SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ .७० લકતાએ જય वक्त्रं क्व ते सुरनरोरंगनेत्रहारि निःशेषनिर्जितजगत्रितयोपमानम् । विम्वं कलङ्कमलिनं क्व निशाकरस्य ___यद् वासरे भवति पाण्डुपलाशकल्पम् ॥१३॥ सम्पूर्णमण्डलशशाङ्ककलाकलाप शुभ्रा गुणात्रिभुवनं तव लक्षयन्ति । ये संश्रितास्त्रिजगदीश्वर ! नाथमैकं ____ कस्ता निवारयति सञ्चरतो यथेष्टम् १ ॥१४॥ चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि नीतं मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन किं मन्दरादिशिखरं चलितं कदाचित् ? ॥१५॥ निर्धमवतिरपवर्जिततैलपूरः कृत्स्नं जगत्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानां दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥ नास्तं कदाचिदुपयासि न राहुगम्यः स्पष्टीकरोपि सहसा युगपज्जगन्ति । नाम्भोधरोदरनिरुद्धमहाप्रभावः , सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥१७॥
SR No.011595
Book TitleBhaktamara Rahasya
Original Sutra AuthorN/A
AuthorDhirajlal Tokarshi Shah
PublisherJain Sahitya Prakashan Mandir
Publication Year1971
Total Pages573
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy