SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ७. ५६] आक्षेपोन्मूलनद्वारेण जैनानां परिमाणत्वसमर्थनम् । ૭૨ (टि०) यच्चावाचीत्यादि । तत्रेति भवत्प्रपन्नवाक्ये । तत्रेति पक्षद्वयमध्ये | मनस इति भवन्मते मनो सर्वगतं न रूपादिमत् । अत एव द्वितीयः पक्षस्त्वत्सिद्धान्तविध्वंसनाय पटीयान् । तदसम्भवादिति रूपाद्यसम्भवात् । यत इति शरीरप्रवेशानुपपत्तेः । तदिति शरीरम् । तद्रहितस्येति रूपादिमत्त्वर हितस्यापि । तत्रेति शरीरे । असाविति अनुप्रवेशः । यदप्यवादि - तत्परिमाणत्वे तस्य वालशरीरपरिमाणस्येत्यादि, तदप्ययुक्तम्, युवशरीरपरिमाणावस्थायामात्मनो बालशरीरपरिमाणपरित्यागे सर्वथा विनाशासम्भवात् विफणावस्थोत्पादे सर्पवत् इति कथं परलोकाभावोऽनुषज्यते ?, पर्यायतस्तस्याऽनित्यत्वेऽपि द्रव्यतो नित्यत्वात् । } વળી, આત્મા સ્વશરીરપરિમાણુ હાય તે ખાલશરીરપરિમાણુ આત્માને યુવशरीरपरिभाशु थवाभां होष भायवा प्रयत्न उयों (ला०३, पृ.६७ ) ते योग्य नथी, કારણ કે યુવશરીરપરિમાણુાવસ્થામાં ખાલશરીરપરિમાણુના ત્યાગ કરવાથી આત્માને કંઈ સર્વથા વિનાશ થતા નથી, જેમકે ફણા સહિત સર્પના ફા રહિત અવસ્થામાં. આમ પરલેાકના અભાવનેા પ્રસંગ કઈ રીતે આવશે ? કારણ કે આત્મા પર્યાયરૂપે અનિત્ય હોવા છતાં દ્રવ્યરૂપે તે નિત્ય જ છે. (टि.) यदप्यवादीत्यादि । तस्येति चालत रीराकारपरिणतस्य क्षेत्रज्ञस्य । यच्चाजल्पि - यदि वपुष्परिमाण पवित्रितमित्यादि, तदप्यपेशलम् शरीरखण्ड कथञ्चित्तत्खण्डनस्येष्टत्वात्, शरीरसंबद्धात्मप्रदेशेभ्यो हि कतिपयात्मप्रदेशानां खण्डित - शरीरप्रदेशेऽवस्थानमात्मनः खण्डनम्, तच्चात्र विद्यत एव, अन्यथा शरीराद् पृथग्भूताववयवस्य कम्पोपलब्धिर्न स्यात् । न च खण्डितावयवानुप्रविष्टस्यात्मप्रदेशस्य पृथगात्मत्वप्रसङ्गः, तत्रैवानुप्रवेशात् । न चैकत्र सन्तानेऽनेक आत्मा, अनेकार्थप्रतिभासि - ज्ञानानामेकप्रमात्राधारतया प्रतिभासाभावप्रसङ्गात्, शरीरान्तरव्यवस्थितानेकज्ञानावसेयार्थसंवित्तिवत् । कथं खण्डिताखण्डितावयवयोः संघट्टनं पश्चादिति चेत् ?, एकान्तेन च्छेदानभ्युपगमात् पद्मनालतन्तुवंदच्छेदस्यापि स्वीकारात्, तथाभूतादृष्टवशाच्च तत्संघट्टनमविरुद्धमेवेति तनुपरिमाण एवाऽऽत्माऽङ्गीकर्तव्यो न व्यापकः । तथा चाऽऽत्मा व्यापको न भवति, चेतनत्वात्, यत्तु नैवं न तच्चेतनं यथा व्योम, चेतनश्चात्मा, तस्मादव्यापकः । अव्यापकत्वे चास्य तत्रैवोपलभ्यमानगुणत्वेन सिद्धा 'शरीरपरिमाणता । તથા, શરીરપરિમાણ માનવામાં આત્મા ખડિત થઈ જશે વિગેરે કહ્યુ (ભા૦૩, પૃ. ૬૭) તે પ્રશ’સનીય નથી, કારણ કે શરીરનું ખંડન થતાં આત્માનું કથ ચિત્ ખંડન અમાને ઈષ્ટ જ છે, કારણ કે શરીર સાથે સબંધિત આત્મપ્રદેશમાંથી કેટલાક આત્મપ્રદેશાનુ ખંડિત પ્રદેશમાં રહેવું તે જ આત્માનું ખંડન (છેદ) છે અને એવું ખંડન આત્મામાં છે જ, અન્યથા શરીરથી જુદા પડેલ અવયવમાં " ७
SR No.011612
Book TitleRatnakaravatarika Part 03
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy