SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १४६ भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वी पदिक्कुमाराः ॥११॥ व्यन्तरा किन्नरकिपुरुषमहोरगगान्धर्वयक्षराक्षसभूतपिशाचाः ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रहनक्षत्रप्रकीर्णतारैकाश्च ॥१३॥ मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥१४॥ तत्कृतः कालविभागः ॥१५॥ बहिरवस्थिताः ॥१६॥ वैमानिकाः ॥१७॥ कल्पोपन्नाः कल्पातीताश्च ॥ १८॥ उपर्युपरि ॥१९॥ सौधर्मशानसानत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषुविजयवैजयन्तजयन्ताऽपराजितेषु सर्वार्थसिद्धे च ॥२०॥ १ -गन्धर्व -हा० स० रा. लो० ।। २ -सूर्याचन्द्रमसौ -स० रा. लो। ३ -प्रकीर्णकता० -स. रा. लो० । ४ ताराश्च -हा० । ५ -माहेन्द्रब्रह्मब्रह्मोत्तरलान्तवकापिठशुक्रमहाशुक्रशतारस-, हना -स. रा. लो० । श्लो० में -सतार पाठ है । ६ -सिद्धौ च -स. रा० लो० ।
SR No.011620
Book TitleTattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherJain Sahitya Prakashan Mandir
Publication Year1940
Total Pages588
LanguageGujarati
ClassificationBook_Gujarati, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy