SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ८.८] . स्वात्मनि तत्त्वनिर्णिनीषूदाहरणानि । ...समाधान--सभा ४५ट त्यारे ४डवायने नह ४२छेपात तु હોય, પરંતુ આપણે અનુભવની વાત છે કે અનુકૂલ કે પ્રતિકૂલ ભાગ્ય વડે નહિ ઈચ્છવા છતાં સેંકડે ફળો લેકે ભગવે છે. એટલે આનું રહસ્ય આ પ્રમાણે જાણવું: પોપકાર કરવામાં તત્પર એ જ્યારે અન્યત્ર તત્વનિર્ણય કરાવે છે ત્યારે તેને આનુષંગિક (ગૌણ) ફળરૂપ જય મળે છે છતાં મુખ્ય ફળ તે પરને . तत्पनी अवमा५ थाय से छे. પરંતુ જિગીષને તે તેનાથી વિપરીત ફળ છે, અર્થાત્ જય મુખ્ય ફળ છે भने मा५ थवा' से गौण छ. __(पं०) अथ परं प्रतीत्यादि परः । ततः किमिति सूरिः । जिगीपुता स्यादिति चेदिति परः। कथमित्यादि सूरिः। तत् किमित्यादि परः। बाढमश्नुते इति सूरिः । न च तमिच्छतीत्यादि परः। स्यादेवमित्यादि सूरिः ॥५॥ ... (टि.) तन्निर्णये तस्य नित्यत्वस्य कथञ्चिन्नित्यत्वस्य वा निश्चयोत्पादने । असाविति तत्त्वनिर्णिनीषुः । वाढमिति अतिशयेन । तमिति जयम्। विपर्यय इति मुख्यं फलं जयः परतत्त्वाववोधनमानुषङ्गिकम् ॥५॥ स्वात्मनि तत्त्वनिर्णिनीषुमुदाहरन्ति आधः शिष्यादिः ॥६॥ ६१ आद्य इति स्वात्मनि तत्त्वनिर्णिनीपुरित्यर्थः । आदिग्रहणादिहोत्तरत्र च . सब्रह्मचारिसुहृदादिरादीयते ॥६॥ સ્વાત્મનિ તત્વનિર્થિનીષનું ઉદાહરણ-, शिष्यादि प्रथम (स्वात्मनि तत्वनि नीY) छे. ६. 8१ आद्य-प्रथम ये स्वात्मनि तत्पना नीषु समो . सूत्रातमा . શબ્દથી અહીં અને હવે પછીના સૂત્રમાં સબ્રહ્મચારી (સહગી) સુહૃદ(મિત્ર वगेरेनु प्रहल સ્વાત્મનિ તત્વનિણિનીષ શિષ્ય-સહયોગી કે મિત્ર હોઈ શકે છે. परत्र तत्त्वनिर्णिनीपुमुदाहरन्ति.. द्वितीयो गुर्वादिः ॥७॥ ६१ द्वितीय इति परत्र तत्त्वनिर्णिनीषुः ॥७॥ પરત્ર તવનિણિનીષનું ઉદાહરણગુરુ વગેરે બીજા (પત્ર તત્વનિર્થિનીષ) છે. ૭. १ द्वितीयः मेसे ५२३ तत्वनि नीषु. द्वितीयस्य भेदावभिदधति.... अयं द्विविधः क्षायोपशमिकज्ञानशाली केवली च ॥८॥ . .६१ अयमिति परत्र तत्त्वनिर्णिनीपुर्वादिः, ज्ञानावरणीयस्य कर्मणः क्षयोप- शमेन निर्वृत्तं ज्ञानं मति-श्रुतावधि-मनःपर्यायरूपं व्यस्त समस्तं वा यस्यास्ति स ताव देकः, द्वितीयस्तु तस्यैव क्षयेण यजनितं केवलज्ञानं तद्वान् ।
SR No.011612
Book TitleRatnakaravatarika Part 03
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy