________________
સ્તોત્રપા
1
मत्वेति नाथ ! तव संस्तवनं मयेदमारभ्यते तनुधियाऽपि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु मुक्ताफलद्युतिमुपैति ननूदविन्दुः ॥ ८ ॥
आस्तां तव स्तवनमस्तसमस्तदोषं
त्वत्सङ्कथाsपि जगतां दुरितानि हन्ति । दूरे सहस्रकिरणः कुरुते प्रभव
पद्माकरेषु जलजानि विकासभाञ्जि ॥ ९ ॥
नात्यद्भुतं भुवनभूषण भूतनाथ ! भूतैर्गुवि भवन्तमभिष्टुवन्तः ।
तुल्या भवन्ति भवतो नतु तेन किं वा
इट
भूत्याश्रितं य इह नात्मसमं करोति १ ॥ १० ॥
भवन्तमनिमेषविलोकनीयं
नान्यत्र दोषमुपयाति जनस्य चक्षुः ।
पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः क्षारं जलं जलनिघे रसितुं क इच्छेत् १ ॥ ११ ॥
यैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितत्रिभुवनैकललामभूत ! । तावन्त एव खलु तेऽप्यणवः पृथिव्यां
यत् ते समानमपरं नहि रूपमस्ति ॥ १२ ॥