SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ७. ५६ ] आत्मविशेषगुणेच्छेदरूपमुक्तिवादिनों निरसनम् । १९ દુખથી મિશ્રિત હોય પણ સુખને ઉપભોગ તે થાય છે. અરે ભાઈ! એટલું તે વિચારે કે અલ્પ સુખને અનુભવ સારો કે સુખને સર્વથા ઉછેદ સારે ? . (५०) निःश्रेयसदशायामिष्यते इत्यत्र इष्यते इति मया । तत् कुतः प्रतिषि- . ध्यते इति भवता । - (टि०) शुभाशुभेत्यादि । अयमिति आगमः । तदिति प्रियम् । सुखमात्यन्तिकमित्यादि। अकृतेति अकृतपुण्यैः पुण्यैरगण्यैः कर्ममलापनयनादशुद्धात्मभिरिति भावः । - न च भवदिति भवन्मतप्रवर्तयिता पूर्वमुनिर्गौतमः शिलारूपाम् आत्मशिलारूपः तत्र . परिणमते इत्येवरूपामाह । यदाह श्रीहर्षः - मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम् । - गौतम तमवेक्ष्येव यथा वेत्थ तथैव सः ॥१॥ सोपाधीति सकारणम् । चतुर्थमिति मोक्षमपवर्गम् । तस्यामिति अपवर्गदशायाम् । .. कृतमिति पर्याप्तमलम् । यत्रेति संसारे । .. . अथास्ति तथाभूते मोक्ष लाभातिरेकः प्रेक्षाणाम् । ते ह्येवं विवेचयन्ति-दुःख संस्पर्शशून्यशाश्वतिकसुखसंभोगासंभवाद् दुःखस्य चाऽवश्यहातव्यत्वाद् विवेकहानस्य .... चाशक्यत्वाद् विषमधुनी इवैकत्राऽमत्रे पतिते उभे अपि सुखदुःखे त्यज्येयातामिति अतश्च संसाराद् मोक्षः श्रेयान् यत्राऽयमियानतिदुःसहो दुःखप्रबन्धोऽवलुप्यते; वरमि.. यती कादाचित्कसुखकणिका त्यक्ता, न तु तस्याः कृते दुःखभार इयान् व्यूढ इति । . तत्र दुःखसंस्पर्शशून्यशाश्वतिकसुखसम्भोगासम्भवादित्यत्र शाश्वतिकमनादिनिधनम् , यद्वाऽऽदिमदपि प्रध्वंसवदपर्यवसान सुखं विवक्षितम् । तत्रादिपर्यवसानशून्यं सुखं तावत् प्रेक्षाणामुपादित्सागोचर एव न भवति सदैव प्राप्तत्वात्, इति कुतस्तदभावः तत्राऽप्रवृत्तौ प्रेक्षाकारिणां कारणमभिधीयते ? द्वितीयं तु सुखं भवत्येव तत्प्रवृत्तिनिमित्तम् । न च तस्याऽसंभवः, बाधकप्रमाणाभावात् । अनन्तं च तत् , तदानीं विनाशकारणाभावात् । तद्विनाशकारणं हि कर्म, न च तदानीं तदस्ति, तस्य समूलमुन्मूलितत्वात् ; मिथ्यात्वाविरतिकपाययोगलक्षणस्य तत्कारणस्याभावाच्च न पुनरपि कर्मनिर्माणम् । कारणाभावात् तादृशमुखोत्पाद एव नास्तीति चेत् । न, सकलकमोंपरमस्यैव तत्कारणस्य सद्भावात् । । નિયાયિકાદિનુ બુદ્ધિશાળી પુરૂને તે સમસ્ત સુખના ઉચ્છેદફપ મેક્ષમાં જ વિશેષ લાભ જણાય છે, કારણ કે તેઓ તે વિષયમાં નીચે પ્રમાણે વિવેચન કરે ' છે.–સર્વથા દુઃખથી રહિત એવા શાશ્વત (અખંડ) સુખના ઉપભેગને તે સંભવ નથી, અને દુઃખ તે અવશ્ય ત્યાજ્ય છે. પણ દુઃખને સુખથી જુદું પાડીને તેને ત્યાગ અશકય છે. કારણ કે સુખ અને દુઃખ બંને એક જ પાત્રમાં રહેલ મધ અરે ઝેર જેમ પરસ્પર મિશ્રિત થઈ ગયેલાં છે, તેથી તેમની જેમ સુખ-દુખ ઉભયને ત્યાગ કર જોઈએ. અને આથી જ સંસાર કરતાં મોક્ષ સારો છે, १२
SR No.011612
Book TitleRatnakaravatarika Part 03
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy