SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ न जन्म राशि तो जन्म, राशि लग्नांत्य माष्टमे | न लग्ना शा धिपते लग्नं षष्टाष्टमगते विदुः ॥१७॥ जन्मराशि विलग्ना भ्या, रघे त्याज्यो क्रूरां तरं स्थंच, लग्न यति दर्शने यदि स्यादेश द्वादशक इदो लंग्नस्य तथा न शुभो, राहुस्तु शेो ध्रुवं स्थितौ । पीयूषसे त्रयः सौम्या ग्रहा यत्र, लग्नेस्यु बल वत्त दपि ज्ञेयं, शेषैर्हीन मध्यगः [ १५७ ] लग्न नयनभू त्र्य ३ श्चि ४ पंच ५ चतुवरि घटयः सूर्यायासित राशेर्माने रवि संक्रांति भोग भक्ते यत् ७६ : विषौ ॥ १८ ॥ क्रूर. | सप्तमगः ||१९|| बलवत्तराः । वलैरवि ५ कला १६ पंच द्वया वि ४२ मूत्रयं १ ॥२०॥ षद्वे कम क्रमात् । प्लेब्व श्चि ४ ५ एकाश्चि ४१ मेंषे स्त स्त्व यमै रसेषु यमलैः राशि वृषोभः पलैः पंच व्योम हुताशने व मिथुन: शा ५ कर्क कुवेदाग्निभिः ४१ सिंह ४२ पाणिपयोधि पावक मितैः कश्याश | १ कुलेाक त्रिके रेते प्युक्रम वस्तूलादय इहस्य गुर्जर मंडले | मुक्त नाडीकाभिहते । सूर्य भुक्तं तत् ॥ : વિભાગ પડૅલે
SR No.011638
Book TitleYatindra Muhurt Darpan
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherRajendrasuri Jain Granthmala
Publication Year1985
Total Pages593
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy