SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ कर्तुः प्रशस्ति । १४३ प्रमेयरत्नकोटीभिः पूर्णो रत्नाकरो महान् । तत्रावतारमात्रेण वृत्तेरस्याः कृतार्थता ॥३॥ ... ६२ अने भाम मे नही थथु :-- - પિતપોતાના દર્શન(મત)ને આશ્રયીને સમ્યફ સાધનવચન અને દૂષણવચન વડે જિગીષ કે તવનિર્ણિનીષને જે વાદ છે તે જ એક કથા છે. ૧ આ વિષયમાં કથાના ત્રણ પ્રકાર(વાદ, જલ્પ, વિતંડા)નું ખંડન તથા નિગ્રહસ્થાનનો નિર્ણય બુદ્ધિમાનેએ શ્રીમસ્યાદ્વાદરત્નાકરમાંથી જાણી લે. ૨ १२५ ४-- મહાન સ્યાદ્વાદરનાકર ગ્રન્થ કરેડે પ્રમેયરૂપ રત્નથી પરિપૂર્ણ–ભરપૂર .छ, भने तभा प्रदेश ४२॥4॥ मात्रयी ४ मा नी साता (सात) छे." 3 ... ६३ प्रमाणे च प्रमेये च बालानां बुद्धिसिद्धये । किञ्चिद् वचनचातुर्यचापलायेयमादधे ॥१॥ न्यायमार्गादतिक्रान्तं किञ्चिदत्र मतिभ्रमात् । यदुक्तं तार्किकैः शोध्यं तत् कुर्वाणैः कृपां मयि ॥२॥ आशावासःसमयसमिधां संचयैश्चीयमाने . स्त्रीनिर्वाणोचितशुचिवचश्चातुरीचित्रभानौ । प्राजापत्यं प्रथयति तथा सिद्धराजे जयश्री यस्योद्वाहं व्यघित स सदा नन्दताद् देवसूरिः ॥३॥ प्रज्ञातः पदवेदिभिः स्फुटदृशा संभावितस्तार्किकैः कुर्वाणः प्रमदाद् महाकविकथां सिद्धान्तमार्गाध्वगः । दुर्वाधकुशदेवसूरिचरणाम्भोजद्वयीषट्पदः श्रीरत्नप्रभसूरिरल्पतरधीरेतां व्यधाद् वृत्तिकाम् ॥४॥ वृत्तिः पञ्च सहस्राणि येनेयं परिपठ्यते । भारती भारती चाऽस्य प्रसर्पन्ति प्रजल्पतः ॥५॥ इति प्रमाणनयतत्त्वालोके श्रीरत्नमभाचार्यविरचितायां रत्नाकरावतारिकाख्यलघुटीकायां वादस्वरूपनिर्णयो नामाष्टमः परिच्छेदः। तत्समाप्तौ च समाप्तेयं रत्नाकरावतारिकाऽऽख्यलघुटीका ॥ १ द्विवचनम् । .. .. . .
SR No.011612
Book TitleRatnakaravatarika Part 03
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy