SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ३. ४] स्मरणप्रामाण्यम् । - (प०) प्राक्तने भ्य इति पूर्वसूत्रोक्तेभ्यः । फलदानाभिमुख्यलक्षणादिति प्रवोधादित्यस्य पर्यायः । प्रमाणमात्रेण परिच्छिन्न इति मात्रार्थमुदाहरणं सूत्रे निर्णेष्यति सूरिः । तत्प्रसङ्ग इति तच्छब्दोल्लेखप्रसङ्गः ॥३॥ ॥ पण्डितश्रीज्ञानचन्द्रकृतं टिप्पणम् ॥ तृतीयपरिच्छेदः। (टि.) न चैवं प्रत्यभिज्ञेत्यादि । तत्प्रसङ्ग इति स्मरणप्रसक्ति:--प्रत्यभिज्ञाज्ञानं नास्ति किन्तु स्मरणमेवेति न वाच्यम् ।। तस्येति प्रत्यभिज्ञानस्य ॥३॥ अत्रोदाहरन्ति-- 'तत्तीर्थकरविम्वम्' इति यथा ॥४॥ ६१ तदिति यत् प्राक् प्रत्यक्षीकृतम्, स्मृतम्, प्रत्यभिज्ञातम्, वितर्कितम्, अनुमितम्, श्रुतं वा भगवतस्तीर्थकृतो बिम्ब प्रतिकृतिः तस्य परामर्शः; इत्येवं प्रकारं तच्छब्दपरामृष्टं यद्विज्ञानं तत् सर्व स्मरणमित्यर्थः । મરણનું ઉદાહરણ– . भडे-ति तीर्थ १२नी प्रतिभा.' ४. $૧ આ સૂત્રમાં “તે એવા શબ્દ પ્રયોગથી પ્રત્યક્ષ, સ્મરણ, તક, અનુમાન કે આગમ વગેરેમાંથી કઈ પણ પ્રમાણથી જાણેલ તીર્થકર ભગવાનની પ્રતિમાનો પરામર્શ થાય છે, આ પ્રકારે “તત્વ' શબ્દથી પરાકૃષ્ટ જે કોઈ વિજ્ઞાન હોય તે સ્મરણ કહેવાય છે. २ ये तु यौगाः स्मृतेरप्रामाण्यमध्यगीपत न ते साधु व्यधिषत । यतो यत्तावत् केचिदनर्थजवादस्याः तदाम्नासिपुः । तत्र हेतुः 'अभूद् वृष्टिः' 'उदेष्यति शकटम्' इत्याद्यतीतानागतगोचरानुमानेन सव्यभिचार इत्यनुचित एवोच्चारयितुम् । ર જે યૌગે–તૈયાયિક કૃતિના પ્રામાયને માનતા નથી તેઓ કાંઈ રોગ્ય કરતા નથી. કારણ કે તેમાં જે કેટલાક એમ કહે છે કે સ્મૃતિ પ્રમાણે નથી, કારણ કે તે પોતાના વિષયભૂત પદાર્થથી ઉત્પન્ન થતી નથી. તેઓને હેતુ–વૃષ્ટિ થઈ, રોહિણી ઊગશે–આ પ્રકારના અતીત (ભૂત) અને અનાગત (ભવિષ્ય)ને વિષય કરનાર અનુમાન વડે વ્યભિચારી થશે. માટે એ હેતુનો ઉરચાર કરે તે જરાએ ઉચિત નથી. (प.) केचिदिति नैयायिकविशेषाः । अनर्थजन्यत्वादिति अर्थाजन्यत्वात् । अस्या इति स्मृतेः । तदिति अप्रामाण्यम् । अभूद वृष्टिरिति, तथा विधनदीपूरदर्शनात् । उदेष्यति शकरमिति, कृत्तिकोदयाद् । तत्र हेतुरित्यादि गद्ये हेतुः सव्यभिचारः इति योगः । अनुचित एवेति स हेतुरनर्थजत्वाख्यः ।
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy