SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि-टीका अध्य. १ उ. ५ सू. १ वनस्पतिकाययतना ५८५ __अस्योद्देशस्य वनस्पतिकायविषयकतयाऽत्र तच्छब्देन वनस्पतिकायसमारम्भः परिगृह्यते । अत्र वनस्पतिकायस्वरूपविज्ञानानन्तरं तत्समारम्भवर्जनप्रतिज्ञाप्रदर्शनेन ज्ञानक्रियाभ्यां मोक्ष इति प्रतिबोधितम् । यः अभयं नास्ति भयं यस्मात् कस्य चित् पाणिनः इत्यभयः सर्वप्राणिप्राणत्राणलक्षणः संयमः, तं-विदित्वा तं-वनस्पतिकायसमारम्भं नो कुर्यात् । एषः उपरतः वनस्पतिजीवविषये सर्वथा समारम्भाद् विनिवृत्तः, अत्र अस्मिन् जिनशासने उपरतः प्रोच्यते, इत्यन्वयः। तथा एषः पूर्वोक्तलक्षण उपरतः 'अनगारः' इति प्रोच्यते । अनगारगुणानां संपूर्णतया तत्र सत्त्वात् , स एवानगारशब्दवाच्योऽस्तीति भावः । अथ वनस्पतिकायस्य सम्यग्ज्ञानार्थ प्रागुक्ताष्टविधद्वाराणि निरूपणी यह उद्देश वनस्पतिकायसंबंधी है अतः यहाँ 'तत्' शब्द से वनस्पतिकाय का समारंभ लिया जाता है । पहले वनस्पतिकाय का ज्ञान होता है फिर उसके आरंभ का त्याग किया जाता है, यह बतलाकर सूचना की गई है कि मोक्ष, ज्ञान और क्रियादोनों से होता है। जिससे किसीभी प्राणी को भय नहीं ऐसा, प्राणीमात्र की रक्षारूप संयम अभय कहलाता है । उसे जानकर वनस्पतिकाय का समारंभ न करे । इस प्रकार वनस्पतिकाय के आरंभ से विरत पुरुष जिनशासन में 'उपरत' कहलाता है और वही उपरत पुरुष अनगार है, क्यों कि अनगार के गुण पूर्णरूप से उसीमें पाये जाते है। वनस्पतिकाय का स्वरूप सम्यक् प्रकार से जानने के लिए पूर्वोक्त आठ ॥ देश वनस्पतियसमधी छ. मे १२थी डिं 'तत्' श७४थी वनस्पतिકાય સમારંભ લેવામાં આવે છે. પહેલાં વનસ્પતિકાયનું જ્ઞાન થાય છે. પછી તેના આરંભને ત્યાગ કરવામાં આવે છે એ બતાવીને સૂચના કરવામાં આવી છે કે-જ્ઞાન અને ક્રિયા, આ બનેથી મોક્ષ થાય છે. જેનાથી કોઈ પણ પ્રાણીને ભય થાય નહિ. એ પ્રમાણે પ્રાણીમાત્રની રક્ષા૫ સંયમ તે અભય કહેવાય છે. તેને જાણીને વનસ્પતિકાયને સમારંભ કરે નહિ. આ પ્રમાણે વનસ્પતિના આરંભથી વિરત પુરુષ જિનશાસનમાં “ઉપરત કહેવાય છે. અને તેજ ઉપરત પુરુષ અનગાર છે. કારણ કે-અણગારના ગુણ પૂર્ણરૂપથી તેમાં જ જોવામાં આવે છે. વનસ્પતિકાયનું સ્વરૂપ સમ્યફપ્રકારે જાણવા માટે પૂર્વોકત આઠ દ્વારેનું નિરૂપણ प्र. आ-७४
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy