द्वि २ त्रि ३ स्थित चन्द्रमाः ॥ एक द्वि त्रिषु ख पंच बधुषु बुधः । शस्त्र प्रतिष्ठा विधौ जीवः ॥ केन्द्र नव स्वाधीषु भृगुजो व्योम त्रिकोणे तथा पातालो दययाः ॥ स राहु शिखिन सर्वेषुप्यते ११ शुभाः ९ ४ ऽर्थः । :विला पडेटा ७८.
SR No.011638
Book TitleYatindra Muhurt Darpan
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherRajendrasuri Jain Granthmala
Publication Year1985
Total Pages593
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy