Book Title: Ratnakaravatarika Part 02
Author(s): Dalsukh Malvania, Malayvijay
Publisher: L D Indology Ahmedabad
Catalog link: https://jainqq.org/explore/011584/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Lalbhai Dalpatbhai Series No. 16 RATNAPRABHASURI'S RATNAKARAVATARIKA PART II Being a Commentary on Vadi Devasuri's PRAMANANAYATATTVALOKA WITH A PANJIKA by RAJASEKHARASURI A TIPPANA by Pt. JNANACANDRA and GUJARATI TRANSLATION MUNI SHRI MALAYAVIJAYAJI by General Editors: Dalsukh Malvania Ambalal P. Shah Edited by Pt. Dalsukh Malvania bhAratIya (malAghoDa LALBHAI DALPATBHAI BHARATIYA SANSKRITI VIDYAMANDIRA AHMEDABAD-9 Page #2 -------------------------------------------------------------------------- Page #3 -------------------------------------------------------------------------- ________________ vAdizrIdevasUrisUtritasyai pramANanayatatvAlokasya zrIratnaprabhAcAryaviracitA laghvI TIkA ratnA karA va tArikA / bhA. 2 zrIrAjazekharasUrikRtapaJjikA-paNDitajJAnacandrakRtaTippaNakAbhyAM samanvitA / ___gUrjarabhASAnuvAdakaH AcAryazrIvijayanItisUriziSyo munishriimlyvijyH| saMpAdaka paNDita dalasukha mAlavaNiyA bhadAyara prakAzaka lAlabhAI dalapatabhAI bhAratIya saMskRti vidyAmaMdira amadAvAda-9 Page #4 -------------------------------------------------------------------------- ________________ saMketasUcI kA muTi0 haMstaprati, zrIkIrtimunisaMgraha pravAma0 / pramANavAtikAlaMkAra athavA kArikA pravA bhA0 pramANayArtikabhASya kA0vi0Si0 kAzI vizva vidyAlaya pravAsvo0 pramANavArtikastropaz2avRtti, kA gA0 gAthA vi. vi. jaimi0 jaiminIyadarzana mIzlo0 amA0 mImAMsAzlokavArtikaabhAvaparihastaprati, DelAnA jaina upAzraya jJAnabhaMDAragata " arthA0 , arthApattipariccheda De 1-7 . , upa0 , upamAnapariccheda tattva0 tattvasaMpraha mudrita ratnAkarAyatArikA saMpUrNa tatvapaM0 tattvasaMgraha paMjikA tathA kevala paricchedadvaya, tamalo0 tattvAryazlokavArtika yazovijaya jaina pranthamAlA dharmo0 dhamottarapradIpa, ke. pI. mudritagata TippaNI jAyasvAla insTITayUTa prazastapAdabhASya TIkA, vArANa mudritagata pAThAntara seya saMskRta vizvavidyAlaya la0 hastaprati, lavAranI pola-jaina nyAya ku0 nyAyakumudacandra upAzraya jJAnabhaMDAra nyAyATi0 nyAyAvatAravArtikavRttigata TippaNa vAkya0 vAkyapadIya pari0 pariccheda vizeSA0 vizeSAvazyakabhASya-maladhArI parIkSA parIkSAmukha "hemacandrakRtaTIkA" pu0 hastaprati, munirAjazrI vaize0 vaizeSikadarzana vijayajI saMgraha pralo. pratya0 mImAMsAlokavAtika pratyakSa pR0 pariccheda pramImA0 pramANamImAMsA, bhASATippaNa, sU0 sUtra siMghIsirija syAra0 syAdvAdaratnAkara yo ato pramANavArtika-manorathanaMdiTIkA, hetu0 hetubinduTIkA ke. pI. jAyasvAla insTITyUTa hetuA0 hetubinduTIkAloka mupA0 pRSTha Page #5 -------------------------------------------------------------------------- ________________ E REFACE We have great pleasure in publishing the second part of Ratnaprabha Suri's Ratnakarayatarika, a commentary on Vadi Devasuri's (A. D. 10861169) Pramananayatattvaloka with two Sanskrit super-commentaries and Gujarati translation. This translation is lucid and will be very helpful to the students of Indian Logic to understand this tough text of Logic. The description of the materials used in preparing this edition is fully given in the preface to the first part. Again, therein one finds a succinct account of Vadi Devasuri, Ratnaprabhasuri, Ac. Rajasekhara and Pt. Jnanacandra-the authors of Pramananayatattvaloka, Ratnakaravatarika, Panjika apd Tippana respectively. The study of Ratnakaravatarika is very useful to those who want to understand the problems of Indian Logic. It is a salient feature of the Jaina philosophical works that they give a faithful account of the doctrines of other schools. So, by studying them we can have the true picture of the different philosophical thought currents. * We are really grateful to Muni Shri Malayavijayaji who has lucidly translated the tough Sanskrit text into Gujarati. We acknowledge our indebtedness to Late Pt. Hargovindas and Pt. Bechardas whose excellent edition of Ratnakaravatarika is used by us as a model text. Our thanks are also due to the publishers of the Yashovijaya Jain Granthamala, Varanasi as we have utilised their two editions of Ratnakaravatarika - one giving the complete text of Ratnakatavatarika and other giving only the two chapters with Panjika and Tippana. The third part is in press and will be published very soon. With the end of the third part this work will be complete. In the introduction to the tbird part we intend to give a study and an estimate of the Ratnakarayatarika. We hope that this publication will be of very great value for the students of Indian Logic. L. D. Institute of Indology Ahmedabad - 9 2-4-'68 Nagin J. Shah Acting Director. Page #6 -------------------------------------------------------------------------- ________________ sapAdakIya pramANanayatattvAleAkanI laghuTIkA ratnAkarAvatArikAne dvitIya bhAga vidvAna samakSa rajU karatAM AnaMda thAya che. ratnAkarAvatArikAnI sAthe saMskRta pa`jiyA, TippaNI ane gujarAtI anuvAda paNa ApavAmAM Avela che. pahelA bhAgamAM prathama e pariccheda thayA hAI A bhAgamAM traNathI cha paricchedane samAveza karavAmAM Avela che. bAkInA sAtamA ane AThamA paricchede trIjA bhAgamAM Avaze ane ema A graMtha pUrNa thaze. A granthanA prakAzanamAM upayegamAM lIdhela sAmagrIneA saMpUrNa paricaya prathama bhAgamAM Apela che ane pU. malayavijayajIe A anuvAdanuM kAma kema hAtha dharyu ane kayA krame anuvAda aMtima rUpa pAmyA tenI vAta paNa prathama bhAgamAM jaNAvI che. vaLI, temAM pramANunayatattvAleAkanA kartA AcAryaM vAdI devasUri, temanA ziSya ane ratnAkarAvatArikAnA kartA ratnaprabhasUri, ratnAkarAvatArikAnI paMjikAnA lekhaka AcAryaM rAjazekhara ane ratnAkarAvatArikAnA TippaNanA racayitA 5. jJAnacaMdrane! TUMka paricaya paNa Apela che. eTale A badhA vize ahIM kazuM kahevAnuM nathI. gujarAtI anuvAda taiyAra karavAmAM pU. malayavijayajIe dhaNI jahemata lIdhI che ane aneka vAra mAryo che. anuvAda zabdapI nahi paNa arthAnusArI che; ane te kAraNe te spaSTa ane vizada banyA che. vaLI, pUrva pakSa-uttarapakSa tarata ja khyAlamAM Ave e hetuthI teozrIe saMvAdazailInA upayAga karyo che. Ama A anuvAda e mAtra anuvAda ja na rahetAM eka rIte samajUtIbharyAM baMne che. bhAratIya nyAyazAstranA abhyAsIne ratnAkarAvatArikA khUba upayAgI che. jaina nyAyatra theAnI e khAsa vizeSatA che ke teo pUrvapakSanuM nirUpaNa pUrepUru pramANita kare che. eTale teonuM adhyayana aneka siddhAnta ane vicAradhArAone ceAgya khyAla Ape che. AvA eka nyAyagraMthanA saraLa-vizada anuvAda ApavA badla pU. malayavijayajInA ApaNe RNI chIe. ratnAkarAvatArikAne AMtara-bAhya paricaya ane tenuM mUlyAMkana trIjA bhAgamAM ApavAnA amArA IrAdA che. A pustakanA pruph sazAdhanamAM 5. zrI aMbAlAlabhAI e sahAya karI che te baddala temanA AbhAra mAnavAmAM Ave che. vidyAma MdiranA pramukha zrI kastUrabhAI lAlabhAI e munizrI malayavijayajIne anuvAda joyA ane te bAbatamAM ceAgya bhalAmaNa karI tethI A kAryane vizeSa vega maLyA. A prakAre teozrI paNa A prakAzanamAM nimitta banyA che te badala temane paNa AbhAra mAnIe chIe. lA. 6. vidyAmaMdira amadAvAda Ta 20468 nagIna jI. zAhe kAryavAhaka adhyakSa Page #7 -------------------------------------------------------------------------- ________________ viSayAnukramaH (1) smaraNa-pratyabhijJAna-tarkAnumAnasvarUpanirNayo nAma tRtIyaH paricchedaH / pR01-80 pR0 (1) smRtiprAmANyavyavasthApanam (2) pratyabhijJAlakSaNam (3) pratyabhijJAprAmANyasthApanam (4) tarkasvarUpam . (5) tarkaprAmANyam (6) anumAnaprakAranirUpaNam (7) anumAnaprAmANyam (8) svArthAnumAnasvarUpam () hetulakSaNam (10) hetutrairUpyanirAsaH (11) nivitAnyathAnupapattisthApanam (12) sAdhyanirUpaNam (13) vikalpasiddharminirUpaNam (14) parArthAnumAnanirUpaNas (15) pakSaprayogasamarthanam (16) parArthapratyakSam 1 (17) dRSTAntaprayogavaiyarthyam 8 (18) vyAptinirUpaNam / 9 (19) upanayanigamanayorveyarthyam 20 (20) dRSTAntanirUpaNam 21 (21) upanaya-nigamananirUpaNam 26 (22) hetunirUpaNas 28 (23) abhAvanirUpaNam 31 (24) upalandhihetunirUpaNam 31 (25) kAraNahetusamarthanam 32 (26) pUrvacarottaracarahetusamarthanam 39 (27) kArya-kAraNavyavasthA 40 (28) sahacarahetusamarthanam 43 (29) pacAvayavaprayogapradarzanam / 45 (30) upalabdhihetu 46 (31) anupalabdhihetunirUpaNam 61 62 . 65 . 144 (2) AgamasvarUpanirNayo nAma caturthaH paricchedaH / 81-276 (1) AgamasvarUpam 81 (12) bhapohavAdaH 142 (2) AgamapramANasya pArthakyam 83 (13) apohanirAkaraNam (3) AptasvarUpam 87 (14) zandasya svarUpam 150 (4) zruterapauruSeyatvanirAkaraNam (15) saptamInirUpaNam 153 (5) zabdanisyatvanirAsaH 104 (16) kAlAdinirUpaNam 169 (6) pada-vAkyalakSaNam 121 (17) vikalAdezanirUpaNam 172 (.) zabdasyArthapratipAdakatvam 123 (18) pramANe yogyatA pratiniyatArthavyavasthA(8) zaktivicAraH 124 kAraNam 173 (9) abhAvasyAjanakatvam (19) tadutpatti-tadAkArayoH pratiniyatArtha(7.) naiyAyikakRtazaktinirAsaH 138 vyavasthAkAraNatvaniSedhaH (11) zaktisamarthanam 128 174 140 Page #8 -------------------------------------------------------------------------- ________________ (3) prameyasvarUpanirNayo nAma paJcamaH paricchedaH / pR0 177-225 (1) pramANaviSayanirUpaNam 177 (6) vizepe guNanirUpaNam 2. (2) sAmAnyavizeSAtmakarastupradarzanam 185 (7) vizeSe paryAyavarNanam 2.12 (3) sAmAnyavicAraH 187 (8) dharmidharmayorbhedAbhedaH 213 (4) kSaNabhaGganirAkaraNam 193 (9) vastuna utpAdAdirUpyam (5) vizeSanirUpaNam 210 (10) vastunaH sadasadAtmakatvam 221 219 pR0 226-249 291 (4) phalapramANa-svarUpAdyAbhAsanirNayo nAma SaSThaH prichedH| (1) pramANaphalam 226 (7) dRSTAntAbhAsaH (2) kriyA-kriyAyatorbhedAbhedaH 233 (8) upanaya-nigamanAbhAsau (3) pramANaphalavyavahAraH 235 (9) AgamAbhAsaH (1) pramANabhAsaH 236 (10) saMkhyA-viSayAmAsau (5) pakSabhAsaH 211 (11) phalAbhAyaH (6) hetvAbhAsaH 299 (5) ttippnnaani| pR. 303-304 Page #9 -------------------------------------------------------------------------- ________________ arham vAdizrIdevasUrisUtritasya pramANanayatattvalokasya zrIratnaprabhAcAryaviracitA ladhvI TIkA ratnAkarAvatArikA tRtIyaH paricchedaH / pratyakSAnantaraM parokSaM lakSayanti aspaSTaM parokSam ||1| 91 prAksUtrita spaSTatvAbhAvabhrAjiSNu yat pramANaM tat parokSaM lakSayitavyam // 1 // // munirAja zrImalaya vijayakRtagUrjarAnuvAdaH // pratyakSa pachI parAkSa pramANanuM lakSaNa kare che-- aspaSTajJAna parokSapramANa che. 1. 61. A pahelAM pariccheda bIjAnA sUtra trIjAmAM kahela spaSTatAne abhAva je jJAnamAM hoya te parIkSapramANu'jANavu. sArAMza e che ke pramANavizeSanA svarUpamAM pramANasAmAnyanA svarUpane adhyAhAra che, eTale pareAkSapramANanuM svarUpa A pramANe thaze. je jJAna sva-paratuM nizcAyaka hAya chatAM aspaSTa hoya te parAkSapramANa jANavu'. 1. athaitat prakArataH prakaTayanti smaraNapratyabhijJAnatarkAnumAnAgamabhedatastat paJcamakAram ||2|| spaSTam // 2 // parAkSa pramANanA bhe~~ parokSa pramANa pAMca prakAre che. 1 sbharaNa, 2 pratyabhijJAna, utaI, 4 anumAna ane 5 Agama, 2, sA spaSTa che. 2. athaiteSu tAvat smaraNaM kAraNagocarasvarUpaiH prarUpayanti tatra saMskArapravodhasaMbhUtamanubhUtArthaviSayaM tadityAkAraM vedanaM smaraNam ||3|| Page #10 -------------------------------------------------------------------------- ________________ smaraNaprAmANyam / 61 tatreti prAktanebhyaH saMskAraprabodhasaMbhUtatvAdinA guNena smaraNaM nirdhArayanti / saMskArasyAtmazaktivizeSasya prabodhAt phaladAnAbhimukhyalakSaNAt saMbhUtamutpannamiti kAraNanirUpaNam / anubhUtaH pramAgamAtreNa paricchinno'rthacetanAcetanarUpo vipayo yasyeti viSayavyAvarNanam / 'tat' ityAkAraM 'tat' ilyullekhavat / 'tat' ityulekhabattA cAsya yogyatApekSayA''lyAyi / yAvatA smarasi caitra ! kazmIreSu vatsyAmastatra drAkSA bhokyAmahe' ityAdismaraNe tacchabdollekho nopalakSyata eva, kinvidaM smaraNaM 'tepu kazmIreSu' iti 'tA dAlA" ti tarachovamaTyA | jaivaM pramajJAne ita ta " evAyam' ityullekhazekharatvAt / iti svarUpapratipAdanam // 3 // e pAMcamAMnA smaraNanA kAraNa viSaya ane svarUpanI prarUpaNuM- pUrvokta pakSa pramANanA pAMca bhedamAMnuM je saMskAra (dhAraNA)nI jAtithI utpana thanAra, anubhUta padArthane viSaya karanAra ane "te evA AkAravALuM jJAna te smaraNa kahevAya che. 3 huM 1 A sUtramAM pUrvokta parokSapramANanA pAMca bhedamAMthI je saMskAranI jAgRtithI utpanna thanAra ItyAdi guNa dvArA smaraNane nizcaya karavAmAM AvyA che. temAM saMskAra-AtmanizaktivizeSanI jAgRti thavAthI arthAta saMskAra jyAre phaLa ApavA tatpara thAya che tyAre smaraNa utpanna thAya che A che smaraNanA kAraNanuM nirUpaNa. anubhUta--kaI paNa pramANathI jANela jaDa ke cetanAtamaka padArtha tene viSaya bane che ema kahI ramarane viSaya batAvyA. ane te evA AkAravALuM eTale ke "te evA ullekhavALuM--A che smaraNanuM svarUpa, te evA ullekhavALuM--ene artha ema nathI ke tene ullekha avazya hovuM joIe paNa tevA ullekhanI yogyatA temAM che ema samaje. jemakehe caitra ! tane yAda che ne ke-ApaNe kAzmIra dezamAM rahayA hatA, ane drAkSa khAtA hatA. maraNanA A dRSTAntamAM teno ullekha-zabdaprayoga dekhAto nathI chatAM paNa o smaraNamAM "te kAzmIramAM rahyA hatA, ane te drAkSa khAtA hatA, e prakAre te zabdanA ullekhanI cecatA to che ja. zaMkA-smaraNanuM AvuM lakSaNa karavAthI pratyabhijJAna paNa smaraNuM banI jaze. samAdhAna-nahi bane, kAraNa ke-pratyabhijJAnamAM to " iva" e-zabdaprayAga thAya che. arthAta pratyabhijJAnamAM "sa , " te ja A che Avo ullekhazabdaprayoga thAya che ane smaraNamAM mAtra "tatva' zabdano prayoga thAya che. A prakAre smaraNanuM svarUpa jaNAvyuM. 3. | zrIrALarovararitI jhiva . sUrta para che ! (10) zoti viyA Page #11 -------------------------------------------------------------------------- ________________ 3. 4] smaraNaprAmANyam / - (pa0) prAktane bhya iti pUrvasUtroktebhyaH / phaladAnAbhimukhyalakSaNAditi pravodhAdityasya paryAyaH / pramANamAtreNa paricchinna iti mAtrArthamudAharaNaM sUtre nirNeSyati sUriH / tatprasaGga iti tacchabdollekhaprasaGgaH // 3 // // paNDitazrIjJAnacandrakRtaM TippaNam // tRtiiypricchedH| (Ti.) na caivaM pratyabhijJetyAdi / tatprasaGga iti smaraNaprasakti:--pratyabhijJAjJAnaM nAsti kintu smaraNameveti na vAcyam / / tasyeti pratyabhijJAnasya // 3 // atrodAharanti-- 'tattIrthakaravimvam' iti yathA // 4 // 61 taditi yat prAk pratyakSIkRtam, smRtam, pratyabhijJAtam, vitarkitam, anumitam, zrutaM vA bhagavatastIrthakRto bimba pratikRtiH tasya parAmarzaH; ityevaM prakAraM tacchabdaparAmRSTaM yadvijJAnaM tat sarva smaraNamityarthaH / maraNanuM udAharaNa- . bhaDe-ti tIrtha 12nI pratibhA.' 4. $1 A sUtramAM "te evA zabda prayogathI pratyakSa, smaraNa, taka, anumAna ke Agama vageremAMthI kaI paNa pramANathI jANela tIrthakara bhagavAnanI pratimAno parAmarza thAya che, A prakAre "tatva' zabdathI parAkRSTa je koI vijJAna hoya te smaraNa kahevAya che. 2 ye tu yaugAH smRteraprAmANyamadhyagIpata na te sAdhu vyadhiSata / yato yattAvat kecidanarthajavAdasyAH tadAmnAsipuH / tatra hetuH 'abhUd vRSTiH' 'udeSyati zakaTam' ityAdyatItAnAgatagocarAnumAnena savyabhicAra ityanucita evoccArayitum / ra je yauge-taiyAyika kRtinA prAmAyane mAnatA nathI teo kAMI rogya karatA nathI. kAraNa ke temAM je keTalAka ema kahe che ke smRti pramANe nathI, kAraNa ke te potAnA viSayabhUta padArthathI utpanna thatI nathI. teone hetu-vRSTi thaI, rohiNI Ugaze-A prakAranA atIta (bhUta) ane anAgata (bhaviSya)ne viSaya karanAra anumAna vaDe vyabhicArI thaze. mATe e hetuno uracAra kare te jarAe ucita nathI. (pa.) keciditi naiyAyikavizeSAH / anarthajanyatvAditi arthAjanyatvAt / asyA iti smRteH / taditi aprAmANyam / abhUda vRSTiriti, tathA vidhanadIpUradarzanAt / udeSyati zakaramiti, kRttikodayAd / tatra heturityAdi gadye hetuH savyabhicAraH iti yogaH / anucita eveti sa heturanarthajatvAkhyaH / Page #12 -------------------------------------------------------------------------- ________________ smaraNaprAmANyam / 3. 4(Ti.) adhyagIpateti adhipUrva iG adhyayane / adyatanI anta "adyatanI kriyAti. pattyorvA gIrAdeza iSyate" [kAta03.4.85] gI, aD dhAtvAdi, sic "Atmane cAnakArAt" kAta03.5.39 vRttau] siddham / vyadhipateti DadhAJ dhA. (dhAraNe ca), adyatanI anta / vipUrvaH / adhA0, sicU "sthAdorirabatanyAmAtmane" [kAta. 3.5.29] AkArasyetvam "Atmane cA." [kAta03.5.39] / asyA iti smRteH / te iti yogAH / AmnAsipuriti / mnA abhyAse mnA ApUrvaH / adyata0 an / sica "yamiraminamyAdantAnAM sirantazca" [kAta. 3.7.10] iDAgamaH sirantazca / "ana um sijabhyasta0" [kAta03.4.31] iti us "nimittAt0 [kAta03.8.26] patvam / taditi [a]prAmANyam / tatreti smRteraprAmANye / heturiti anarthajanyAditi heturanaikAntikaH / zakaTamiti zakaTAkAratvAt rohiNI / 63 pare tu menire na smRtiH pramANam , pUrvAnubhavaviSayopadarzanenArtha nizcinvatyAH / atha-paricchede pUrvAnubhavapAratantryAt / anumAnajJAnaM tUtpattau parApekSaM, svaviSaye tu svatantrameva / smRteriva tasmAt pUrvAnubhavAnusandhAnenArthapratItyabhAvAt / taduktam "pUrvavijJAnaviSayaM vijJAnaM smRtiriSyate / pUrvajJAnAd vinA tasyAH prAmANyaM nAvagamyate // 1 // tatra yat pUrvavijJAnaM tasya prAmANyamiSyate / tadupasthAnamAtreNa smRteH syAccaritArthatA" // 2 // iti / g3 jyAre bIjA keTalAka yauge mAne che ke smRti pramANa nathI, kAraNake-- te pUrve anubhavela padArthonuM upadarzana karAvI ane nizcaya karAvatI hovAthI arthanizcayamAM pUrvAnubhavane AdhIna che. zaM anumAna paNa parAdhIna hovA chatAM pramANa kema che? samAdhAnaH anumAna jJAna utpattimAM paranI apekSAvALuM hovA chatAM paNa svaviSayamAM svataMtra che-parAdhIna nathI, kAraNa ke-smRtinI jema te pUrvAnubhavanuM anusaMdhAna karI potAnA viSayane nirNaya karatuM nathI. kahyuM paNa che ke pUrvajJAnanA viSayane viSaya karanAruM jJAna smRti kahevAya che, AthI pUrvajJAna vinA smRtinuM prAmANya avagata thatuM nathI. temAM pUrvajJAnanuM prAmANya to ISTa che, ane smRti che te pUrvAnubhavanuM-pUrvajJAnanuM upasthApana karavAmAM ja caritArtha che, AthI te pramANarUpa nathI." ___(pa.) nizcinvatyA iti asyAH smRteH| pUrvAnubhavapAratantryAditi pramANaM hi taducyate yat svatantraM bhavati / pUrvAnubhavetyAdi / yathA smRteH pUrvAnubhavAnusandhAnenArthapratItiH, evaM tasmAdanumAnAdarthapratItirna, kintu svatantrAdeva / pUrvavijJAnaviSayamiti pUrva vijJAna viSayo yasya tat tathA / tadupasthApanamAtreti tatpUrvavijJAnamupasthApayati Atmasamope Anayati / smRteH syAccaritArthateti etAvatA smRtiH kRtArthA / etAvadeva snanaH prayojanam , na punaH smRtiH pramANAntaram / Page #13 -------------------------------------------------------------------------- ________________ smaraNaprAmANyam / (Ti.) parApekSamiti pratyakSAdipramANApekSam / svavipaye iti agnyAdI / tasmAditi anumAnAt / 'pUrvavijJAtetyAdi pUrvaparijJAtapadArthasArthaviSayam // tasyA iti smRteH / tatra yadityAdi / / tatreti arthe / tasyeti pUrvajJAnasya / tadupasthAneti arthanizcayo. tpAdanamAtreNa / 64 tadapi na pezalam / smRterapyutpattimAtre'nubhavasavyapekSatvAt, tadAhitasaMskArAt tadutpatteH / svaviSayaparicchede tvasyAH svAtantryameva / nanu nAtra svAtantryam, asyAH pUrvAnubhavabhAvitabhAvabhAsanAyAmevAbhyudyatatvAt / evaM tarhi vyAptipratipAdipramANapratipannapadArthopasthApanamAtre pravRtteranumAnasyApi kutastyA svAtantryasaGgatiH ? atha vyAptigrAhakeNAnaiyatyena pratipannAt tanUnapAto naiyatyavizepeNAnumAne parisphuraNasaMbhavAt kuto na svAtantryamiti cet ? tarhi anubhave bhUyo vizeSazAlinaH, smaraNe tu katipayaireva vizeSaiviziSTasya vastuno bhAnAt kuto nAsyApi tat syAt ? nanu te'pi vizeSAstAvadanubhUtau pratyabhureva, anyathA smaraNameva tanna syAt iti cet / niyatadezo'pi pAvako vyAptigrAhiNi pratyabhAdeva, anyathA'numAnameva tanna syAt-iti kiM na cetayase ! atha tatra sarve sArvadikAH sArvatrikAzca pAvakAH pusphuruH, anumAne tu sa evaikazcakAstItyukta miti cet / nanuttaramapi tatroktameva mA vismArSIH / nanu na sarvatraiva katipayavizeSAvasAyavyAkulaM smaraNam / kvacidyAvadanubhUtarUpAdivizeSamapi tasyotpattestatastatra kA gatiriti cet ? naivam / nahi rUpAdaya eva vizeSA vastunaH, kintu anubhUyamAnatA'pi / na cAsauM smaraNe kvApi cakAsti, tasyApi prAcInAnubhavasvabhAvatApatteH / kintvanubhUtataiva bhAvasya tatra bhAti / iti siddhamanumAnasyeva smaraNasyApi prAmANyam / 74 jaina-he yoge! tamAru uparokta kathana yuktisiddha nathI, kAraNakesmRti paNa mAtra pitAnI utpattimAM ja anubhavanI apekSA rAkhe che, kAraNa ke-te anubhavathI paDelA saMskArathI utpanna thAya che. paraMtu potAnA viSayanA jJAnamAM to te svataMtra che, arthAta smRti paNa anumAnanI jema pramANarUpa che. yI-smRti svaviSayamAM svataMtra nathI kAraNake te pUrve anubhavela padArthone ja jANavAmAM tatpara che. jana-jo ema hoya te pachI vyAminA pratipAdaka pramANathI eTale ketakathI jANela padArthanuM upasthApana karanAra anumAnanI paNa svataMtratA kaI rIte saMgata thaze ? 1 pUrvavijJAnetyAdi rityajya 'pUrvavijJAtaviSaya' iti pAThaH TippaNe svIkRtaH / Page #14 -------------------------------------------------------------------------- ________________ smaraNaprAmANyam / yauga vyAptine grahaNa karanAra pramANathI te aniyata-acakakasa dezamAM rahelA agninI pratIti thAya che, ane anumAnathI te niyata dezamAM rahela azinI pratIti thAya che, to anumAnanuM viSayamAM svAtaMtrya kema nahi kahevAya? " janaH te pachI anubhavamAM te ghaNA vize (dharmo-paryA)thI yukta padArthanuM bhAna hoya che, ane smaraNamAM te temAMnA cheDA ja vizevALI vastunuM bhAna hoya che, mATe smRtinuM paNa svaviSayamAM vAtavya kema nahi kahevAya ? yoga je vizeSe matimAM pratIta thAya che, te vize anubhavamAM avazya pratIta thAya ja che. kAraNa ke-je te vizeno anubhava nahi mAne te temanuM smaraNa ja nahi thAya. jene te ja rIte niyata dezamAM rahelA agni paNa vyANigrahaNa karanAra pramANathI pratIta thayela ja che, ane jo ema nahi mAne te te anumAna paNa nahi ja thAya- A vastu kema vicAratA nathI ? yauga vyAti pramANamAM sarvadeza ane sarvakAlane lagatA sadeg agninuM bhAna thAya che, paraMtu anumAnamAM te niyata kAladezavRtti eTale ke mAtra parvatAdi jevA pakSamAM niyata kAlamAM rahela eka ja agninuM bhAna thAya che. jenA tene uttara paNa ame e pUrve ApI ja dIdho che, e bhUle nahi. eTale ke te agni paNa sarvamAM ja eka che, te ajJAta na hate. yaugI anubhavela samasta vizeSamAMthI keTalAka vizeSene viSaya karanAra smaraNa sarvatra thatuM nathI, paraMtu koI sthaLe evuM paNa bane che, ke jeTalAM rUpAdi vize anubhavyAM hoya te badhAM vizenuM smaraNa thAya che, te te viSe ze khulAso che? jenA padArthanA mAtra rUpAdi ja vize nathI, paNa anubhUyamAnatA eTale ke anubhavamAM AvavuM te paNa vizeSa che, ane te anusUyamAnatA smaraNamAM kadI paNa bhAsatI nathI. je tema bane to smaraNa paNa pUrvAnubhavarUpa banI jAya, paraMtu smaraNamAM to anubhUyamAnatAne badale padArthanI anubhUtatA-eTaleke-A padAthe prathama anubhavane viSaya banI gayela che, evo dharma smaraNamAM jJAta thAya che. A prakAre anumAnanI jema smaraNanuM paNa svAtaMtrya siddha thayuM ane tenI jema smaraNa paNa pramANa siddha thayuM. (50) smRterapyutpattIti gadye kAkyA vyaakhyaa| nanu nAtretyAdi paravAkyam / evaM tahIMtyAdi sUrigIH / vyAntipratipAdipramANeti garcha vyApti pratipAdayatItyevaM zIlaM yad pramANaM pratyakSaM tena pratipanno jJAto yaH padArtho'gnistasyopasthApanaM tanmAtre'numAnaM pravartate / atha vyAptItyA da paravAkyam / vyAktigrAhakegeti pratyakSapramANena / anaiyatyeneti vyAptigrahaNa kAle hi pramAtA trikAladarzI bhavati / naiyatyavizeSeNeti ayaM parvato Page #15 -------------------------------------------------------------------------- ________________ 3. 4] smaraNaprAmANyam / vahnimAnitivat / parisphuraNasambhavAditi tasyaiva tanUnapAtaH / ta_nubhave ityAdi sUrivAkyam / anubhave iti anubhvkaale| asyApIti rmrnnsyaapi| taditi svAtantryam / nanu te'pItyAdi paravAkyam / pratyabhureveti pratibhAsante smaiva / anyatheti anubhUtau pratibhAnAbhAve / niyatadezo'pItyAdi sUrivAkyam / niyatadezo'pIti ko'rthaH ? parvatAdiniyatadezasthaH / vyAktitrAhiNIti pratyakSapramANe / anyatheti pratyakSeNa vyAptigrahaNAbhAve / kiM na cetayate iti kiM na manasA vicArayasi ? atha tatretyAdi paravAkyam / tatreti vyAptigrAhiNi pramANe / sArvadikA iti kAlanirdezaH sArvatrikA iti kSetrabhaNanam / ityuktamiti ceditti pUrva vyAptiprAhakeNetyatra yAvantaH kecit pAvakAratArNAH pArNAzca tadAdayaH sarve'pi nirIkSyante / nanUttaramapItyAdi sUrivAkyam / tatreti anubhave bhUyo vizepetyatra / uktamiti pUrvameva / nanu na sarvatraivetyAdi paravAkyam / kvaciditi paTuprajJe / yAvadanubhUtarUpAdivizepasapIti yAvanto'nubhUtA rUpAdayo vizeSA yAvadanubhUtarUpAdivizepamityavyayIbhAvaH / tasyeti smaraNasya / tatra kA gatiriti nirviSayameva smaraNam / asAviti anubhUyamAnatA / tasyApItyAdi / anyathA yadi smaraNe'pyanubhUyamAnatA cakAsyAt tadA prAcInAnubhavasvabhAvatApattiH / prAcInAnubhavasvabhAvatApattau ca smaraNameva tanna bhavatIti hRdayam / tatreti smRtau / (Ti0) tadAhiteti anubhavAropitasaMskArAt / tadutpatteriti smRterutpatteH / svavipayeti pUrvaparijJAtapadArthasArthe / asyA iti smRteH| pramANeti tarkaH / atha vyAptIti vyAptipratipAdinA tarkapramAgena nizcitavivakSitapradezaviSayo vItihotro na pratIyate / anumAnena tu nizcita evAnumIyate / ata eva svatantratA'numAnasya / asyApIti smaraNasyApi / taditi svAtantryam / pratyakSuriti bhA dIpto prtipuurvH| adyatanI an / "adhAtvAdi." [kA0 sU0 ti0 sU0 47 ] "anssijabhyasta0' [ kA0 sU0 ti. 166 ] ityAdinA ansthAne usa Alopo'sArvadhAtuke iti siddham , prtivbhaasire| anyatheti anubhave vizeSapratibhAsanamantareNa / vyAptigrAhiNIti tarkapramANe / anyatheti niyatapAvakAsmaraNe / sArvadikA iti sarvadAbhavAH, sarvatrabhavA vA te / "nadIvyati" ityAdinA bhavArthe ikaN / sa evaika iti vivakSitaH parvatAdipradezasthaH pAvakaH / nanUttaramapIti anubhave bhUyAso vizeSAH ityAdi // tatreti pUrvavAkye // nanu [na] sarvatretyAdi / tasyeti smaraNasya / asAviti anubhUyamAnatA / tasyApIti smaraNasyApi / anubhUtataiveti padArthasya pUrvAnubhUtatvam / tatreti smaraNe / 65 na ca tasyAprAmANye'numAnasyApi prAmANyamupApAdi, saMbandhasyApramANasmaraNasaMdarzitasyAnumAnAnaGgatvAt , saMzayitaliGgavat / na ca 'prAkpravRttasaMbandhagrAhipramANavyApAropasthApanamAtracaritArthatvAnnAsya tatra prAmANyena prayojanam' iti vAcyam / apramANasya tadupasthApane'pi sAmarthyAsaMbhavAt / 66 kiJca, arthopalabdhihetutvaM pramANalakSaNaM lakSayAMcakRTve / tacca dhArAvAhipratyakSasyevAsyApyakSuNamIkSyata eveti kimanyairasatpralApairiti ? // 4 // upa ane maraNanuM aprAmANya mAne te anumAnamAM paNa prAmANyaghaTI zakaze nahi, kAraNa ke-saMzayayukta hetu jema anumAnanuM kAraNa nathI tema Page #16 -------------------------------------------------------------------------- ________________ pratyabhijJAlakSaNam / [ 3.5 vyApti paNa jo apramANurUpa smaraNathI jJAta heAya te te paNa anumAnanu kAraNa thaI zakaze nahi, yoga-sabadha(vyApti)nuM grahaNa karavA mATe pUrve pravRtta tarka pramANanA vyApAranuM upasthApana karavAmAM ja smaraNu caritA che, mATe anumAnamAM smaraNanA prAmANyanI jarAe jarUra nathI. janamaraNu je apramANa hoya te te pUrvokta upasthApanamAM paNa samatha nahi ane, 8x vaLI, ajJAnamAM je kAraNa hoya te pramANa kahevAya che. pramANanu AvuM lakSaNa tamAe karyuM che, dhArAvAhI-jJAnanI jema smaraNamAM paNa te lakSaNa saMpUrNatayA ghaTe che ja teA pachI vyatha vivAdathI zuM ? 4. ( pa 0 ) na ca tasyetyAdi sUrigadyam / saMzayitaliGgavaditi yathA vAppa mazakavartti - sainya - reNu-gopAlaghaTIdhUmAdinA saMdihyamAno dhUmo'numAnAnaM na bhavati / na ca prAk pravRttetyAdigaye pramANazabdena pratyakSaM tasya vyApAraH samvandhagrahaNalakSaNaH / asyeti smaraNasya / vAcyamityasya na cetyanena yogastatazca na ca vAcyamiti siddham / sAmarthyAsambhavAditi na hi marIcikAnicayacumvijJAnaM kimapi kartuM zaknoti / lakSayAMcave iti yUyam / dhArAvAhipratyakSasyeti dvitIya tRtIyAdikSaNavarttipratyakSasya ||4|| (Ti0) na ca ' tasyeti smaraNasya / apramANeti apramANena / smaraNasaMdarzitasya prkttiikRtsy| saMbandhagrAhIti UhaH / asyeti smaraNasya / tatreti anumAne / tadupasthApane'pIti UhapramANavyApAropasthApane / kiJcArthopalabdhItyAdi / tacceti arthopalA vyahetutvaM pramANalakSaNam / asyApIti anumAnasyApi // 4 // atha kAraNAdibhiH pratyabhijJAnaM jJApayanti--- anubhavasmRtihetukaM tiryagUrdhvatAsAmAnyAdigocaraM saMkalanAtmakaM jJAnaM pratyabhijJAnam // 5 // 61 anubhavaca pramANArpitA pratItiH, smRtizcAnantaroktava; te heturyasyeti kAraNopadezaH / tiryaksAmAnyaM ca gavAdiSu gotvAdisvarUpasadRzapariNAmAtmakam / UrdhvatAsAmAnyaM ca parApara vivarttavyApi mRtsnAdidravyam etadubhayamAdiryasya visadRzapariNAmAderdharmastomasya sa tiryagUrccatAsAmAnyAdirgocaroya syeti viSayA''khyAnam / saMkalanaM divakSitadharmayuktatvena vastunaH pratyavamarzanamAtmA svabhAvo yasyeti svarUpanirUpaNam // 5 // 1 na ca tasyApIti smaraNasyApi - de / Page #17 -------------------------------------------------------------------------- ________________ rU. 6] pratyabhijJAnam / pratyabhijJAnane kAraNa, viSaya ane svarUpanuM nirUpaNa anubhava ane smRtirUpa kAraNathI utpanna thanAruM tiryasAmAnya ane UrvatAsAmAnyAdine viSaya karanAruM saMkalanArUpa jJAna pratyabhijJAna che. 5. - S1 pramANathI utpanna thanAra pratIti je anubhava kahevAya che te, ane pUrve kahela smRti-A bane jenI utpattimAM kAraNa che te arthAt A kathana dvArA sUtrakAre pratyabhijJAnanuM kAraNa jaNAvyuM. gAya vageremAM rahela gotvAdirUpa sadazapariNAmAtmaka sAmAnya te tiryapha sAmAnya che ane ghaTa-kapAla-kapAlikA vagere pUrvApara paryAmAM vyApta thaIne rahenAra mATIrUpa dravya, te UrvatA sAmAnya che. tathA Adi padathI visadaza-vilakSaNa-pariNAma Adi aneka dharmone samUha. A dharmone viSaya karanAra pratyabhijJAna che. AthI pratyabhijJAnanA viSayanuM nirUpaNa karyuM. saMkalana-vivakSita dharmavALI vastune pratyavaza eTale ke vastumAM pUrvApara dharmone saMbaMdha joDI Apa te A pratyabhijJAnanuM svarUpa che. 5. (pa0) te heturiti te samudite na punaH pratyekam, ata eva heturityuktam / gosvAdIti gotvAdisvarUpaM yasya sa gotvAdisvarUpaH sa cAsau sadRzapariNAmazca sa AtmA yasya sa tathA / UrdhvatAsAmAnyamiti gadye vivartta iti paryAyasyAkhyA / dharmastomasyeti paryAyasamudAyasya / saMkalanamiti ekatra mIlanam / vivakSitadharmayuktatveneti tajjAtIyatvAdidharmopetatvena // 5 // atrodAharanti yathA 'tajjAtIya evAyaM gopiNDaH', 'gosadRzo gavayaH, 'sa gvA ninAda rUA. 6 61 atra 'tajjAtIya evAyaM gopiNDaH' ityasmin tiryaksAmAnyodAharaNe darzite'pi 'gosadRzo gavayaH' iti yattatraivodAharaNAntaraM tad naiyAyikakadAgrahanigrahArtham / tasya khalu 'gosadRzo gavayaH' iti upamAnamityabhimAnaH / sa cAyuktavidhAnaH / 'govisadRzo mahiSaH' ityasya pramANAntaratvApatteH / atha gavaye 'gosadRzo gavayaH' iti vijJAnaM pratyakSaphalamapi saMjJAsaMjJisaMbandhapratipattirUpe phale pramANAntarAprasAdhye sAdhakatamatvAt upamAnatAM pratipadyate; tarhi mahiSe govisadRzamahipopalakSaNaM pratyakSaphalamapi tatraiva tathAvidhe phale sAdhakatamatvAt pramANAntaramastu / pratyabhijJAnanuM udAharaNa- jemake-"A gepiMDa tenI jAtino ja che, "gaunA jevo gavaya-rojha che A te ja jinadatta che vagere. 6. $ pratyabhijJAnanA A udAharaNusUtramAM A gepiDa tenI jAtine ja che e pramANe tipha sAmAnyanuM udAharaNa jaNAvela hovA chatAM "gaunA je Page #18 -------------------------------------------------------------------------- ________________ pratyabhijJAlakSaNam / 3 6.] gavAya che. e pramANe je bIjuM dRSTAnta ApyuM che, te taiyAcikenA kadAgrahane dUra karavA mATe che eTale ke "gaunA je gavAya che e prakAre sAdasyane viSaya karanAruM upamAna nAmanuM pramANa che, evuM je naiyAyikane abhimAna-Agraha- cha, te tebhanu bhayogya vidhAna cha, // 2 // 3- se gauthI visakSaNa cha'-se pramANe sadazyane viSaya karanAra jJAnane taiyAyike kaI bIjA pramANa tarIke bhAna 5. taiyAyika - gavaya gaunA jevo hoya che. AmAM gavayamAM sArazyajJAna pratyakSanuM 58 (Aya) cha, tApa sajJA bhane sajInA sadhanu jJAna-marthAt 'ma. gavaya padavANya che. e prakAre gavaca saMjJAnI saMsI sAthenI pratItimAM anya koI pramANa nahi paNa upamAna sAdhatama che, mATe te pRthapha pramANatAne pAme che. jenate pachI e ja rIte mahiSamAM govaisadasyanuM jJAna paNa pratyakSanuM ja kula (kAya) che, te paNa pratyakSAdi pramANothI te prakAranuM saMjJAsaMgrIsaMbaMdhanuM jJAna te asAdhya hovAthI te mATenA sAdhakatama jJAnane pramANAntara bhAna 5. (pa0) atha gavaye ityAdi paravAkyam / saMjJeti gvysNjnyaa| saMjJIti gvypinnddH| saMjJAsaMjJItyAdi gadye pramANAntarA'prasAdhye phale sAdhakatamatvAditi yogaH / tarhi mahipetyAdi sUrivAkyam / govisadRzamahiSopalakSaNamiti govisadRzamahipajJAnam / tathAvidhe phale iti saMjJAsaMjJisambandhapratipattirUpe / (Ti.) tasya khalvityAdi // tasyeti naiyAyikasya / sa ceti abhimAnaH kartumanucitaH / saMjJAsaMjJIti gavaya iti saMjJA, piNDaH saMjJI / pramANAntareti pratyakSavyatiriktapramANAsAdhye pratyakSeNaiva sAdhye 'ityarthaH / tatraiveti saMjJAsaMjJisaMvandhapratipattirUpe phale / tathAvidhe iti pramANAntarAsAdhye / / 62 na caitadupamAne'ntarbhAvayituM zakyam, upamAnasya sAdRzyaviSayatayA vyavasthAnAt, prastutasya tu vaisadRzyavyavasAyakatvAt / na ca vaisadRzyAvasAyasya saMjJA-saMjJisaMbandhapratipattisAdhakatamatvamasiddham / yataH samahiSamAheyImaNDale kvApi vipinapradeze'nacchAyAM chAyAyAM romanthAyamAne nAlikeradvIpavAsI kazcit kenacitpreSitaH 'tadvipinapratiSThagoSTAt mahiSamAnaya' iti; sa ca tamjhaM tameva pRSTavAn kIdRg mahiSaH' iti / tena ca 'govisadRzo mahiSaH' ityukte tadvipinagoSTaM prApta AptAtidezavAkyArthasmaraNasahakArI yameva gobhyo visadRzaM pazu pazyati, tameva mahiSazabdavAcyatayA pratipadyata iti kaH prativizeSo dvayorapi saGketapratipattau / taduktam "upamAnaM prasiddhArtha-sAdhAtsAdhyasAdhanam / tadvedhAtpramANaM kiM syAt saMjJipratipAdanam ?' // 1 // [laghI0 3. 19]iti 1 'itya'-inyanantaraM 'vAkyam'(pR. 11) ityantaH pATho nAsti de / 2 vAkyasma mu / Page #19 -------------------------------------------------------------------------- ________________ rU. 6] pratyabhijJAprAmANyam / $2. vaLI, nivido ma A jJAnane upamAnamAM samAveza karI zakaze nahi, kAraNake upamAna sadazyane viSaya kare che, ane prastuta jJAna te vaisadazyanuM nizcAyaka che. vaLI, vaisadazyane nizcaya saMjJA saMnnisaMbaMdhajJAnamAM sAdhakatamarUpe asiddha che, ema paNa nathI. kAraNa ke-kaI puruSe keI nAlieradvIpavAsI puruSane kaI gADha chAyAvALA vanapradezamAM vAgoLatAM mahiSa-bheMsAo ane gaunA TeLAmAM mokalya, ane kahyuM ke jaMgalanA vADAmAMthI mahiSane lAvo. te nAlieradvIpavAsI puruSe mahiSane jANanAra te ja puruSane pUchyuM ke "mahiSa ke heya?" tyAre teNe tene kahyuM ke-mahiSa gauthI vilakSaNa hoya che. A sAMbhaLIne te nAliera dvIpavAsI puruSa pUrvokta jaMgalanA gADha pradezanA vADAmAM gaye ane tyAM te A puruSanA upadezavAkyanA arthanA smaraNanI sahAyathI je pazune gauthI vilakSaNa jue che, tene ja mahiSa zabdanA vAcya tarIke svIkAre che. te A rIte dhoradaza javA ane "vizva madi A banethI utpanna thanAra saMketa jJAna mAM kayA prakArane bheda paDe che? arthAta kaMI paNa bheda nathI, te pachI sAdasyane kAraNe je upamAna juduM pramANa manAtuM hoya te vaisadasyane kAraNe juduM pramANa kema na mAnavuM kahyuM paNa che ke je prasiddha arthanA sAdhamya(sAdezya)thI sAdhya siddha karanAra sAdhana upamAna pramANa hoya te-prasiddha athanA vaizya (vailakSaNya)thI saMjJInuM pratipAdana karanAra sAdhanane kayuM pramANa mAnavuM ?" ___ (pa0) anacchAyAmiti niviDAyAm / tadvipineti tacca tadvipinaM ca tattathA / AptAtidezavAkyArthasmaraNasahakArIti AptAtidezavAkyArthasmaraNaM sahakAri yasyAsau / prasiddhArthasAdhayAditi prasiddho'rtho golakSaNaH / (Ti.) na caitaditi 'govidRzo mahiSaH' ityevaMrUpaM gakyam / prastutasyeti 'govisadRzaH' ityAdivAkyasya / mAheyIti dhenusamUhe / "gauH saurabheyI mAheyI mAhA surabhirarjunI" [abhidhAnaci0 bhU0 4. lo0 331] ityabhidhAnAt tajjJamiti mahiSajJam / tameveti niyojakameva pumaaNsm| teneti niyojken| tidvipaneti vanapratiSThitagokulam / dvayoriti upamAnavaisadRzyayoH / upamAnamityAdi / sAdhyasAdhanamiti saMjJAsaMjJiprativandhapratipattilakSaNasAdhanam / tadvaidhAditi sAdhyavaidhAt / 63 yadA vA 'yAhaga gaustAdRg gavayaH' iti vAkyAhitasaMskAraH pratipattA turaGgaM govilakSaNamIkSamANo gavayasaMjJAsaMbandhapratiSedhaM vidhatte, 'nAyaM gavayavAgvAcyaH piNDaH' iti; tadA gavayasaMjJAsaMbandhapratiSedhaphalaM kimetatpramANaM syAt ? tata evaMvidhasaMvedanAnAM saGkalanAtmakatayA pratyabhijJAnataivopapadyate; anyathA tu pramANeyattA prliiyet| yadaiva hi 'yAdRg gaustAdag gavayaH' iti tena zuzruve, tadaiva sAmAnyatazcetasi sphurati piNDe saMbandhapratipattirabhUt ; Page #20 -------------------------------------------------------------------------- ________________ pratyabhijJAprAmANyam / . [3. 6yathA 'pRthuvudhnodarAkAraM vRttakaNThaM bhAvaM kumbhaM vibhAvayeH' ityAkarNanAt kumbhe, tataH kAntAravihAriNo'sya gavayasAkSAtkAre prAktanasAmAnyAkAra-saMbandhasmaraNe ca 'sa epa gavayazabdavAcyaH' iti saGkalanAjJAnarUpaM pratyabhijJAnamunmajjati / evaM 'govisadRzo mahipaH' ityAdyapi tathArUpatvAt pratyabhijJAnameveti / g3 athavA jyAre jevI gAya hoya che te gavaya hoya che. A vAkyanA saMskAravALe puruSa gauthI vilakSaNa gheDAne joI "A piMDa gavaya padane vAcA nathI e rIte "gavaya' zabdanA saMbaMdhane niSedha kare che, tyAre gavaya saMjJAnA saMbaMdhane niSedhanAra e jJAna karyuM pramANa thaze ? mATe AvA prakAranA samasta jJAna saMkalanArUpa hovAthI pratyabhijJAna rUpe ja yuktisiddha che, anyathA pramaNanI saMkhyAne keI niyama ja nahi rahe. pRthubudanidara-(vistRta mULamAM geLa peTarUpa) AkAravALA ane geLa kAMThAvALA padArthane kuMbha (ghaTa) jANo-e sAMbhaLavAthI jema temAM kuMbhazabdanA saMbadhanuM jJAna thAya che, tema gavaya gaunA je hoya che -e vAkya jayAre sAMbhaLyuM te ja vakhate tenA cittamAM sAmAnyAkAre skurAyamAna piMDamAM saMbaMdhanuM jJAna to thaI ja gayuM hatuM. tyAra bAda vanamAM pharatAM te puruSane jyAre gavayane sAkSAtkAra thAya che, tyAre pUrve anubhavela sAmAnyAkAra sAthenA gavaya zabdanA saMbaMdhanuM smaraNa thavAthI "A te gavayazabdane vAcya che-e pramANe saMkalanarUpa pratyabhijJAna utpanna thAya che. e ja pramANe-gauthI vilakSaNa bheMso che vigere bAbatamAM paNa upara mujaba saMkalanAtmaka jJAna utpanna thatuM hovAthI te paNa pratyabhijJAna ja che. (pa.) tadaiveti zravaNAnantaram / sambandhapratipattiriti vAcyavAcakalakSaNasambandhaparigamaH / prAktanasAmAnyAkAra-sambandhasmaraNe iti prAktanasya sAmAnyAkArasya sambandhasya ca smaraNe sati / (Ti.) anyatheti sNklnruupprtybhijnyaantaa'nnggiikaare| yadaiva hItyAdi / teneti prmaatraa| asyeti pramAtuH / tathArUpatvAditi saMkalanAjJAnarUpatvAt / $4 mImAMsako'pi 'anena sadRzaH sa gauH' ityanadhigataM gavi sAdRzyamavasyadupamAnaM pramANamAcakSANo 'anena mahipeNa visadRzaH sa gauH' ityanadhigatamahiSavaisadRzyavyavasAyakasya pramANAntaratAprasaGgena parAkaraNIyaH / sAdRzyAbhAvo vaisadRzyamityabhAvapramANaparicchedyamevaitaditi cet ; vaisadRzyAbhAvaH sAdRzyamitIdamapi tatparicchedyameva kiM na syAt ? yadi vaisadRzyAbhAvaH sAdRzyaM syAt, 'sa gauH sadRzo gavayena' iti vidhimukhena nollikhediti cet ; taditaratrApi tulyam / 1 syAt, gosadRzo gavaya iti-iti paJjikAnirdiSTaM pAThAntaramatra / Page #21 -------------------------------------------------------------------------- ________________ rU. 6] pratyabhijJAprAmANyam / SS4. AnA jeve! te gau che A pramANe gomAM pUrve ajJAta sAyanA edhaka pramANane upamAna pramANu kahenAra mImAMsakane paNa A mahiSathI te gau vilakSaNa che. A prakAre gaumAM pUrva ajJAta vaisadasyanA khAdhakane anya pramANa mAnavAnA prasaMga AvatA heAvAthI te paNa khaMDana karavA ceAgya che, 13 P mImAMsaka--sAdRzyanA abhAva e ja vaisadRzya che, mATe te teA abhAva pramANathI ja nAta thaze, arthAt tenuM jJAna karavA anya pramANanI kaI AvazyakatA nathI. jaina - teA pachI vaisadRzyAbhAva e ja sAdRzya che,teA te sAdRzya paNa abhAva pramANathI sAta kema nahi thAya ? mImAMsaka jo vaisadasyAbhAva e ja sAzya hAta te-te gau gavayanI samAna che--ema vidhimukhe zabda prayAga thAta nahi jaina~~A vastu vaisadRzyamAM paNa tulya che, arthAt te abhAva rUpa hota te te gau mahiSathI vilakSaNa che-e pramANe vidhimukhe zabda prayAga thAta nahi (pa0) anadhigatamiti anadhigatArthAdhigantR pramANamityAzayAt / avasyaditi nizcinvat / tatparicchedyamiti abhAvapramANaparicchedyam / sa gauH sadRzo gavayeneti mUlapAThaH / gosadRzo gavaya iti pAThAntaram / vidhimukheneti kintu 'sa gauranena visadRzo na' iti pratiSedhamukheneti parAzayaH / taditaratrApi tulyamiti sAdRzyAbhAvo vaisadRzyamiti pakSespi kathaM vidhimukhena pratyayaH ? ihApi anena [na] sadRzaH sa gauriti pratiSedhamukhenaiva / atha ca vidhimukhenApi pratyayo dRzyate yathA anena mahiSeNa visadRzaH sa gaurityarthaH / (Ti0) mImAMsako'pItyAdi avasyaditi nizcinvat / vyavasAyakasyeti jJAnasya / tatparicchedyeti abhAvapramANajJeyameva / 15 'sa evAyaM jinadattaH' iti tUrdhvatA sAmAnyodAharaNam / AdizabdAt ' sa evAyaM vahiranumIyate mayA, ' ' sa evAnenApyarthaH kathyate' ityAdi smaraNasacivAnumAnA''gamAdijanyam; tasmAd dIrgham hasvam aNu mahad nedIyo davIyo vedam, dUrAdayaM tigmastanUnapAtu, surabhIdaM candanamityAdi ca saGkalanamAtrodAharaNaM mantavyam / upa A te ja jinadatta che"A dRSTAnta UrdhvatAsAmAnyanu che. sUtramAM kahela bhAvi' zabdathI sUcita pratyabhijJAnanAM anya udAharaNo A pramANe che--A te ja agni che jenu` huM' anumAna karU chu.' A smaraNa ane anumAnajanya pratyabhijJAna che. A paNa teja atha kahe che--A smaraNa ane Agamajanya pratyabhijJAnanu dRSTAnta che. A bannemAM viSaya UrdhvatA sAmAnya ja che. 'A tenAthI lAMbu che", A tenAthI TUMkuM che, A tenAthI halakuM che", tenAthI bhAre che,' 'A tenAthI najIka che', A tenAthI dUra che,' dUrathI paNa A agni teja che', 'A candvana surabhi che" A saghaLAM udAharaNeA kevaLa sa'kalanarUpa pratyabhijJAnanAM jANavAM. A Page #22 -------------------------------------------------------------------------- ________________ pratyabhijJAprAmANyam / [6. 6 (pa0) tigmastanUnapAditi, surabhIdaM candanamiti tigmatvaM surabhitva cA'nanubhUyamAnatvAt smRtiviSayam / 66 atha kathaM pratyabhijJAprAmANyamazakyantaH zAkyAH zakyAH zamayitum / te hi prAhuH-dalitakararuhaziroruhazikharAdivat sarvatra bhrAntaiveyamiti / aho ! tarkatarkaNakAkazyamamISAm / evaM hi vihAyastalAvalambamAnamRgAGkamaNDalayugalAvalokipratyakSavat sakalamapi pratyakSaM bhrAntimat kiM na bhavet ? 67 atha lakSaNayukte bAdhAsambhave tallakSaNameva dUpitaM bhavati / saMkalanaM hi pratyabhijJAnacihnam / tadyuktamapi ca kararuhAdau pratyabhijJAnamavAdhyateti tallakSaNameva bAdhitam / pratyakSe tu yatra bAdhA, na tatra tallakSaNamakSUNam , kSaNadApriyadvayAvalokanAyAmabhrAntatvAbhAvAt / yatra tu tadakSNaM na tatra vAdhA, stambhAdipratyakSavaditi cet / naivam / na khalu saMkalanamAtrameva pratyabhijJApramANalakSaNamAcakSmahe, kintu svaparavyavasAyijJAnatvarUpapramANasAmAnyalakSaNasadbhAve sati yatsaMkalanam / na ca kararuhAdivedane tadasti, viziSTasya viparyayazUnyasyAvasAyasyAbhAvAditi kathaM lakSaNayukte'sminnapi vAdharodhaH syAt ? / phuda. zaMkA-pratyabhijJAnanAM prAmANyane sahana nahi karanArA zAkyo-bauddho-ne kaIrIte zAMta karaze? kAraNa ke teo kahe che ke-pratyabhijJA te sarvatra brAnta ja che. kAraNa ke kApI nAkhyA pachI pharIthI vadhela nakha ane vALa viSe "A te ja nakha che, "A teja vALa che, A prakAranI pratyabhijJAnI jema sarvatra pratyabhijJA brAtirUpa ja che. samAdhAna-aho ! AzcaryanI vAta che, ke A bauddhonI takatakaNA-(padArtha vicAraNA)mAM kevI karkazatA che? kAraNa ke-ekAda pratyabhijJA brAnta hoya eTale badhI pratyabhijJAne bhrAnta mAnavAmAM Ave te pachI AkAzamAM be candrane viSaya karanAra brAnta pratyakSanI jema badhA ja pratyakSe kema brAnta siddha nahi thAya? 67. bauddha-lakSaNa yukta padArthamAM bAdhA hoya te te lakSaNa ja dUSita thAya che, e niyama che. ane "saMkalana e pratyabhijJAnanuM lakSaNa che, ane te lakSaNathI yukta pratyabhijJAna nakha, keza vageremAM bAdhita thAya che, mATe pratyabhijJAnanuM lakSaNa ja bAdhita che. paraMtu pratyakSamAM te-jyAM bAdhA che tyAM pratyakSanuM lakSaNa ja ghaTatuM nathI kAraNa ke-be candranA darzanarUpa pratyakSa abhrAnta nathI paNa bhrAMta che. jyAM lakSaNa ghaTe che tyAM bAdhA hatI ja nathI. jema ke-stakSAdipratyakSamAM lakSaNa ghaTI zake che, mATe bAdha paNa nathI. jena-tamAruM e kathana ucita nathI, kAraNa ke-ame kevaLa "saMkalanane ja pratyabhijJA pramANanuM lakSaNa kahetA nathI, paraMtu svAparavyavasAyijJAnarUpa pramANanA sAmAnya lakSaNa sahita je saMkalana che, tene ame pratyabhijJA pramANanuM lakSaNa kahIe 1 tarkakarkaNa mu Page #23 -------------------------------------------------------------------------- ________________ 3.6] . pratyabhijJAprAmANyam / chIe. ane te lakSaNa pUrvokta nakhakezAdinA saMkalanamAM ghaTatuM nathI. kAraNa ke tyAM viziSTa-arthAta viparyAyarahita avasAya-nizcaya nathI. paNa anyatra te vyavasAya che tethI lakSaNa yukta pratyabhijJAna pramANamAM bAdha kaI rIte siddha thaze? (pa0) azakyanta iti amRSyantaH / aho tarketi sUrivAkyam / tarkaNeti UhasyAkhyA / atha lakSaNa yuktetyAdi yAdRkSa lakSaNamuktaM tallakSaNayuktaH padArtho dRzyate / atha ca vyabhicarati vAdhyate / tato vijJAyate tallakSaNaM sAdhu na bhavati / vAdhAsambhave iti vAdhAsambhave sati prakRte yojayati saMkalanaM hItyAdinA / tadyaktamiti saMkalanayuktam / kararuhAdau saMkalanayuktamapi pratyabhijJAnamavAdhyateti yogH| akSuNAMmati puraH 'kimiti' ityadhyAhAryam / kintu svapareti gadye svaparavyavasAyi jJAnasvarUpaM yat pramANasya sAmAnyalakSaNaM tasya sadbhAvastasmin / sAmAnyagrahaNe hi vizeSagrahaNaM sulabham / lakSaNayukta iti svaparavyavasAyilakSaNayukte / ' (TiM0) atha kthmityaadi| azakyanta iti ashmaanaaH| te hIti saugtaaH| iyamiti pratyabhijJA yathA lUnA lUnAH kararahAH punaH punaH prarohantaH 'ta evAmI' iti pratyabhijJAnam, tadalIkam, navanavotpAdAt / amISAmiti zAkyAnAm / . atha lakSaNeti tasmin pratyabhijJAne / tallakSaNamiti pratyabhijJAnalakSaNam / tadyuktamiti sakalatallakSaNacihnayuktam / tallakSaNamiti pratyakSalakSaNam / kSaNadApriyeti nizAkaraH / taditi prmaannlkssnnm| kintu svaparetyAdi / taditi svprvyvsaayijnyaantvruupprmaannsaamaanylkssnnm| viparyayeti viparyayarahitasya / avasAyasyeti jJAnasya / asminnapIti pratyabhijJAne'pi / 68 kSaNabhaGguratvAdbhAvAnAmaikyagRhItintireveti cet / atra tAvat kSaNabhaGgabhaGga evAbhaGguramuttaram / astu vA kSaNabhaGgastathApi neyataiva niHzeSapratyabhijJAprAmANyamutpuMsayituM zakyam / tathAhi-padArtheSu kimaikyagRhItibhrAntinimittamiSyate ? aparAparotpAdukakSaNAnAM sAdRzyamiti cet / tat kiM sAdRzyamasti kiJcit ? tathA cet / kacit 'tena sadRzo'yam' iti pratyabhijJA bhagavatI bhajatAmabhIlukA tarhi prAmANyam / nAstyeva sAdRzyam, vilakSaNatvAt svalakSaNAnAmiti cet / idAnImapi ka palAyase ? evaM tarhi 'tasmAd vilakSaNo'yam' iti pratyabhijJA prAmANyamAstighnuvIta / ___vailakSaNyamapi nAsti, paramANupracayamAtratvAt samastavastUnAmiti cet / nanvevamapi 'tasmAdayaM mahAn, alpo vA pracayaH' ityAdipratyabhijJA bhavatu prAmANyazobhAbhArabhAginI / pracayo'pi na kazcit, nIlapItAdiparamANUnAmeva tAttvikatvAditi cet / aho ! uttamarNAkIrNadurgatAdhamarNa ivAyaM svayaM tattaduktamapalapyApalapya ninajhurbhikSuH / 1 jJAnaprA mu / 2 cet, kiM mu / Page #24 -------------------------------------------------------------------------- ________________ pratyabhijJAprAmANyam / [3. - 68. bauddha--paNa badhA padArtho kSaNabhaMgura (kSaNamAM nAza pAmavAnA svabhAvavALA) che, mATe temAM aikyanuM jJAna te brAntirUpa ja che. jaina- A bAbatamAM kSaNabhaMgavAdano bhaMga e ja abhaMga uttara che ane kSaNabhaMgavAda bhale hoya te paNa-eTalA mAtrathI badhAM ja pratyabhijJAnanAM prAmazyane khaMDita karavuM zakya nathI. kAraNa ke-ame pUchIe chIe ke padArthamAM je ekatAnuM brAntajJAna thAya che, temAM kayuM kAraNa che? bauddha-eka pachI eka ema kumapUrvaka utpanna thanAra kSaNe (padArtho)nuM sadazya e brAntijanaka che. jina-te zuM sAdazya e kaI padArtha che? je sAdasya paNa koI eka padArtha hoya te kayAMIka "A tenI saTaza che evI bhagavatI pratyabhijJA nirbhayapaNe pramANa siddha thaI jaze. -svalakSaNarUpa badhA padArtho vilakSaNarUpa hovAthI sArazya nAmane kaI padArtha che ja nahi. jaina-sAzya bhale na hoya Ama chatAM tamAre chUTakAro nathI. kAraNake A tenAthI vilakSaNa che-A prakAranuM pratyabhijJAna to pramANarUpa mAnavuM ja paDaze. bauddha-vilakSaNatA paNa koI svataMtra padArtha nathI, kAraNa ke - samasta vastu paramANunA puMja (samUha) rU5 che. jena- je ema hoya te paNa A pracaya(samUha) tenAthI moTA che, athavA tenAthI nAnuM che--ItyAdi AkAranI pratyabhijJA te prAmANyarUpa zobhAne vahana karaze ja. bauddha-nIlapItAdi paramANuo ja tAvika padArtha hovAthI temane pracaya ((puMja) keI svataMtra padArtha nathI. jaina AzcaryanI vAta che ke-jema devAdAra puruSa vAyadA karI karIne leNadAra sAhukArathI nAsate bhAgate phare che, tema A bauddha bhikSuka paNa pite kahela padArthane vAraMvAra apalApa karIne chaTavA cAhe che. (50) atra tAvaditi gadye iyataiveti kSaNabhaGgena / niHzeSapratyabhijJAprAmANyamityAdi etAvataiva pratyabhijJA pramANaM nAstIti na vaktavyam / tat kiM sAdRzyamiti sUrivAkyam / tathA cediti asti cet / teneti pUrvakSaNena / sadRzo'yamiti uttarakSaNaH / nAstyeveti cauddhavAkyam / idAnImapIti sUrivAkyam / tasmAdvilakSaNo'yamiti anyApekSayA hi vailakSaNyam / vailakSaNyamapIti zAkyavAkyam / nanvevamapIti sUrivAkyam / tasmAditi smaraNollekhaH / (Ti0)atra tAvadityAdi / tAvadanyeSu zAstreSu / atraiva vA kSaNabhaGganirAsaH prarUpitaH / prasaGgAyAtamatrApi lezataH praapye| kSaNabhaGguraH padArthaH arthakriyAkArI akiMcitkaro vA ? tanottarapakSo'satkalpaH, Page #25 -------------------------------------------------------------------------- ________________ pratyabhijJAprAmANyam / gaganAmbhoruhAdivattasyA'sattvApatteH / athArthakriyAkArI-sa san asan vA kArya kuryAt / udIcInastAvaddI(ddhI)naH vAndhyeyavattasya pramANavandhyatvAt / prAcInaH pramANamudrAhInaH / yataH saH kSaNabhaGguro'rthaH svotpattikSaNe, pUrva, pazcAdvA kAryavyApAraparAyaNaH sNpdyte|aadyklpnaa alpIyasI tadAnImutpattivyagratayA tasya paravyApAraparAGmukhatvAt / dvitIyastvazraddheyaH / anudgatasya pAdapasya cchAyA grISme mAsi kharataradinakaratApopataptapathikajanazarIrasaMtApA'pahAramAtanvAnA pratIyeta / naM ca pratItistathA kyApi prathate / tRtIyavikalpaH svalpaH, astamite'pi marIcimAlini bhagavati tanmarIcayoM'ndhakAramapasArayantveva mRtasyApi vacanavaicitryotpattirbhavet / evamanalpakalpAnte'pi na kalpate / tato bhAvAnAM kSaNikatvaM bhAvarUpatAM bhajamAnaM bhAvayatAM pratibhAvatAM bhavatAM na bhadrAvirbhAvo bhAvI, jinamatAbhimatasya tAttvikasya nityAnityasyaiva bhAvasya bhAvAt / / tathApi netyaadi| iyataiveti kSaNikatvenaiva / tathA cediti sAdRzyamasti / tasmAditi gavayAdeH / ayamiti mahiSAdiH / paramANviti samastavastUni paramANupracayarUpANi / vizvaM vizvaM paramANumayamiti saugatAH / atastadvilakSaNaM kimapi nAsti / tasmAditi pUrvadRSTaprapaJcAt uttamati RNagrAhakeNAkIrNo dhRto durgato niHsvo nirdravyo'dhamarNa RNadAtA sa iva / ayamiti bhikSuH saugataH / tattaduktamiti aparAparotpAdaketyAdikam / ninakSuriti naTumicchuH / 69 yadi hi sAdRzyAdikaM na kiJcidasti, kathaM tarhi tvayaiva uttarIcakre ? vikalpoprekSAlakSyamasti, na tu bAhyaM grAhyamiti cet / nIlapItAdivizeSo'pi tathaivAstu / bahistadabhAve kathaM naiyatyena vikalpollekha iti cet / sAdRzyAdau katham ? vAsanAtazcet / anyatrApi tata evAstu / vAsanAyA api naiyatyena udbodhakaM kiJcit bahireSTavyamiti cet / ko nAmAtra paripanthI ? kintu sAdRzyAdikamapi svIkuru / tato nIlapItAdivizeSo vA bahityajyatAm, sAdRzyAdikamapi vA manyatAm / nAnyathA pramANamudrA mRSyate / siddhe caivaM sAdRzyAdau yatra pUrvAkAreNa saMkalanam, tatra pratyabhijJA pramANam / anyatra tu pratyakSameva / mA bhUd vA bahiH sAdRzyAdi, tathApyanumAnavat pramANameveyam / na hyanumAnaparicchedyamapi agnitvAdisAmAnyaM bahirasti tathApi yathA praNAlikayA tadvikalpasyAgnyAdisvalakSaNe pratibandhAt tat pramANam, evaM sAdRzyAderasattve'pi sadRzAdisvalakSaNe tadvikalpasya pratibandhAt kiM neyamapi tapasvinI tathA syAt ? $ jena- sAdaNyAdi padArtha che nahi te tene mAnIne uttara kema dIdhe? bauddha-sAdakSyAdi kalpanAthI Aropita padArtha che, paraMtu bAhya grAhyarUpe nathI. arthAt te kevaLa kAlpanika che. jena-te nIlapItAdarUpa svalakSaNo-vizeSene paNa tevA ja-kAlpanika mAne. bauddha-nIlapItAdarUpa bAhya padArtha na hoya te-niyatarUpe bhedane ullekha kaI rIte thaI zake? arthAta "A nIla che "A pIta che e bheda bAhA vinA kema thAya ? Page #26 -------------------------------------------------------------------------- ________________ pratyabhijJAlakSaNam / jena-te-sAdaDyAdi paNa je bAdo na hoya te temAM niyata vikalpane prAga kaI rIte thaze ? athaoNt "A sAzya che evo vikalpa kaI rIte thaze? bauddha-sAdaDyAdikamAM niyata vikalpano prAga vAsanAthI thaI jaze. jena-te pachI nIlapItAdivizeSamAM paNa niyata vikalpane prayoga vAsanAthI ja thAya temAM zuM vAMdhe? bauddha-vAsanAmAM paNa niyata vikalpanA udhaka tarIke koI padArthane kAraNuM mAnavuM joIe ja. jena-e vAtAne ke virodhI che arthAta emAM amane koI virodha nathI, paraMtu sAdaDyAdikane paNa bAhyarUpe mAno. eTale ke-kAM te nIla pItAdivizene ja bAhya tAtvika padArtha tarIke na mAne, athavA sAdaDyAdikane paNa bAhya padArtha tarIke svIkAre A baMne vAtamAMthI ekene svIkAra nahi karo te tame prAmANika kahevAze nahi. ane e rIte sAdayAdi siddha thaI javAthI je sthaLe pUrvAkAranI sAthe saMkalana che, tyAM pratyabhijJAnarUpa pramANe che. paNa jyAM pUrvakAra sAthe vartamA nanuM saMkalana nathI tyAM te pratyakSa pramANe ja che, ema samajavuM. athavA, sAdaDyAdika rUpa padArtha bhale bAhyarUpe na hoya te paNa anumAna pramANanI jema A pratyabhijJA pramANe te che ja. tamArA mate anumAnano viSaya "agnityAdirUpa sAmAnya e kaMI bAhya padArtha nathI chatAM paNa agni vikalpane saMbaMdha paraMparAthI agnisvalakSaNa (bAhya agnivizeSa) sAthe che tethI anumAna pramANa bane che. e ja prakAre sAzyAdi sAmAnya paNa asatu hovA chatAM tenA vikalpane saMbaMdha sadaza evA svalakSaNa sAthe che ja, te e garIba bicArI pratyabhijJA paNa pramANarUpa kema nahi thAya ? ___(pa0) uttarIcakra iti pUrvam / vikalpotyekSetyAdi paraH / lakSyamiti gocarasyAGkhyA / nIlapItAdIti sriH| vahirityAdi prH| tadabhAva iti nIlAvabhAve / naiyatyeneti 'idaM nIlam' 'idaM pItam' ityAdinA / sAdRzyAdAcityAdi sUriH / vAsanAta iti prH| vAsanAta iti vikalpavAsanAtaH / anyatrA'pIti sUriH / anyatrApIti sAdRzyAdau / tata eveti vAsanAtaH / vAsanAyA apItyAdi paraH / ko nAmeti suuriH| strIkurviti he zAkya / tato nIletyAdinA upasaMhAraH / mRSyate iti sahate / praNAlikayeti pravAheNa / tathA hi nArtha vinA tAdAtmyatadutpattityasambandhaprativaddhaliGgasadbhAvaH, na tadvinA tadviSayaM jJAnam, na tajJAnamantareNa prAgavadhAritasambanvasmaraNam, tadasmaraNe nAnumAnaminyAvyabhicAritvAd 'bhrAntamapi [anumAna] pramANamiti saugatAzayaH / tadvikalpasyeti agnisAmAnyasya / prativandhAditi pryvsaanA[i tathA sthAti pramAAM cahna) (Ti0) yadi hi sAdRzyAdikamityAdi / vAhyamiti ghaTapaTakuTazakaTAdi / grAhamiti pratyakSeNa sAkSAd gRhItuM na zakyate kintu vikalpeNaiva tat jJAyate // tathaiveti vikalpotprezita eva / 1 atra kenApi abhrAntamiti saMzodhitaM kapratau / tanna yuktam / Page #27 -------------------------------------------------------------------------- ________________ 3. 7] pratyabhijJAnam / vahistadabhAve iti nIlapItAdivizeSA'bhAve / vizeSa eva bahistAvannAsti / anyatrApIti nIlapItAdivizeSe'pi / tata eveti vAsanAta eva / udavodhakamiti nizcayotpAdakaM jJApakam / kiJciditi pramANam / vahiriti ghaTapaTAdibhAvarAzau / tyajyatAmiti vizeSAn [a]bahIrUpAn manyadhvamityarthaH / anyatheti vizepANAmantastve sAdRjhyAdyanagIkAre / pramANamudrA kI / siddhe caivamityAdi / iyamiti pratyabhijJA / tadvikalpasyeti agnitvAdisAmAnyavikalpasya / taditi anumAnam / praNAlikeyam-tathAhi-nArtha vinA tAdAtmyatadutpattirUpasambandhaprativaddha. liGgasadbhAvaH, na tadvinA tadvipayaM jJAnam , na tajjJAnamantareNa prAgavadhAritasaMvandhasmaraNam , tadasmaraNe nAnumAnamiti arthAvyabhicAritvAt bhrAntamapyanumAnaM pramANamiti saugatAzayaH / tadvikalpasyeti pratyabhijJAnavikalpasya / iyamapIti pratyabhijJApi / tatheti pramANam / 10 atha 'ayamanena sadRzaH' iti pratyabhijJA, pratyakSa vA ? kvacit kiJciditi brUmaH / anubhUtatayA parokSamapyekaM sAkSAdivAdhyavasyataH pazyatazcAparaM pratyabhijJaiveyam / bhavati ca parokSasyApi sAkSAdivA'dhyavasAye pratyakSasarvanAmnA parAmarzaH 'epo'gniranumIyate' 'ayamasya vAkyasyArthaH' iti / ubhayaM tu pratyakSeNa lakSayataH pratyakSamevaitaditi // 6 // 10 bauddha-A AnA sarakhe che-A jJAna pratyabhijJA che ke pratyakSa jaina-kaI sthaLe pratyabhijJAsvarUpa che, te keI sthaLe pratyakSarUpa che. pUrve anubhavela eka parokSa padArthane sAkSAtunI jema jANanAranuM ane anyanuM darzana karanAranuM e jJAna pratyabhijJAna ja che. parokSa padArthane paNa sAkSAtunI jema nizcaya karavAmAM Ave tyAre pratyakSabodhaka sarvanAmathI bodha thAya che, jemake-- A agninuM anumAna karAya che "A vAkyane A artha che vigere, arthAta AvA sthaLamAM agni Adi padArtho pakSa hovA chatAM temane viSe pratyakSamaagh 2mA' vA sarvanAmanI prayAsa thye| che. ane jyAM ubhayanuM eTale ke "A AnA sarakhe che emAM banenuM pratyakSadvArA darzana puruSane thatuM hoya tyAM e pratyakSa ja che 6. (pa0) atha 'ayamanena' ityAdi paravAkyam / kvacit kiJciditi ma iti sUrivAkyam / bhavati cetyAdinA pUrvoktaspapTanam / ayamasya vAkyasyArtha iti uccaritapradhvaMsAdvAkyasya parokSatvam // 6 // (Ti0) adhyavasyata iti jAnataH smarata ityarthaH / aparamiti pUrvAvagatArthasamAnaM dvitIyamarthamavalokayataH // 6 // tarkamapi kAraNagocarasvarUpaiH prarUpayantiupalambhAnupalabhbhasambhavaM trikAlIkalitasAdhyasAdhanasaMvandhAlambanaM 'ida masmin satyeva bhavati' ityAdyAkAraM saMvedanamUhAparanAmA takaH // 7 // Page #28 -------------------------------------------------------------------------- ________________ tarkasvarUpam / [3. u- 61 upalambhAnupalambhAbhyAM pramANamAtreNa grahaNAgrahaNAbhyAM sambhava utpattiryasyeti kAraNakIrtanam / trikAlIkalitayoH kAlatrayIvartinaH sAdhyasAdhanayorganyagamakayoH sambandho'vinAbhAvo vyAtirityarthaH / sa AdiryasyAzaMpadezakAlavartivAcyavAcakasaMba. ndhasyAlambanaM gocaraH yasya tat tatheti viSayAviSkaraNam 'idamasmin satyeva bhavati' ityAdizabdAd idamasminnasati na bhavatyeva' ityAkAram, sAdhyasAdhanasaMvandhAlambanama 'evaM jAtIyaH zabda evaM jAtIyasyArthasya vAcakaH', 'so'pi tathAbhUtastasya vAcyaH' ityAkAraM vAcyavAcakabhAvAlambanaM ca saMvedanamihopAdIyateti svarUpapratipAdanam / evaMrUpaM yadvedanaM sa tarkaH kIrtyate / Uha iti ca saMjJAntaraM labhate / takanAM kAraNa, viSaya ane svarUpanuM nirUpaNa... upalabdhi ane anupalabdhithI utpanna thanAra traNe kALanA sAtha ane sAdhananA saMbaMdha-vyAptine viSaya karanAra, "A heya to ja A hAya evA AkAra(svarU5)vALuM jJAna taka che, jenuM bIjuM nAma Uha che, 7, 61 kaI paNa pramANathI padArthane upalaMbha-grahaNa ane anupalaMbha-agrahaNa je thAya che, tenAthI jene saMbhava eTale utpatti che, te. AthI UhanA kAraNanuM kathana thayuM. traNe kALamAM rahela sAtha ane sAdhana arthAta gamya ane gamakane je saMbaMdha che te avinAbhAva ke vyApti che, te. tathA trikAlavatI vAgyavAcakane saMbaMdha jene viSaya bane che te. A viSayanuM nirUpaNa thayuM. A hoya tyAre ja A hoya ane sUtragata Adi padathI "A na hoya te A paNa na heya--evA AkAranuM paNa grahaNa thayuM. eTale ke e banne prakAranA AkAravALuM je sAdhya ane sAdhananA saMbaMdhane viSaya karanAruM che te. tathA "AvA prakArano zabda AvA padArthane vAcaka che ane AvA prakArane padArtha AvA zabdane vAcya che evA AkAravALuM vAcyavAcakabhAvane AlaMbana karanAruM eTale ke vAcyavAcakanA saMbaMdhane viSaya karanAruM je jJAna che, te ahI samajavAnuM che. A prakAranA kathanathI tarkanA svarUpanuM pratipAdana karyuM, eTale ke-AvA prakAranuM je jJAna hoya te take kahevAya che. ane "Uha e tenuM bIjuM nAma che. (50) so'pi tathAbhUtetyAdi gadye so'pIti arthaH / tathAbhUta iti tacchandavAcyatayA coH ! (Ti0) upalambhetyAdi / pramANamAtreNeti pratyakSAdinA / so'pIti arthaH / tathAbhUta iti evaMjAtIyaH san / tathAbhUtasyeti evaMjAtIyasya zabdasya / 62 ye tu tAthAgatAH prAmANyamUhasya nohAJcakrire teSAmazeSazUnyatvapAtakApattiH / mAH ! kimidamakANDakUSmANDADambaroDDAmaramabhidhIyate ! kathaM hi tarkaprAmANyAnupagamamAtreNezamasamaJjasamApanIpayeta ? zRNu ! zrAvayAmi kila / tarkAprAmANye tAvannAnu Page #29 -------------------------------------------------------------------------- ________________ rU. 7] tarkaprAmANyam / mAnasya prANAH, pratibandhapratipattyupAyApAyAt / tadabhAve na pratyakSasyApi / pratyakSeNa hi padArthAn pratipadya pramAtA pravarttamAnaH kvacana saMvAdAd idaM pramANam' iti, anyatra tu visaMvAdAda 'idamapramANam' iti vyavasthAgranthimAbabhIyAt / na khachatpattimAtreNaiva pramANApramANavivekaH karttuM zakyaH / tadazAyAM ubhayoH sausadRzyAt / saMvAdavisaMvAdApe kSAyAM ca tannizcaye nizcita evAnumAnopanipAtaH / na cedaM pratibandhapratipattau tarkasva - rUpopAyApAye / anumAnAdhyakSapramANAbhAve ca prAmANika mAninaste kautaskutI prameyavyavasthApItyAyAtA tvadIyahRdayasyeva sarvasya zUnyatA / sApi vA na prApnoti / pramANamantareNa tasyA api pratipattumazakyatvAditi aho ! mahati prakaTakaSTasaGkaTe praviSTo'yaM tapasvI kiM nAma kuryAt ? 21 kura. bauddho ke jeo Uha eTale tane pramANurUpe svIkAratA nathI, te teone sazUnyatArUpa pAtaka(doSa)nI Apatti Avaze. auddha--are ! akAle-avasara vinAne thoDIka garamIthI ahaMkArapUrvaka ATalA mATe ghAMghATa ze! ? (arthAt samayane oLakhyA vinA jema Ave tema A zu' khAlA che ?) tarUpa pramANa na mAnIe eTalAthI Avu asamaMjasapaNuM eTale ke sazUnyatArUpa pAtaka kaI rIte Avaze ? jaina : sAMbhaLe, ame te sabhaLAvIe chIe. tarka rUpa pramANane nahi mAnavAthI prathama te anumAnanA prANa ja nahi rahe-arthAt anumAna pramANa paNa siddha nahi thAya, kAraNa ke-vyAptijJAnanA upAya ja nahi maLe. arthAt ta pramANanI siddhi dvArA vyAptijJAnanI siddhi thAya che. eTale tane pramANurUpa na mAnA teA vyAptijJAna kaI rIte thAya ? ane vyAptijJAna vinA anumAna paNa kaI rIte thAya ? ane anumAna pramANanA abhAva thaI jAya te pratyakSanA paNa prANa nahi rahe. kAraNa ke-pramAtA puruSa pratyakSathI padArthAne jANIne temAM pravatamAna thAya tyAre koI sthaLe saMvAda--sala pravRttithI A pramANurUpa che, ane visa'vAda--niSphala pravRttithI A apramANa rUpa che, e pramANe vyavasthAnI gAMTha vALe che. arthAt saMvAda ke visaMvAdathI pratyakSanA prAmANya ke aprAmANyanA nizcaya kare che. pratyakSanI utpatti thAya eTalA mAtrathI kAMI pratyakSano pramANa ke apramANarUpe viveka karaveA zakaya nathI. kAraNake utpatti kALamAM tA pratyakSa jJAna, tenA prAmANya ke aprAmANyanA niNa ya na thayA hoI, te pramANa hoya ke apramANu hAya ane samAna ja che eTale temanA prAmANya ke aprAmANyanA ni yamAM saMvAda ke visa'vAdanI apekSA rahe ja che. ane te mAne avazya anumAna mAnavuM ja paDe che, ane te anumAna, je vyAptijJAnane upAya tarka na heAya tA thaI zakatuM nathI. e pramANe anumAna ane pratyakSa pramANunA abhAva thaI jaze. ane A rIte anumAna ane pratyakSa pramANane Page #30 -------------------------------------------------------------------------- ________________ 22 tarkaprAmANyam / [3. 7 abhAva thatAM pitAne prAmANika mAnanAra he bauddha ! tamArA manamAM prameyanI vyavasthA (siddhio paNa kaI rIte thaze ? arthAta taka na mAnavAthI tamArA matamAM pramANa ke prameyanI kazI vyavasthA thaI zakaze nahi. eTale jJAnazUnya tamArA hRdayanI jema sarvanI zUnyatA paNa prApta thaI gaI. athavA pramANa vinA e sarvazanyatAne paNa nizcaya karI zakAtuM nathI. A rIte te A atizaya meTA kaSTarUpa saMkaTamAM AvI paDelA garIba bicArA tame zuM karazo ? (50) AH kimidamityAdi paravAkyam / viti suurivaakym| prativandhetyAdigadya upAyazabdenAtra tarkaH / tadabhAve iti anumaanaabhaave| na pratyakSasyApItyagre prANA iti yojyam / AvaznIyAditi etaccAnumAnAdevetyAzayaH / tadazAyAmiti utpattidazAyAm / ubhayoriti bhrAntAbhrAntayoH / tannizcaye iti pramANApramANavivekanizcaye / na cedamityAdigadye na cedamanumAnaM pravartate iti bhAvaH / prativandhapratipattI tarkasvarUpopAyApAye iti / athotpattimAtreNa prAmANyApramANyavivekAbhAve'pi saMvAdavisaMvAdAbhyAM tadviveko bhaviSyati / AcAryaH- evaM cet, tannizcayArthamanumAnamavazyameva kAryam / yathA satyamidaM saMvAdAt; asatyamidaM visaMvAdAt / anumAnaM ca tarkAbhAve prativandhapratipattau na samarthamiti bhAvaH / sApIti sarvazUnyatA / pramANamantareNetyAdi / tarkA'bhAve nAnumAnam / anumAnAbhAve ca na pratyakSamapi iti pramANAbhAvaH / (Ti) teSAmiti tathAgatAnAm / kathaM hi narketyAdi / IdRzamiti srvshuunytvpaatkruupm| tadabhAve iti anumAnA'bhAve / pratyakSasyApIti na prANA iti saMvandhaH / taddazAyA. miti utpattyavasthAyAm / ubhayoriti pramANA'pramANayoH / sosadRzyAditi samAnabhAvAt / tannizcaye iti prAmANyA'prAmANyanirNaye / idamiti anumAnam / sApi veti athavA sarvazUnyatApi / tasyA apIti sarvazUnyatAyA api / ayamiti tthaagtH| tapasvIti varAkaH / 63 atha "dhUmAdhIvahnivijJAnaM dhUmajJAnamadhIstayoH / pratyakSAnupalammAbhyAmiti paJcabhiranvayaH" // 1 // nirNeSyate / anupalambho'pi pratyakSavizeSa eveti pratyakSameva vyAptitAtparyaparyAlocanacAturyavaryam , kiM tarkopakrameNeti cet / nanu pratyakSaM tAvanniyatadhUmAgnigocaratayA prAk prAvRtat / tadyadi vyAptirapi tAvanmAtre eva syAttadA'numAnamapi tatraiva pravartateti kutastyaM dhUmAnmahIdharakandharA'dhikaraNAzuzukSaNilakSaNam ? $ 4 tabalAd babhUvAn vikalpaH sArvatrikI vyApti paryApnoti nirNetumiti cet / ko nAmaivaM nAmasta, tarkavikalpasyopalambhAnupalambhasambhavatvena svIkArAt / kintu vyAptipratipattAvayameva pramANaM kakSIkaraNIyaH / atha tathApravarttamAno'yaM prAkpravRttapratyakSavyApAramevAbhimukhayatoti tadeva tatra pramANam iti cet / tarhi anumAnamapi liGgagrAhipratyakSasyaiva vyApAramAmukhayatIti tadeva vaizvAnaravedane pramANam, nAnumAnam iti kiM na 1 mAtraiva mu| Page #31 -------------------------------------------------------------------------- ________________ rU, 7] tarkaprAmANyam / syAt ? atha kathamevaM vaktuM zakyam ? liGgapratyakSaM hi liGgagocarameva, anumAnaM tu sAdhyagocaram iti kathaM tat tadvyApAramAmukhayet ? tarhi pratyakSaM purovarttisvalakSaNekSaNakSuNNameva, tarkavikalpastu sAdhyasAdhanasAmAnyAvamarpamanISIti kathaM so'pi tad vyApAramuddIpayet ! 23 Gga bauddha--kArya kAraNanI anvayavyAptinu' jJAna upalabha-pratyakSa ane anupalabhanA pAMcakathI thAya che, te A pramANe (1) pahelAM dhRmano anupalaAE. eTale agni ane dhRma khannethI rahita chatAM dRzya bhUtalAdi padAmAM dhUmAbhA vastu" jJAna. tyAra khAda krame (ra) vaddhivijJAna agnino upalabhbha, (3) dhUmajJAna-dhUmano upalamsa, (4) agnino anupalambha (5 ane dhUmane anupalabhbha ahIM' anupalambha paNa pratyakSavizeSa (pratyakSanA bhedarUpa) ja che, mATe pratyakSa ja vyAptijJAnanA rahasyane vicAravA samatha che. te pachI takane svIkA ravAnuM zuM prayeAjana che ? arthAt A rIte pratyakSathI ja vyAptijJAna thaI jAya che, te vyatijJAnamAM tarkanI koI jAtanI upayeAgitA nathI jaina--pratyakSa pramANa te niyata mAgniviSayamAM pravRtta thayelu che ane jo vyApti paNa eTalAnI ja hoya-arthAt niyata dhUma ane agninI ja hoya te anumAna paNa tyAM ja eTale ke niyata dhUma-agnimAM ja thaze. te pachI parvatanI kadarAmAM rahela agninuM jJAna dhUmathI kaI rIte thaI zakaze ? $4 bauddha--niyataviSayaka pratyakSanA maLathI utpanna thayela vikalpa ja sarva dezakAlanI vyAsinA nirNaya karavAne sama che. jaina--evu kANu nathI mAnatuM? arthAt amAru kathana paNa e ja che. eTaleke-ame e paNa upalambha (pratyakSa) ane anupalamsa(pratyakSavizeSa thI utpanna thanAra tarkarUpa vikalpa mAnela che. paNa sAthe sAthe amaru' eTaluM ja kahevu' che ke-vyAptijJAnamAM tA te tarUpa vikalpane ja pramANurUpa mAnavA joie. bauddha--pratyakSathI utpanna thaela tarUpa vikalpa pUrve thaI gayela pratyakSanA vyApArane ja abhimukha kare che-mATe pratyakSane ja vyAptijJAnamAM pramANa rUpa mAnavu' joie, paNa tarUpa vikalpane nahi. jaina-jo ema hoya te anumAna paNa liMga-hetuthrAhI pratyakSanA vyApArane ja abhimukha karatuM hAvAthI tyAM-vRddhivijJAnamAM paNa pratyakSa ja pramANu khanaze paraMtu anumAna nahi thAya, evuM kema na kahI zakAya ? bauddha--ema kema kahevAya ? kAraNake-liMgagrAhI pratyakSa te liMgaviSayaka ja hoya che, ane anumAna tA sAviSayaka hoya che, mATe anumAna liMgagrAhI pratyakSanA vyApArane abhimukha kaI rIte karI zake ? jaina--teA pachI pratyakSa paNa sanmukha rahela peAtAnA viSayane ja jANavAmAM samartha che, ane tarUpa vikalpa tA-sAdhyasAdhanasAmAnyanA-(samasta sAdhyu Page #32 -------------------------------------------------------------------------- ________________ 24 tarkaprAmANyam / [3. -7 sAdhananA) jJAnamAM samartha che, mATe te paNa pratyakSanA vyApArane kema udIpana (amibhuma) rI za ? (pa0) atha "dhUmetyAdi paravAkyam / pratyakSavizepa evetyagre hetoriti zepaH / nanviti sUriH / niyatadhUmAgnigocaratayeti mahAnasAdiniyatadezasthito dhUmAnI gocaro yasya sa tathA tasya bhAvastattA, tthaa| tAvanmAtre eveti niyatadhUmAgnigocare ev| tatraiveti niyatadeze eva / kutastyamityAdI lakSaNamiti jJAnam, tatra pratyakSa(kSA)pravRttarityAzayaH / tadvalAditi pratyakSavalAt / nirNetumiti kAlpanikatvAdvikalpasya / ko nAmaivamityAdi sUrivAkyam / ayameveti tarka eva / tatheti upalambhAnupalambhasambhavattvena / tadeveti pratyakSam / tatreti vyAptipratipattau / tItyAdinAcAryaH prasaGgamutpAdayati / tadeveti liGgagrAhipratyakSam / atha kathamityAdi paravAkyam / taditi anumAnam / tadavyApAramiti liGgapratyakSasya vyApAram / tItyAdi sUriH / so'pIti tarkaH / tadvyApAramiti pratyakSavyApAram / ___ (Ti0) atha "dhUmAdhIrityAdi // dvau upalambhau, trayazcAnupalambhAH / upalambhaH pratyakSamityekorthaH / pratyakSa dvimedaM vahivijJAnadhUmajJAna-lakSaNam / anupalambhastribhedaH / tathA ca pUrva dhUmAdhIH dhUme'vuddhi mAdarza deva / tayoriti vahnavijJAnadhUmajJAnayoH adhIranupalabdhirajJAnamityarthaH / pratyakSaM cAnupalambhazca pratyakSAnupalambhI tAbhyAm // nanu pratyakSamityAdi / * kAryaheto tAvad vyApteH pratipattiH pratyakSAnupalambhapaJcakAjjAyate / agnidhUmavyatirikteSu hi paridRzyamAneSvapi bhUtalAdipu prathamaM dhUmasyAnupalambha ekaH / tadanantaramagnerupalambhaH, tato dhUmasyetyupalambhadvayam / pazcAdagneranupalambho'nantaraM dhUmasyAnupalambha iti dvAvanupalambhau / anupalambhopi pratyakSavizeSa eva lakSayitavyaH / itthaM pratyakSAnupalambhapaJcakenakasyAmapi vyaktau kAraNabhAvAvagamo bhavati 'agneH kArya dhUmaH' iti / yazca yatkAryaH sa tena niyataH / yadi tena niyato na syAt tadA tannirapekSatvAt nityaM sattvamasattvaM vA tasya syAt / tatazcAyamarthaH saMpannaH-yo yasmAdutpannaH sakRdapyupalabdhaH sa tasmAdeva nAnyasmAditi pratyakSAnupalambhapaJcakAtkAryahetau sArvatrikA'vinAbhAvapratItirupajAyate iti dhUmAdhIrityAdeAkhyA syAdvAdaratnAkare* | tAvanmAtre iti niyatadhUmAnigocara eva / tatraiveti niyatadhUmAgnigocara eva / tadvalAditi pratyakSavalAt / vabhUvAniti saMjAta utpannaH / sArvatrikImiti sarvatrabhavAM pratyakSAdvikalpo jAyate vikalpena sArvatrikIvyAptirniIyate / tarkavikalpasyeti tarkarUpo vikalpastakavikalpastasya / ayameveti tarkavikalpa eva / atha tathetyAdi // ayamiti tarkavikalpaH / tadeveti pratyakSam / tatreti vyAptipratiprattau / tadeveti liGgagrAhipratyakSam / kathaM taditi anumAnam / tadvyApAreti liGgagrAhipratyakSavyApAram / so'poti takavikalpaH / tadvyApAramiti pratyakSavyApAram / / 65 atha sAmAnyamamAnyameva, asattvAditi kathaM tatra pravartamAnastarkaH pramANaM syAd iti cet / anumAnamapi kathaM syAt ? tasyApi sAmAnyagocaratvAvyabhicArAt "anyat sAmAnyalakSaNaM so'numAnasya viSayaH" [ nyAyabindu 1. 16, 17 ] iti dharmakIrttinA kIrtanAt / * etavihAntargato'zo nAsti 33pratau / Page #33 -------------------------------------------------------------------------- ________________ 2, 7] tarkaprAmANyam / 66 tattvato'pramANamevaitad, vyavahAreNaivAsya prAmANyAt, "sarva evAyamanumAnAnumeyavyavahAro vuddhacArUDhena dharmadharminyAyena" iti vacanAditi cet / tarko'pi tathA'stu / atha nAyaM vyavahAreNApi pramANam, sarvathA vastusaMsparzaparAGmukhatvAt iti cen / anumAnamapi tathA'stu | avastunirbhAsamapi paramparayA padArthapratinvadhAt pramANamanumAnamiti cet, kiM na to'pi / avastutvaM ca sAmAnyasyAdyApi kesarikizoravaktrakroDadaMSTrAGkurAkarSAyamANamasti / sadRzapariNAmarUpasyAsya pratyakSAdiparicchecatvAt iti tattvata evAnumAnam, tarkazca pramANam pratyakSavaditi pASANarekhA // 7 // hapa bauddha-sAmAnya te asat che. mATe te amone mAnya nathI. te sAmAnyamAM pravartamAna take kaI rIte pramANarUpa hoI zake? jaina-te pachI anumAna paNa kaI rIte pramANarUpa thaI zakaze? kAraNakeanumAna paNa sAmAnyane ja viSaya kare che, kAraNake- dharmakItie kahyuM che ke"svalakSaNathI bhinna che, te sAmAnya che, ane te anumAnane viSaya che." 66 bauddha- te barAbara che, paNa anumAna tAtvika rIte te apramANe ja che. mAtra vyavahArathI ja tenuM prAmANya che. kAraNake-kahyuM che ke "anumAna ane anumeyarUpa A saghaLo vyavahAra buddhimAM ArUDha dharma-dharminA nyAyathI che, paraMtu vAstavika nathI." jena-te pachI taka paNa e ja rIte vyavahArathI pramANa thAya. bauddha-tarka te vyavahArathI paNa pramANa nathI. kAraNake te vastunI sAthe sarvathA saMbaMdha rahita che. jaina-anumAna paNa vastu sAthe saMbaMdha rahita hovAthI te paNa vyavahArathI pramANa nahi thAya. bauddha-je ke anumAna avasturUpa sAmAnyanuM bodhaka che, te paNa tene paraMparAe varatu sAthe saMbaMdha hovAthI te pramANarUpa che. jena--te ja rIte taka paNa pramANarUpa kema nahi thAya? vaLI, sAmAnyamAM avastutA siddha karavI e te kesarI siMhanA baccAnA mukhamAMthI dADha kheMcavA jevuM che. arthAta kesarIsiMhanA baccAnI dADha kADhavI e sarala nathI tema sAmAnyamAM avaDutvanI siddhi karavI sarala nathI. kAraNake sadRza pariNAmarUSa sAmAnya pratyakSAdi pramANethI siddha che. mATe pratyakSanI jema anumAna ane tarka e bane tAvika pramANurUpa che. A pASANamAM karelI rekhA che. arthAta ke I paNa tenuM khaMDana karavA samartha nathI. 7. (pa0 / athetyAdi prH| tatreti sAmAnye / anyaditi svalakSaNAdaram / kIrtanAditi nyAyavindau trkshaastre| 1 padArthe mu pu1 Page #34 -------------------------------------------------------------------------- ________________ 26 anumAnaprakAranirUpaNam / tatvata ityAdi paravAkyam / asyeti anumAnasya / atha netyAdi paravAkyam / ayamiti tarkaH / vastviti svalakSaNasyAkhyA / anumAnamityAdi sUriH / avasvityAdi paraH / padArthaprativandhAditi svalakSaNaparyavasAnAt / anumAnamiti bhavadrucyA / tarkazca pramANamiti asmadrucyA 7 // Ti0) tatreti sAmAnye / tasyApIti anumAnasyApi / anyaditi vastu dvidhA svalakSaNalakSaNa' sAmAnyalakSaNaM c| tatra svalakSaNalakSaNaM vastu pratyakSaviSayaH / anyat sAmAnyalakSaNamanumAnasya viSayaH / etaditi anumAnam / asyeti anumAnasya / tatheti vyavahAreNa pramANaM bhavatu / atha nAyamiti tarkaH tathAstviti apramANaM bhavatu, sarvathAvastusaMsparzaparAGmukhatvAt / avastunirbhAsamapIti sAmAnyanirbhAsamapi / kesarikizoreti yadasmatsadasi sAmAnya nirmUlamunmUlayitumicchustvam , tat siMha(ha) paribhUya tadvaktradaMSTrApakarpaNaM cikIrSuH / tathA coktam "AsvAditadviradazoNitazoNazobhA sandhyAruNAmiva kalAM zazalAJchanasya / z2ambhAvidAritamukhasya mukhAt sphurantI ko hartumicchati hareH paribhUya daMSTrAm // " asyeti sAmAnyasya // 7 // atrodAharantiyathA yAvAna kazcid dhUmaH sa sarvo vahI satyeva bhavatIti, tasminnasatyasau na bhavatyeva // 8 // atrAdyamudAharaNamanvayavyAptau, dvitIyaM tu vyatirekavyAptau // 8 // "je ke I dhUma che te sarva agni heya te ja hoya che, te na hoya te hAta 1 nathI.' 8. ___$1. sUtramA prathama dRSTAnta ma-150yAsinu cha, bhane mI dRSTAnta vyatireka vyAptinuM che. 8, athAnumAnasya lakSaNArthaM tAvat prakArau prakAzayanti _anumAnaM dviprakAraM svArtha parArthaM ca // 9 // 6 1 nanvanumAnasyAdhyakSasyeva sAmAnyalakSaNamanAkhyAyaiva kathamAdita eva prakArakIrtanamiti cet ? ucyate / paramArthataH svArthasyaivAnumAnasya bhAvAt / svArthameva hyanumAnaM kAraNe kAryopacArAt parArthaM kathyate / yadvakyanti tatrabhavantaH "pakSahetuvacanAmakaM parArthamanuma namupacArAt" [ 3. 23 ] iti / nahi goH, upacaritagotvasya ca vAhIkamyaikaM lakSaNamasti / yatpunaH svArthena tulyakakSatayA'syopAdAnam, tadvAde zAstre cAnenaiva vyavahAgat, loke'pi ca prAyeNAsyopayogAt tadvat prAdhAnyakhyApanArtham / .. 1 svalakSaNaM saamaa-de| Page #35 -------------------------------------------------------------------------- ________________ 27 rU..] anumAnaprakAranirUpaNam / 62 tatra anu hetugrahaNasaMbandhasmaraNayoH pazcAnmIyate paricchidyate'rtho'nenetyanumAnam / svasmai pramAturAtmane idam, svasya vArtho'neneti svArtham / svAvabodhanibandhanamityarthaH / evaM parArthamapi / anumAnanA lakSaNane jaNAvavA mATe prathama tenA be bhedanuM nirUpaNa... anumAna be prakAre che-svArthanumAna ane parArthonumAna, 9, . u1 zaMkA- pratyakSanI jema anumAnanuM sAmAnya lakSaNa jaNAvyA sivAya prathamathI ja tenA bheda kema kahyA ? samAdhAna-paramArthathI-vAstavika rIte te svArthInumAnarUpa eka ja anumAna che. paNa kAraNamAM kAryane upacAra karIne svArthanumAnane ja parArthanumAna kahevAmAM Ave che. e pramANe sUtrakAra pite ja "ThetuvacanAme prAthanumAna mu (rU.23) e sUtramAM kaheze. gau (baLada) ane upacArathI jene gau kahevAmAM Ave che evA vAhIka majura)nuM eka ja lakSaNa hetuM nathI. paNa sUtramAM svArthInumAnanI tulya kakSAe parArthAnumAna je rIte mUkavAmAM Avela che tenuM kAraNa e che ke-vAdamAM ane zAstramAM paNa parArthanumAnathI ja vyavahAra thAya che, ane lokamAM paNa prAyaH parArthonumAnano upayoga che, eTale parArthInumAnanI paNa svArthonumAnanI jema pradhAnatA jaNAvavI. $2. ga7 eTale hetunuM grahaNa ane saMbaMdhanuM smaraNa thayA pachI mIrejenAthI padArthanuM jJAna thAya te anumAna che. sva arthe je anumAna eTale ke pramAtAne pitAne mATe je anumAna athavA sva artha jethI sare tevuM anumAna eTale ke jethI svayaM pramAtAnuM prayojana siddha thAya tevuM anumAna te svAnumAna che. sArAMza e che ke pramAtAnA pitAnA jJAnamAM je kAraNa hoya te. parArthonumAnanI vyutpatti paNa svArthonumAnanI jema samajI levI. (pa.) yad vakSyantIti ihaiva paricchede / anumAnamupacArAditi pakSahetuvacanasya jaDarUpatayA mukhyataH prAmANyAyoge satyupacArAdityuktam / kAraNe kAryopacArAt-pratipAdyagataM hi yat jJAnaM tasya kAraNaM pakSAdivacanam / kArye kAraNopacArAdvA-pratipAdakagataM hi yat svArthAnu. mAnaM tasya kArya pakSAdivacanamiti marma / na hi gorityAdi / anopadezaH-yadi hi prathamamanumAnasya sAmAnyalakSaNaM kathyeta tadA dvayorapyanumAnayorekameva lakSyaM syAt, asti ca pRthak / tadvaditi svArthAnumAnavat / tatreti upapradarzane / (Ti) svArthamevetyAdi ||'kaarnne iti vacanarUpApanne / kAryopacArAditi kAryasya jJAnasya upacArAt / kAraNe kAryopacArAt-ko'rthaH ? pratipAdyaganaM yajjJAnaM tasya kAraNaM pakSAdivacanam, kArye kAraNopacArAdvA-pratipAdakagataM hi yat svArthAnumAnaM tasya kArya pakSAdivacanamityarthaH / upacArAditi pakSahetuvacanasya jaDarUpatayA mukhyataH prAmANyAyoge sati upacA 1 "prativandhAditi svalakSaNaparyavasAnAt pramANamiti yojyaM tasyApi tathArUpatvAt / paramArthata iti / yadi hi anumAnasAmAnyalakSaNe kathyate tadA dvayorapyanumAnayorekameva lakSaNaM syAt , asti ca pRthak " ityadhikaM depratI / Page #36 -------------------------------------------------------------------------- ________________ 28 anumAnaprAmANyam / [rU. 6 rAdityuktam / vAhIkasyeti bhAravAhakasya, bhAravAhakatvAda 'ayaM gauH' iti kenApyuktasya / asyeti parArthasyAnumAnasya / aneneti : vacanarUpApannena parArthena / 'asyaiveti parArthasyaiva // tadvaditi svArthAnumAnavat // / $ 3 atra cArvAkazrcayati - nAnumAnaM pramANam, gauNatvAt / gauNaM dhanumAnam, upacaritapakSA dilakSaNatvAt / tathAhi- " jJAtavye pakSadharmatve pakSo dharmyabhidhIyate / vyAptikAle bhaveddharmaH sAdhyasiddhau punardvayam " // 1 // iti / agauNaM hi pramANaM prasiddham, pratyakSavaditi / $ 4 tatrAyaM varAkaracAvArkaH svArUDhAM zAkhAM khaNDayanniyataM bhautamanukaroti / gauNatvAditi hi sAdhanamabhidadhAno dhruvaM svIkRtavAnevAyamanumAnaM pramANamiti kathaM tadeva dalayet ? na ca pakSadharmatvaM hetulakSaNamAcakSmahe yena tatsiddhaye sAdhyadharmaviziSTe dharmiNi prasiddhamapi pakSatvaM dharmiNyupacarema, anyathA'nupapattyekalakSaNatvAddhetoH / nApi vyAptiM pakSeNaiva brUmahe, yena tatsiddhaye dharbhe tadAropayemahi / sAdhyadharmeNaiva tadabhidhAnAt / SSrU. cArvAka--anumAna pramANurUpa nathI, kAraNa ke te gauNu che. anumAna gauNu ja che, kAraNa ke tenA pakSAdi aupacArika che. te A pramANe-hetunI pakSadharmAMtA jANavI hoya tyAre dharmIne pakSa kahevAmAM Ave che, arthAt hetunuM lakSaNa che ke te pakSanA dha hovA joI e. A prasaMge pakSa zabdathI dhamI` samajavAnA che, paNa nyAsi prasaMgamAM pakSa eTale dhama che. arthAt jyAre nyAsinuM grahaNa karavAnuM hoya che, tyAre pakSa zabdane atha dharma che. jemake jyAM jyAM dhUmADA che tyAM tyAM agni che evI vyAsi ApaNe karIe chIe tyAre parvatarUpa dhamInA agnirUpa dha pakSa manAce che paNa patarUpa dhamI niha ane vaLI sAdhyasiddhimAM te dhama ane dhI anne pakSa zabdanA vAcya ane che. arthAt dhUma hetuthI mAtra vRddhi nahi paNa parvata ane vahnine samudAya siddha thAya che. A prakAre pakSa zabdane traNeya prasa`ge judo judo atha thAya che. tethI anumAna gauNa pramANurUpe siddha thAya che, ane pramANa te pratyakSanI jema agauNu ja hAvuM joIe. SS4 jaina--A garIba bicArA cArvAka je DALa upara beThA che te ja DALane kApanAra bhUta(jaDa)nuM ja anukaraNa karI rahyo che. kAraNa ke te gauNa che' evA hetunu kathana karIne teNe anumAnane pramANarUpe avazya svIkAyu" ja che. te tenu khaMDana kaI rIte karI zake ? vaLI, hetu pakSanA dhama AvA joI e evu' ame mAnatA paNa nathI. amAre mate sAdhyadharmAMthI yukta dhI ja pakSa tarIke prasiddha che tethI hetune pakSanA dharma siddha karavA mATe kevaLa dhamI ne upacArathI pakSa kahevA saMmataH pAThaH / 2 kathametadeva mupu / 1 asya- iti sthAne TippaNakAreNa asyaiva iti Page #37 -------------------------------------------------------------------------- ________________ 3. 9.] anumAnaprAmANyam / 29 paDatuM nathI kAraNa ke amAre mate te hetunuM lakSaNa ekamAtra anyathAnupapatti che. tema ja vyAmi saMbaMdha paNa ame pakSa sAthe karatA nathI, AthI vyAptinI siddhi mATe amAre dhamane pakSa kahevuM paDatuM nathI. ame to hetunI vyAptine saMbaMdha sAdhyadharma sAthe kahIe chIe. (pa0) upacaritapakSAdilakSaNatvAditi upakalpitapakSAdilakSaNatvAt / pakSadharmatve iti hetoH satke / dharmIti parvatAdiH / dharma iti vahnimattvAdiH / ihApi cet sAdhyadharmaviziSTo dharmI pakSa ucyeta tadA yatra yatra dhUmastatra tatra citrabhAnoriva dharitrIdharasyApyanuvRttiH prApnuyAditi garbhArthaH / sAdhyasiddhau punayamiti sAdhyasiddhau paJcAvayavaprayogAvasare punardvayam / ko'rthaH ? sAdhyadharmaviziSTo dharmI pakSa ucyate / bhautamiti bhUtAviSTam / tadeveti anumAnameva / upacaremetyataH puro vAkyAramme asmanmate iti gamyam / pakSeNaiveti mukulitenaiva / yeneti kAraNena / tatsiddhaye iti vyAptisiddhaye / dharme iti vahnimattvAdau / taditi pakSatvam / AropayemahItyasya puraH kintviti zeSaH / tadabhidhAnAditi vyAptyabhidhAnAdasmAkam / jJAtavye ityAdi / hetulakSaNe nizcetavye dharmimAtre samudAyopacArAt pakSazabdo vartate, mukhyapakSakadezatvaM cAnna samudAyopacAranimittamiti / na ca sAdhyadharmiNo'nyatra na pakSatvaprasaMgaH / tathA vyAptigrahaNakAle dharmI pakSo na bhavati / yato dRSTAnte dharmiNA'vyApto hetuna siddhaH, ata eva dharmAdharmisamudAyo'pi vyAptigrahaNakAle na pakSo dharmamAtra tu yuktam / dharmeNaiva dRSTAnte hetuApto yataH / sAdhyapratItikAle'pi dharmamAtraM na pakSopi tu samudAyaH, nirAdhArasya dharmasyA'siddheH / nApi dharmimAtraM pakSo dharmiNaH pakSatvena pakSadharmagrahaNakAla eva siddhatvAt / tataH sAdhyapratItikALe dharmadharmisamudAya eva pakSo yuktaH / / (Ti0) yena tatsiddhaye ityAdi // tatsiddhaye iti pakSadharmatvasiddhaye / dharmiNIti kevala eva na sAdhyadharmaviziSTe / tatsiddhaye iti vyAptisiddhaye / taditi pakSatvam / tadabhidhAnAditi vyAptyabhidhAnAt / 65 nanvAnumAnikapratItau dharmaviziSTo dharmI, vyAptau tu dharmaH sAdhyamityabhidhAsyata ityekatra gauNameva sAdhyatvamiti cet / maivam / ubhayatra mukhyatallakSaNabhAvena sAdhyatvasya mukhyatvAt / talkimiha dvayaM sAdhanIyam ? satyam / nahi vyAptirapi parasya pratItA, tatastatpratipAdanena dharmaviziSTaM dharmiNamayaM pratyAyanIya ityasiddhaM gauNatvam / atha nopAdIyata eva tatsiddhau ko'pi hetustahi kathaM apramANikA prAmANikasyeSTasiddhiH syAditi nAnumAnaprAmANyapratiSedhaH sAdhIyastAM dadhAti / "nAnumAnaM prametyatra hetuH sa cet kvAnumAmAnatAbAdhanaM syAt tadA / nAnumAnaM prametyatra heturna cet kvAnumAmAnatAvAdhanaM syAttadA // 1 // " iti saMgrahazlokaH Page #38 -------------------------------------------------------------------------- ________________ x anumAnaprAmANyam / [3.2 7pa cArvAka AnumAnika pratItimAM dharmaviziSTa dhI sAdhya che ane vyAptimAM dharma saya che ema (sUtra 3. 20, 18)sUtrakAra pene ja kaheze, eTale ukta bannemAMthI eka sthaLe tA 'sAdhyatva' ne gauNa mAnavuM ja paDaze jaina--ema na kaho kAraNake-uparakta banne sthaLe sAdhyatArUpa mukhya lakSaNa eka ja hAvAthI te mane mukhya ja che. cArvAka--te zu' ahIM vyApti ane sAdhyadhamAM e banne sAdhanIya che ? jaina--hA, ema ja che parane vyApti paNa prasiddha nathI tethI tenu prati pAdana karIne pachI dharmayukta dhamI ene batAvavA jAIe. mATe gauNutra' hetu asiddha che. cArlIMka--anumAnanA prAmANyanI siddhi mATe ame keAI paNa hatu nahi svIkArIe. jaina--te| prAmANika puruSane pramANa vinA iSTasiddhi kaI rIte thaze ? A prakAre anumAnanA prAmANyanA niSedha siddha thaI zakatA nathI. "anumAna pramA NurUpa nathI e siddha karavAne 'gauNutra' hetu kaho te anumAnane khAdha kaI rIte thaI zakaze ? ane jo anumAna pramANurUpa nathI e siddha karavAne kAI hetu ja na hoya te paNa anumAnanA khAdha kai rIte thaI zakaze ?" (10) nanvAnumAniketyAdi paravAkyam / abhidhAsyata iti bhavadbhireva / tat kimiha dvayamiti dharmo dharmI ca / prAmANikasyeti bhavataH / heturiti gauNatvam / kvAnumAnatAvAdhanaM syAt / tadeti gauNatvahetoraGgIkArAt / (Ti0) ekatreti vyAptau sAdhyatvaM gauNameveti saMvandhaH / ubhayatreti AnumAnikapratI tau vyAptau : ca / tallakSaNeti apratItamanIrAkRtamabhIpsitaM sAdhyamiti sAdhyalakSaNabhAvena / dvayamiti sAdhyaM vyAptizca / tatpratipAdaneneti vyAptipratipAdanena / ayamiti paraH ziSyAdizcArvAko vA / tatsiddhAviti anumAnaprAmANyasiddhau viSayasaptamI / 66 kathaM vA pratyakSasya prAmANyanirNayaH ? | yadi punararthakriyA saMvAdAt tatra tannirNayastarhi kathaM nAnumAnaprAmANyam ? / pratyapIpadAme ca "pratyakSepi parokSalakSaNamateryena pramArUpatA / pratyakSe'pi kathaM bhaviSyati mate tasya pramArUpatA ||1||" iti // 9 // kuc vaLI, pratyakSanA prAmANyanA nirNaya paNa kaI rIte thaze ? cArvAka--atha kriyAnA savAdathI pratyakSamAM prAmaNyane nirNaya thAya che. jaina tA te ja rIte anumAnanu prAmANya paNa kema siddha nahi thAya ? ame kahyuM paNa che ke "jeNe parAkSa-anumAnanI pramANutAnu kha'Dana karyu che tene mate pratyakSamAM paNa pramANutA kaI rIte siddha thaze ?" t 1 degpaddAmava-vRtti paSniApaH / Page #39 -------------------------------------------------------------------------- ________________ 3. 11] svArthAnumAnasvarUpam / (pa.) kathaM vetyAdigo anumAnaprAmANyaM vineti gmym| tatreti pratyakSe pratyapIpa'dAmaiveti vayameva pratipAditavantaH / pratyakSepIti pratikSiptA / paropalakSaNamateriti anumAnAdeH / yeneti nAstikena / pratyakSe'pItyAdi anumAnapUrvakatvAt pratyakSasya // 9 // (Ti.) yadi punarityAdi / tatreti pratyakSe / tannirNaya iti praamaannynirnnyH|| nAnumAneti anumAnaM pramANam, arthakriyAsaMvAdAditi hetuH / pratyapIpadAmeti vayaM stutI kRtavantaH kAvyArddhametat / pratyakSepIti pratikSiptA / parokSeti parokSarUpasya jJAnasya / yeneti caarvaakenn.| tasyeti lokAyatasya // 9 // tatra svArtha vyavasthApayanti tatra hetugrahaNasaMvandhasmaraNakAraNakaM sAdhyavijJAnaM svArtham // 10 // 61 hinotyanta vitaNijarthatvAd gamayati parokSamarthamiti hetuH, anantarameva nirdekSyamANalakSaNastasya grahaNaM ca pramANena nirNayaH, saMvandhasmaraNaM ca yathaiva saMbandho vyAptinAmA prAk tarkeNA'tarki, tathaiva parAmarzaste kAraNaM yasya tattathA / sAdhyasyAkhyAsyamAnasya viziSTaM saMzayAdizUnyatvena jJAnaM svArthamanumAnaM mantavyam // 10 // svArthonumAnanuM nirUpaNa- hetunuM jJAna ane avinAbhAva saMbaMdhanuM smaraNa e kAraNethI utpanna thanAra ne sAdhyanujJAna, ta svArthAnumAna cha. 10. 11 hinoti-mAmA 20 pratyaya' 'Nij' ne| matha mantagata smjavAne che tethI jaNAve che evo artha thAya che. eTale ke parokSa padAthane je jaNAve te hetu che. tenuM lakSaNa have pachI tarata ja karavAmAM Avaze. e hetanuM grahaNa eTale pramANathI nirNaya ane saMbaMdhanuM smaraNa-je prakAre vyAminAmano saMbaMdha pahelAM taka pramANathI jAryo hato te ja prakAre tene parAmarza arthAta hetunuM grahaNa ane saMbaMdhanuM smaraNa te be jenAM kAraNe che tevuM. sAdhya, jenuM lakSaNa AgaLa karavAmAM Avaze, tenuM viziSTa eTale saMzayAdirahita jJAna-te svArthAnumAna che. 10. (pa.) tatreti tatra tayordvayormadhye / atarkIti kathitaH // 10 // hetusvarUpaM nirUpayanti--- nizcitAnyathAnupapattyekalakSaNo hetuH // 11 // 61 anyathA sAdhyaM vinA, anupapattireva, na manAgapyupapattiH / prayatnAnantarIyakatve sAdhye vipakSakadezavRtteranityatvasyApi gamakatvApatteH / tato nizcitA nirNItA'nyathAnuyapattirevaikA lakSaNaM yasya sa tAdRzo hetujJeyaH / anyathA'nupapattizcAtra hetuprakramAta sAdhyadharmeNaiva sAdhU grAhyA / tena taditarArthA'nyathA'nupapannaiH pratyakSAdijJAna tivyAptiH // 11 // 1. atra mUle padAma ca - iti pAThaH / Page #40 -------------------------------------------------------------------------- ________________ trilakSaNAdikadarthanam / tatraiveti nityatve eva / tatreti vipakSe / lakSaNatrayapaJcakasadbhAvAditi lakSaNatrayaM saugatamate, lakSaNapaJcakaM yaugamate // 12 // (Ti.) trINi pakSetyAdi / teneti yogen| tallakSaNatveneti hetulakSaNatvena / ataddharma iti na pakSadharmaH / zabDhe'nitye sAdhye cAkSupatvAt-ayaM hetuH pakSadharmo na bhavet / tata iti sapakSAt zabdaM vihAya zrAvaNatvasyAparasya sapakSasyAbhAvAt / tatraiveti zabdanityAce / tatraiti vipakSa payasvati pradeze / pratyakSeti nanvanumAnena yadi vAdhA tadA prakaraNasamaH syAt / tadvaMdeveti jalavadeva / tAbhyAmiti pratyakSAgamAbhyAm / na cAyamiti yogasaugatAbhiprAyaH / nirapAya iti duHkharahito na // 12 // etadupapAdayanti tasya hetvAbhAsasyApi saMbhavAt // 13 // 61 anena ativyApti prAguktalakSaNasyA''cakhyuH / sa zyAmaH tatputratvAt prekSyamANetaratatputravadityatra samagratallakSaNavIkSaNe'pi hetutvAbhAvAt / 62 atra vipakSe asattvaM nizcitaM nAsti, na hi zyAmatvAsattve tatputratvena avazyaM nivartanIyamityatra pramANamastIti saugataH / sa evaM nizcitAnyathAnupapattimeva zabdAntaropadezena zaThaH zaraNIkarotIti saiva bhagavatI lakSaNatvenAstu / menu samarthana. 12 te tine tyAlAsamA 5 sama 2. 13. 61 AthI ukta bauddha tathA yauga(naiyAyika)nA lakSaNamAM ativyApti jaNAvI. te A pramANe--te zyAma che, taputra hovAthI. eTaleke tene-mitrAne putra hovAthI, jevA ke tenA bIjA putro che. A hetumAM bauddha ane niyAcika kathita lakSaNe saMpUrNa hovA chatAM te hetu nathI. $2 bauddha-ukta hetumAM trikSalaNa nathI kAraNake tene vipakSamAM abhAva nizcita nathI. te eTalA mATe ke "zyAmatva na hoya te tatyutratva paNa na hoya A vyAptinI siddhimAM kaI pramANa nathI AthI te hetvAbhAsa ja che. jena-A pramANe kahIne zaTha evA tame bIjA zabdothI hetunA lakSaNa tarIke nizcitAnyAnupapattinuM ja zaraNa svIkAryuM che. mATe te ja bhagavatI nizcitAnyathAnupapatti eka mAtra hetunuM lakSaNa rahe. (pa.) atra vipakSe ityAdi paraH / sAgata iti saugato vadati / (Ti0) anenAtivyAptimityAdi // prAgukteti pUrva yauga-tAthAgatAbhyAM pratipAditasya hetolakSaNatrayasya lakSaNapaJcakasya ca / tallakSaNeti hetulkssnnviloknepi| saiveti nizcitAnyathAnupapattiH / 63 yaugastu garjati-anaupAdhikassambandho vyAptiH / na cAyaM tatputratve'sti / zAkAdyAhArapariNAmAdyupadhinibandhanatvAt / sAdhanA'vyApakaH sAdhyena samavyAptikaH kilopAdhirabhidhIyate / tathA cAtra zAkAdyAhArapariNAma iti upAdhisabhAvAt na tatputratve Page #41 -------------------------------------------------------------------------- ________________ rU. 6] pakSadharmatva nirAkaraNam / 35 vipakSAsattvasambhava iti / so'pi na nizcitAnyathAnupapatteratiH rektamuktavAniti sbaikaa'stu| nahi anaupAdhikasambandhe sati kiJcidavaziSyate, yadapohAya zeSalakSaNapraNayanamakSUNaM syAt / 64 pakSAbhAve rasavatIdhUmo'pi parvate saptArciSaM gamayet ityabhidadhAno bauddho na buddhimAn / yataH pakSadharmatva (vA) bhAve'pi kiM naiSa tatra taM gamayet ? nanu kautukametat / nanu kathaM hi nAma pakSadharmatApagame rasavatIdharmaH san dhUmo mahIdhakandharAdhikaraNaM dhanaJjayaM jJApayatu iti cet / evaM tarhi jalacandrospi nabhazcandra mA jijJapatu, jalacandrasya - jaladharmatvAt / atha jalanabhazcandrAntarAlavarttinastAvato dezasyaikasya dharmitvena jalacandrasya taddharmatvanizcayAt kuto na tajjJApakatvamiti ced / evaM tarhi rasavatIparvatAntarAlavartivasundharA pradezasya dharmitvamastu / tathA ca mahAnasadhUmasyApi parvatadharmatA nirNayAt jalacandravat kathaM na tatra tadgamakatvaM syAt ? | pakSadharmatA khalabhayatrApi nimittam / tato yathA'sau svasamIpadeze dhUmasya dhUmadhvajaM gamayato'mlAnatanurAste, tathA vyavahitadeze'pi parvatAdau tadavasthaiva / anyathA jalacandre'pi nAsau syAd dezavyavadhAnAt / / sthAvuM, Du3 yauga--amArI garjanA che ke upAdhi rahita je sabadha te vyApti kahevAya che. ane te tatputratva hetumAM te zAkAdi AhAranA pariNAmAdirUpa upAdhi lAgelI che. sAdhana(hetu)nA avyApaka ane sAdhyane samavyAptivALA padArtha upAdhi kahevAya che. ahIM paNa zAkAdi AhAranA pariNAma Ave ja che. eTale upAdhi hovAthI tatputratvamAM vipakSAsattva lakSaNanA sabhava nathI, mATe pUrvokta hetulakSaNamAM ativyApti nathI. jaina--upara mujaba jorazeArathI kathana karIne tame paNa nizcitAnyathAnupapatti' thI-bhinna keAI lakSaNa kahetA nathI, tA pachI te ja eka lakSaNa raheA. kAraNa ke- sabaMdhane anaupAdhika mAnavAmAM Ave te evuM kaI bAkI nathI rahetu ke jenA nirAkaraNa mATe anya lakSaNa karavuM paDe $4 bauddha--pakSadharUpa hetulakSaNa je mAnavAmAM na Ave te eTale ke hetune pakSanA dhama mAnavAmAM na Ave te raseADAne dhUma paNa patamAM agnine khAdhaka thaI jaze. jaina--tamAru' A kathana tamArI buddhimattAne sUcavatuM nathI, kAraNake ame pUchIe chIe ke-hetune pakSanA dharma mAnavAmAM na Ave te paNa te pakSamAM viddhanA zA mATe edhaka na thAya ? bauddha.kharekhara tamArA A prazna kautuka jevA che, kAraNake-rasoDAnA ma e pakSarUpa parvatanA dhama na hovAthI parvatamAM kevI rIte vinA eka ane e tame ja kahAne ? 1 degdharmatova su| pu1 | pura | 2 tad pa muke Page #42 -------------------------------------------------------------------------- ________________ hetusvarUpam / [3. 12hetu sakSA -- nizcita evI anyathAnupapatti e eka ja hetunuM lakSaNa che. 11. $1 anyathA-sAdhyavinA, anupapatti-aghaTanA arthAt sAdhya vinA aMzataH paNa upapatti na hovI joIe. anyathA aMzataH upapattivALe vipakSekadezavRtti anityatva e hetu prayatnAnantarIyakatvane sAdhaka banI jaze. eTale ke-zabda prayatnAna tarIka-prayatnajanya che, kAraNa ke te anitya che. A hetunI yadyapi sAdhyabhAvavALA AkAzamAM vRtti nathI chatAM paNa sAdhyAbhAvavALA vidyadAdi padArthamAM vRtti che ja, arthAta te aMzataH sAdhya vinA upapanna che. paNa hetumAM anyathAnupatti te sarvathA hovI joIe. A ja vastune sUcavavA nizcita evuM vizeSaNa ApyuM che ane tethI "nizcitAnyAnupapatti" e ja mAtra hetunuM lakSaNa samajavAnuM che. ahIM hetunuM prakaraNa hovAthI anyathAnupati sAdhya dharmanA saMbaMdhe ja jANavI. tethI karIne sAdhyadharmathI bhinna ghaTAdi padArtha saMbaMdhI anyathAnupapattivALAM pratyakSAdijJAnamAM hetulakSaNanI ativyAmi nathI. arthAt ghaDA vinA ghaTanuM pratyakSajJAna thatuM ja nathI. chatAM ghaTanuM astitva pratyakSajJAnane hetu banAvI anumAnathI siddha karAtuM nathI, kAraNa ke te sAdhyetara che. eTale ke pratyakSajJAna pitAnA viSaca vinA anupapanna hoI anyathAnupapanna che chatAM pitAnA viSayamAM te hetu na kahevAya 11. (pa0) tato nizcitetyAdinA tattvamAha / taditarArthAnyathAnupapannairiti sAdhyAditare ye'rthA ghaTAdayastairityAdisamAsaH / pratyakSAdijJAna tivyAptiriti teSAmapi anyathAnupapattimAtreNa hetutvaM na // 11 // (Ti0) prayatnAnantarIyetyAdi / prayatnazcetanAvato vyApAraH / vipakSakadezeti aprayasnAnantarIyamAkAzavidyudAdi / vidyudAdau vartate'nityatvaM nAkAzAdau / vidyudAdau anityatvaM vidyate paraM prayatnAnantarIyakatvaM nAsti iti anityatvAditi heturagamakaH / yadi manAgapi upapattirachIkriyate tadA.gatiH iti yogaH / taditaro ghaTAdirarthaH padArthasArthaH tatra nizcalaiH / sAdhyAditare ye'rthA ghaTAdayaH, teSAmapyanyathAnupapattimAtreNa hetutvaM na // 11 // etadvayavacchedya darzayanti-- na tu trilakSaNakAdiH // 12 // 61 trINi pakSadharmatva-sapakSasattva-vipakSAsattvAni lakSaNAni yasya saugatasammatasya hetoH / AdizabdAd yogasaGgItapaJcalakSaNakahetvavarodhaH / tenA'bAdhitaviSayatvA'satpratipakSatvayorapi tallakSaNatvene kathanAt / tathAhi-vahnimattve sAdhye dhUmavatvaM pakSasya parvatasya dharmaH, na zabde cAkSuSatvavadataddharmaH / sapakSe pAkasthAne san, na tu prAbhAkareNa zabdanityatve sAdhye zrAvaNatvavat tato vyAvRttam / vipakSe payasvati pradeze'san , na tu tatraiva sAdhye prameyatvavat tatra vartamAnam / abAdhita viSayam , pratyakSAgamAbhyAM abAdhyamAnasAdhya. khAda, na tu manuSNastejo'vayavo dravyatvAjalavata, vipreNa surA peyA dravatvAt tadvadevetivat 1 Natvaka mu| Page #43 -------------------------------------------------------------------------- ________________ rU. 22] trilkssnnaadikdrthnm| tAbhyAM bAdhitaviSayam / asatpratipakSam-sAdhyaviparItArthopasthApakAnumAnarahitam, na punarnityaH zabdo'nityadharmAnupalabdherityanumAnamiva satpratipakSam, iti lakSaNatrayapaJcakasadbhAvAd gamakam / tata etAdRkSalakSaNalakSitamevAkSUNaM liGgam-iti saugata-yogayorabhiprAyaH / na cAyaM nirapAyaH // 12 // hetulakSaNanA vyavachedyanuM nirUpaNa - paraMtu hetu traNa Adi lakSaNavALe nathI. 12. pakSadharmava, sapakSasattva ane vipakSAsattva lakSaNavALa hetu bauddho mAne che, ane di zabdathI abAdhitaviSayatva tathA asatmatipakSatva e be maLIne pAMca lakSaNavALo hetu yauge (naiyAcike) mAne che. e bane hetulakSaNene AthI virodha thAya che. teo A pramANe mAne che 1 kSatti -vaddhimatva sAdhya hoya tyAre dhUma e parvatarUpa pakSane dharma che, paNa zabdarUpa pakSamAM cAkSuSavanI jema te pakSane adharma nathI. 2. sAkSasava dhUmarUpa hetu pAkazAlArUpa sapakSa (daSTAnata)mAM vidyamAna hoya, paNa prAbhAkare (mImAMsake) zabdamAM nityatva siddha karavAne kahela- zrAvaNatva hetunI jema pakSathI vyAvRtta-sapakSama avidyamAna na hoya arthAta sapakSamAM hetuno abhAva na hoya. 3. vipakSArava-dhUmarUpa hetune jalAzayarUpa vipakSamAM abhAva hoya paNa agnine siddha karavAne kahela prameyatva hetanI jema vipakSamAM sabhAva na hoya. - 4. avadhivipa-pratyakSa ane Agama pramANathI sAdhya abAdhita hoya to te hetanuM abAdhitaviSacatva che paraMtu agni ThaDe che, dravya hevAthI, jalanI jema AmAM sAdhya pratyakSathI bAdhita che ane brAhmaNe surA pIvI joIe, drava che mATe, pANInI jema-AmAM sAdhya AgamathI bAdhita che. mATe dravyatva ane dravatva e bane hetu bAdhitaviSaya che. hetu te abAdhitaviSaya hovuM joIe. 5. abratipakSava sAdhyathI viparIta artha arthAt sAdhyAbhAvane siddha karanAra anumAnathI rahita hetu hoya paraMtu zabda nitya che, anitya dharmonuM jJAna thatuM na hovAthI. A anumAnanI sAthe ja tenuM vidhI-zabda anitya che, nityadharmonuM jJAna thatuM na hovAthI. A anumAna che. A prakAre hetu sa...tipakSa-viruddhaanumAnavALo na hoya. A rIte hetu bauddhanA mate traNa lakSaNavALe, ane taiyAyikanA mate pAMca lakSaNavALe hovAthI hetu gamaka che. mATe AvA lakSaNovALo hetu nirdoSa che. A sIMgata ane naiyAyika, yaugane abhiprAya che. paNa te nirdoSa nathI 12. (pa0) tallakSaNatveneti hetulakSaNatvena / zande iti zabde'nitye sAdhye / ataddharma iti na zabdasya dharmaH / tato vyAvRttamiti tataH sapakSAghyAvRttam sapakSo'pi nAstIti bhAvaH / Page #44 -------------------------------------------------------------------------- ________________ 36 pakSadharmatvanirAkaraNam / 3. 13jena-je ema ja hoya, arthAta hatu pakSane dharma hoya to ja bodhaka bane e niyama hoya te jalacaMdra paNa nabhacaMdrane jJApaka nahi banI zake. kAraNa ke jalacaMdra e jalane dharma che, paraMtu nabhane dharma nathI tethI pakSadharmatAno abhAva tyAM paNa che. eTale te gamaka na banI zake, paNa bane te che. tethI pakSadharmatA e hetunuM Avazyaka lakSaNa nathI. bauddha-jalacaMdra ane nabhacaMdrane madabhAgavatI samagra pradeza eka dhamI. rUpa hovAthI jalacaMdra paNa tene dharma che e nizcaya che ja. te jalacaMdra nabhacaMdrane bodhaka kema nahi thAya ? jainate te ja prakAre rasoDA ane parvatane madhyabhAgavattI samagra pRthvI pradeza paNa eka dhama thAya ane te rIte rasoDAne dhUma paNa parvatanA dharmarUpe nizcita thaze. te te rasoDAno dhUma paNa parvatamAM agninuM anumAna kema nahi. karAve ? kAraNake bane sthaLe (rasoDAnA dhUmamAM ane jalacaMdramAM) pakSadharmatArUpa nimitta te che. ane te pakSadhamatArUpa nimitta, jema agninI samIpe rahela dhUma agnine jaNAve temAM tatpara che, tema vyavahita dezamAM paNa te agnine jaNAve emAM tatpara che ja. anyathA jalacaMdranI pakSamatA paNa gamakatAnuM nimitta nahi bane. kAraNake-tyAM paNa dezanuM vyavadhAna te che ja. (50) ayamiti sambandho anaupAdhikaH / zAkAdyAhAre ityAdi gadye zAkAdyAhAro garbhAvasthAtmakaH / sAdhyeneti zyAmatvena / tathA cAneti sAdhanAvyApakaH sAdhyena samavyAptikaca / na tatputratve vipakSAsattvasambhavaH iti yaugo vkti| so'pIti yaugH|| pakSadharmatvAbhAve ityAdi sUrivAkyam / epa iti rasavatIdhUmaH / tatreti parvate / tamiti saptAciSaM, gamayediti vakSyamANayuktyA / nanu kautukamityAdi paraH / evaM tarhi ityAdi sUriH / jaladharmatvAditi nabhaHsthitacandrajJApanaM na yuktamiti bhAvaH / atha jaletyAdi bauddhaH / evaM tarhi rasavatItyAdi suuriH| tatreti parvate / tadgamakatvamiti vahnigamakatvam / asA. viti pakSadharmatA / svasamIpadeze mahAnasAdau / svasamIpadeze'mlAnaM tanurAste iti yogH| (Ti.) na cAyamiti saMvandhaH / sAdhaneti yo yastatputraH sa sa zAkAdyAhArapariNAmavAn / sarvatra upAdhiH sAdhyaM kriyate / agre tato hetuhetuH kriyate / yathA ca sa zyAmaH zAkAdyAhArapariNAme sati tatputratvAt / sopIti naiyAyikaH / savaiketi nizcitAnyathAnupapattiH / pakSadharmatvetyAdi // saptAcipamiti agniM jJApayet / epa iti dhUmaH / tatreti. prvte| tamiti saptAcipam / tddhrmtveti| jalacandranabha candrAntarAlavartitAvatpradezadharmatvanirNayAt / tajjJApakatvamiti nabhazcandrAvagamakam / tatreti parvatanitambe / tadgamakatvamiti vaivAnarajJApakatvaM bhavet / ubhayatrApIti rasavatI dhUme jalacandre ca / asAviti pakSadharmAtA / tadavasthaiveti amlAnatanurAste kenApi prakAreNA'nirAkRtetyarthaH / anyatheti yadi sA pakSadharmAtA vyavahitadezatvAnna sphuTA pratibhAsate tadA / asAviti pkssdhrmtaa| 65 atha neyamevAtra gamakatvAGgam, kintu kAryakAraNabhAvo'pi / kArya ca kimapi kIdRzam / tadiha kRpITajanmA svasamIpapradezameva dhUmakAryamarjeyitumadhIzAnaH; nabhazcandrastu Page #45 -------------------------------------------------------------------------- ________________ 37 [3. 13 sapakSasattvalakSaNanirAkaraNam / vyavahitadezamapIti na mahAnasadhUmo mahIdharakandharAkoNacAriNamAzuzukSaNiM gamayatIti cet / nanvevaM dhUmastadezenaiva pAvakenAnyathAnupapannaH, nIracandramAH punaratadezenA'pi nabhazcandreNa, ityanyathA'nupapattinirNayamAtrasadbhAvAdeva sAdhyasiddheH saMbhavAt kiM nAma jalAkAzamRgAGkamaNDalAntarAlArdhamitvakalpanAkadarthanamAtranimittena pakSadharmatAvarNanena ? / yogasyApyevameva ca pakSadharmatvAnupayogo darzanIyaH / / upa bauddha-jalacaMdramAM mAtra pakSadharmatA ja gamakatAnuM kAraNa nathI paraMtu kAryakAraNabhAva paNa che. vaLI, kArya paNa keIka kevuM hoya che ne keIka kevuM hoya che, tethI ahIM agni svasamIpa pradezamAM ja dhUmarUpa kAryane utpanna karavAne samartha che, paraMtu AkAzacaMdra to dUradezavatI jalacaMdrarUpa kAryane utpanna karavAne samartha che. AthI raDAne dhUma parvatanA eka khUNAmAM rahela vyavahita agnine bedhaka banatuM nathI. jana-A prakAre te dhUma svadezamAM rahelA agni sAthe ane jalacaMdra dUradezavatI AkAzacaMdra sAthe anupapagna saMbaMdha dharAve che. eTale ke rasaDAmAM agni vinA dhUma nathI ane jalamAM caMdra AkAzanA caMdra vinA nathI. ma. are 'anyathAnupapatti'nA niNya mAtrathI ra sAdhya siddha thanaya che. to jalacaMdra ane AkAzacaMdranA madhyavatI eka pradezane dhamI tarIke ka5vAnA kaSTamAM kAraNabhUta pakSadharmatAnA varNananuM zuM prajana che ? arthAt kaMI paNa prayojana nathI. caugane paNa A ja pramANe hetumAM pakSadharmAtAne anupaga sAvI !. (pa0) atha neyamityAdi taathaagtH| svasamIpapradezameveti nikaTo'vasthAnapradezo yasyeti vigrahaH / adhIzAna iti samarthaH / so'pi dhUmaH svasamIpapradezameva vahni gamayituM samartha iti bhaavH| vyavahitadezamapIti tatra tAdRk kAryam / itIti ataH kAraNAt / nanvevamityAdi sUriH / nabhazcandreNeti nabhazcandreNa sahAnyathAnupapannaH / (Ti.) iyameveti pakSadharmataiva / atreti pAvakAnumAne / taddezeneti rasavatyAdidezasthenaiva vahninA / nIracandramA iti jalacandraH / ataddezenApIti jalapradezavyatiriktenApi kiMtu gaganapratiSThena / 66 sapakSasattvamapyanaupayikam, sattvAderagamakatvApatteH / yastu pakSAd bahiSkRtya kimapi kuTAdikaM dRSTAntayati tasyApUrvaH pANDityaprakAraH kuTasyApi paTAdivad vivAdAspadatvena pakSAd bahiSkaraNA'nupapatteH / tathA ca kathamayaM nidarzanatayopadaryeta ? pramANAntarAttatraiva kSaNikatvaM prAk prasAdhya nidarzanatayopAdAnamiti ced / nanu tatrApi kaH sapakSIkariSyate ? yadi kSaNikatvaprasAdhanapUrva padArthAntarameva, tadA durvAramanavasthAkadarthanam / anyathA tu na sapakSaH kazcit / yata eva ca pramANAt kSaNikatvaniSTaGkanaM kuTe prakaTayate tata eva paTAdipadArthAntareSvapi prakaTayatAm, kimaparapramANopanyAsAlIkaprAgalbhIprakAzanena / Page #46 -------------------------------------------------------------------------- ________________ 38 sapakSasattvalakSaNanirAkaraNam / [3. 138 vAhImAse 49sa 'sapakSasattva'35 hetusakSA 55] pAyathI siddha thatuM nathI. kAraNa ke hetunuM AvuM lakSaNa karavAthI vasavAri hetuomAM agamakatAnI Apatti Avaze, arthAt te hetuo sAdhyasAdhaka thaI zakaze nahi. vaLI je ghaTAdi kaI paNa padArthane pakSamAMthI pRthaka karIne tene dRSTAnta kahe che, sAta tema 41 'sattvAdi'35 hetunI sapakSavRttinI sthApanA 42 cha, tenupAMDitya te keI apUrva che. kAraNa ke paTAdinI jema ghaTa paNa vivAdAspada hovAthI pakSathI pRthapha thaI zake tema nathI. te pachI ghaTane daSTAnta tarIke kaI rIte kahI zakAya? bauddha-ghaTamAM anya anumAna pramANathI prathama kSaNikatva siddha karIne pachI dRSTAnta tarIke tenuM grahaNa karela che. jaina-paraMtu te anumAnamAM paNa kene sapakSa karaze ? je bIjA kaI paNa padArthamAM kSaNikatvanI siddhi karIne tene daSTAnta banAvaze te anavasthArUpa pIDA rokavI muzkela thaze. anyathA eTale ke dRSTAnta vinA ja je ghaTamAM kSatA siddha 42 / / to 'sapakSa' vA vastu 1 nahi 29. mane jI je pramANathI ghaTamAM kSaNikane siddha karo cho, te ja pramANathI paTAdirUpa bIjA padArthomAM paNa kSaNikatvane siddha karI le, ane te pachI eka ja kSaNikatAne 'siddha karavA mATe judA judA pramANane prayAga karI cheTI baDAI hAMkavAthI zuM (pa0) nidarzanatayeti dRSTAntatayA / tatrApIti kuTAdisAdhane'pi / anyathA viti kuTAdikaM na dRSTAntayati cet / tata eveti tasmAdeva pramANAt / kimaparapramANeti gaye aparapramANaM sattvAnumAnam / (Ti0) anaupayikamiti na upAyasAdhyam-kenApyupAyena na siddhyatItyarthaH // sattvA. deriti kSaNikatvasAdhanAya saugataprayuktasya hetoH| sarva kSaNikaM sattvAdityabhidadhAnena tathAgatena sarva jagatIvastu pakSatayopAdade / atastadvayatiriktasya kasyApi.sapakSasyAbhAvAt / -tathA ceti vivAdAspadatve sati / ayamiti kuttaadiH| nidarzanatayeti dRSTAntatvena / tatraiveti ghttaadaavevH| ghaTAdAvapi kSaNikatvaM prasAdhya . sapakSIkaraNAdanavasthA / nanu tatrApIti ghaTasya.kSaNikatvasAdhane / yadi kSaNikatveti kSaNikatvasya prasAdhanaM pUrva yasya padArthAntarasya zakaTAdeH sammata-zakaTAdAvapi kSaNikatvaM prasAdhya sapakSIkaraNAdanavasthA / anyatheti kSaNikatvA'prasAdhane / asmatsaMmatena sarvasya nityAnityasyaiva bhAvAt sapakSAbhAvaH / tata eveti pratyakSAdipramANata eva / 67 yastu'sAdhyadharmavAn sapakSaH' iti sapakSaM lakSayitvA pakSameva sapakSamAcakSIta-'sAdhyadharmavattayA hi sapakSatvam, sAdhyatveneSTatayA tu pakSatvam; na ca virodhaH, cAstavasya sapakSatvasyecchAvyavasthitena pakSatvena nirAkartumazakyatvAt' iti sa mahAtmA nizcitaM niviNNaH, sattvAdeH kSaNikatvAdyanumAne sapakSasattvAvasAyavelAyAmeva sAdhyadharmasyAvabodhenAnumAnAnarthakyAt / pakSo hi sAdhyadharmavattayA sapakSazcet nizcikye, hetozca tatra sattvam, tadA kiM nAma pazcAddhetunA sAdhanIyam ! Page #47 -------------------------------------------------------------------------- ________________ TRI] nizcitAnyathAnupapattisthApanam / $ 8 kiJca / evamanena saipakSa lakSayatA "sAdhyadharmasAmAnyenaH samAno'rthaH sapakSaH" iti dignAgasya, "anumeye'tha tattulye sadbhAvo nAstitA'sati " iti dharmazca vaco nizcitaM vaJcitameva syAt / $ 9 yaugazca kevalAnvayavyatirekamanumAnamanumanyamAnaH kathaM paJcalakSaNatAM liGgasya saMvAhayet ? iti nizcitAnyathAnupapattirevaikaM liMGgalakSaNamakSUNam / " tattvametadeva prapaJcaH punarayamiti cet, tarhi saugatenAbAdhitaviSayatvamasatpratipakSatyam, jJAtatvaM ca yogena ca jJAtatvaM lakSaNamAkhyAnIyam / atha vipakSAnnithi. tavyAvRttimAtreNAvAdhitaviSayatvamasatpratipakSatvaM ca jJApaka hetvadhikArAt jJAtatvaM ca labdhameveti cet, tarhi gamakaM hetvadhikArAdazeSamapi labdhameveti kiM zeSeNApi prapaJce - neti // 22 // 89 mauddha-sapakSanuM lakSaNlR Avu karIe-je sAdhyadhama vALA hoya te sapakSa. A rIte pakSa e ja sapakSa thayA. paraMtu sAdhyadhama jemAM hoya te sapakSa, ane e ja dharmone sAdhyarUpe svIkArIe te te pakSa. A rIte sapakSa mAnavAmAM kAMI virAdha nathI. kAraNa ke vastutaH te sapakSa chatAM tene ApaNe ApaNI IcchAthI jo pakSa kahIe te tethI tenI sapakSatAnuM nirAkaraNa thaI jatuM nathI. jaina--A pramANe sapakSatAnA khulAsA karanAra A mahAtmA kharekhara nive dane pAmela che. sattva hetuthI kSaNikatvasAdhaka anumAnamAM jyAre sapakSasattvane niya karavAnA praMsaga Ave che, tyAre ja sAdhyadharmanuM jJAna eTale ke kSaNikatAnI siddhi thaI ja jAya che, teA pachI anumAna karavuM niratha ka ja thaI paDaze. kAraNa ke tame pakSa e ja sAdhyadhama vALA hAvAthI sapakSa che evA nizcaya kayo che; ane hetunu tyAM sattva paNa nizcita karyuM" che. te A pachI kaI vastu khAkI rahI jAya che, jenI siddhi hatuthI thaze ? SS8 vaLI sapakSanu AvuM lakSaNu karIne sAdhyadhama sAmAnyane kAraNe je pakSa samAna hoya te sapakSa' digmAganA A vacananI tathA anumaiya ane tanuzyamAM sadbhAva ane vipakSamAM asaddabhAva" e dhamakIrtinA vacananI vacanA ja karI che. phula te ja rIte kevalAnvayI ane kevalavyatirekI anumAnane mAnanAra yauga (bhaiya yika) hetumAM pAMca lakSaNeAnA nirvAha kaI rIte karI zakaze ? mATe nizciMtAcavAnuMpatti' e eka ja hetunu' nirdoSa lakSaNa che, e siddha thayu. zakA--paramAthathI hetunu' lakSaNa tA A eka ja che, paraMtu traNa ke pAMca lakSaNa e tA ene ja vistAra che. samAdhAna--ema mAnIe te-khauddhe aAdhitaviSaya, asatpratipakSatva ane jJAtatva e traNa tathA naiyAyike jJAtatva lakSaNanuM paNu kathana karavuM joie. Page #48 -------------------------------------------------------------------------- ________________ 40 sAdhyasvarUpam / [3. 14za-vipakSamA nizcayapU malA cha mema uvAmAthI abAdhitavipayatva ane. asatpratipakSatva, mane me jJA54 saya che. 2mA pAtathI jJAtatva prApta thaI gayela ja che. samAdhAna-je ema hoya te-hetu gamaka che, eTaluM kahevAthI tamArA kahelAM saghaLAM lakSaNa paNa prApta thaI jAya che ja, te pharIthI e lakSaNo kahevAnI zI AvazyakatA che ? arthAta kaMI AvazyakatA nathI. 13, (pa0) yastviti bhvtpkssiiyH| pakSameveti tasyApi hyetadeva lkssnnm| AcakSItetyasmAt puraH 'kathayati cettham' iti gamyam / na ca virodha iti ko bhAvaH ? sAdhyadharmavattayA sapakSatvaM sAdhyatveneSTatayA pakSatvam / vAstavasyeti sahajasiddhasya / vAstavatvaM ca sAdhyadharmavattayA / icchAvyavasthiteneti saadhyitumisstttyaa| azakyatvAdityasya puraH 'pravadati' ityucitatvAd gmym| sa mahAtmeti upahAsavacanam / satvAderiti puraH 'katham' iti gamyam / sAdhyadharmasyeti kSaNikatvasya / avabodheneti pakSasapakSayorakyAt sapakSe yadA sAdhyadharmAvabodho jAtastadA pakSe'pi / anumAnAnarthakyAditi sapakSe sattvaM nizcityaiva hi hetuH prayojyaH / atra ca pakSasapakSayoraikyaM tvayA kRtam / tataH sapakSasattvanizcaye eva sAdhyadharmanizcayAnnirarthakamanumAnamityarthaH / etadeva spaSTayati-pakSo hiityaadinaa| toriti sattvAt / ___ evamiti anayA rItyA / aneneti pUrvoktavAdinA / sapakSa lakSayateti pakSa eveti jJeyam / dignAgasyeti nyAyapravezakasUtrakartuH / tattulye iti spksse| asatIti vipakSe / tattvametadevetyAdinA yogsaugtoktiH| jJAtatvaM ceti pratItatvaM c| jJApakahetvadhikArAditi kArakahetustu pramANe nopayujyate // 13 // (Ti.) yastviti arcaTazcarcacaturaH / virodha iti pakSasapakSayoH / vAstavasyeti mukhyasya / sAdhyadharmasyeti 'pakSa eva sapakSaH' ityaGgIkriyamANe kSaNikatvasya pUrvameva siddhatvAdanyathA sapakSa eva na syAt / ato vaiyarthya prAgapi pakSasapakSasiddheH / pakSo hIti pakSa eva sapakSo nizcito yadi tatra pakSe sattvaM ca hetonirNItam / evamiti sAdhyadharmavAn sapakSa iti prakAreNa / / __ aneneti durghaTArcaTamatAnuyAyinA dhiimtaantevaasinaa| sAdhyadharmeti anitytvaadinaa| dignAgasyeti nyAyapravezakasUtrakArasya / anumeye iti pakSe / tattulye iti pakSasamAne sapakSe ityarthaH / sadbhAva iti hetoriti zeSaH / nanu sAdhyadharmavAn sapakSaH / asatIti vipakSe / nizcitAnyathetyAdi / ayamiti paJcalakSaNaH / tahi saugateneti bauddhena trilakSaNahetvaGgIkArAt / zeSalakSaNatrayam-dvayaM naiyAyika pratipannaM tRtIyaM jJAtatvaM caanggiikrnniiym| naiyAyikena tu paJcalakSaNasAdhanasvIkArAt, SaSThaM jJAta. tvalakSaNamAzrayitavyaM SallakSaNatvAddhetoH / azeSamapIti paJcalakSaNatvamapi // 13 // sAdhyavijJAnamityuktamiti sAdhyamabhidadhati apratItamanirAkRtamabhIpsitaM sAdhyam // 14 // 61. apratItamanizcitam, anirAkRtaM pratyakSAdyabAdhitam , abhIpsitaM sAdhyatveneSTam // 14 // 1 nena pakSaM mu| Page #49 -------------------------------------------------------------------------- ________________ rU.28] sAdhyanirUpaNam / sAdhyavijJAna ema 10 mA sUtramAM kahela che. mATe sAdhyalakSaNanuM nirUpaNuM- apratIta, anirAkRta ane abhIti heya te sAdhya che. 14. " $1. apratIta eTale anizcita, anirAkRta eTale pratyakSAdi pramANethI abAdhita ane abhIsita eTale sAdhya tarIke ISTa samajavuM. 14. apratItatvaM samarthayantezaGkitaviparItAnadhyavasitavastUnAM saadhytaaprtipttyrthmprtiitvcnm||15|| 1. evaMvidhameva hi sAdhyam, anyathA sAdhanavaiphalyAt // 15 // sAdhyanA apratIta vizeSaNanuM samarthana- jemane viSe zaMkA, viparyaya ane anadhyavasAya heya e sAthe bane che, te jaNAvavA mATe "apratIta ema kahevAmAM AvyuM che. 15. ha1 AvA lakSaNathI yukta ja "sAdhya hoya che. anyathA hoya te tenI siddhi karavI e vyartha banI jAya che. 15. anirAkRtatvaM saphalayantipratyakSAdiviruddhasya sAdhyatvaM mA prasajyatAmityanirAkRtagrahaNam // 16 // 61. pratyakSAdiviruddhasya dhanaJjayAdau zaityAdeH // 16 // sAdhyanA anirAkRta vizeSaNanI saphalatA pratyakSAdi pramANathI bAdhita padArtha sAdhya thaI na jAya, te mATe "ani. rAkRta' e vizeSaNanuM grahaNa karela che. 16. hR1 agni AdimAM zaitya AdinI siddhi karavI e pratyakSa Adi pramAzuthI viruddha-bAdhita che. 16 abhIpsitatvaM vyaJjayantianabhimatasyAsAdhyatvapratipattaye'bhIpsitapadopAdAnam // 17 // 61. anabhimatasya sAdhayitumaniSTasya // 17 // sAdhyanA "abhIsita padanI sArthakatA- je padArtha sAdhavAne-siddha karavAne anabhimata hoya te padArtha sAdhya banate nathI e jaNAvavA mATe abhIsita vizeSaNa grahaNa karela che. 17. anabhimata eTale sAdhavAne aniSTa. 17. sAdhyatvaM sUtratrayeNa viSayavibhAgena saGgirantevyAptigrahaNasamayA'pekSayA sAdhyaM dharma evAnyathA tadanupapatteH // 18 // 61 dharmo vahnimattvAdiH, tasyA vyApteranupapatteH // 18 // viSayane vibhAga karI traNa sUtra dvArA sAdhyanuM niyamana karI batAve- vyApti grahaNa karavAnA samaye dharma ja sAdhya hoya che, anya prakAre vyApti ghaTI zakatI nathI. 18. Page #50 -------------------------------------------------------------------------- ________________ 42 sAdhyanirUpaNam / [ 3. 19 F1 dhamA~ eTale himAdi, tadanupapatti eTale vyAptinI anupapatti, 18. (10) vyAptigrahaNeti sUtre dharma eveti na tu dhargI // 18 // etadeva bhAvayanti - na hi yatra yatra dhUmastatra tatra citrabhAnoriva dharitrIdharasyApyanuvRttirasti ||19|| vyaktametat // 19 // uparASThata sUtranu* vizeSa spaSTIkaraNu jyAM jyAM dhUma hoya tyAM tyAM agninI jema paryaMtanI paNa anuvRtti nathI. 18. A sUtrane atha spaSTa ja che. te A pramANe tyAM tyAM dhRma che tyAM tyAM parvata agnivALA che-A pramANe vyApti banatI nathI. 19. AnumAnikapratipactyavasarApekSayA tu pakSA'paraparyAyastadviziSTaH prasiddha dharmI ||20|| 91. AnumAnikI pratipattiranumAnodbhavA pramitiH, tadviziSTo vyAptikAlApekSayA sAdhyatvAbhimatena dharmeNa viziSTaH // 20 // AnumAnika pratipatti samaye tA tethI yukata dhamI sAdhya che. tenuM bIjuM nAma pakSa che. 20 71 AnumAnika pratipatti eTale anumAnajanya pramiti. tethI yukta eTale vyAptikAlanI apekSAe sAdhya tarIke je dhama ISTa haiAya tethI cukta > dharmI te sAdhya che. 20. prasiddha dharmItyuktam / atha yato'sya prasiddhistadabhidadhati dharmiNaH prasiddhiH kacidvikalpataH kutracitmamANataH kApi vikalpapramANAbhyAm ||21| 91. vikalpo'dhyavasAyamAtram // 21 // dhamI prasiddha che ema kahela che. te-dhamInI prasiddhi zAthI thAya che, tenuM nirUpaNa-- dhamInI prasiddhi kAMika vikalpathI, kAMIka pramANathI, to kAMIka vaLI vikalpa ane pramANa bannethI thAya che. 21. $1 mAtra adhyavasAya te vikalpa che. 21. athAtra krameNodAharanti - yathA samasti samasta vastuvedI, kSitidharakandhareyaM dhUmadhvajavatI, dhvaniH pariNatimAn // 22 // Page #51 -------------------------------------------------------------------------- ________________ . 3. 22] vikalpasiddharminirUpaNam / 43 1. atrAghodAharaNe dharmiNo vikalpena siddhiH / na hi hetuprayogAt pUrva vikalpa vihAya vizvavit kuto'pi prAsidhyat / dvitIye pramANena pratyakSAdinA, kSitidharakandharAyAstadAnI saMvedanAt / tRtIye tubhAbhyAm / na hi zrUyamANAdanyeSAM dezakAlasvabhAvavyavahitadhvanInAM grAhaka kiJcit tadAnIM pramANa pravartata iti vikalpAdeva teSAM siddhiH / bhathI hAra samasta vastune jANanAra (sarvajJa) che, parvatanI Toca agnivALI che, zabda pariNativALe (anitya) che. 22 hula ahIM pahelA udAharaNamAM dharmanI siddhi vikalpathI che. kAraNa ke hetune prayAga karyA pahelAM vikalpa vinA bIjA koI pramANathI sarvajJarUpadhamI siddha nathI. bIjuM udAharaNa pramANasiddhadhamInuM jANavuM. kAraNa ke parvatanI TecarUpa dhamI te vakhate pratyakSa Adi pramANathI siddha che. jyAre trIjuM udAharaNa te vikalpa ane pramANu banethI siddha thayelA dhamInuM jANavuM. vartamAna kALe sAMbhaLavAmAM AvatA zabda sivAyanA deza kALa ke svabhAvathI vyavadhAnavALA zabdonuM grAhaka kaI paNa pramANe te vakhate nathI tethI tevA zabdanI siddhi vikala5thI ja che. arthAta ahIM zabdathI traNekALanA ane sarva dezanA zabda - abhipreta che. tethI zabdarUpa dhamI aMzataH vi5thI ane aMzataH pramANathI siddha che. ____ (pa0) atrAdyodAharaNe ityAdi gadye, kuto'pIti pramANAt / anyeSAmiti etAvatA zrayamANo dhvaniH pramANasiddho'nye vikalpasiddhAH / / (Ti0) tRtIye tUbhAbhyAmityAdi // teSAmiti dhvanInAm / 62 nanu nAsti vikalpasiddho dharmI, tanmAtreNa siddheH kasyApyasaMbhavAt / anyathA'haMprathamikayA pramANaparyeSaNaprayAsaH parIkSakANAmakakSIkaraNIya eva bhavet / pramANamUlatAyAM punaretasya pramANasiddhaprakAreNaiva gatArthatvAditi / so'yaM svayaM vikalpasiddhaM dharmiNamAcakSANaH paroktaM pratyAcakSANazca niyatamutsvapnAyate / yadi hi vikalpasiddho dharmI nAstyeva, tadA 'nAsti vikalpasiddho dharmI, tanmAtreNa siddheH kasyApyasaMbhavAt' ityatra kathaM tamevAvocathAH ! paropagamAdayamastyeveti cet / "yadi paropagamaH pramitistadA kathamayaM pratiSedhavidhirbhavet / atha tathA na tadApi batocyatAM kathamayaM pratiSedhavidhirbhavet" // 1 // tasmAt pramANAt pRthagbhUtAdapi vikalpAdasti kAcittathAvidhA siddhiH yAmanAzrayatA tArkikeNa na kSemeNAsituM zakyata iti // 22 // hara zaMkA vikalpa mAtrathI keInI paNa siddhi thatI nathI. mATe vikalpa siddha dhamI che ja nahi, je kadAca vikalpathI paNa padArthanI siddhi mAnavAmAM Page #52 -------------------------------------------------------------------------- ________________ viparita mAnasan ! [2. 22Ave te-ame prathama prAmANika thaI e arthAt ame pramANane prathama jANI laIe e je parIkSaka puruSane prayatna che te vyartha thaI jaze. ane jo vika5ne pramANamUlaka kahe te dhamI pramANasiddha thaze. eTale ke-pramANusiddha ' dhamInA prakArathI ja gatArtha hoI anya prakAra anAvazyaka che. ' samAdhAna-AvuM kathana karanAra pote ja vikalpasiddha dharma svIkAre che. ane vaLI bIjAe kahela vikalpasiddha dharmanuM khaMDana paNa kare che. mATe avazya . te uMghamAM ja bakavAda karI rahela che ema mAnavuM. kAraNa ke-je vikasiddha dharmI nathI te pachI tame ema kema kahyuM ke vikalpa mAtrathI keInI paNa siddhi thatI nathI mATe vikalpasiddha dharma che nahi, eTale ke A anumAnamAM tame pite. vikalpasiddha dhamIne pakSa tarIke kema kahyo ? zaMkA-ame bhalene na mAne paNa bIjAoe te vikalpasiddha dharmI mAnela che mATe tene svIkAra karIne ame ahIM ema kahyuM che. samAdhAna-paNa bIjAonI mAnyatA pramANasiddha hoya to tene niSedha kema karI zakAya ? athavA bIjAonI mAnyatA pramANasiddha na hoya te paNa dharmI asatuM hovAthI teno niSedha kaI rIte thaI zake ? arthAta na thaI zake mATe pramANathI bhinna evA vikalapathI paNa kaI eka evI padArthanI siddhi che, ke jene mAnyA sivAya tAkikane sukha upajatuM nathI sArAMza che ke (1) je pakSadhamanuM astitva ke nAstitva pramANathI siddha na hoya, paraMtu astitva ke nAstitva siddha karavAne mATe jene pakSa tarIke nirdeza karavAmAM Ave te vikalapathI siddha kahevAya. jemake-sarvajJa, sarvajJanuM astitva ke nAstitva haju sudhI siddha nathI mATe sarvajJa vikalpasiddhadharmI che, (2) pratyakSa ke bIjA koI pramANathI , jenA astitvane nizcaya hoya te pramANasiddhadharmI kahevAya che, jema ke-parvata. ' parvata pratyakSapramANathI siddha che. (3) zabda anitya che, A anumAnane dhamIM zabda ubhayasiddha che, kAraNa ke vartamAnakAlIna zabda pratyakSathI ane bhUtabhaviSya kAlIna zabda vikalpathI siddha che. 22. (pa) nanu nAstIti saugatagadyam / so'yaM svayamityAdi sUrivAcyam / dharmi-.. NamAcakSANa iti dharmI hi pratItaH karttavyaH / tasya nAstitvaM sAthyo dharmaH / pramitiriti pramANam / atha tathA neti paropagamo na pramANam / tArkikeNeti.. matA sopArja vacam ararA ___ (Ti0) tanmAtreNeti vikalpamAtreNa / kasyApIti padArthasya / anyatheti vikalpamAtreNa siddhAvapi / ahaMprathamIti ahamahamikayA / etasyeti vikalpasya / tameveti vikalpasimmiNam / paropagamAditi jainenAGgIkArAt / ayamiti vikalpaddhio dhii| yadi paretyAdi / paropaMgama iti jainenAGgIkRtapakSaHpramANaM cet / ayamiti bhvtpryuktH| ... pratiti visani vidhiH che tathA neti pAmo ja pramAM trA adhunA parArthAnumAnaM prarUpayantipakSahetuvacanAtmakaM parArthamanumAnamupacArAt // 23 // . Page #53 -------------------------------------------------------------------------- ________________ ra3] parArthAnumAnanirUpaNam / 61 pakSahetuvacanAtmakatvaM ca parArthAnumAnasya vyutpannamatipratipAdyApekSayA'troktam / ativyutpannamatipratipAdyA'pekSayA tu dhUmo'tra dRzyata ityAdi hetuvacanamAtrAtmakamapi tadbhavati / bAhulyena tatprayogAbhAvAttu naitatsAkSAtsUtre sUtritam, upalakSitaM tu drssttvym| 62 mandamatipratipAdyApekSayA tu dRSTAntAdivacanAtmakamapi tadbhavati / yadvakSyanti "mandamatIMstu vyutpAdayituM dRSTAntopanayanigamanAnyapi prayojyAni" (3. 42.) iti / 63 pakSahetuvacanasya ca jaDarUpatayA mukhyataH prAmANyA'yoge sati upacArAdityuktam / kAraNe kAryopacArAdityarthaH / pratipAdyagataM hi yajjJAnaM tasya kAraNaM pakSAdivacanam / kArye kAraNopacArAdvA / pratipAdakagataM hi yat svArthAnumAnaM tasya kArya tadvacanamiti // 23 // parAthanumAnanuM lakSaNa- pakSa ane hetunAM vacanarUpa parArthanumAna upacArathI che, 23. $1 pakSa ane hetunA vacanarUpa parArthonumAna che ema je kahevAmAM AvyuM che, te vyutpanna buddhivALA ziSya (jijJAsu zrotA) nI apekSAthI kahela che, ane ativyutpannabuddhivALA ziSyanI apekSAe te "ahIM dhUmADe dekhAya che e pramANe mAtra hetuvacanAtmaka paNa parArthanumAna hoya che. paraMtu mAtra hetucanAtmaka parArthonumAnane prayoga bahudhA thatuM nathI, mATe sUtramAM tenuM sAkSAta upAdAna karela nathI, paraMtu upalakSaNa dvArA te paNa samajI levuM. phura vaLI, maMda mativALA ziSyAdinI apekSAe te duSTAntAdivacanarUpa paNa parArthonumAna thAya che. A bAbata sUtrakAra pote ja "maMdamatine baMdha karAvavA mATe daSTAnta, upanaya ane nigamanane paNa prayoga kara ema kahe che. (juo 3. 42.). ha3 pakSa ane hetu vacana jaDarUpa hovAthI mukhyapaNe temAM prAmANyane ga nathI mATe sUtrakAre tene upacArathI anumAna kahela che. kAraNamAM kAyane, athavA kAryamAM kAraNane ema upacAra be prakAre thAya che te A pramANeziSyAdigata jJAnanuM kAraNa pakSAdi vacana che tethI temAM jJAnarUpa kAryano upacAra che. tevI ja rIte pratipAdaka (AcAya)gata svArthonumAnajJAnanuM kArya pakSAdi vacana che AthI kAryamAM kAraNane paNa upacAra siddha thaze. 23, (50) pratipAdakagataM hItyAdigadye svArthAnumAnamiti kAraNabhUtam // 23 // (Ti.) pakSahetvityAdi // taditi parArthAnumAnam / tatprayogeti hetuprayogAbhAvAt / jaDarUpatayeti yataH svaparavyavasAyi jJAnaM pramANaM tataH pakSahetuvacanaM jaDaskbhAvameva / tasyeti svArthAnumAnasya / tadvacanamiti parArthAnumAnavacanam // 23 // saMprati vyAptipurassaraM pakSadharmatopasaMhAraM tatpUrvikAM vA vyAptimAcakSANAn bhikSUn pakSaprayogamaGgIkArayitumAhuH-. Page #54 -------------------------------------------------------------------------- ________________ pakSaprayogasamarthanam / [ 3. 24 sAdhyasya pratiniyatadharmisaMvandhitAprasiddhaye hetorupasaMhAravacanavat pakSaprayogo'pyavazyamAzrayitavyaH ||24|| 61 yathA yatra dhUmastatra dhUmadhvaja iti hetoH sAmAnyenAdhArapratipattAvapi parvatAdiviziSTa dharmidharma tAdhigataye 'dhUmazcAtra' ityevaM rUpamupasaMhAravacanamavazyamAzrIyate saugataiH, tathA sAdhyadharmasya niyatadharmidharmatAsiddhaye pakSaprayogo'pyavazyamAzrayitavya iti // 24 // vyAptipUrvaka pakSadharmAMtAne upasAra, athavA padhamatAnA upasaMhAra. pUrvaka vyAptinA prayAga karanAra bhikSu-bauddha paNa pakSaprayeAga svIkAre te mATenu thana 46 sAdhya niyatadhamI sAthe samRddha che te siddha karavA mATe hetunA upasa dvAra vacananI jema pakSane pracAga paNa avazya karavA joie 24. 71 jyAM dhUma hAya tyAM agni hAya e vyAptinA prayAgathI sAmAnya rUpe hetunA AdhAranu jJAna thaI jAya chatAM dhUmADo parvatAdi rUpa vizeSa dhI ne dharma che e prakAre pakSadharma tAnuM jJAna karavA ahIM dhUma che,' e pramANe hetunu upasa'hAra vacana jema bauddhoe mAnela che, tema sAdhyane paNa niyatadhamI ne dharma siddha karavAne teoe pakSa prayAga paNa avazya svIkAravA joIe. sArAMza ke auddha pakSanA prayAga karavAnuM Avasyaka mAnatA nathI. e mAnyatAnuM nirAkaraNa ahI" che. jo pakSanA prayAga karavAmAM na Ave te sAdhya kacAM siddha karavAnu che e jANavAmAM nahi Ave, mATe sAdhyadharmonA niyatadhamI sAthe saMbadha jaNAvavA mATe pakSanuM kathana karavu' Avazyaka che. 24. (Ti0) saMpratItyAdi / upasaMhAramiti yatsattatkSaNikaM santazca bhAvAH / tatpUrvikA miti pakSadharmatopasaMhAra pUrvikAmI - zabdaH kRtako dRzyate yacca kRtakaM tadanityam // 24 // amumevArthe sopAlambhaM samarthayante trividhaM sAdhanamabhidhAyaiva tatsamarthanaM vidadhAnaH kaH khalu na pakSaprayogamaGgIkurute // 25 // 91 trividhaM kAryasvabhAvAnupalambhabhedAt / tasya sAdhanasya samarthanam - asiddhatAdivyudAsena svasAdhyasAdhanasAmarthyo padarzanam / na hi asamarthito hetuH sAdhyasiddhyaGgam, atiprasaGgAt / tataH pakSaprayogamanaGgIkurvatA tatsamarthanarUpaM hetumanabhidhAyaiva tatsamarthanaM vidheyam / 92 " hanta heturiha jalpyane na cet, astu kutra sa samarthanAvidhiH / tahiM pakSa iha jalpyate na cet, astu kutra sa samarthanAvidhiH // 1 // prApyate nanu vivAdataH sphuTaM pakSa eSa kimatastadAkhyayA / tarhi heturapi labhyate tato'nukta eva tadasau samarthyatAm // 2 // Page #55 -------------------------------------------------------------------------- ________________ rU. 26 ] parArthapratyakSam / mandamatipratipattinimittaM saugata ! hetumathAmidadhIthAH / mandamatipratipattinimittaM tarhi na kiM parijalpasi pakSam // 3 // // 25 // - pakSaprAganI AvazyaktAnuM upAlaMbha (Thapake) ApIne samarthana traNa prakAranAM hetunuM kathana karIne tenuM samarthana karanAra e keNa haze ke je pakSane pravega karavAne svIkAra na kare ? 25.. chuM. kArya, svabhAva ane anupalabdhi ema traNa prakAre hetu che. te hetunuM samarthana-eTale temAM asiddhatA Adi doSa dUra karIne pitAnA sAdhyane siddha karavAnuM samartha dekhADavuM te. kAraNa ke samarthana vinAne hatu atiprasaMga deSane kAraNe sAdhyasiddhinuM kAraNa thaI zakatuM nathI. eTale ke pakSapraga nahi svIkAranAra bauddha hetunA samarthanarUpa aMganI pUti paNa hetunA kathana vinA ja karavI joIe, arthAta hetanA praga vinA ja tenuM samarthana kare ! $ 2 zaMkA-" je ahIM hetu na kahevAya te samarthana vidhi kyAM thAya? samAdhAna-ema hoya te-anumAnamAM pakSa na kahevAya te samarthana vidhi kayAM thaze ? e tame ja kahe. zaMkA-vivAdathI A pakSa che ema spaSTa thaI jAya che, te pachI tenuM kathana karavAnI zI AvazyakatA che ? samAdhAna-je ema hoya te e ja rIte hetu paNa vivAdathI jJAta thaI jaze mATe hetunA kathana vinA ja tenuM samarthana karavuM joIe. zaMkA-maMdabuddhivAlA puruSane mATe hetunuM kathana karavuM joIe. samAdhAna-te pachI maMdabuddhivALA puruSane mATe pakSanuM kathana kema karatA nathI ?" 25. (pa.) kAryasvabhAvAnupalambhabhedAditi yatra dhUmastatra vahniH iti kAryahetuH / yat sat 'tatkSaNikaM iti svabhAvahetuH / yadupalabdhilakSaNaprAptaM sannopalabhyate tannAsti itynuplbdhihetuH| hanta heturityAdi paraH / sa iti asiddhatAdivyudAsarUpaH / tarhi pakSa iti suuriH| sa samarthanAvidhiriti heturUpaH / prApyate iti paraH / tarhi heturityAdi sUriH // 25 // (Ti0) tataH pakSaprayogetyAdi / tatsamarthaneti paravAdinA pakSadUSaNe udbhAvite pakSasamarthanalakSaNam / pakSasamarthana-madIyo'yaM heturasiddho na bhavatItyabhidhAne pakSaH samarthyata eva, yato'yamapi pakSa eva // tatsamarthanamiti pakSasamarthanam // 25 // ___ atha pratyakSasyApi pArAyaM samarthayantepratyakSaparicchinnArthAbhidhAyi vacanaM parAthai pratyakSam , parapratyakSa hetu pAradA. 11 yathA'numAnapratIto'rthaH parasmai pratipAdyamAno vacanarUpApannaH parArthamanumAnamucyate, tathA pratyakSapratIto'pi tathaiva parAthai pratyakSamityucyatAm, parapratyAyanasyobhayatrApyaviziSTatvAditi // 26 // Page #56 -------------------------------------------------------------------------- ________________ parArthapratyakSam / [[rU. 27 pratyakSa paNa parArtha che evuM samarthana- pratyakSa pramANuthI jANela padArthanuM kathana karanAruM vacana pAtha pratyakSa che, kAraNa ke te paranA pratyakSamAM kAraNa che. 26. 1. anumAnathI jANela padArthane bIjA puruSane baMdha karAvavA mATe karAtuM kathana jema parArthAnumAna kahevAya che, tema pratyakSathI jANela padArthane para puruSane pratyakSa baMdha karAvavA mATe karAtA kathanane parArtha pratyakSa kahevuM joIe, kAraNa parane baMdha karAve e banne sthaLe samAna ja che. 26. (50) tathaiveti parasmai pratipAdyamAnaH // 26 // etadullikhantiyathA pazya puraH sphuratkiraNamaNikhaNDamaNDitAbharaNabhAriNI jinapati pratimA ArA 61 vyaktamadaH / evaM smaraNAderapi yathAsambhavaM pArAyaM pratipattavyam / tathA 2 vanitta "smaratyado dAzarathirbhavan bhavAnamuM vanAntAd vanitA'pahAriNam / payodhimAvaddhacalajjalAvilaM vilaya laGkAM nikaSA haniSyati // 1 // " [zizu01.68.] "paribhAvaya sa evA'yaM muniH pUrvaM namaskRtaH" ityAdi // 27 // parArtha pratyakSanuM udAharaNa- " jema ke kiraNe prasAratI maNionA kaNe jaDela AbhUSaNene dhAraNa karanArI A sAmenI jinezvara bhagavaMtanI pratimA je. ra7. hu 1 Ane artha spaSTa che. e ja rIte yathAsaMbhava parArthe smaraNAdi paNa jANI levuM joIe. kahyuM che ke -"Apa rAma hatA tyAre bAMdhela ane calAyamAna jalayukta samudrane oLaMgI Ape vanamAMthI strInuM apaharaNa karanAra Ane (rAvaNane, laMkA pAse ho te yAda che ? " A parArthe samaraNanuM dRSTAnta che. jAo A te ja muni che, ke jene ApaNe pahelAM namaskAra karyA hatA. A parArtha pratyabhijJAnanuM dRSTAnta che. 27. prAsaGgikamabhidhAya pakSahetuvacanAtmakaM parArthamanumAnamiti prAguktaM samarthayantepakSahetuvacanalakSaNamavayavadvayameva parapratipatteraGgam , na dRSTAntAdi vajana 28. 61. AdizabdenopanayanigamanAdigrahaH / evaM ca yad vyAptyupetaM pakSadharmatopasaMhArarUpaM saugataiH, pakSahetudRSTAntasvarUpaM bhAdRprAbhAkarakApilaiH, pakSahetudRSTAntopanayanigamanalakSaNaM naiyAyikavaizeSikAbhyAmanumAnamAmnAyi, tadapAstam, vyutpannamatIn prati pakSahetuvacasorevopayogAt // 28 // Page #57 -------------------------------------------------------------------------- ________________ 3. 26 ] hetuprayoganidarzanam / 49 prAsaMgikanI carcA karIne have pUrve kahela pakSa ane hetunA vacanarUpa parArthonumAnanuM samarthana kare che- pakSa ane hetune prayoga ema be ja avayavo parane baMdha karAvavAmAM kAraNa che, paraMtu duSTAta Adine pravega kAraNa nathI. 28. $ 1 sUtramAM kahela "Adi padathI upanaya ane nigamanAdinuM grahaNa karavuM. A pramANe kahevAthI-bauddha saMmata vyAptiyukta pakSadharmatAnA upasaMhAra rUpa; bhaTTa, prAbhAkara (bane mImAMsaka) tathA kApila (sAMkhya)ne mAnya pakSa, hetu ane daSTAntarUpa, tathA naiyAcika ane vaizeSikane saMmata-pakSa, hetu, daSTAnta, upanaya ane nigamanarUpa anumAnanuM nirasana thayuM jANavuM. kAraNa ke-vyutpannamati pramAtAne pakSa ane hetu vacanano ja upayogI che. 28. pakSaprayogaM pratiSThApya hetuprayogaprakAraM darzayantihetuprayogastathopapattyanyathAnupapattibhyAM dviprakAraH // 29 // 11. tathaiva sAdhyasaMbhavaprakAreNaivopapattistathopapattiH / anyathA sAdhyAbhAvaprakAreNAnupapattirevAnyathAnupapattiH // 29 // pakSaprAganI pratiSThA karIne hetuprayoganA prakAranuM kathana- hetupraga-1 tApapatti ane 2 anyathAnupapatti-ema be prakAre che. 28. $ 1 tathra-eTale ke-sAdhyane saMbhava(sattA) hoya te ja hetunI upapatti thAya te tapapatti che. anyathA eTale sAdhyane abhAva hoya tyAre hetunI anupapatti ja hoya te anyathAnupapatti che. 29 amU eva svarUpato nirUpayanti-- satyeva sAdhye hetorupapattistathopapattiH, asati sAdhye hetoranupapa nigadavyAkhyAnam // 30 // hetunA e banne prakAranuM svarUpa sAdhya hoya to ja hetunuM hovuM te tApapatti che, ane sAdhya na hoya te hetunuM paNa na ja hevuM te anyathAnuyapatti che. 30. vyAkhyA spaSTa che. 30 prayogato'pi prakaTayantiyathA kRzAnumAnayaM pAkapradezaH, satyeva kRzAnumattve dhUmavattvasyopapatteH, ___asatyanupapattervA // 31 // etadapi tathaiva // 31 // hetunA baMne prakAranA praganuM pradarzana- jema ke-A pAkazAlA-rasoDuM agnivALuM che, kAraNa ke agni hoya to ja dhUma hoya che, athavA agni na hoya te dhUma paNa hetuM nathI. 31. Page #58 -------------------------------------------------------------------------- ________________ dRSTAntaprayogavaiyarthyam / [3, 3raA sUtranI vyAkhyA paNa spaSTa ja che. 31. (pa0) etadapi tathaiveti nigadavyAkhyAtameva // 31 // (Ti.) etadapi tathaiveti nigadavyAkhyAtameva // 31 // amuyoH prayogau niyamayanti---- anayoranyataramayogeNaiva sAdhyapratipattau dvitIyaprayogasyaikatrAnu pracAganI vijetA nakkI $1 ayamarthaH-~-prayogayugme'pi vAkyavinyAsa eva viziSyate, nArthaH / sa cAnyataraprayogeNaiva prakaTIbabhUveti kimaparaprayogeNa ? iti // 32 // hetunA A baMne prakAranA prAga viSe niyamana- A bemAMthI keI ekano prayoga karavAthI sAdhyanuM jJAna thatuM hovAthI eka ja sthaLe bIjAno prayAga vyartha che, 32. $ 1 hetunA A banne prakAranA pragamAM vAkyaracanAnI ja vizeSatA che paraMtu arthanI nathI. ane te artha te koI paNa eka prakAranA prAgathI prakaTa thaI jAya che, te pachI bIjA prayoganI zI jarUra che ? 32. 88 matha thayu " tAhi parapratipura (rU. 28) UMti | tatra dRSTAntavacanaM tAvannirAcikIrSavaH--taddhi kiM parapratipattyartha parairaGgIkriyate ?, kiMvA hetoranyathAnupapattinirNItaye ?, yahA'vinAbhAvasmRtaye ?--iti vikalpeSu prathamaM vikalpaM tAvad dRSayantina dRSTAntavacanaM parapratipattaye prabhavati, tasyAM pakSahetuvacanayoreva vyApAra para rUrUA. 62 pratipannA'vismRtasaMbandhasya hi pramAturagnimAnayaM dezo dhUmavattvAnyathAnupapatterityetAvataiva bhavatyeva sAdhyapratItiriti // 33 // chu 1 daSTAntAdine prayoga parane bodhanuM kAraNa nathI ema kahevAmAM AvyuM che. temAMthI prathama dRSTAtavacananuM nirAkaraNa karavAnI IcchAthI sUtrakAra, daSTAnta vacanano aMgIkAra para pratipatti (bIjanA jJAna) mATe che, hetunI anyathAnupapattinA nirNaya mATe che ke avinAbhAva saMbaMdha-vyApti)nA smaraNa mATe che ? A traNa vikalpamAMthI pahelA vikalapanA dUSaNanuM kathana kare che dRSTAntavacana parane baMdha karAvavAne samartha nathI, kAraNa ke bIjAnA bodhamAM pakSa ane hetuvacanane ja vyApAra jovAmAM Ave che, 33. $ 1 jeNe saMbaMdhane prathama jA hoya ane tene bhUlyo paNa na hoya, evA pramAtAne to "A pradeza agnivALe che, kAraNa ke agni na hota te chUma na hata" mAtra ATaluM kahevAthI ja, arthAt pakSa ane hetuvacanathI ja sAdhyanuM jJAna thaI jAya che. 33. (50) pratipannAvismRtasambandhasyeti pUrvajJAtA'vismRtasambandhasya // 33 // (Ti0) taddhIti dRSTAntavacanam / Page #59 -------------------------------------------------------------------------- ________________ dRSTAntaprayogavaiyarthyam / na dRSTAntetyAdi / tasyAmiti parapratipattau // 33 // dvitIyaM vikalpaM parAsyanti na ca hetoranyathAnupapattinirNItaye, yathoktatarkapramANAdeva tadupapatteH // 34 // 3. 26] 51 91 dRSTAntavacanaM prabhavatIti yogaH ||34| nIjA vikalpanuM khaMDana- hetunI anyathAnupapattinA nirNaya karavAmAM paNa nathI, kAraNa ke-hetunA avinAbhAvanA nirNaya tA pUvekti taka pramANathI ja thAya che. 34, 61 sUtra 33 mAMthI 'dRSTAntavacana samaya" A aMzanI anuvRtti 'nathI' pahelA 12vI. 34. atraivopapattyantaramupavarNayanti - niyataikavizeSasvabhAve ca dRSTAnte sAkalyena vyAprayogato vipratipattau tadantarApekSAyAmanavasthiterdurnivAraH samavatAraH ||35|| 61 pratiniyatavyaktau hi vyAptinizcayaH kartumazakyaH / tato vyaktyantareSu vyAptyarthaM punardRSTAntAntaraM mRgyam / tasyApi vyaktirUpatvenAparadRSTAntApekSAyAmanavasthA syAt ||35|| AmAM ja mIjI yuktinuM pradaza na~~ dRSTAnta niyata eka svabhAvavALu hoya che, mATe temAM saMpUrNa vyApti ghaTI zakatI nathI. eTale jyAre dRSTAntamAM vyApti saMbadhI vivAda upasthita thAya tyAre mIjI dRSTAnta zAdhavu paDe ane tethI anavasthA DhASa anivAya thardha paDaze. upa. 6 1 keAI eka niyata vyaktimAM vyAptineA nizcaya thaI zakatA nathI. tethIkhIjI vyaktimAM vyAptinA nizcaya mATe mIjI dRSTAnta zeAdhavu paDe, ane e paNa eka vyaktivizeSa hovAthI temAM paNa vyAptinA nizcaya mATe navu' dRSTAnta zodha paDe. me rIte manavasthA hoSa bhAve che. upa. (pa0) niyataikavizeSasvabhAve iti niyata eko vizeSaH kRtakatvAdiH / tadantarApekSAyAmiti dRSTAntAntarApekSAyAm / pratiniyatavyaktAviti mahAnasAdau vyAptinizcayaH kartumazakya iti / ko bhAvaH ? sAmAnyamAtravyApikA hi sA ||35|| tRtIyavikalpaM parAkurvanti nApyavinAbhAvasmRtaye, pratipannapratibandhasya vyutpannamateH pakSahetupradarzanenaiva tatprasiddheH // 36 // 61 dRSTAntavacanaM prabhavatIti yogaH ||36|| Page #60 -------------------------------------------------------------------------- ________________ vyAptinirUpaNam / [3. rU9- avinAbhAvanuM smaraNa karAvavAmAM paNa nathI. kAraNa ke-je buddhimAna puruSe pUrve vyApti jANI che, tene mAtra pakSa ane hetu jaNAvavA mAtrathI ja avinAbhAvatuM maraNa thaI jAya che, 36. sUtra 33 mAMthI duSTAtavacana samartha A aMzanAM anuvRtti karavI. 36. amumevAthai samarthayanteantarvyAptyA hetoH sAdhyapratyAyane zaktAvazaktI ca bahirvyApte havana thaI rUchI 2 cama:-- "antarvyApteH sAdhyasaMsiddhizaktau bAhyavyAptervarNanaM vandhyameva / antarvyApteH sAdhyasaMsiddhayazaktau bAhyavyAptervarNanaM bandhyameva // 1 // " matputro'yaM vahirvakti, evaMrUpasvarAnyathAnupapatteH, ityatra bahiryAptyabhAve'pi gamakatvasya; sa jhyAmaH, tatputratvAt , itaratatputravat - ityatra tu tadbhAve'pyagamakatvasyopalabdheriti // 37 // e ja bAbatanuM samarthana- hetu antavyakti dvArA sAdhya jaNAvavAne samartha heya te bahirbAptinuM kathana karavuM vyartha che, ane antavyakti dvArA hetu je sAdhyane jaNAvavAne asamartha heya to paNa bahivyakitanuM uThThAvana vyartha che. 37. S 1 A pramANe artha che-"antavyakti sAdhyasiddhimAM samartha hoya tebahivyaktinuM varNana vyartha che. ane antavyani sAdhyasiddhimAM asamartha hoya te paNa bahirvAsinuM varNana vyartha che. " "A mAre putra bahAra bole che, nahitara A svara hoya nahi-A sthaLe dRSTAnta nathI te paNa hetunI gamakatA jaNAya che. ane te zyAma che, tene (mitrAno) putra hovAthI, tenA bIjA putranI jema." ahIM bahivyakti te che paNa antavyakti na hovAthI hetunI gamatA jaNAtI nathI. 37. arthatayoH svarUpamAhuH-- pakSIkRta eva vipaye sAdhanasya sAdhyena vyAptirantAptiH, anyatra tu ritika rU8 yathA'nekAntAtmakaM vastu, sattvasya tathaivopapatteriti, agnimAnayaM dezaH dhRmavattvAt, ya evaM sa evam, yathA pAkasthAnamiti ca // 39 // antarthApti ane bahivyaktinuM svarUpa pakSa tarIke svIkArela padArthamAM ja sAdhya sAthe sAdhananI vyApti heya te te antavyakti che, anyatra hoya to te bahirbApti che. 38. Page #61 -------------------------------------------------------------------------- ________________ .. 42] upanaya-nigamanayorvaiyarthyam / 53 jema ke-vastu anekAnta svarUpa che. kAraNa ke tenuM satva anekAnta bya te ja siddha thAya che. A pradeza agnivALe che, jemake-pAkisthAna rasoDuM. 39 (pa0) pakSIkRta eva viSaye iti anekAntAtmakavastulakSaNe / anyatra viti nyatrApi dRSTAntAdau // 38 // agnimAnayamiti vahirvyAptiH // 39 // upanaya-nigamanayorapi parapratipattau sAmarthya kadarthayante-- nopanayanigamanayorapi parapratipattau sAmarthya pakSahetuprayogAdeva tasyAH sadbhAvAt // 40 // 1 na kevalaM dRSTAntasyetyaperarthaH // 40 // upanaya ane nigamana paNa paraprabaMdhamAM samartha nathI- parane prabodhamAM upanaya ane nigamananuM paNa sAmarthya nathI. kAraNa ke- pakSa ane hetuvacananA upayogathI ja parane baMdha thAya che. 40. 6 1. mAtra dRSTAntanuM ja sAmarthya nathI ema nahi paNa upanaya ane nigamananuM paNa sAmarthya nathI e jaNAvavAnuM sUtramAM "paNa" zabdanuM grahaNa che. 40. etadevAhuHsamarthanameva paraM parapratipattyaGgamAstAM tadantareNa dRSTAntAdiprayoge'pi tadasaMbhavAt // 41 // 61 prayujyApi hi dRSTAntAdikam, samarthanaM hetoravazyaM vaktavyam, itarathA sAdhyasiddhyasaMbhavAditi tadevAbhidhIyatAm, kiM dRSTAntAdivaMcanena ? iti // 41 // e ja bAbatane spaSTa kare che- samarthanane ja parapratipattinuM parama kAraNa mAnavuM joIe. kAraNa ke-duSTAnta Adine pragaTa karavA chatAM paNa je samarthana na hoya to parane bodha thato nathI. 41. $ 1. daSTAntAdikane prayoga karIne paNa hetanuM samarthana te avazya karavuM joIe. anyathA sAdhyanI siddhi thaI zakaze nahi. mATe hetanuM samarthana kare paraMtu dRSTAntAdi prayoganI zI AvazyakatA che ? 41. vyutpannAnAzritya parArthAnumAnamabhidhAya mandamatInuddizya tat prapaJcayantimandamatIMstu vyutpAdayituM dRSTAntopanayanigamanAnyapi prayojyAni // 42 // 61 apizabdAt pakSahetU, pakSAdizuddhayazca paJca grAhyAH / tata utkRSTaM dazAvayavaM parArthAnumAnamityuktaM bhavati / madhyamaM tu navAvayavAdArabhya yAvat vyavayavam / jaghanyaM punaH sAdhanamAtropanyAsasvarUpam / pratipAdyAnAM mandavyutpannAtivyutpannatvAt / taduktam "anyathA'nupapattyekalakSaNaM liGgamiSyate / prayogaparipATI tu pratipAdyAnusArataH // 1 // " iti // 42 // Page #62 -------------------------------------------------------------------------- ________________ paSTa dAratanagoE ! vyutpannabuddhinI apekSAe parAthanumAna kahyuM. have maMdamatinI apekSAe parAthanumAnane vistAra kare che- madabuddhivALAne bodha karAvavAne datta, upanaya ane nigamanane paNa prAga karavo joIe. 42. huM 1 sUtragata paNa zabdathI pakSa, hetu ane pakSAdinI pAMca zuddhinuM grahaNa karavuM. arthAta daSTAnnAdi uparAMta tenuM paNa kathana karavuM joIe eTale ke utkRSTa padArthonumAna daza avayanA prAgavALuM thAya che, madhyama parAthanumAna nava avayavathI laIne be avayava sudhI thAya che, ane jaghanya parArthanumAna mAtra hetunA kathanarUpa eka avayavavALuM ja hoya che. A bheda thavAnuM kAraNa pratipAgha-ziSya-zretA vigeremAM kaI maMdabuddhi hoya che, te kaI ativyutpanna hoya che, e che. mATe parAthanumAnamAM ke eka prakAra nathI. kahyuM che ke "anyathAnapapattirUpa eka lakSaNavALe ja hetu I Ta che. paraMtu pragaparipATI te pratipAgha-ziSyAdi zrotA puruSane anusarIne ja thAya che." 42. (50) sAdhanamAtropanyAsasvarUpamiti dhUmo'tra dRzyate ityAkAraH / pratipAdyAnAmiti ziSyANAm // 42 // atha dRSTAntaM prakaTayantiprativandhapratipatterAspadaM dRSTAntaH // 43 // 61 prativandho vyAptiravinAbhAvaH / tatsmaraNasthAnaM mahAnasAdidRSTAnto sevaH ||jarUA. daSTAntanuM vivaraNa- pratibaMdhanA jJAnanuM sthAna che. 43. huM 1 pratibaMdha eTale vyApti ke avinAbhAva. tenA maraNanuM je sthAna te pAThazAlAdi daSTAnta che. 43. bhedato'mUn darzayantisa dvedhA-sAdharmyato vaidhayaMtazca // 44 // 61 samAno dharmo yasyA'sau sadharmA / visadRzo dharmo yasyA'sau vidharmA, tayorbhAvaH sAdhayaM vaidhayaM ca, tataH // 44|| diSTAntanA bheda tenA be bheda che-sAmyathI ane vairyathI 44. g1 samAna dharmavALo sadharmA ane visaTaza-asamAna dharmavALo vidharmA kahevAya che. tene bhAva-eTale tevA hovuM te-sAdharyuM ane vaidhamya che. te kAraNe daSTAnta be prakAre che. 44. (50) tata iti sAthamya vaidhayaM cAzritya dRSTAnto dvadhA bhavati // 44 // Page #63 -------------------------------------------------------------------------- ________________ rU. 1ra ] upanaya-nigamananirUpaNam / 55 AdyaM prakAramAhuH - yatra sAdhanadharmasattAyAmavazyaM sAdhyadharmasattA prakAzyate, sa sAdharmya - damrAntaH zAkhA yathA yatra yatra dhUmastatra tatra vahniryathA mahAnasaH || 46 // dRSTAntanA prathama prakAra-- jyAM sAdhanadharma (hetu) heAvAthI avazya sAdhya dharmanI sattA atAvavAmAM Ave te sAdha dRSTAnta che. 45. jemake--jyAM jyAM dhUma heAya tyAM tyAM agni heAya che, jemake--sADuM, 46 dvitIyabhedaM darzayanti ' yatra tu sAdhyAbhAve sAdhanasyAvazyamabhAvaH pradarzyate sa vaidharmya - dakSAntaH // 4 // yathA'gnyabhAve na bhavatyeva dhUmaH, yathA jalAzaye // 48 // dRSTAntanA mIjo bheda-- jyAM sAdhyanA abhAvathI avazya sAdhananA abhAva dekhADAya te vaidha dRSTAnta che. 47. jemake-agni nahi heAvAthI dhUma paNa che ja nahi, jemake-jalAzayamAM. 48. upanayaM varNayanti---- hetoH sAdhyadharmiNyupasaMharaNamupanayaH ||49 // yathA dhUmAtra pradeze // 50 // upanayanu varNana sAdhyadhamI (pakSa)mAM hetunA upasa'hAra karavA-(arthAta pakSamAM hetunu punaH kathana karavu) te upanaya kahevAya che. 49, jemake-A pradezamAM dhUma che. 50 nigamanaM lakSayanti - sAdhyadharmasya punarnigamanam // 51 // 11 sAdhyadharmiNyupasaMharaNamiti yogaH // 51 // yathA tasmAdagniratra // 52 // nigamananuM lakSaNa ane udAharaNa-- paNa sAdhanA, te nigamana kahevAya che. 51. A sUtramAM uparanA sUtra 49 mAMthI sAdhyadhamI mAM upasa'hAra' e a'zanA sabadha karI leveA. 51 jemake-mATe ahIM agni che, para. Page #64 -------------------------------------------------------------------------- ________________ hetunirUpaNam / [2. karU pakSavacanAdInAM pUrvAcAryapravartitAM saMjJAM kathayanti ete pakSaprayogAdayaH paJcApyavayavasaMjJayA kIrtyante // 53 // 61 apizabdAt tacchuddhInAmapyavayavasaMjJA vijJeyA // 53 // pakSavacanAdinI pUrvAcAryoe kahela saMjJAnuM kathana-e pakSaprAgAdi pAMca paNa "avayava" nAmathI oLakhAya che. 53. sUtragata paNa zabdathI pakSAdinI pAMca zuddhinI paNa avayava saMjJA jANavI. 53. prAguktameva hetuM prakArato darzayantiuktalakSaNo heturdviprakAra:-upalabdhyanupalabdhibhyAM bhidymaantvaat||54|| pUrve kahela hetunA bheda- pUrve kahela hetunA be prakAre che- upalabdhirUpa, ane anupaladhirUpa. 54. arthatayoH sAdhyamAhuHupalabdhirvidhiniSedhayoH siddhinibandhanam , anupalabdhizca // 55 // yathA caitadevaM tathA vakSyate // 55 // bane prakAranA hetunA sAdhyanuM kathana upalabdhi hetuthI vidhi ane niSedha bane siddha thAya che, ane anupa labdhi hetuthI paNa. 55. A kevI rIte che te viSe kahevAze. 55. vidhimabhidadhati vidhi saMzA kaddA 1 sadasadaMzAtmano vastuno yo'yaM sadaMzo bhAvarUpaH, sa vidhirityabhidhIyate // 56 // vidhinuM lakSaNasata aMza vidhi che. pa6, huM 1 sata ane asata ubhaya svarUpa padArthane bhAvarUpa je sat aMza che, te vidhi kahevAya che. pa. pratiSedhaM prakaTayanti pratighoDasarvazaH kaLA 61 tAdRzasyaiva vastuno yo'yamasadaMzo'bhAvasvabhAvaH, sa pratipedha iti jIyate pachI pratiSedhanuM lakSaNaasata aMza pratiSedha che, paNa huM 1 sat ane asat ubhaya svarUpa padArthano abhAvarUpa je asata aMza che te pratiSedha kahevAya che. pa7. Page #65 -------------------------------------------------------------------------- ________________ 3. ka6] amAnittA (pa0) tAdRzasyaiveti sadasadaMzAtmanaH // 57 // asyaiva prakArAnAhu:sa caturdA prAgabhAvaH pradhvaMsAbhAva itaretarAbhAvo'tyantAbhAvazca // 58 / / 61 prAk pUrva vastUtpatterabhAvaH, pradhvaMsazcAsAvabhAvazca, itarasyetarasminnabhAvaH, atyantaM sarvadA'bhAvaH / vidhiprakArAstu prAktanairnocire / ataH sUtrakRdbhirapi nAbhidadhire // 58 // pratiSedhanA prakAro te cAra prakAre che- 1 prAgabhAva, 2 praasAbhAva, 3 itaretarAbhAva, 4 atyatAbhAva. 58, S1 vatanI utpattinI pUrve je abhAva te prAgabhAva che. pradaasa (nAza) rUpa abhAva te prarvAsAbhAva che. itarane ItaramAM abhAva eTale ke eka vastune bIjI vastumAM abhAva te itaretarAbhAva che ane atyanta eTale sarvadA abhAva te atyantAbhAva che. pUrvAcAryoe vidhinA bheda kahyA nathI, mATe sUtrakAre paNa kahyA nathI. 58. tatra prAgabhAvamAvirbhAvayanti yannivRttAvatra kAryasya samutpattiH so'sya prAgabhAvaH // 59 // 61 yasya padArthasya nivRttAveva satyAm, na punaranivRttAvapi; ativyAptiprasakteH; andhakArasyApi nivRttau kacijJAnotpattidarzanAdandhakArasyApi jJAnaprAgabhAvatvaprasaGgAt / na caivamapi rUpajJAnaM tannivRttAvevotpadyata iti tatprati tasya tattvaprasaktiriti vAcyam, atIndriyadarzini naktaJcacarAdau ca tadbhAve'pi tadbhAvAt / sa iti padArthaH, ati vArtha ba3 prAgabhAvanuM lakSaNa je padArthanI nivRtti-nAza thavAthI ja kAryanI utpatti thAya te tene prAgabhAva che. 59. - ahIM sUtramAM je padArthanI nivRtti thavAthI ja ema kahI e jaNAvyuM che, ke-je prAgabhAva hoya tenI nivRtti kAryotpatti mATe Avazyaka che. eTale ke te nivRtti na hoya te kArya utpanna na ja thAya. A prakAre tenI nivRttine Avazyaka na. mAnavAmAM Ave to je prAgabhAva na hoya te paNa prAgabhAva thaI jaze, ane tethI ativyApti doSa Avaze. jema ke-aMdhakAranI nivRtti thaye kavacita rUpajJAna thAya che, mATe te paNa rUpajJAnano prAgabhAva thaI jAya. paraMtu rUpajJAna aMdhakAranI nivRttithI ja thAya che ema nathI. aMdhakAra hoya chatAM paNa atIndriya dazione tathA nakata cone rUpajJAna thAya che. mATe aMdhakArane prAgabhAva kahevAya nahi, kAraNa ke tenI rUpajJAna mATe nivRtti Avazyaka nathI. sUtramAM "te eTale padArtha ane tene eTale kAryane samajavuM. 59 Page #66 -------------------------------------------------------------------------- ________________ abhAvanirUpaNam / [ 3. 60 (10) tatpratIti jJAnaM prati / tasyeti andhakArasya / tattvaMprasaktiriti prAgabhAvatvaprasaGgaH / vAcyamiti na caivamapi vAcyamiti yogaH / naktaJcarAdAviti ulUkamArjArAdau / tadbhAve'pIti andhakArabhAve'pi / tadbhAvAditi rUpajJAnabhAvAt // 59 // 58 (Ti0 ) yasya padArthasya nivRttAvityAdi / kvaciditi nizAcarAdau // tannivRttAviti andhakAranivRttAveva / na hyandhakArapUrapariplAvitApavarakakUNa ke rUpaghaTAdijJAnaM kasyApyunmajjeta // tatpratIti rUpijJAnaM prati / tasyeti andhakArasya / tattvaprasaktiriti praagbhaavtvprsNgH| tadbhAvepIti andhakArasadbhAve'pi / tadbhAvAditi jJAnasaMbhavAt // 59 // atrodAharanti - yathA mRtpiNDanivRttAveva samutpadyamAnasya ghaTasya mRtpiNDaH // 60 // prAgabhAvanuM udAharaNa jemake-mATInA pi'DanI nivRtti thavAthI ja utpanna thanAra ghaDAnA, mATIne piMDa me AgabhAva che. 10. pradhvaMsAbhAvaM prAhu: yadutpattau kAryasyAvazyaM vipattiH so'sya pradhvaMsAbhAvaH // 61 // $1 yasya padArthasyotpattau satyAM prAgutpannakAryasyAvazyaM niyamena, anyathAtiprasaGgAd vipattirvighaTanam, so'sya kAryasya pradhvaMsA'bhAvo'bhidhIyate // 61 // udAharanti yathA kapAlakadambakotpattau niyamato vipadyamAnasya kalazasya kapAlakadambakam // 62 // pradhvaMsAbhAvanuM lakSaNa-- jenI utpattithI kAryanA avazya nAza thaI jAya te tenA praghna'sAbhAva che. 61, 71 je padArthanI utpatti thavAthI prathama utpanna thayela kAryanA avazya nAza thAya, te padArtha te kAnA prasAbhAva kahevAya che. kAryanI vipatti(nAza) avazya mAnavI joI e. anyathA atiprasaMga che. arthAt kAryaMnI avasya vipatti na svIkAravAmAM Ave tA-adhakAranI utpatti thavAthI rUpajJAnane katracit nAza thAya che, te aMdhakAra paNa rUpajJAnanA pradhyasAbhAva thai jAya. Ama ativyApti thAya. paNa sadA ema nathI banatu keaMdhakAra thavAthI rUpajJAnane nAza ja thAya. mATe sUtramAM kahyu che ke kAyanI vipatti Avazyaka che. sUtragata 'te' seTase pahArtha bhane 'tena' meTale arthanA, zebha artha samanva. 61. pradhvasAbhAvanuM udAharaNa~~ jemake-kapAlasamUha-(ThIkarAM-TukaDA) utpanna thavAthI avaraya nAza pAmanAra ghaTanA pAsasamUha (hIrAM) me pradhvaMsAbhAva che. 12. itaretarAbhAvaM varNayanti svarUpAntarAt svarUpa vyAvRttiritaretarAbhAvaH // 63 // Page #67 -------------------------------------------------------------------------- ________________ rU.66 ] abhAvanirUpaNam / $1 svabhAvAntarAnna punaH svasvarUpAdeva, tasyAbhAvaprasakteH, svarUpavyAvRttiH svasvabhAkayavaccheda itaretarAbhAvo'nyApohanAmA nigadyate // 63 // 59 udAharaNamAhu: yathA stambhasvabhAvAt kumbhasvabhAvavyAvRttiH ||64 || itaretarAbhAvanuM lakSaNa-- koI eka svarUpane khIjAnA svarUpathI bheda te itaretarAbhAva che. 63. $1 ahIM bheda khIjAnA svabhAvathI samajavAne che, paraMtu svasvarUpathI nahi. jo svasvarUpathI paNa bheda hoya tA potAnA ja abhAva thaI jAya. svarUpabyAvRtti eTale anyathI svasvabhAvane vyavaccheda te itaretarAbhAva kahevAya che. anyApeAhu' e tenI khIjI sauMjJA che. 63. itaretarAbhAvanu' udAharaNa jemake-staAEsvarUpathI kummasvarUpanI je vyAvRtti-bheda che, te itaretarA bhAva che. 64. atyantAbhAvamupadizanti kAlatrayAspekSiNI hi tAdAtmyapariNAmanivRttiratyantAbhAvaH ||65 || 11 atItAnAgatavarttamAnarUpakAlatraye'pi yA'sau tAdAtmyapariNAmanivRttirekatvapariNativyAvRttiH, so'tyantAbhAvo'bhidhIyate // 65 // nidarzayanti- yathA cetanA'cetanayoH ||66 || 11 na khalu cetanamAtmatattvamacetanapudgalAtmakatAmacakalat, kalayati, kalayiSyati vA, taccaitanyavirodhAt / nApyacetanaM pudgalatattvaM cetanasvarUpatAm, acetntvvirodhAt // 6 6|| atyantAbhAvanuM lakSaNa~ traNe kAlamAM je tAdAtmya-rUpapariNAmanI nivRtti che, te atyantAbhAva che. 65. $i atIta, anAgata ane vartamAna rUpa traNe kAlamAM je tAdAtmya pariNAma--ekatva pariNAmanI vyAvRtti (arthAta eka svarUpe na thavuM) te atyantAbhAva kahevAya che. 5. atyantAbhAvanuM udAharaNa-~~ jemake-cetana ane acetanamAM atyatAbhAva che. 66. $1 AtmatattvarUpa cetana kadI paNa acetana-pudgalarUpe thayu' nathI, thatu nathI ane thaze paNa nahi, kAraNa ke-cetanamAM rahela caitanya svabhAvanA acetana sAthe virAdha che. te ja rIte acetanatvanA caitanya sAthe viredha hovAthI acetana-puddagalatattva paNa cetanastrarUpane pAmyuM nathI, pAmatu' nathI ane pAmaze paNa nahi. 66. Page #68 -------------------------------------------------------------------------- ________________ upalabdhihetunirUpaNam / [. 67athoplbdhi prakArato drshyntipa4 vidacavoparisiddhaparigha% 6LA - 61 na kevalamupalabdhyanupalabdhiyAM bhidyamAnatvena hetoHvidhyamityaperarthaH / / aviruddho viruddhazcAtra sAdhyena sAI draSTavyaH / tatastasyopalabdhiriti // 67 // upalabdhinA bhede- upalabdhihetu paNa be prakAre che-aviruddhopalabdhi ane viruddhopalabdhi 67. $1 mAtra upalabdhi ane anupalabdhi rUpa bhedathI, hetunA be bheda nathI. paraMtu upalabdhinA paNa be bheda che, e sUtramAM kahela paNa' zabdano artha che. ahIM hetune avidhi ke virodha sAdhya sAthe jANa. tevA hetunI upalabdhi te-aviruddhopalabdhi ane viruddhopalabdhi kahevAya che. 67 AdyAyA bhedAnAhuH tatrAviruddhopalabdhividhisiddhau poDhA // 68 // pahelI aviruddhopalabdhinA bheda-- te bannemAMthI aviruddhopabidha vidhirUpa sAdhyanI siddhimAM cha prakAre che. 68. (0) vizvavikrAviyA 68 tAneva vyAkhyAnti-- sAdhyenAviruddhAnAM vyApyakAryakAraNapUrvacarottaracarasahacarANAmupa 61 tato vyApyA'viruddhopalabdhiH, kAryA'viruddhopalabdhiH, kAraNA'viruddhopalabdhiH, pUrvacarAviruddhopalabdhiH, uttaracarAviruddhopalabdhiH, sahacarAviruddhopalabdhiriti SaT prakArA bhavanti / atra hi sAdhyaM zabdasya pariNAmitvAdi, tasyA'viruddhaM vyApyAdi prayatnAnantarIyakatvAdi vakSyamANaM tadupalabdhiriti // 69|| vidhisAdhaka aviruddhopalabdhinA cha bhedanuM varNana sAdhyanI sAthe aviruddha evA vyApya, kArya, kAraNa, pUrvacara, uttaracara ane sahucarUpa hetuonI upalabdhi che. 69 $1. tethI 1 vyApyA viruddhopalabdhi, 2 kAryAviruddhopalabdhi, 3 kAraNuMviruddhopalabdhi, 4 pUrvacAviruddhopalabdhi, 5 uttararAviruddhopalabdhi ane 6 sahacarAviruddhopalabdhi-A pramANe aviruddhopalabdhi hetunA cha prakAra thAya che. ahIM zabdanuM pariNAmitva sAdhya che, tethI aviruddha prayatnAnantarIcakavAdi rUpa vyApyAdi hetuonI upalabdhi samajavI. e badhA viSe AgaLa kahevAmAM Avaze. 69 Page #69 -------------------------------------------------------------------------- ________________ rai, 90] kAraNahetusamarthanam / 61 $1 atra bhikSurbhASate - vidhisiddhau svabhAvakArye eva sAdhane sAdhIyasI, na kAraNam | tasyAvazyaMtayA kAryotpAdakatvAbhAvAt pratibaddhAvasthasya murmurAvasthasya cAcUmasyApi dhUmadhvajasya darzanAt / apratibaddhasAmarthyam, ugrasAmagrIkaM ca tad gamakamiti cet / evametat kintu naitAdRzamarvAgrahazA'vasAtuM zakyamiti / tannirAkartuM kIrtayanti - " tamasvinyAmAsvAdyamAnAdAnAdiphalarasA dekasAmayyanumityA rUpAdyanumitimabhimanyamAnairabhimatameva kimapi kAraNaM hetutayA yatra zakterapratiskhalanamaparakAraNasAkalyaM ca // 70 // 92 tamasvinyAmiti rupApratyakSatvasUcanAya / zaktera pratiskhalanaM sAmarthyasyA'praticandhaH / aparakAraNasAkalyaM zepaniHzepa sahakArisamparkaH / rajanyAM rasyamAnAtkila rasAt tajJjanakasAmagryanumAnam, tato'pi rUpAnumAnaM bhavati / $ 3 prAktano hi rUpakSaNaH sajAtIyarUpAntarakSaNalakSaNaM kAryaM kurvanneva vijAtIya rasalakSaNaM kArya karotIti prAktanarUpakSaNAtsajAtIyotpAdyarUpakSaNAntarAnumAnaM manyamAnaiH saugatairanumatameva kiJcitkAraNaM hetuH yasmin sAmarthyA'pratibandhaH kAraNAntarasAkalyaM ca nizcetuM zakyate / 61. ahIM bauddha bhikSutu' kahevuM che ke vidhirUpa sAdhyanI siddhimAM svabhAtra hetu ane kAryaM hatu e be ja uttama hetue che paraMtu kAraNa hatu nathI. kAraNa ke kAraNa avazya kAryotpAdaka hetu nathI. jemake-DhAMkelA ane agArA rUpa agni dhRma vinAneA paNa anubhavAya che. jo ke jenA sAmarthyane pratikhadha na thayA hoya ane je ugra sAmagrIvALu kAraNa hAya te kArya nu medhaka hoya che paraMtu arvASTi(bAhyaSTi-ca cakSu)vALA puruSa evA kAraNanA nizcaya karI zakatA nathI. mATe kAraNane hetu mAnI zakAya nahi khauddhanI e mAnyatAnuM nirAkaraNa AcAya A pramANe kare che-- dhArI gate AsvAdyamAna cUsavAmAM AvatI kerI AdinA rasathI te rasane utpanna karanAra kAraNasamagrInu anumAna, ane te sAmagrIthI rUpAdi(kAya)nuM anumAna mAnanAre koI paNa prakAranA kAraNane heturUpe svIkArela ja che, jo te kAraNanI zaktinuM askhalana hoya ane bIjA sahakArI kAraNeAnI pUrNatA hAya. 70. phura sUtramAM adhArI rAte ema kahyuM te rUpanu' pratyakSa nathI ema sUcava vAne che. zaktinuM askhalana eTale sAmarthyane apratimadha, eTale zaktimAM rukAvaTa na hAya. khIjAM sahakArI kAraNAnI pUrNatA eTale zeSa samagra kAraNeNanI upasthiti. adhArI rAte cAkhavAmAM AvatA rasathI te rasa e kArya hoI te te tenA pUrvanA rasa, rUpa, gandha ane sparzanI sAmagrIthI utpanna thayA che evuM Page #70 -------------------------------------------------------------------------- ________________ dara kAraNahetusamarthanam / [ rU. 70 anumAna karAya che tyAra pachI te rasAtpAika sAmagrIthI jema rasa utpanna thaye tema tethI ja rUpa paNa utpanna thayuM che--evuM anumAna thAya che. $3 te A rIte-pUrvakAlIna rUpa kSaNa, sajAtIya rUpantara kSaNarUpa kAne utpanna karatI vakhate ja, vistRtIya krUsa rUpakAne paNa utpanna karatuM hovAthI jo rasanuM pratyakSa hAya te--tenI utpAdaka sAmagrImAM rahela pUrvakAlIna rUpakSaNathI sajAtIya kArUpa khIjA rUpakSanuM anumAna mAnanAra bauddhoe kAI paNa eka kAraNane hetu tarIke mAnela ja che, ke-je kAraNanA sAmarthya zaktine nAza na thayeA hoya ane jenAM anya samasta sahakArI kAraNeAnI upasthitine paNa nizcaya thaI zaktA haoNya. (pa0) rajanya rasyamAnAt kila rasAttajjanakasAmagyanumAnamiti atrAsti tathAvidharasajanikA sAmagrI tathAvidharasAnyathAnupapatteH / tato'pIti tajjanakasAmagrayanumAnAt rUpAnumAnamiti -- astyatra tathAvidhaM rUpam, AsvAdyamAnarasena rUpasyaikasAmagrIkatvAt / rasalakSaNamiti sahakAritvena / kAraNAntarasAkalyamiti sahakArikAraNAntara sAmagrayam / (Ti0) taskRti rahya| prativati mantrAyavaSTadhahya / taditi kAraNam / arvAzeti sAmAnyena bhavAdRzena / avasAtumiti jJAtum / rasyamAnAditi AsvAdyamAnAt / tajJjanaketi rasotpAdakasAmagrayanumAnam / tato'pIti rasotpAdaka sAmagrayanumAnataH / yasminniti hetau / 4 atha naitat kAraNAt kAryAnumAnam, kintu svabhAvAnumAnamadaH / IdRzarUpAntarotpAda samarthamidaM rUpam, IdRzarasajanakatvAdityevaM tatsvabhAvabhUtasyaiva tajjananasAmarthyasyAnumAnAditi cet / nanvetadapi pratibandhAbhAva kAraNAntarasAkalya nirNayamantareNa nopapadyata eva / tannizcaye tu yadi kAraNAdeva tasmAt kAryamanumAsyate, tadA kiM nAma duzcaritaM catasvI vicArayet ? / evam astyatra cchAyA, chatrAdityAdInyavyabhi - cAranizcayAdanumAnAnyevetyuktaM bhavati ||70 || $4 bauddha : A anumAna kAraNathI kAryAnumAna rUpa nathI paraMtu svabhAvAnumAna che. jema ke--A rUpa AvA bIjA rUpane utpanna karavA samartha che, kAraNa ke te A prakAre raseAtpAdanamAM sama che. arthAt e pramANe rUpathI rUpanuM anumAna nahi paNa rUpanA anya rUpane uttpanna karavAnA sAmarthyanuM anumAna thAya che. ane sAmarthya e te rUpane svabhAva che, tethI te svabhAvAnumAna kahevAya. jainaH rUpanA e svabhAvanuM anumAna paNa pratikha'dhAbhAvanA ane samasta sahakArI kAraNeAnA nizcaya e e vinA thaI zakatuM ja nathI, eTale pratimadhA bhAvane ane samasta sahakArI kAraNeAnA nizcaya thaI gayA haiAya tyAre kAraNa hetuthI kAryanuM anumAna karAya temAM buddhimAna evA tamAne zuM aghaTita thayAnuM jaNAya che ? Page #71 -------------------------------------------------------------------------- ________________ rU. 76 ] pUrvacarottaracarahetusamarthanam / e rIte-ahIM chAyA che, kAraNa ke chatra che vagere prAge paNa anumAna ja che. kAraNa ke temAM avyabhicArano nizcaya che, mATe kAraNarUpa hetuthI kArya. rUpa anumAna thAya che, e siddha thayuM. sArAMza che ke bauddha upalabdhi hetunA svabhAva ane kArya e be bheda ja mAne che. paraMtu kAraNAdi bhede mAnatA nathI svamatanI siddhi mATe teo kahe che ke--kAne kAraNa sAthe avinAbhAva che paNa kAraNane kArya sAthe avinAbhAva nathI, kAraNa ke-kAraNa vinA kArya hotuM nathI paNa kArya vinAnuM kAraNa te hoya che. mATe kAraNane hetu tarIke manAya nahi. bauddhonI A mAnyatAnuM nirAkaraNa karavAne be vAta kahevAmAM AvI che- (1) dareka kAraNa heturUpa hotuM nathI paNa je kAraNa nuM kAryotpAdaka sAmarthya maNimannaauSadhi vigere pratibaMdhaka dvArA rokAyuM na hoya ane jenA samasta sahakArI kAraNa vidyamAna heya. evuM viziSTa kAraNa ja hetu tarIke mAnavAmAM Avela che, kAraNa ke AvuM kAraNa hoya te avazya kAryanI utpatti thAya che. (2) bauddha pite paNa kAraNane heta tarIke mAne che, e paNa dAnta dvArA samajAvyuM che. aMdhArI rAtre koI kerI khAte hoya che tyAre tene rUpanuM pratyakSa nathI paNa rasanuM pratyakSa che eTale te kerInA rasathI te rasane utpanna karanArI sAmagrI (pUrvakAlIna rasa-rUpa vigere)nuM anumAna kare che, ahIM cAkhavAmAM Avate rasa kAyarUpa che. ane pUrvakAlIna rasa-rUpa vigere kAraNarUpa che A kAryathI kAraNanuM anumAna thayuM. tyAra pachI kerI khAnAra te kAraNabhUta rUpAdi sAmagrIthI vartamAnakAlIna rUpanuM anumAna kare che. A kAraNathI kAryanuM anumAna che. A rIte bauddha svayaM kAraNathI kAryanuM anumAna kare che te pachI kAraNane hetu kema na mAne? A prakArane bauddho svabhAvAnumAnAntargata mAne che paNa tema karavuM anAvazyaka che, ema upara jaNAvyuM che. 70. (50) artha jaivityAra paravAya naitarata #gumAniita ! mAvaH ? bauddhA hi kAryAt kAraNAnumAnaM manyante, na tu kAraNAt kAryAnumAnam / nanvetadapItyAdi gadye prativandhazabdena skhalanam / chAyeti kAryabhUtA // 70 // (Ti.) tatsvabhAveti ! IdRzarUpAntarotpAdasvabhAvasyaiva / tajjananeti IdRzarasotpAdanasAmarthyasya / etadapIti svabhAvAnumAnamapi // 7 // atha pUrvacarottaracarayoH svabhAva-kArya-kAraNahetvanantarbhAvAdbhedAntaratvaM samarthayantepUrvacarottaracarayone svabhAva kAryakAraNabhAvau, tayoH kAlavyavahitAvanupa stra+mAta 57 61 sAdhyasAdhanayostAdAtmye sati svabhAvahetau, tadutpatau tu kArye kAraNe vA'ntarbhAvo vibhAvyeta / na caite staH / tAdAtmyaM hi samasamayasya prayatnAnantarIyakatva-pariNAmitvAderupapannam / tadutpattizcAnyo'nyamavyavahitasyaiva dhUma-dhUmadhvajAdeH samadhigatA, na tu vyavahitakAlasya, atiprasakteH // 71 // Page #72 -------------------------------------------------------------------------- ________________ pUrvacarottaracarahetusamarthanam / [3. 72svabhAva, kArya ke kAraNa hetamAM atarbhAva thatuM na hovAthI pUrvacara ane uttaracara svataMtra hetuo che enuM samarthana pUrvacara ane uttara hetuo sAdhyanA svabhAva ke kAryakAraNabhAvarUpe nathI, kAraNa ke-svabhAva ane kAryakAraNabhAva kAlanuM vyavadhAna hoya tyAM hatA nathI. 71. sAdhya ane sAdhanAmAM jyAre tAdAbhya saMbaMdha hoya tyAre hetune samAveza svabhAva hetumAM thAya che. paraMtu je sAdhya ane sAdhanamAM tadutpatti saMbaMdha hoya te hetune samAveza kArya hetu ke kAraNa hetumAM thaI zake che. paraMtu A pUrvacara ane uttaracaramAM tAdAsya ke tadupatti saMbaMdha nathI. kAraNa ke-tAdAmya te samasamaye-ekakAle vidyamAna prayatnAnantarIyakava ane pariNAmitvAdi rUpa sAdhya-sAdhanamAM hoya che; ane tadupatti te-anya kAla vyavadhAna rahita agni ane dhUmamAM hoya che. paraMtu kAlanA vyavadhAnavALA padArthomAM atiprasaMga hovAthI tadatpatti hotI nathI, arthAt kAlanuM vyavadhAna hoya tyAM kAryakAraNabhAva ghaTe nahi A prakAre pUrvacara ane uttaracaranI kAlAtaramAM upalabdhi hovAthI tene svabhAva, kArya ke kAraNamAM antarbhAva thatuM nathI. sArAMza ke tAdAmya saMbaMdha hoya tyAM svabhAva hetu hoya che ane tadutpatti saMbaMdha hoya tyAM kArya hetu ke kAraNahetu hoya che. tAdAtasya saMbaMdha samakAlIna vastuomAM hoya che ane tadutpatti-kAryakAraNabhAva saMbaMdha avyavahita pUrvottara kSaNavatI agni ane dhUma AdimAM hoya che. A rIte kAlanuM vyavadhAna tArAmya ane tadutpatti banemAM nathI. jyAre pUrva cara ane uttaracaramAM kAlanuM vyavadhAna hoya che. mATe e bannene svabhAva, kArya ke kAraNa hetumAM samAveza thaI zakato nathI. 71. (50) tayoriti svabhAva-kAryakAraNabhAvayoH // 1 // (Ti0) sAdhyasAdhanayorityAdi / ete iti tAdAtmyatadutpattI / prayatnAnantarIyeti zabdAdau dharmiNi // 41 // 61 nanu kAlavyavadhAne'pi kAryakAraNabhAvo bhavatyeva, jAgrabodhaprabodhayomaraNAriSTayozca tathAdarzanAditi pratijAnAnaM prajJAkaraM pratikSipanti na cAtikrAntAnAgatayorjAgrahazAsaMvedana-maraNayoH pravodhotpAtau prati kAraNatvaM, vyavahitatvena nirvyApAratvAt // 72 // 2 ayamarthaH / jAgraddazAsaMvedanamatItaM suptAvasthottarakAlabhAvijJAnaM vartamAna prati; maraNaM cAnAgataM dhruvAvIkSaNAdikamariSTaM sAmpratikaM prati vyavahitatvena vyApAraparAGmukham-iti kathaM tattatra kAraNatvamavalambeta ? / nirvyApArasyApi tatkalpane sarva sarvasya kAraNaM syAt / / 72 // $1 kAlanuM vyavadhAna hoya to paNa kAryakAraNabhAva hoya che jemake-jAgrata avasthAne bodha ane pradha(sUIne UThayA pachInA jJAna)mAM tathA maraNa ane Page #73 -------------------------------------------------------------------------- ________________ rU. 7] kaarykaarnnvyvsthaa| ariSTamAM. A prakAre kAlanuM vyavadhAna hovA chatAM kAryakAraNabhAva che, evuM mAnanAra prajJAkaranuM nirAkaraNa- atItakAlIna jAgrata dazAnuM saMvedanA ane anAgatakAlIna maraNa anukrame vartamAnakAlIna prabodhanuM ane ariSTanuM kAraNa nathI, kAraNa kekAlanuM vyavadhAna hevAthI vyApAra ghaTI zakatA nathI. 72. hara jAgrata avasthAnuM saMvedana atIta che, tethI te suNAvasthA pachInA vartamAna jJAnamAM, ane e ja rIte maraNa e anAgata-bhaviSyat che, te vartamAnamAM dhruvanA adazana rUpa ariSTa-amaMgaLa-mAM, kAlanuM aMtara hovAthI vyApAra rahita che. arthAta, te te kArya padArthanI utpattikAle te te kAraNa padArtha che ja nahi, to tenI utpatti mATeno vyApAra kevI rIte kare ? mATe jAgradevasthAno bodha prabodhamAM ane maraNa amaMgaLamAM kAraNa rUpa kaI rIte thaI zake ? vyApAra rahita padArthane paNa kAraNa tarIke ka95vAmAM Ave te-sarva padArtho sarvanAM kAraNuM banI jaze. 72. (pa0) prajJAkaramiti saugatavizeSam / vartamAna pratItyataH puraH vyApAraparAGmukhamiti gamyam / taditi jAgrahazAsaMvedanaM maraNaM ca / tati prabodhe ariSTe ca / kathaM tattatra kAraNatvamAlambeteti jAgradRzAsaMvedanaM na prabodhasya kAraNaM kintu kSayopazamaH, maraNaM cotpAtasya kAraNaM na, kintu dhAtucittAdiviparyaya iti marma // 72 // (Ti0) nanu kAletyAdi / tatheti kAlavyavadhAne'pi kAryakAraNabhAvAvIkSaNAt / pratijAnAnamiti prajJAkaraM manyamAnam / kathaM taditi jAgraddazAsaMvedanamatItaM, maraNAgata ca // tatreti vartamAnajJAne ariSTavIkSaNAdau sAMpratike / tatkalpane iti kAraNatvakalpane // 72 // idameva bhAvayantisvavyApArApekSiNI hi kArya prati padArthasya kAraNatvavyavasthA, kulA - zaiva DhAM prati 7rUA. 61 anvaya-vyatirekAvaseyo hi sarvatra kAryakAraNabhAvaH / tau ca kAryasya kAraNavyApArasavyapekSAveva yujyate / kumbhasyeva kumbhakAravyApArasavyapekSAviti // 73 // uparokta kathananuM samarthana- pitAnA vyApAranI apekSAe ja padArthane kArya pratye kAraNatA che. arthAta kAryanI utpattimAM vyApAravALe padArtha ja kAraNarUpa manAya che. jema ke-kuMbhAra pitAnA vyApAranI apekSAe ja ghaTamAM kAraNa che. 73. hala kAryakAraNabhAvano nizcaya sarvatra anvaya ane vyatirekathI ja thAya che. ane kAryane te anvaya-vyatireka kAraNanA vyApArane ja AdhIna che. jemake - kuMbhane anvaya-vyatireka kuMbhAranA vyApArane ja AdhIna che. 73. (pa.) tAviti anvayavyatireko // 73 // (Ti0) anvayetyAdi / tAviti anvayavyatirekau // 73 // Page #74 -------------------------------------------------------------------------- ________________ kAryakAraNavyavasthA / [3, 7 nanu cAtikrAntA'nAgatayorvyavahitatve'pi vyApAraH kathaM na syAdityArekAmadharayanti na ca vyavahitayostayoApAraparikalpanaM nyAvyamatiprasakteH // 74 // 61 tayoratikrAntA'nAgatayorjAgraddazAsaMvedana-maraNayoH // 74 // vyavadhAnayukta hovA chatAM atIta ane anAgata padArthone vyApAra kema nahi thAya? e zaMkAno parihAra vyavadhAnavALA te baMnemAM paNa vyApAranI kalpanA karavI e nyAyayukta nathI. kAraNa ke-evuM mAnavAthI atiprasakita doSa Avaze. 74, $1. 'baMnemAM" eTale atItakAlIna jAgradazA saMvedanA ane anAgatakAlIna maraNa e bannemAM. 74. atiprasaktimeva bhAvayantiparamparAvyavahitAnAM parepAmapi tatkalpanasya nivArayitumazakyatvAt // 75 // 31 parepAmapi rAvaNa-zaGkhacakravartyAdInAm / tatkalpanasya vyApArakalpanasya / 12 athAnvaya-vyatirekasamadhigamyaH kAryakAraNabhAvaH / tato vyavadhAnAvizeSe'pi yasyaiva kAryamanvaya-vyatirekAvanukaroti, tadeva tatkAraNam / anyathA'vyavadhAnAvizepe'pi kiM na kASThakRzAnuvattatra sthita eva zarkarAkaNanikaro'pi dhUmakAraNaM syAt ? tato nAtiprasaGga iti cet / navacarataHve mAvA, la vAtra tAvat nAceva ) nA drAraMve-parayorbhaav eva sarvadA tatkAryotpAdAt / atha svakAle satoreva tayostatkAryotpateranvayaH kathaM na syAditi cet, taha-zo'yaM rAvaNAdimirapyasyAstyeva / satyam, astyeva vyatirekastu rikta iti cet / atiprasakti doSanuM spaSTIkaraNa- kAraNa ke-paraMparAthI vyavadhAnavALA anya padArtho viSe paNa tenI kalpanAnuM nivAraNa thaI zakaze nahi. hA, g1. "anya padArtho eTale rAvaNa-zaMkhacakravatI Adi. tenI kalpanAnuM eTale vyApAranI kalpanAnuM. 62 zaMkA-kAryakAraNubhAvanuM jJAna anvaya-vyatirekathI thAya che, eTale je padArthomAM vyavadhAnane kAraNe kazI vizeSatA na hoya chatAM paNa jenI sAthe kAryane anvaya-vyatireka hoya te ja kAraNa che, ema mAnavuM joIe. anyathA avyavadhAnanI samAnatA chatAM lAkaDAnA agninI jema tyAM ja avyavahitarUpe rahela retIne kaNasamUha paNa dhUmanuM kAraNa kema na bane? mATe vyavadhAna- avyavadhAna gauNa bAbata che. tethI uparokta atiprasaMga doSa Avaze nahi. Page #75 -------------------------------------------------------------------------- ________________ 67 rU. 6 kAryakAraNavyavasthA / samAdhAna-tamArI vAta kharI che. anvaya eTale te(kAraNa)nI sattA heya te te(kA)nI sattA hoya che. ane A anvaye prastutamAM che ja nahi, kAraNa ke-jAgrazAsaMvedana ane maraNane abhAva hoya tyAre ja tenA kAryonI (prabodha ane amaMgaLanI) utpatti thAya che. nahi ke temanuM satva hoya tyAre. zaMkA-jAgrazAsaMvedana ane maraNa svakAlamAM vidyamAna che, tethI ja temanAM uparokta kAryo utpanna thAya che, te anvaye kema nahi? samAdhAnaA prakArane avaya te rAvaNa Adi sAthe paNa che. eTale ke temane kAraNa kema na mAnavAM? bauddha-kharI vAta. rAvaNAdi sAthe anyAya te che, paraMtu vyatireka te nathI, mATe kAraNa na bane. (pa0) tatkalpanasyeti vyApArakalpanAyAH / athAnvayetyAdi paravAkyam / kAryamiti kArya kartR / tatkAryotpAdAditi prabodhAriSTakAryotpatteH / IdRzo'yamiti athamanvayaH / asyeti kAryatya / (Ti.) athAnvayetyAdi / taddhAve iti dhUmasabhAve bhAvo'gnimattvasya / sa ceti bhAvo bodhAriSTavIkSaNalakSaNaH / atreti bhavadukta jAgraddazAsaMvedane maraNe ca / / tatkAryotpAdAditi tayorjAgraddazAsaMvedanamaraNayoH kAryabodhotpAtayorutpattisaMbhavAt // tayoriti jAgrahazAsaMvedanamaraNayoH / tatkAryotpattariti tayoH kArya bodhotpAtalakSaNaM tatkArya - tasyotpattiH / ayamiti anvayaH / asyeti vyApArasya kAryasya / 63 nanu ko'yaM vyatireko nAma ? tadabhAve'bhAva iti cet / sa tarhi jAgradazAsaMvedanAdeH kathaM syAt / tadabhAva eva sarvadA prabodhAderbhAvAt / svakAle tvabhAvastasya nAstyeveti kathaM vyatirekaH siddhimadhivaset ? iti na vyavahitayoH kAryakAraNabhAvaH saMbhavati / / 75 / / 63 jaina-je ema ja hoya te tame vyatireka kene kahe che ? bauddha-kAraNanA abhAvamAM kAryane abhAva" e--vyatireka che. janate jAgrazAsaMvedanAdine pitAnA kArya sAthe A vyatireka kaI rIte thaI zakaze? kAraNa ke-jAzAsaMvedanAdinA abhAvakAlamAM ja prabodhAdi. kAryone sadA sadbhAva che ane jAgrahazAsaMvedanAdine svakAlamAM abhAva te che ja nahi. mATe vyatireka kaI rIte siddha thaze? A prakAre vyavadhAnavALA padAthene kAryakAraNabhAva siddha thaI zakato nathI. 75. (pa0) tasyeti jAgraddazAsaMvedanAdeH // 75 / / (Ti.) tadabhAve iti dharmAbhAve / abhAva iti hetorasattvam / sa iti vyatirekaH / tadabhAva iti tasya jaagrddshaasNvednsyaa'sttve| tasyeti jAgraddazAsaMvedanasya maraNasya vA // 7 // Page #76 -------------------------------------------------------------------------- ________________ 68 . sahacarahetusamarthanam / [3. 76sahacarahetorapi svabhAva-kArya-kAraNepu nAntarbhAva iti darzayanti sahacAriNoH parasparasvarUpaparityAgena tAdAtmyAnupapatteH, sahotpAdena tadutpattivipattezca sahacarahetorapi prokteSu nAnupravezaH // 76 // 1 yadi hi sahasaMcaraNazIlayorvastunostAdAtmyaM syAt , tadA parasparaparihAreNa svarUpopalambho na bhavet / atha tadutpattiH; tadA paurvAparyeNotpAdaprasaGgAt saho. tpAdo na syAt / na caivam / tato nAsya proktepu svabhAva-kArya-kAraNeSvantarbhAvaH // 76 // sahacara hetune paNa svabhAva, kAya ke kAraNa hetumAM samAveza thato nathI. enuM samarthana- sahacaranuM paraspara svarUpa bhinna bhinna hevAthI temAM tAdAya saMbaMdha ghaTI zakato nathI. vaLI teo eka sAthe ja utpanna thatA hovAthI tadutpatti paNa ghaTatI nathI. mATe sahacara hetune svabhAva, kArya ke kAraNa hetumAM samAveshtht nathI. 76. S1 sahacara-sAthe rahenAra padArthone paraspara tAdAtmya saMbaMdha hoya te teo eka bIjAthI judA jaNAya nahi. tevI ja rIte teone tadutpatti saMbaMdha hoya te AgaLa pAchaLa utpattine prasaMga hovAthI sahapatti na thAya. paraMtu e pramANe nathI. arthAta sahacara padArtho paraspara bhinna rUpavALA che ane sAthe utpanna thAya che. mATe pUrve kahelA svabhAva, kArya ke kAraNa hetumAM tene samAveza thata! nathI. 76. (pa0) sahasaMcaraNazIlayoriti azvinIkumArayoriva / paurvAparyeNotpAdaprasaGgAditi niyataprAkAlabhAvi kAraNa niyatottarakAlabhAvi kAryam // 76 // idAnIM mandamativyutpattinimittaM sAdharmya-vaidhAbhyAM paJcAvayavAM vyApyAviruddhopalabdhimudAharanti dhvaniH pariNatimAn , prayatnAnantarIyakatvAt , yaH prayatnAnantarIyakaH sa pariNatimAn, yathA stamsaH, yo vA na pariNatimAn sa na prayatnAnantarIyakaH, yathA vAndhyeyaH, prayatnAnantarIyakazca dhvaniH, tasmAt pariNatimAniti vyApyasya sAdhyenA'viruddhasyopalabdhiH sAdhamryeNa caidharyeNa ca // 77 // ___atra dhvaniH pariNatimAniti sAdhyadharmaviziSTadharmAbhidhAnarUpA pratijJA / prayatnAnantarIyakatvAditi hetuH / yaH prayatnAnantarIyaka ityAdI tu vyAptipradarzanapUrvI sAdharmya. vaidhAbhyAM stambha-bAndhyeyarUpo dRSTAntau / prayatnAnantarIyakazca dhvanirityupanayaH / tasmAt pariNatimAniti nigamanam / 2 yadyapi vyApyatvaM kAryAdihetUnAmapyasti, sAdhyena vyApyatvAt / tathApi tanneha vivakSitam, kintu sAdhyena tadAtmIbhUtasyAkAryAdirUpasya prayatnAnantarIyakatvAdeH svarUpamityadopaH / / 77 / / Page #77 -------------------------------------------------------------------------- ________________ rU. 86] paJcAvayavaprayogapradarzanam / / have maMda mati zrotAne samajAvavA sAdhamya ane dhamya dvArA pAMca avayavavALI vyAkhyAviruddhopalabdhinuM udAharaNa- ' zabda pariNatimAna-anitya che, prayatnathI utpanna thato hevAthI. je prayatna dvArA utpanna thAya te pariNatimAna hoya che, jemake-thAMbhalo, vaLI je pariNati mAna-anitya na hoya te prayatnathI utpanna thato nathI. jemake-vaMdhyAputra, zabda prayatanathI utpanna thAya che. mATe pariNatimAna che-A pramANe A sAdhyanI sAthe aviruddha evA vyAya hetunI upalabdhi sAdha ane vaidhamya (avaya -vyatireka) dvArA che. ha7. 61 A sUtramAM "zabda pariNatimAna che e aMza sAdhyamathI viziSTa dhamInA kathanarUpa pratijJA che ane "prayatnathI utpanna thato hovAthI e hetu che. tathA je prayatna dvArA ItyAdi kahyuM che temAM anvayavyAti pradazana karI sta. bharUpa sAdhamya dRSTAMta ane "je pariNatimAna na hoya" ItyAdi kahyuM che temAM vyatireka vyaktinuM pradarzana karI vaidha dAnta batAvyuM che, "zabda prayatnathI utpanna thAya che e upanaya che ane mATe pariNatimAna che e nigamana che. hura yadyapi kAryAdi hatuomAM paNa vyAkhyatva che, kAraNa ke teo paNa sAdhyanA vyApya che, te paNa te vyAkhyatva ahIM vivakSita nathI paraMtu je sAdhya. nI sAthe kathaMcit tAdAsyapariNAmane pAmela hoya paNa kAryakAraNAdi rUpa na hoya evuM prayatnAnantarIyakavAdi hetunuM vyApyasvarUpa ja ahIM vivakSita che. tethI keI doSa nathI. 77 (Ti0) dhvaniH pariNatimAnityAdi / shbdo'nityH| yadA zabdamuddizya prayatnAnantarIkatvahetuvazAdanityatvaM sAdhyate tadA viziSTaM zabdaM pakSIkRtya prayatnAnantarIyakatvaM sAdhanamupanyasanIyam / anyathA hi zavdamAtraparigrahe prayatnAnantarIyakatvamavyApakA'siddhaM syAt / nahi prayatnAnantaraM sarvazandAnAM janmA'sti / ghaNTAvaNvAdau vAtAdapi zabdaprAdurbhAvAt / yadyapItyAdi // vyApyatvamiti hetutvam / kAryAdihetUnAmiti kRtakatvAdInAmapi / taditi kRtakatvahetutvam / iheti zabdAnityatve sAdhye // tadAtmIbhUtasyeti vyApyarUpasaMjAtasya kRtakatvAdi. vyatiriktasya / svarUpamiti vivakSitam // 78 // atha kAryA'viruddhopalabdhyAdInudAharantiastyatra girinikunje dhanabjayo dhUmasamupalambhAditi kAryasya // 78 // 61 sAdhyenA'viruddhosyopalabdhiriti pUrvasUtrAdihottaratra cAnuvartanIyam // 78 // bhaviSyati varSa tathAvidhavArivAhavilokanAditi kAraNasya // 79 // 61 tathAvidheti sAtizayonnatatvAdidharmopetatvaM gRhyate // 79 // udeSyati muhUrttAnte tiSyatArakAH punarvasUdayadarzanAditi pUrvacarasya // 80 // 1 tiSyatAraketi puNyanakSatram / / 80 // udagurmuhUrtAtpUrvaM pUrvaphalAnya uttrphlguniinaamudgmoplvdherityuttrcrsy||81|| Page #78 -------------------------------------------------------------------------- ________________ 70 upalabdhihetunirUpaNam / [6. 82astiih sahakAraphale rUpavizepaH samAsvAdhamAnarasavizeSAditi saMhacarasya ||82 // 1 iyaM ca sAkSAt poDhA'viruddhopalabdhiruktA / paramparayA punaH saMbhavantIyamatraivAntarbhAvanIyA / tadyathA, kAryakAryA'viruddhopalabdhiH kAryAviruddhopalabdhau / abhUdatra kozaH kalazopalambhAt iti / kozasya hi kArya kuzUlastasya cAviruddha kArya kumbha ityevamanyA apyatraivAntarbhAvanIyAH // 82 / / kAryAviruddhopaladhyAdinAM udAharaNa- A parvatanA nikuMjamAM agni che, kAraNa ke-dhUma spaSTa jovAmAM Ave che-A kAryanI. 78, $1 "sAdhyanI sAthe aviruddha... upalabdhi che e pramANe pUrvasUtramAMthI ahIM ane have pachInA sUtramAM anuvRtti karI levI. 78. varasAda thaze. kAraNake-tathAvidha vAdaLAM jovAmAM Ave che-A kAraNanI. 79. S1 prastutamAM tathAvidha eTale atizaya UMcA vagere vAdaLAM samajyAM. arthAta evAM vAdaLAM je avazya varase. 79. eka muhUrta pachI tiSyatArakAne udaya thaze. kAraNa ke-atyAre punarvasunakSatrane udaya jovAmAM Ave che-A pUrvacaranI. 80 S1 tivratArA eTale puSya nakSatra samajavuM. 80. eka muhUrta pahelAM pUrvagunI nakSatrane udaya thaI gayo che- A uttaracaranI. 81. A kerImAM rU5 vizeSa che. kAraNa ke cAkhavAmAM Avato rasa vizeSa che, A sahutharanI. 82. $1 A pramANe cha prakAranI sAkSAt aviruddhopalabdhi kahevAmAM AvI. ane paraMparAe te je aviruddhIpalabdhio thAya che, temane AmAM ja antarbhAva kara. te A pramANe kAryakaryAviruddhopalabdhino kAca viruddhopalabdhimAM atarbhAva che. jemake-ahIM keza hite, kAraNa ke-kalazanI upalabdhi thAya che. ahIM kezanuM kArya kuzUla che ane tenuM aviruddha kArya kalaza che. A pramANe anya je paraMparAe aviruddhopalabdhio hoya temane uparokta aviruddhopalabdhiomAM antarbhAva karI le. 82. ___ adhunA viruddhopalabdhibhedAnAhuHviruddhopalabdhistu pratiSedhapratipattau saptaprakArA // 83 // have viruddhopalabdhinA bhede jaNAve che - pratiSedhane siddha karanArI viruddhopalabdhi sAta prakAre che, 83. prathama vAra prANa prArAthati tatrAdyA svabhAvaviruddhopalabdhiH // 84 // Page #79 -------------------------------------------------------------------------- ________________ 71 rU. 81] . upalabdhihetupradarzanam / 61 pratiSedhyasyArthasya yaH svabhAvaH svarUpam , tena saha yat sAkSAd viruddham , tasyopalabdhiH svabhAvaviruddhopalabdhiH // 84 // etAmudAharantiyathA nAstyeva sarvathaikAnto'nekAntasyopalambhAt // 85 // 31 spaSTo hi sarvathaikAntAnekAntayoH sAkSAdvirodho bhAvA'bhAvayoriva / 2 nanvayamanupalabdhihetureva yuktaH 'yAvAn kazcit pratiSedhaH sa sarvo'nupalavdheH" iti vacanAditi cet / tanmalImasam / upalagbhAbhAvasyAtra hetutvenAnupanyAsAt / atha viruddhayoH sarvathaikAntAnekAntayorvahnizItasparzayoriva prathamaM virodhaH svabhAvAnupalabdhyA pratipanna ityanupalabdhimUlatvAtsvabhAvaviruddhopalabdheranupalabdhirUpatvaM yuktameveti cet / tarhi sAdhyadharmiNi bhUdharAdau, sAdhane ca dhUmAdAvadhyakSIkRte satIdamapyanumAnaM pravartata iti pratyakSamUlatvAdidamapi pratyakSaM kiM na syAt ? iti / / 85 / / prathama svabhAvaviruddhopabdhine pahelo prakAra prakaTa kare che- temAMne pahele bheda svabhAvaviruddhopalabdhi che. 84. 61 pratiSedhya padAthanA svabhAva-svarUpanI sAthe jene sAkSAta virodha hoya tenI upalabdhi te svabhAvaviruddhopalabdhi che. 84. tenuM udAharaNa- jemake-sarvathA ekAta nathI, kAraNa ke anekAntanI upalabdhi thAya che. 85. phula bhAva ane abhAvanI jema ekAMta ane anekAntane sAkSAta virodha spaSTa ja che. dura zaMkA : prastuta viroddhopalabdhirUpa hetane anapalabdhihetarUpa ja mAnavo joIe kAraNake kahevAmAM AvyuM che ke_baje kaI pratiSedha che te sau anupalabdhithI ja siddha thAya che." samAdhAnaH Ama kahevuM yuktihIna che. kAraNa ke-ahIM upalabdhinA abhAvane heta tarIke kahela nathI. te te anupalabdhi kema kahevAya ? zakAH agni ane zIta sparzanI jema sarvathA viruddha evA ekAnta ane anekAntane virodha sarva prathama svabhAvAnupalabdhithI ja jAye che mATe anupulabdhimUlaka hovAthI svabhAvaviruddhaupalabdhine paNa anupalabdhirUpa ja mAnavI te yuktisiddha kahevAya. samAdhAnaH te pachI sAdhya dhamI parvatAdinuM ane dhUmAdi hetuonuM pratyakSa thayA pachI ja anumAna pravRtta thAya che, tethI pratyakSamUlaka hovAthI e anumAna paNa pratyakSarUpa kema na mAnavuM ? 85. (pa0) nanvayamanupalabdhiheturiti paravAkyam / atha viruddhayorityAdi paravAkyam // 85 // (f0) nAsita rAtta phatyAdi upalambhAbhAvasyeti nAtra prasajyapratiSedhamAnaM kintu pryudaasH| sa ca vastvantaravidhirUpaH / atreti sarvathaikAntaniSedhAnumAne / / 85 / / Page #80 -------------------------------------------------------------------------- ________________ 72 upalabdhihetupradarzanam / rU. 8viruddhoplbdheraadyprkaarN pradartha zepAnAkhyAnti pratiSedhyaviruddhavyAptAdInAmupalabdhayaH pada // 86 // F1 pratipedhyenArthena saha ye sAkSAdviruddhAsteSAM ye vyAptAdayo vyApya-kAryakAraNa-pUrvacarottaracara-sahacarAstepAmupalavdhayaH SaD bhavanti / viruddhavyAptopalabdhiH, viruddhakAryopalabdhiH, viruddhakAraNopalabdhiH, viruddhapUrvacaropalabdhiH, viruddhottaracaropalabdhiH, viruddhasahacaropalabdhizceti // 86 // viruddhopalabdhine prathama prakAra jaNAvyuM. have bIjA viSe jaNAve che - pratiSedhya(jene pratiSedha karavAnuM che)thI viruddha padArthanA vyAptAdinI upalabdhio cha prakAranI che. 86 phula pratiya padArthanI sAthe jene sAkSAta viSedha che tevA viruddha padArthonA je vyAptAdi-eTale ke vyAkhya-kArya-kAraNa-pUrvacara-uttaracara ane sahacara che tenI upalabdhio cha thAya che. te A pramANe-1 viruddha vyAptopalabdhi, 2 viruddhakApalabdhi, 3 viruddhakAraNa palabdhi, 4 viruddhapUrvacapalabdhi, pa viruddhottaracarapalabdhi, ane 6 viruddhasahacarepalabdhi. 86. krameNAsAmudAharaNAnyAhu:viruddhavyAptopalabdhiryathA nAstyasya puMsastattveSu nizcayastatra sandehAt // 87 // $ ? satra nIvAhitaravAro nizcaya prativedaka, takriznAnizvaya, tena vyAptasya sandehasyopalabdhiH // 87|| cha prakAranI viruddhapalabdhinAM anukrame udAharaNo- A puruSane tomAM nizcaya nathI. kAraNa ke tene temAM saMdeha che-A viddhavyAptapalabdhi che. 87. g1 ahIM jIvAdita nizcaya pratiSedhya che, tethI sAkSAta viruddha anizcaya che, tenAthI vyApta saMdeha che. te sadehanI upalabdhi che tethI nizcaya saMbhave nahi. sArAMza ke vyApta eTale vyApya che. tenI upalabdhi ahIM samajavAnI che. eTale jayAM vyApya-vyA hoya tyAM vyApaka hoya ja tethI saMdeha hoI anizcaya hAya ja. 87. viruddhakAryopalabdhiyathA na vidyate'sya krodhAdyupazAntirvadanavikA rAH 88aaaa 61 vadanavikArastAmratAdiH, AdizabdAdadharasphuraNAdiparigrahaH / atra ca pratipebhyaH krodhAdyupazamaH, tadviruddhastadanupazamaH, tatkAryasya vdnvikaaraaderupridha: 188 - A puruSamAM krodhAdinI zAMti nathI. kAraNa ke tenA mukha upara vikAravagere levAmAM Ave che-A viruddha kAyApalabdhi che. 88. Page #81 -------------------------------------------------------------------------- ________________ rU. .] upalabdhihetupradarzanam / hA vadana vikAra-eTale mukhanI lAlAza vigere jANavA ane Adi zabdathI hoThanuM skurAyamAna thavuM-hoThanuM pharakavuM, bhrakuTi vAMkI thavI, AMkha lAla thavI vigerenuM grahaNa jANavuM. A anumAnamAM pratiSedhya che krodhAdine upazama, tethI sAkSAt viruddha che phodhAdine anupama. ane tenAM kArya vadana vikArAdinI upalabdhi che, tethI koMdhanA upazamane abhAva siddha thAya che. 88. viruddhakAraNopalabdhiyathA nAsya maharasatyaM vacaH samasti rAgadveSa kAluSyA'kalaGkitajJAnasaMpannatvAt // 89 // 61 pratiSedhyena hyasatyena saha viruddhaM satyam , tasya kAraNaM rAgadveSakAluNyAkalaGkitajJAnam / tat kutazcitsUktAbhidhAnAdeH siddhayat satyaM sAdhayati / tacca siddhacadasatyaM pratipedhati // 89 // A maharSi asatya vacana bolatA nathI, kAraNa ke te rAgadveSarUpa kAluSyanA kalaMkarahita jJAnavALA che. A viruddhakAraNepalabdhi che. 89. $1 ahIM pratiSedhya "asatya che tenAthI sAkSAt viruddha satya che ane satyanuM kAraNa rAgadveSarUpa kAlimAthI rahita jJAna che. evA jJAnanI siddhi kaI prakAranI sUktithI thAya che. tevuM jJAna satyane siddha kare che ane siddha thatuM satya asatyane niSedha kare che. 89. (pa0) pratipedhyena hotyAdigo siddhayaditi jJAnaM siddhayat // 89 // viruddhapUrvacaropalabdhiryathA nodgamiSyati muhUrttAnte puSyatArA rohi yumAn 2 | 61 pratipedhyo'tra pupyatArodgamaH, tadvirudro mRgazIrpodayaH, tadanantaraM punarvasUdayasyaiva bhAvAt / tatpUrvacaro rohiNyudayastasyopalabdhiH // 9 // eka muhUrta pachI puSyatArA nakSatrano udaya nahi thAya, kAraNa ke atyAre rohiNI nakSatrane udaya che. A virUddhapUrvacapalabdhi che. 90. $1 ahIM puSyatArAno udaya pratiSedhya che. tenAthI viruddha mRgazIrSane udaya che. kAraNa ke-puSyatArAnI pahelAM punarvasu nakSatrano ja udaya thAya che paNa ahIM te mRgazIrSanA paNa pUrvacara rahiNanA udayanI upalabdhi che. 90. viruddhottaracaropalabdhiryathA nodagAnmuhUrtAtpUrva mRgaziraH puurvphlgunyudyaat||91|| $ 1 pratipedhyo'tra mRgazIrSodayaH, tadviruddho maghodayaH, anantaramAodayAdereva bhAvAt / taduttaracaraH pUrvaphalgunyudayastasyopalabdhiH // 91 // eka muharta pahelAM mRgazira nakSatrane udaya thayo nathI. kAraNa ke atyAre pUrvagunI nakSatrano udaya che, A viruddhottarapalabdhi che. 93. ha1 ahIM mRgazIrSane udaya pratiSedhya che, tenAthI viruddha maghAne udaya che. ane mRgazIrSanA udaya pachI Adrane ja udaya thAya che paNa ahIM te maghAna. uttara pUrva phalyunInA udayanI upalabdhi che. 91. Page #82 -------------------------------------------------------------------------- ________________ upalabdhihetu pradarzanam / [ 3.92 viruddhasahacaropalabdhiryathA nAstyasya mithyAjJAnaM samyagdarzanAt // 92 // $ 1 pratipedhyena hi mithyAjJAnena saha viruddhaM samyagjJAnam, tatsahacaraM samyagdarzanam / tacca prANyanukampAdeH kutazcit liGgAtprasiddhacatsahacaraM samyagjJAnaM sAdhayati / 74 $ 2 iyaM ca saptaprakArA'pi viruddhopalabdhiH pratipedhyenArthena sAkSAdirodhamA - zrityoktA, paramparayA virodhAzrayaNena tvanekaprakArA viruddhopalabdhiH saMbhavantyatraivAbhiyukairantarbhAvanIyA / tadyathA kAryaviruddhopalabdhirvyApakaviruddhopalabdhiH kAraNaviruddhopalabdhiriti trayaM svabhAvaviruddhopalabdhau / tatra kAryaviruddhopalabdhiryathA -- nAtra dehini duHkhakAraNamasti, sukhopalambhAditi / sAkSAdatra sukhaduHkhayorvirodhaH / pratipedhyasvabhAvena tu duHkhakAraNena paramparayA / vyApaka viruddhopalabdhiryathA- na sannikarSAdiH pramANam, ajJAnatvAditi / sAkSAdatra jJAnatvAjJAnatvayorvirodhaH, pratipedhyasvabhAvena tu jJAnatvavyApyena prAmANyena vyavahitaH / kAraNaviruddhopalabdhiryathA - nAsau romaharSAdivizepavAn, samIpavarttipAvaka vizeSAditi / atra pAvakaH sAkSAdviruddhaH zItena / pratipedhyasvabhAvena tu romaharpAdinA zItakAryeNa pAramparyeNa / 93 ye tu - nAstyasya himajanitaromaharSAdivizeSo dhUmAt; pratipedhyasya hi romaharSAdivizeSasya kAraNaM himaM tadviruddho'gnistatkAryaM dhUma ityAdayaH kAraNaviruddha kAryopalavdhyAdayo viruddhopalabdherbhedAH - te yathAsaMbhavaM viruddhakAryopalabdhyAdiSvantarbhAvanIyAH // 92 // A puruSane mithyAjJAna nathI, kAraNa ke tene samyagdarzana che. A viruddha sahayazepalabdhi che. 82. SS1 ahIM pratiSedhya mithyAjJAna che tenAthI viruddha samyajJAna che, ane tenu sahacara samyagdaCna che ane prANI upara anukampAdi kAI paNa hetuthI sadhAtu. te samyagdazyUna peAtAnA sahucara sabhyajJAnane siddha kare che. Thura A sAta prakAranI viruddhopalabdhi pratiSedhya padArtha sAthe sAkSAt virAdhane AdhAre kahI che. paraMtu para parAe virAdhanA Azraya karavAmAM Ave to je aneka prakAranI viruddhopalabdhio thAya che, tenA buddhimAnAe AmAM ja antarbhAva karI leve, te A pramANe-kAya viruddhopaladhi, vyApakaviruddhopalabdhi, kAraNaviruddhopalabdhi-A traNanA svabhAvaviruddhopalabdhimAM antarbhAva karavA. temAM kAryaviruddhopalabdhinu udAharaNa--A AtmAne viSe duHkhanuM kAraNa nathI, kAraNa ke-sukhanI pratIti thAya che. sukha ane duHkhane paraspara sAkSAt vidha che, paNa prastutamAM pratipeya svabhAva duHkhanA kAraNa sAthe sukhanA virAdha para'parAthI che. vyApaviruddhopalabdhinuM. udAharaNa--sannidi pramANurUpa nathI, Page #83 -------------------------------------------------------------------------- ________________ : rU. 26] anupalabdhihetu nirUpaNam / 75 kAraNa ke-te ajJAnarUpa che, ahI jJAnatva ane ajJAnatvanA sAkSAt virAdha che, paraMtu pratiSedhya svabhAva jJAnatvanA vyApya prAmANya sAthe ajJAnane paraparAe virAdha che. kAraNaviruddhopalabdhinuM udAharaNa--A puruSa rAmahadirUpa vizeSavALA nathI, kAraNa ke-najIkamAM agnivizeSa che. ahI agni ane zItanA paraspara sAkSAt virAdha che, paraMtu pratiSedhya svabhAva zItanA kAryarUpa rAmaharSAddhi sAthe agninA paraparAe vidhi che. $3 vaLI, A puruSane hiMma(barapha)janita romaharSAdivizeSa nathI. kAraNa ke-ahIM dhUma che. prastutamAM pratiSedhya rAmaharSAdivizeSa che, tenu kAraNa hima che. tenAthI sAkSAt viruddha agni che, ane tenuM kAya dhUma che--A pramANe kAraNaviruddhakAye palabdhi vigere je viruddhopalabdhi che ;tenA yathAsa bhava viruddhakAcercApalabdhi AdimAM antarbhAva karavA. 92. (10) tatra kAryaviruddhopalabdhiriti tatra tAsAM madhye | jJAnatvavyApyene ti jJAnattva sAdhavuM casthati vitraH / ce sthiti 'dharmottarAyaH (?) ISRI (Ti) TMAvindvoparityAviduHlArAM viSAvi, vArce duHlam // 6 // iti zrI sAdhupUrNimAgacchIya zrImadAcAryaguNacandrasUriziSya paM0 jJAnacandraviracite ratnAkarAvatArikA Tippanake tRtIyaH paricchedaH samAptaH // zrI // sampratyanupalabdhi prakArataH prAhu: anupalabdherapi dvairUpyam, aviruddhAnupalabdhirviruddhAnupalabdhizca // 93 // $ 1 aviruddhasya pratipedhyenArthena saha virodhmpraaptsyaanuplbdhirviruddhaa'nuprudhdhi: | pavaeN virudrAnuSadhdhini ||12 // anupalabdhinA bheda anupalabdhinA paNa e bheda che avirudvAnupalabdhi ane viruddhAnupalabdhi. 93 $1 aviruddha-aTale pratiSadhya padArtha sAthe jene virAdha na hAya, tenI je anupalabdhi, te aviruddhAnupalabdhi che. e ja rIte viruddha-eTale pratiSadhya padAtha sAthe jene virAdha hAya tenI anupalabdhi, te viruddhAnupalabdhi che. 93. (10) aviruddhAnupalabdhiriti niSedhasAdhayitrI / viruddhAnupalabdhiriti vidhisAcitro 5.5 * sampratyaviruddhAnupalabdhernipedhasiddhau prakArasaGkhyAmAkhyAnti . tatrAviruddhAnupalabdhiH pratiSedhAvabodhe saptaprakArA // 94 // amUneva prakArAn prakaTayanti-- pratiSedhyenAviruddhAnAM svabhAvavyApakakAryakAraNapUrvacarottaracarasahacarANAmanupalabdhiH // 95 // 1 atra 'dharmottarAdinA ye uktAH' iti samyak syAt / Page #84 -------------------------------------------------------------------------- ________________ anupalabdhihetu nirUpaNam / [ rU. 261 evaM ca svabhAvAnupalabdhiH, vyApakAnupalabdhiH, kAryAnupalabdhiH, kaarnnaanuparudhdhi:, pUrvaparAnupadhdhi:, uttaraparAnuvadhi:, sarAnuvarudhdhizruti // 16 // pratibaMdhasAdhaka aviruddhAnupalabdhinA bhedAnI sakhyA jaNAve chepratiSedhane siddha karanArI aviruddhAnupalabdhi sAta prakAre che. 94. te prakAronuM prakAzana-- pratiSeya padAnI sAthe aviruddha evA svabhAva-vyApaka-kArya-kAraNapUrva cara-uttaracara ane sahuththaranI anupabdhi che. 95. 71 e rIte 1 svabhAvAnupalabdhi, 2 vyApakAnupalabdhi, 3 kAryAnupalabdhi, 4 kAraNAnupalabdhi,5 pUrva carAvupalabdhi, d uttaracarAnupalabdhi ane 7sahacarAnupalabdhi-mA sAta bheda avirudvAnupalabdhinAM che. 95. krameNAmUnudAharanti --- svabhAvAnupalabdhiryathA nAstyatra bhUtale kumbha upalabdhilakSaNaprAptasya tatsvabhAvasyAnupalambhAt // 96 // $ 1 upalabdhilakSaNaprAptasyeti upalabdhirjJAnam, tasya lakSaNAni kAraNAni cakSurAdIni, tairdyupalabdhirlakSyate janyata iti yAvat tAni prAptaH ; janakatvenopalabdhikAraNAntarbhAvAt sa tathA dRzya ityarthastasyAnupalambhAt // 96 // sAta prakAranI aviruddhAnupalabdhinAM anukrame udAharaNA A bhUtalamAM kuMbha nathI, kAraNa ke-upalabdhilakSaNaprApta tenA svabhAvane anupala'bha che. A svabhAvAnupalabdhi che. 96. phura, upalabdhilakSaNuprAsa' AnA artha A pramANe che-upalabdhi---- eTale jJAna. lakSaNa eTale kArA-cakSu indriya vagere. kAraNa ke cakSu Adi kAraNAthI jJAna lakSita thAya che. arthAt utpanna thAya che. cakSu Adi kAraNAne prApta thayela-eTale ke jJAnanA janaka hAvAthI svayaM ghaTane paNa jJAnanA kAraNeNamAM antarbhAva thAya che. arthAt te paNa pAtAnA darzInanu kAraNa manatA hAI upalabdhi kAraNane prApta kahevAya. eTale ke te dRzya che. Ama kuMbha dRzya svabhAva chatAM tenI anupalabdhi che. 96. ( pa 0 ) sa tathA dRzya iti draSTuM yogyaH // 96 // vyApakAnupalabdhiryathA nAstyatra pradeze panasaH pAdapAnupalabdheH // 97 // kAryAnupalabdhiryathA nAstyatrApratihatazaktikaM bIjamaGkarAnavalokanAt // 98 // $ 1 apratihatazaktikatvaM hi kAryaM pratyapratibaddhasAmarthyAtvaM kathyate / tena bIjamAtreNa na vyabhicAraH // 98 // 76 kAraNAnupalabdhiryathA na santyasya prazamaprabhRtayo bhAvAstattvArthazraddhAnAbhAvAt // 99 // Page #85 -------------------------------------------------------------------------- ________________ rU. 202] anuplbdhihetuprdrshnm| 77 61 prazamaprabhRtayo bhAvA iti prazamasaMveganirvedAnukampAstikyalakSaNajIvapariNAmavizeSAH / tattvArthazraddhAnaM samyagdarzanaM tasyA'bhAvaH kuto'pi devavyabhakSaNAdeH pApakarmaNaH sakAzAsiddhayaMstattvArthazraddhAnakAryabhUtAnAM prazamAdInAmabhAvaM gamayati // 99 // A pradezamAM panasa nathI kAraNa ke ahIM vRkSa nathI, A vyApakAnupalabdhi che. 97. ahIM apratihata zaktivALuM bIja nathI. kAraNa ke aMkura dekhAtA nathI. A kAryAnupalabdhi che. 98. 61 kAryaniSpattinI daSTie je kAraNanuM sAmarthya pratibaMdha rahita hoya te kAraNane apratihasazaktika-eTale kApati mATe avikala kahevAya che. AthI sAmAnya bIja vaDe vyabhicAra thaze nahi athatu ahIM viziSTa prakAranuM bIja vivakSita che, je hoya te aMkura thAya ja. 98. A puruSamAM prathama Adi bhAve nathI kAraNake-tene tatvArthamAM zraddhAne abhAva che-A kA2NAnupalabdhi che, 99. $1 prazama AdinuM vivaraNa che ke, prazama-saMvega-niveda-anukampA ane Astikya. e jIvanA pariNAmavizeSe che. tattvArtha zraddhAna eTale samyagu dazana. tene abhAva keI devadravyanA bhakSaNAdipApakarmathI siddha thAya che ane tethI te tattvAzraddhAnanA kAryarUpa prazamAdi bhAvanA abhAvane bodha karAve che, 99. pUrvacarAnupalabdhiyathA nodgamiSyati muhUrtAnte svAtinakSatraM citro yAvanAta | | uttaracarAnupalabdhiyathA nodagamat pUrvabhadrapadA muhUrttAtpUrvamuttarabhadrapadod mAnava mAtra 20 zA sahacarAnupalabdhiyathA nAstyasya samyagjJAnaM samyagdarzanAnupa straH 202 61 iyaM ca saptadhA'pyanupalabdhiH sAkSAdanupalambhadvAreNa, paramparayA punareSA sambhavantyatraivA'ntarbhAvanIyA / tathAhi-nAsti ekAntaniranvayaM tattvam, tatra kramAkramAnupalabdheriti yA kAryavyApakAnupalabdhiH, niranvayatattvakAryasyArthakriyArUpasya yadvacApakaM kramAkramarUpaM tasyAnupalambhasadbhAvAt / sA vyApakAnupalabdhAveva pravezanIyA / evamanyA api yathAsambhavamAsveva vizanti // 102 // eka muhUrta pachI svAti nakSatrano udaya nahi thAya kAraNa ke citrAne udaya jevA nathI-A pUrvacarAnupalabdhi che. 100. sArAMza che ke citrAnA udaya pachI svAtine udaya thAya che. ahIM svAtine udaya pratidhya che tenAthI aviruddha pUrvacara citrAnA udayanI anupalabdhi che, mATe A aviruddhapUrva carAnupalabdhi che. 100. Page #86 -------------------------------------------------------------------------- ________________ anuplbdhihetuprdrshnm| [3. 20eka muhUrta pahelAM pUrvabhAdrapadA nakSatrano udaya thayo nathI. kAraNa ke uttara bhadrapadAne udaya jaNAtuM nathI. A aviruddhottaracarAnupalabdhi che. 11. sArAMza ke ahIM pratiSedhya pUrvabhAdrapadAne udaya che. tenAthI aviruddha uttaracara uttarabhAdrapadAnA udayanI anupalabdhi che. 101. A puruSane samyajJAna nathI kAraNa ke temAM samyagdarzananI anupalabdha che. A sahacarApalabdhi che, 102. $1 A sAta prakAranI anupalabdhi sAkSAta anupalaMbha-anupalabdhi dvArA kahI che. paraMparAe te tenA je aneka bheda thAya che temane AmAM ja antarbhAva karavo te A pramANe-tattva ekAnta niranvaya (uchinna) nathI, kAraNa ke -temAM kamAkemanI anupalabdhi che-AmAM niranvaya tatvanuM kArya athakiyA che ane tenA vyApaka krama-akrama che. eTale e kAryavyApakAnupalabdhi kahevAya. tene vyApakAnupalabdhimAM antarbhAva karavo. A rIte paraMparAthI thatI bIjI anupalabdhiene paNa yathAsaMbhava ukta anupalabdhiomAM ja antarbhAva thAya che. 102 __ (pa0) iyaM ca saptadhA'pyanupalabdhiriti iyamuktarUpA / tatreti ekAntAnaranvaye tattve / kAryavyApakAnupalabdhirityataH puraH kathamiti yojyam // 102 // __viruddhAupalabdhi vidhisiddhau bhedato bhASanteviruddhAnupalabdhistu vidhipratItau paJcadhA // 103 // tAneva bhedAnAhuHviruddhakAryakAraNasvabhAvavyApakasahacarAnupalambhabhedAt // 104 // 61 vidheyenArthena viruddhAnAM kAryakAraNasvabhAvavyApakasahacarANAmanupalambhA anupalabdhayastairbhedo vizeSastasmAt / tatazca viruddhakAryAnupalabdhiH, viruddhakAraNAnupalabdhiH, viruddhasvabhAvAnupalabdhiH, viruddhavyApakAnupalabdhiH, viruddhasahacarAnupalabdhi zreti I60aaaa . vidhisAdhaka viddhAnupalabdhinA bhedonI saMkhyA- vidhine siddha karanArI viruddhAnupalabdhi pAMca prakAre che. 103. viddhAnupalabdhinA bheda viruddha evAM kArya-kAraNa-svabhAva-vyApaka ane sahacaranA bhedathI viru dvAnupalidhu pAMca prakAranI che. 104. 1 vidheya padArthathI viruddha kArya-kAraNa-svabhAva-vyApaka ane sahacaranI anupalabdhinA vizeSathI viruddhAnupalabdhinA pAMca bheda thAya che. te A pramANe1 viruddhakaryAnupalabdhi, 2 viruddhakAraNanupalabdhi, 3 viruddhasvAbhAvAnupalabdhi, 4 virudvavyApakAnupalabdhi ane pa viruddhasahacarAnupalabdhi. 104. krameNaitAsAmudAharaNAnyAhuHviruddhakAryAnupalabdhiyathA'tra zarIriNi rogAtizayaH samasti, nIroga jApAradhei che? 05. . . . . Page #87 -------------------------------------------------------------------------- ________________ 79 rU. 207] anupalabdhihetunirUpaNam / 61 vidheyasya hi rogAtizayasya viruddhamArogyam, tasya kArya viziSTo vyApAraH, tasyAnupalabdhiriyam // 105 / / anukrame e badhInAM udAharaNa- A prANImAM rogane atizaya-che, kAraNa ke-nIga vyApAra jaNAta nathI. A viruddha kAryAnupalabdhi che. 105. $1 ahIM vidheya-sAdhya rogatizaya che. tenAthI viruddha Arogya che. te ArogyanuM viziSTa kArya anupalabdha che. 105. viruddhakAraNAnupalabdhiryathA vidyate'tra prANini kaSTam, issttsNyogaabhaavaat||106|| ___1 atra vidheyaM kaSTam, tadviruddhaM sukham, tasya kAraNaM iSTasaMyogaH, tsyaanuprepa ? 1ddA A prANIne kaSTa che, kAraNa ke tene) ISTa saMyogano abhAva che. A viruddhakAraNAnupalabdhi che. 106. S1 ahIM vidheya kaSTa che, tenAthI viruddha sukha che, tenuM kAraNa ISTa sa ganI anupalabdhi che. 106. viruddhasvabhAvAnupalabdhiyathA vastujAtamanekAntAtmakamekAntasvabhAvAnu ___ palambhAt // 107 // 61 vastujAtamantaraGgo bahiraGgazca vizvavartI padArthasArthaH / amyate gamyate nizcAyata ityanto dharmaH, na eko'nekaH, anekazvAsAvantazcAnekAntaH / sa AtmA svabhAvo yasya vastujAtasya tadanekAntAtmakaM sadasadAdyanekadharmAtmakamityarthaH / atra hetuH ekAntasvabhAvasya sadasadAdyanyataradharmAvadhAraNasvarUpasyAnupalambhAditi / atra vidheyenAnekAntAtmakatvena saha viruddhaH sadAyekAntasvabhAvaH, tsyaanuplbdhirsau||107|| samasta vastu anekAnta svarUpa che, kAraNa ke ekAta svabhAva pratIta nathIA viruddhasvabhAvAnupalabdhi che. 107. samasta vastu-eTale jagamAM rahela aMtaraMga ane bAhya e bane prakArane artha samUha. athaoN eTale bodha karAya, nizcaya karAya, te antaH- eTale dharma. eka na hoya te aneka. A aneka ane anna ane zabdone karmadhAraya samAsa karavAthI eTale ke aneka evAM je anta te "anekAntara. e anekAnta svabhAva che jene te anekAntAtmaka. eTale ke badhI vastuo sataasata Adi aneka dharmasvarUpa che-A pramANe atha thA. A anumAnamAM sata-asata vagere dharmamAMthI koI paNa eka dharmanA nizcayarUpa ekAntasvabhAvanI anapalabdhi, e heta che. ahIM vidheya anekA tAtmakava-anekAnta svabhAva che, tenI viruddha sadAdi ekAta svabhAva che. tenI anupalabdhi che mATe A viruddhasvabhAvAnupalabdhi che. 107, Page #88 -------------------------------------------------------------------------- ________________ anupalabdhihetunirUpaNam / [3. 108(50) antaraGga iti AtmakarmAdiH / vahiraGga iti ghaTAdiH // 10 // viruddhavyApakAnupalabdhiryathA astyatra cchAyA, auSNyAnupalabdheH // 108 // 11 vidheyayA chAyayA viruddhastApaH, tadvyApakamauSNyam , tasyAnupalabdhiriyam // 108 // mahI chAyA cha, 4125 De- tAnI anupalA che. 2mA viruddhacyA544. nupAdhi che. 108. ShahIM vidheya chAyA che, tenI viruddha tApa che. ane tApanI vyApaka uSNatAnI anupalabdhi che. 108. viruddhasahacarAnupalabdhiyathA astyasya mithyAjJAnam, samyagdarzanAnupa labdheH // 109 // 11 vidheyena mithyAjJAnena viruddhaM samyagjJAnam, tatsahacaraM samyagdarzanam , tasyAnupalabdhireSA // 109 // iti pramANanayatattvAloke' zrIratnaprabhAcAryaviracitAyAM ratnAkarAvatArikAkhyalaghuTIkAyAM smaraNapratyabhijJAna tarkAnumAnasvarUpanirNayastRtIyaH paricchedaH // . A puruSamAM mithyAjJAna che, kAraNa ke-tenAmAM samyagdarzana dekhAtuM nathI. -2241 viyuddhasahayarAnu585 che. 106. huM ahIM vidheya-sAdhya mithyAjJAna che, tethI viruddha samyajJAna che, ane tenA sahacara samyagdazananI anupalabdhi che. 109. e pramANe pramANanayatatvAka' nAmanA graMthamAM zrI. ratnaprabhAcArya viracita ratnAkarAvatArikA nAmanI laghuTIkAmAM smaraNa-pratyabhijJAna-taka-anumAnasvarUpanirNaya nAmanA trIjA parichedane zrI raivatAcalacitrakUTAdi prAcIna(jINa)tIrthoddhAraka zrIvijayanItisUrIzvarajInA ziSyANa muni malayavijayajIe svaabhyAsa samaye karela gurjara bhASAnuvAda pUrNa thaye. (pa0) smRteH prAmANyasthApanaM 1, naiyAyikamImAMsakAbhipretaprAmANyasyopamAnasya pratyabhijJAyAmantarbhAvaH 2, bauddhAprAmANyasthApanaM 3, cauddhApramANIkRtatarkaprAmANyasthApanaM 4, nAstikApramANitAnumAnaprAmANyasthApanaM 5, vauddhAbhimatatrilakSaNakayaugAbhipretapaJcalakSaNahetunirAkaraNena nizcitAnyathAnupapattye kalakSaNahetusthApanaM 6, vikalpasiddhadharmisthApanaM 7, vauddhAnAmapi pakSAGgIkAraNaM 8, dRSTAntopanayanigamanAnAM parapratiprattyaGgatAnirAsaH 9, ata eva vyAptipakSadharmatArUpasya saugatAnAM, pakSahetudRSTAntasvarUpasya bhATTaprAbhAkarakApilAnAM, pakSahetudRSTAntopanayanigamanAtmakasya yogavaizeSikANAM anumAnasya nirAsaH 10, kAraNAt kAryAnumAnasya vauddhAnabhipretasya sthApana 11, pUrvacarottaracarasahacarANAM svabhAvakAryakAraNatAnirAsaH 12, prajJAkarAbhipretajAgraddazAsaMvedanamaraNayoH prabodhAriSTe prati kAraNatvanirAsaH 13 // cha / // iti tRtIyaparicchedavAdasaMgrahaH // 1 lokaalkaare-mu| Page #89 -------------------------------------------------------------------------- ________________ arhm| atha caturthaH pricchedH| saMprati parokSasya paJcamaprakAramAgamAkhyaM bahuvaktavyatvAt paricchedAntareNopadizanti AptavacanAdAvirbhUtamarthasaMvedanamAgamaH // 1 // 61 AptaH pratipAdayiSyamANasvarUpaH, tadvacanAjjAtamarthajJAnamAgamaH / Agamyante maryAdayA'vabudhyante'rthA anenetyAgamaH // 1 // pakSapramANunA Agama nAmanA pAMcamA bhedamAM vizeSa kahevAnuM hovAthI graMthakAra tenuM judA parichedamAM varNana kare che- AptapuruSanA vacanathI utpanna thayeluM arthajJAna Agama che. 1. hara jenA svarUpanuM pratipAdana karAze tevA AsapuruSanA vacanathI utpanna thayeluM artha jJAna te Agama pramANa che. maryAdApUrvaka jenA vaDe padArtha jaNAya te mAgabha cha. 1. (50) / / OM nmH|| caturthaparichede pratipAdayiSyamANasvarUpa iti / abhidheya vastu yathAvasthita yo jAnIte yathAjJAtaM cAbhidhatte sa AptaH // 1 // . nanu yadyarthasaMvedanamAgamaH, tarhi kathamAptavacanAtmako'sau siddhAntavidAM prasiddha ityAzaGkayA''hu: upacArAdAptavacanaM ca // 2 // 61 pratipAdyajJAnasya hyAptavacanaM kAraNamiti kAraNe kAryopacArAt tadapyAgama ityucyate, ananyopAyatAkhyApanArtham / 62 atraivaM vadanti kANAdAH-zabdo'numAnam , vyAptigrahaNabalenArthapratipAdakatvAd, dhUmavat, iti / tatra hetorAmukhe kUTAkUTakArSApaNanirUpaNapravaNapratyakSeNa 'vyabhicAraH, tathAbhUtasyApi tatpratyakSasyAnumAnarUpatA'pAyAt / AH! kathaM pratyakSaM nAma bhUtvA vyAptigrahaNapurassaraM padArtha paricchindyAt ? unmIlitaM hi cellocanam, jAtameva parIkSakANAM kUTAkUTavivekena pratyakSamiti kva vyAptigrahaNAvasara iti cet / etadevAnyatrApi pratIhi / tathAhi-samuccAritazced dhvaniH; jAtameva janasya zabdArthasaMvedanamiti kva vyAptigrahaNAvasara iti ? evaM tarhi nAlikeradvIpavAsino'pi panasa Page #90 -------------------------------------------------------------------------- ________________ aagmsvruupm| zabdAt tadarthasaMvittiH syAditi cat / kiM nAparIkSakasyApi kArpApaNe kUTAkUTavivekena pratyakSotpattiH / je AgamapramANa arthanA jJAnarUpa che, te siddhAntavettAomAM AptanA vacanarUpa Agama pramANe kaI rIte prasiddha che ? e zaMkAnuM nivAraNa- upacArathI AtanuM vacana paNa Agama che. 2 $1 ziSya(zrotA)nA jJAnanuM kAraNa Aptavacana che mATe kAraNamAM kAryane upacAra karI Aptavacana paNa Agama kahevAya che. A upacAra eTalA mATe jarUrI che ke Agama pramANamAM vacana sivAya bIjuM kaI kAraNa nathI. S2 vaizeSika-zabda arthAt Agama anumAna che, kAraNa ke-dhUmanI jema vyAtijJAnanA baLathI ane bodhaka che. jena-prastuta anumAnanA prAraMbhamAM ja sikkAomAMthI kharAkhoTAne viveka karanAra pratyakSathI hetune vyabhicAra che. kAraNa ke evuM pratyakSa vyAtijJAnanA baLathI parIkSA kare che, chatAM te anumAna nathI. vizeSika are ! pratyakSa chatAM te vyANigrahaNa pUrvaka padArthabodhaka kaI rIte hoI zake? ApaNe anubhava che ke AMkha ughADatAMnI sAthe ja parIkSaka purUSone kharAkhoTAne viveka karanAra pratyakSa utpanna thaI jAya che. eTale temAM vyAptinuM grahaNa karavAne avasara ja kyAM che? jena- e ja pramANe zabda viSe paNa samajI le. te A pramANe-zabdacAra thatAM ja puruSane zabdanA arthanuM jJAna thaI ja jAya che te temAM paNa vyAptinuM grahaNa karavAne avakAza kyAM che ? vaizeSika--zabdoccAra mAtrathI ja je bodha thaI jato hoya te nAliyera dvIpamAM vasanAra puruSane paNa panasa zabdanA zravaNathI tenA vAcya arthanuM jJAna thavuM joIe. jena-te pachI aparIkSaka puruSane sikkA jotAMveMta ja kharAkhoTA sikakAne bheda karanAra pratyakSanI utpatti kema thatI nathI, te tame ja kahene? . (pa0) pratipAdyajJAnasyeti ziSyajJAnasya / ananyopAyatAkhyApanArthamiti AptavacanaM vinA'rthasaMvedanaM na bhavatyeva / - Amukhe iti AdAveva / vyabhicAra iti vyAptigrahaNavalenArthapratipAdakamapi bhavipyati, anumAnamapi na bhaviSyati, yathA kUTAkUTakApaNanirUpaNapraguNaM pratyakSam / tathAbhUtasyApIti vyAptigrahaNavalenArthapratipAdakasyApi / tatpratyakSasyeti kUTAkUTakArSApaNanirUpaNapravaNapratyakSasya / A ityAdi kaannaadH| paricchindyAdityataH puraH kimitIti gamyam / etadevetyAdi sUrivAkyam / anyatrApIti Agame'pi / pratIhItyataH puraH kathamiti gamyam / evaM tItyAdi prH| kiM netyAdi suuriH| ___ (Ti0) ||cturthpricchedH|| tarhi kathamityAdi / asAviti AgamaH / siddhAntavidAmiti jainAgamapravINAnAmityupahAsaH / Page #91 -------------------------------------------------------------------------- ________________ 4. 2.] AgamapramANasya pArthakyam / tadapIti Aptavacanamapi / ananyopAyeti / AptavacanaprakAra parityajya kenApyapareNopAyenAgamo na siddhayatItyarthaH / tatreti zabdasyAnumAnasAdhake'numAne / hetoriti vyAptigrahaNenetyAdikasya / 'Amukhe iti anumAnaprArambhe / tathAbhUtasyeti vyAptigrahaNavalenArthapratipAdakasya / tatpratyakSasyeti kUTAkUTakArSApaNapratyakSasya / anyatrApIti zavde'pi jAnIhi / evaM tahItyAdi / tadarthasaMvittiriti panasazabdavAcyapadArthajJAnam / 63 atha yAvAnetAdRzavizeSasamAkalitakalevaraH kArSApaNaH, tAvAnazeSaH kUToskUTo vA niSTakanIyastvayA-ityupadezasAhAyakApekSaM cakSurAdi tadviveke kauzalaM kalayati, na cAparIkSakasyAyaM prAk prAvartipTeti cet / tarhi zabdo'pi yAvAn panasazabdastAvAn panasArthavAcaka iti saMvittisahAyaH tatpratipa dane paTIyAn / na ca nAlikeradvIpavAsinaH prAgiyaM prAdurAsIditi kathaM tasya tatpratItiH syAt ? / athaitAdRzasaMvedanaM vyAptisaMvedanarUpameva / tadapekSAyAM ca zabdArthajJAnamanumAnameva bhavediti cet / kUTA kUTakApaNavivekapratyakSamapi kiM na tathA, tatrApi tathAvidhopadezasya vyAptyullekhasvarUpatvAt / 64 atha vyApteH prAk pravRttAvapi tadAnImabhyAsadazApannatvenAnapekSaNAt pratyakSamevaitat, tadapekSAyAM tu bhavatyevaitadanumAnam-kUTo'yaM kArSApaNaH, tathAvidhavizeSasamanvitatvAt, prAkprekSitakArSApaNavat-iti cet / etadeva samastamanyatrApi tulyaM vidAGkarotu bhavAn / 5 na khalvabhyAsadazAyAM ko'pi vyApti zabde'pyapekSate, sahasaiva tajjJAnotpatteH / anabhyAse tu ko nAma nAnumAnatAM manyate ? yathA kasyacidvismRtasaGketasya kAlAntare panasazabdazravaNe-yaH panasazabdaH sa AmUlaphalegrahiviTapivizeSavAcakaH, yathA yajJadattoktaH prAktanaH, tathA cAyamapi devadattokta iti / evaM ca pakSakadeze siddhasAdhyatA, zabdo'numAnamityatra sakalavAcakAnAM pakSIkRtAnAmekadezasyAnumAnarUpatayA svIkRtatvAt / yastvAgamarUpatayA svIkRtaH zabdaH, tatrAbhyAsadazApannatvena vyAptigrahaNApekSaiva nAsti, anyathA kUTAkUTakArSApaNapratyakSeNa vyabhicArApatteH / tathA 'ca hetorasiddhiH / evaM ca zabdatvasya vyAptigrahaNAnapekSAve siddhe vivAdAspadaH zabdo nAnumAnam , tadvibhinnasAmagrIkatvAt , kUTAkUTakArSApaNavivekapratyakSavat , iti siddham / ' 63 vaizeSika-AvA AvA vizeSathI yukta svarUpavALA sikkAne kharepeTe jANa evA upadezanI sahAya hoya te AMkha Adi kharA-kheTAnA vivekamAM kuzaLa bane che. paNa A prakArane upadeza aparIkSaka puruSane pahelAM maLe nathI mATe tenuM jJAna tevuM thatuM nathI. 1 aamukhye-dde-3| 2 De-3-TippaNasaMmataH 'tadvivekakau" iti pAThaH / 3 degspadaM-iti TippaNe pAThaH / Page #92 -------------------------------------------------------------------------- ________________ Agamasya pArthakyam / [4. 2 jaina-te ja pramANe ja "panasa zabda che te panasarUpa ane vAcaka che evA jJAnanI sahAyatA hoya te ja zabda arthanuM pratipAdana karI zake che. paNa tevuM jJAna nALiyera dvIpavAsI puruSane pahelAM thayuM na hatuM, mATe panasa zabda sAMbhaLavAthI panasa" arthane bedha te puruSane kaI rIte thaI zake? vaizeSika-paNa AvuM jJAna te vyApti jJAnarUpa ja che ane tevA jJAnanI zabdanA arthajJAnamAM je apekSA hoya te zabdArtha jJAna anumAna ja thaze. jena-te ja nyAye kharA-khoTA sikkAne viveka karanAra pratyakSa paNa anumAnarUpa kema nahi thAya? kAraNa ke tyAM paNa pUrvokta upadeza vyAptinA prayogarUpa ja che. - 64 vaizeSika-vyAptinuM jJAna prathama thaI gayuM che. chatAM paNa jyAre parIkSaka kharA-kheTAne viveka kare che tyAre abhyAsane kAraNe vyAptinI apekSA nathI mATe te jJAna pratyakSasvarUpa ja che. paraMtu je vyApinI apekSA rAkhe che te jJAna anumAnarUpa ja thAya. jemake-A sikko beTe che, kAraNa ke-khoTA sikkAmAM rahela vizeSothI yukta che, pUrve jeyela khoTA kASapaNa-sikakAnI jema. jaina-A badhuMya zabdamAM paNa samAna ja che, ema jANe. upa abhyAsa dazAmAM zabdajJAna vakhate kaI paNa puruSa vyAptinI apekSA rAkhatuM nathI kAraNa ke-zabdaccAranI sAthe ja jJAna utpanna thaI jAya che. ane anabhyAsa dazAmAM te vaLI zabdamAM keNa tenI anumAnatA nathI mAnatuM? jemake-sa keta bhUlI janAra puruSane kAlAntaramAM "panasa' zabda sAMbhaLavAthI evuM thAya che ke A panasa' zabda mULa sudhI phaLavALA vRkSa vizeSa vAcaka che. kemake-pahelAM yajJadatte kahela panasanI jema devadatta kahela A panasa zabda paNa te ja che. ane A rIte zabdamAM anumAnarUpatA siddha karavAne tamee je anumAna kahela che temAM pakSakadezamAM siddhasAdhyatA rUpa doSa paNa che. kAraNa ke tame jyAre ema kahe che ke zabda e anamAna che tyAre pakSarUpa banAvela jeTalA zabdo che temAMthI eka deza--eTale anatyasta zabdanI bAbatamAM ame e paNa anumAnarUpatA svIkArI che. paNa Agama tarIke je zabda ame svIkAryo che te abhyasta hovAthI temAM te vyANigrahaNanI apekSA ja nathI. tema na mAnavAmAM te sikakAmAM kharA-khoTAno viveka karanAra pratyakSathI vyabhicAra Avaze. e ame kahyuM ja che. mATe tamAre hatu asiddha thayo ane e rIte zabdamAM vyApti grahaNanI apekSA siddha nathI mATe vivAdAspada-(abhyAsadazApana) zabda paNa anumAnathI bhinna sAmagrIvALo hovAthI phUTATa kArdApaNanA vivecaka pratyakSanI jema anumAna nathI e siddha thayuM. (50) athetyAdi prH| etAdRzavizeSeti tathAvidhamudropalakSaNam / tadviveke iti kUTaviveke ayamiti upadezaH / tarhi zabdo'pItyAdi sUrigIH / tatpratipAdane iti panasArthapari' 1 pariNAne DhA Page #93 -------------------------------------------------------------------------- ________________ Agamasya pArthakyam / jJApane / iyamiti saMvittiH / tasyeti nAlikeradvIpavAsinaH / tatpratItiriti panasArthaparijJAnam / atheti paravAkyam / etAdRzasaMvedanamiti pUrvasaMvittisahAyam / yadapekSAyAmiti vyAptyapekSAyAm / kuTetyAdi suuriH| kiM na tatheti kiM nAnumAnamityarthaH / kiM na tathetyagre kimitIti gamyam / tatrA'pIti kUTAkUTavivekapratyakSe'pi / vyAptyullekhasvarUpatvAditi anumAnatvaM prApnotIti bhAvaH atha vyApterityAdi paraH / tadapekSAyamiti vyAptyapekSAyAm / etaditi prtykssm| anumAnamiti anumAnarUpatvameva darzayati / tathAvidhavizeSetyAdi prAksaMketitaM jJeyam / etadevetyAdi sUriH / anyatrApIti Agame'pi / zabde'pIti pratyakSe iva tathAvidhe zabde vyAptyapekSA nAstItyarthaH / zabdazravaNe iti zabdazravaNe sati / ayamapIti anubhUyamAnaH / evaM cetyAdinA AcArya eva prapaJcayati / siddhasAdhyatetyagre kathamiti gamyam / anumAnarUpatayeti anabhyAsadazAyAm / anyatheti tatrApi vyAptigrahaNApekSAyAm / hetoriti bhavadIyasya / Ti.) tadviveke iti' kUTAkUTakArSApaNa vicAradakSatAm / aparIkSakasyeti parIkSAnabhijJasya / ayamiti upadezaH / tatpratipAdake iti panasazabdavAcyArthapratipAdane / paTIyAniti prakRSTaH paTuH paTIyAn / "guNAdiSTheyansau vA" [ kAtantre nAmni ca0 2 / 6 / 40 vRttau pR0 135] iiynsprtyyH| "tadvadiSThemeyasya vahulam" [kAtantre AkhyAte 3 / 2 / 12 vRttau pR0 173 ] ukaarlopH| iyamiti saMvittiH / tasyeti naalikerdviipvaasinH| tatpratItiriti pnsvaacyaarthprtiitiH| tadapekSAyAmiti vyAptyapekSAyAm / tatheti kathaM nAnumAnam / tatrApIti kUTAkUTakArSApaNapratyakSepi / tathAvidheti zabdasyArthamabhivyaJjayato yAdRza upadezastAdRza upadezaH kUTakArSApaNapratyakSe'pi samastIti bhAvaH / etaditi kUTAphUTakArSApaNapratyakSam / tadapekSAyAmiti vyAptyapekSAyAm // anyatrApIti shnde'pi| evaM ca pakSetyAdi // vAcakAnAmiti zabdAnAm / vivAdAspadamiti abhyAsadazApannaH // tadvibhinneti anumAnavyatiriktasAmagrIkatvAt / 66 kiMca / vAcAmanumAnamAnatAmAtanvAno'sau kathaM pakSadharmatAdikamAdarzayet ? / caitraH kakudAdimadarthavivakSAvAn , gozabdocAraNakartRtvAt , ahamiva-itItthamiti cet / nanvato vivakSAmAtrasyaiva pratItiH syAt / tathA ca kathamarthe pravRttirbhavet ? / vivakSAto'rthasiddhiriti cet / maivam / asyAstavyabhicArAt , anAptAnAM anyathA'pi tadupalabdheH / atha yathAptoktAcchabdAt tathA''ptavivakSAto'rNaivArthasiddhibhaviSyatIti cet / satyam / kintvapratItiparAhataiveyaM paramparA, zabdazrutau satyAM pratItyantarAvyavahitasyaiva arthasya saMvedanAt , yathA locanavyApAre sati rUpasya / api ca, aprAtItikaitAdRkalpanAmahApAtakaM kriyatAM nAma, yadi nAnyA gatiH syAt / asti ceyam, zabdasya svAbhAvikavAcyavAcakabhAvasaMbandhadvAreNa arthapratyAyakatvopapatteH / etacca "svAbhAvikasAmarthyasamayAbhyAM-' [ 4. 11 ] ityAdi sUtre nirNeSyate // 2 // 1 tadvivekakauzalamiti- De3 / 2 mUle 'spadaH-iti pAThaH / 3 yathA proktA mu / 4 kSA'to mu| Page #94 -------------------------------------------------------------------------- ________________ huM AgamodAharaNam / [ 4. OM haida vaLI zabdane anumAna mAnanAra A vaizeSika pakSamatA vagere hetulakSaNA kaI rIte jaNAvaze ? vaizeSika--caitra budhavALA padArthanI vikSAvALe che, ge zabdanA uccAra karatA hovAthI, mArI jema, A pramANe pakSadharmAdri che. jaina--A anumAnathI teA kevaLa vijJAnI ja siddhi thaze, teA e rIte atha mAM pravRtti kaI rIte thaze? vaLI, vivakSAthI asiddhi thAya che. ema paNa nathI, kAraNa ke-vivakSAnA a sAthe vyabhicAra paNa che, kAraNa ke-anAma puruSonI vivakSA viparIta paNa jovAmAM Ave che. vaizeSika--jema AmanA kahela zabdathI athasiddhi thAya che, tevI ja rIte Apta puruSanI vivakSAthI paNa atha siddhi thaze. jaina--te vAta ThIka che paraMtu A para parA( prathama zabdanu' sAMbhaLavuM, pachI vivakSAnI pratIti, pachI athanI pratIti evI paraMparA)nI pratIti thatI ja nathI tethI te nirAkRta che, kAraNa ke-netranA vyApAra thatAM ja jema rUpanu jJAna thAya che, tevI ja rIte zabda sAMbhaLatAMveMta ja anya keAI vivakSAnI pratItinA vyavadhAna vinA ja arthanuM jJAna thAya che. vaLI, khIje kAI mA na heAya te AvI pratItithI viruddha kalpanA karavAnu mahApAtaka vasArI levuM cegya ane che, paraMtu ahI' bIje mAga te che ja. kAraNa ke- zabdamAM svAbhAvika vAcyavAkabhAva saMbadha che ane tethI te atha nA kheAdhaka banI zake che. e vAta svAmAvijJAmarthyasamayAbhyAm ItyAdi sUtramAM graMthakAra pote ja kaheze. 2. ( pa 0 ) asAviti kANAdaH / tathA ceti vivakSAmAtrapratIto satyAm / tathA ca kathamiti anumAnAddhi anumeye'rthe pravRttirbhavatyeva / asyA iti vivakSAtaH / tadyabhicArAditi arthsiddhervybhicaaraat| anyathApIti arthasiddhiM vinA'pi / tadupalabdheriti vivakSopalabdheH / atha yathetyAdi paraH / iyaM parampareti Adau vivakSA, tataH zabdoccAraNaM, tato'rthai pratItiH / pratItyantarAvyavahitasyaiveti vivakSArUpapratItyantarAvyavahitasyaiva / iyamiti gatiH / sambandhadvAreNeti saGketadvAreNa / arthapratyAyakatvopapatteriti 'shbdsyaarthprtyaayktvoppseriti coH rA (Ti0) asAviti kaNabhakSaH / pakSadharmatAdikamiti nahi ghaTAdike dravye zabdaH samasta kintu vaktaryeva / nanvata iti anumAnAt / asyA iti vivakSAyAH / tadvyabhicArAditi tenArthena saha vyabhicArAt / anyathApIti arthA'bhAve api / tadupalabdheriti vivakSopalabdheH / paraMpareti prathamaM zabdAkarNanaM tato vivakSAvicAraNam, tata AptA'nAptaparIkSA iti paripATI apratItaiva / pratItyantareti vivakSAyA antareNAnantaritasya zabdazravaNAdevAbhyAsadazApannatvena vivakSAvicArAdRte'rthajJAnotpAdAt // api cetyAdi / iyamiti gatiH // 2 // udAharanti - samastyatra pradeze ratnanidhAnam, santi ratnasAnuprabhRtayaH ||3|| 61 vakSyamANalaukikajanakAdilokottara tIrthaMkarAdyapekSayA krameNodAharaNobhayI // 3 // 1 rASTrArthana -31 Page #95 -------------------------------------------------------------------------- ________________ 8. ?] AptasvarUpam / 87 AgamanuM udAharaNa-- A pradezamAM ratnonA khajAnA che, ratnanAM zikharavALA parvata (meru) Adi che. 3 $1 have pachInA sUtramAM AgamanA bheda kahevAze eka tA laukika, pitA Adi ane mIjo leAkeAntara, tIrthaMkarAdi, A bannenI apekSAe sUtrakAre A sUtramAM kramazaH e udAharaNa kahyAM che. 3. AptasvarUpaM prarUpayanti -- abhidheyaM vastu yathAvasthitaM yo jAnIte yathAjJAnaM cAbhidhatte sa bataH zo $1 Apyate prokto'rtho'smAdityAptaH / yaddA, AptI rAgAdidoSakSayaH, sA vidyate yasyetyarzaAditvAdati AptaH / jAnannapi hi rAgAdimAn pumAnanyathA'pi padArthAn kathayet, tadvyucchittaye yathAjJAnamiti / taduktam "Agamo hyAptavacanamApti doSakSayaM viduH / kSINadoSo'nRtaM vAkyaM na brUyAddhetvasambhavAt " // 1 // iti / 92 abhidhAnaM ca dhvaneH paramparayA'pyatra draSTavyam / tenAkSaravilekhanadvAreNa, aGkopadarzanamukhena, karapallavyAdiceSTAvizeSavazena vA zabdasmaraNAdyaH parokSArthaviSayaM vijJAnaM parasyotpAdayati, so'vyApta ityuktaM bhavati / sa ca smaryamANaH zabda Agama rUtti 1 AptanuM svarUpa-- je abhidheya vastune yathArUpe jANe ane je pramANe jANatA hoya te pramANe ja kahe, te Apta che. 4. 71 jenA kahevAthI paTTAnA yathA medha prApta thAya te Apta che, athavA Apti-eTale rAgAdi doSanA kSaya, te AptivALA hoya te Asa. ahIM A zabda vyAkaraNaprasiddha adi gaNunA hAvAthI matvIya at pratyaya thavAthI Apta' rUpa siddha thayela che. rAgAdi doSavALA puruSa padAne jANatA hAvA chatAM keAI vakhate anyathA-(ayathArtha rUpe) paNa kathana kare mATe tenuM nirAkaraNa karavA sUtramAM 'yAjJAna' vizeSaNa kahela che, A ja vAta puSTa karavAne kahyuM che che ke- Apta puruSanuM vacana e Agama che, ane doSanA kSayane Apti kahe che. kSINa doSavALA puruSa jUThThuM vAkaya khelatA nathI kAraNa ke-temAM asatya khelavAnuM koI kAraNa nathI." kura. ahIM zabdamAM arthAbhidhAnatA para parAthI paNa che ema jANavu', mATe akSara vilekhanathI athavA aMkanA upadanAdithI, karapallavI Adi ceSTA vizeSathI zabdasmaraNa karAvI parAkSa padAtha viSayaka jJAna bIjAne utpanna karAve te Page #96 -------------------------------------------------------------------------- ________________ AptasvarUpam / paNa Apta kahevAya che, ane akSara vilekhanAdi dvArA je zabdanuM maraNa thayuM * te zam mAgama vAya che. 4. (50) Apyate iti zrotRbhiH / prokta iti tenaiva vaktrA / yathAjJAnamiti yathAjJAnaM caabhidhtte| abhidhAnamiti arthasya bhaNanam / dhvaneriti zabdasya // 1 // (Ti0) Agamo hItyAdi // hetvasaMbhavAditi anRtavAkyasya kAraNAbhAvAt / rAgadveSamohAdyazeSadoSAn vihAyAnRtabhASaNe nAnyannidAnam / / abhidhAnamityAdi // dhvaneriti dhvanerupalakSaNaM zabdasya prasiddhatvAt karapallavIprabhRtayo'STAdazalipayo mUladevyAdayaH kapAlilATamukhyA dezabhASA upacArAdAkSiptA jJAtavyAH // 4 // kasmAdamUdRzasyaivAptatvamityAhuH-- tasya hi vacanamavisaMvAdi bhavati // 5 // 61 yo hi yathAvasthitAbhidheyavedI; parijJAnAnusAreNa tadupadezakuzalazca bhavati tasyaiva yasmAdvacanaM visaMvAdazUnyaM saMjAyate / mUDhavaJcakavacane visaMvAdasaMdarzanAt / tato yo yasyAvaJcakaH, sa tasyApta iti RSyAryamlecchasAdhAraNaM vRddhAnAmAptalakSaNamanUditaM bhavati // 5 // upara jaNAvela puruSane ja Apta kahevAnuM kAraNa- kAraNa ke-tenuM vacana avisaMvAdI hoya che. 5 phUla je puruSa padArthane jevA svarUpe hoya tevA svarUpe jANanAra che, ane vaLI pitAnA jJAnane anusAre padArthanA upadezamAM kuzala che, tevA puruSanuM ja vacana visaMvAdathI rahita che mATe te Apta che. kemake mUDha ane vaMcaka puruSanA vacanamAM visaMvAda jovAya che. tethI je jene avaMcaka hoya te tene Apta che, A prakAre RSi, Arya ane svecchamAM sAdhAraNa evA A vRddhoe karela Apta lakSaNane anuvAda karyo che. pa. (pa0) mUDhavaJcakavacane iti mUDho na jAnAti, vaJcakastu jAnanapyanyathA vakti // 5 // (Ti.) yo yasyAvaJcaka iti atrAptazabdena kevalajJAnazAlI namrAmarAsuranarezvaranikurambamaulimaulimaNiprabhAjAlottejitacaraNanakhakAntistIrthakaraH kevala eva nAbhyupagamyate jainaiH, kintu mle. cchAdirapi yo yaM na vaJcayetsa taM prati AptaH / magadhAdhipazreNikaM prati abhayakumAramahAmAtya]buddhivaddhopyavikalavidyAdvayadAyI mAtajho yathA // 5 / / Aptabhedo darzayanti - sa ca dvedhA laukiko, lokottarazca // 6 // . . 1 loke sAmAnyajanarUpe bhavo laukikaH / lokAduttaraH pradhAnaM mokSamArgopadezakatvAllokottaraH // 6 // Asa puruSanA bheda- Ata be prakAranA che-laukika ane lekara. 6. Page #97 -------------------------------------------------------------------------- ________________ 4. 7] AptanirUpaNam / tAveva vadanti laukiko janakAdiloMkottarastu tIrthakarAdiH // 7 // 61 prathamAdizabdena jananyAdigrahaH / dvitIyAdizabdena tu gaNadharAdigrahaNam / 62 ye tu zrotriyAH zruterapauruSeyatve pauruSaM sphorayAMcakraH, te kIdRzIM zrutimammAsthAya-kiM varNarUpAm , AnupUrvIrUpAM vA ? yadi prAcikIm , tadaspaSTam , upariSTAt "akArAdiH paudgaliko varNaH' (4. 9) ityatra vitrAsyamAnatvAdasyAH / athodIcInAm , tarhi tatra tatpratIto pratyakSam . anumAnam , arthApattiH, Agamo vA pramANa praNigadyeta / na pratyakSam , asya tAdAtvikabhAvasvabhAvAvabhAsamAtracaritrapavitratvAt , "sambaddhaM vartamAnaM ca gRhyate cakSurAdinA" [ mI0 zlo0 pra0 84 ) iti vacanAt / yaiva zrutirmayA prAgadhyagAyi, saivedAnImapIti pratyabhijJApratyakSamajhUNa lakSyata evAsyAH sadAtvamavadyotayaditi cet, nanvasau "samudayamAtramidaM kalevaram" ityAdilokAyatAgameSvapyekarasaivAstIti te'pi tathA syuH / tathA ca tatpaThitAnuSThAnaniSThA paTiSThatA viprANAmapi prApnoti, anyathA pratyavAyasaMbhavAt / athAtreyamabhidhAnAnantarAnupalambhena vAdhyate, kiM na zrutAvapi ? / abhivyaktyabhAvasaMbhavI tadAnImanupalambhaH zrutau, nAbhAvanivandhana iti cet / kiM na nAstikasiddhAnte'pyevam, iti sakalaM samAnam / phula loka-sAmAnya janamAM je heya, te laukika ane kSamAgane upadeza karavAthI lekathI uttara-pradhAna te lekottara che. 6. te bane viSe kahe che - janaka-pitA Adi laukika ane tIrthakara Adi lokettara Apta che. 7. u1 sUtramAM janaka zabda sAthe rahela Adi padathI mAtA AdinuM ane tIrthakara zabda sAthe rahela Adi padathI gaNadhara AdinuM grahaNa jANavuM. $ra je mImAMsake vedamAM apauruSeyatva-nityatva siddha karavAne puruSArtha pheravI rahela che, temane ame pUchIe chIe ke kRtivedane kevA prakAre teo mAne che-varNarUpa ke AnupUvarUpa? jo kRtine varNarUpa mAnavAmAM Ave te ta yogya nathA, 25-mAga "akArAdiH paugAliko varNaH" 4.9. me sUtramA A varNarUpa vedanI apauruSeyatAnuM nirAkaraNa karavAmAM Avaze. zrutine AnapUvarUpa mAnIne apaSeya kahe te-te AnupUvarUpa apauruSeyatva-nityatvane siddha karanAruM pramANa pratyakSa che, anumAna che, arthApati che ke Agama che? pratyakSa pramANa te kahI zakaze nahi. kAraNa ke-"saMbaddha ane vartamAna 12 Page #98 -------------------------------------------------------------------------- ________________ zruterapauruSeyatvanirAkaraNam / [4. 7vastunuM cakSu vigere indriyethI grahaNa thAya che." e vacanathI pratyakSa tatkAlika(vartamAna) padAthane ja jaNAvavAmAM caritArtha che. mImAMsaka-je zrutinuM meM pahelAM gAna kareluM te ja atyAre paNa gAIe pramANe zrutinA nityatvane siddha karanAra pratyabhijJAna rUpa pratyakSa samartha che. taina-ta! 'samudayamAtramidaM kalevaram'-bhUtAnA samuhAya mAtra35 mA zarI2 che, arthAtu keI AtmA siddha nathI-Adi nAstinA Agamane viSe paNa tevI pratyabhijJA samAna ja che, mATe nAstikanA Agame paNa nitya thaze. ane ema thatAM nAstikonA AgamamAM pati-jaNavela AcaraNanI paTutA vedapAThI brAhmae paNa prApta karavI paDaze ane tema nahi kare te Apatti AvI paDaze. mImAMsaka-lokAyatanA Agama viSenI pratyabhijJA bAdhita che; kAraNa, tenA abhidhAna pachI tarata ja te AgamanI anupalabdhi che. jaina-te ja pramANe vedamAM pratyabhijJA kema bASita nahi thAya? mImAMsaka-abhidhAna pachI vedane je anupalaMbha che, te abhivyaktinA abhAvane kAraNe che, paraMtu vedanA abhAvanA kAraNe nathI. jaina-nAstikanA siddhAnta viSe paNa ema kema nahi bane ? A rIte te veda ane nAstika AgamamAM badhI vAte samAna che. (pa0) prathamAdizabdeneti janakAdiriti sUtrasthena / dvitIyAdizabdeneti tIrthakarAdiriti suutrsthen| akArAdirityAdi / purupapreritabhASAdravyavargaNAbhiniSpAdyate etA varNarUpA shrutipaurupeyii| asyA iti vrnnruupaayaaH| tatreti aanupuurviiruupshrutau| tatpratItAciti apaurusseytvprtiitau| tAdAtviketyAdigadye tAdAtvikAH purovrtinH| __yaivetyaadiprH| asyA iti zruteH / ekarasaiveti paripUrNA / tathA syuriti sanAtanA syuH| athetyAdi paraH / atreti lokAyatAgame / iyamiti prtybhijnyaa| kiM na zrutAvapIti suuriH| abhivyaktItyAdi prH| tadAnImiti abhidhAnAnantaram / abhAvanivandhana iti abhivyaktyabhAvahetukaH / kiM netyAdi suuriH| evamiti abhivyaktyabhAvasambhavI anupalambhaH / (Ti.) ye tu zrotriyA ityAdi // te iti zrotriyAH / AsthAyeti aGgIkRtya / asyA iti varNarUpAyAH zrutenirAcikIrpayA pracikraMsitatvAt / tarhi tati zrutau / tatpratItAviti tasyA'pauruSeyatvasya pratItistatpratItistasyAm / asyeti pratyakSasya / tAdAtvikabhAveti vartamAnakAlabhAvapadArthaprakaTanakRtArthatvAt / saMvaddhamiti svayogyatayA gocarIbhUta, na ca vaizepikAdivadimacakravazAnnetrasaMlagnaM, tasya prAgeva prApyakArivAde vyapAstatvAt / adhyagAyoti ke gairai zabde // " saMdhyakSarAntAnAmA." [kAtantra 3 / 4 / 20 / pR0 206] adyatanIta "bhAvakarmaNozca" [kAtantra 3 / 2 / 30 / pR0 180] ic / "AyiricyAdantAnAm kAtantra 31 / 20 / pR. 248] "icastalopaH" [kAtantra 3 / 4 / 32 / pR0 211] asyA iti zruteH / sadAtvamiti sanAtanatvam / nanvasAviti pratijJA // . lokAyateti / nAsti Page #99 -------------------------------------------------------------------------- ________________ 4. 7] zruterapauruSeyatvanirAkaraNam / kasiddhAnteSvapi / ekarasaiveti samAnaiva / te'pIti lokAyatAgamAH / tathA syuriti apauruSeyA nityAzca bhaveyu // tatpaThiteti teSAM lokAyatAgamAnAM paThanAcaraNapaTutA / anyatheti tadapaThane'nAcaraNe ca / pratyavAyeti apavAdotpatteH / athAtreti lokAyatAgame / iyamiti pratyabhijJA / anupalambheti tadaiva vinaSTatvAt / abhivyaktyabhAveti yaiH kAraNaiH zabdo'bhivyajyate tadabhAve saMbhavatItyevaMzIlaH / tadAnImiti abhivyaJjakakAraNAsAkalye pratyabhijJA nupalavdhervedanA'bhAvahetuH // - 3 kiMca / anubhavAnucaraNacaturaM pratyabhijJAnam, anubhavazca prAyeNa pratyabhijJAM tAdbhavikIm, jAtismRtyAdimataH kasyApi katipayabhavaviSayAM ca prabhAvayituM prabhuHiti kathamanAdau kAle kenApi neyaM zrutiH sUtritA-iti prakaTayituM paTIyasIyaM syAt / tanna tatra pratyakSaM kSamate / ____ nApyanumAnam, taddhi kaJasmaraNam, vedAdhyayanavAcyatvam, kAlatvaM vA / tatraiteSu sarveSvapi pratyakSAnumAnAgamabadhitatvaM tAvatpakSadoSaH / tatra pratyakSavAdhaH tAvattathAvidhamaThapIThikApratiSThazaThavaTharAdhvadgAtRhotRprAyapracurakhaNDikeSu yajuHsAmarca uccaistarAM yugapat pUtkurvatsu kolAhalamamI kurvantIti pratyakSa prAdurasti, tena cApauruSeyatvapakSo bAdhyate / abhivyaktisadbhAvAdeveyaM pratItiriti cet / tarhi haMsapakSAdihastakepvapi kiM neyaM tathA ?--iti te'pi nityAH syuH / varNayiSyamANavarNavyaktivyapAkaraNaM cehApyanusandhAnIyam / 6 3 vaLI, pratyabhijJAna anubhavanuM anusaraNa karavAmAM catura che. arthAta jevo anubhava hoya tevuM pratyabhijJAna thAya che. ane anubhava sAmAnyarIte te ja bhava (janma)mAM pratyabhijJAne utpanna karavA samartha che ane kayAreka vaLI jAti maraNa (pUrvajanmanA smaraNa) vAlA puruSane keTalAka pUrvabhavaviSayaka pratyabhijJAnane utpanna karavA samartha che. paraMtu anAdi kALamAM keIe A kRti veda)nI racanA karI nathI e vAta prakaTa-(siddha) karavAne A pratyabhijJA kaI rIte samartha thaze ? A pratyakSa kRti-vedanA apauruSeyatva nityatva) ne siddha karavA samartha ghAre nathI. anumAna pramANa paNa kRtimAM nityatva siddha karavA samartha nathI, kAraNake. anumAnamAM karyo hetu che? zuM karthasmaraNa arthAtu, kartAnuM samaraNa nathI te, ke vedAdhyayanavAva ke kAla che? A badhA anumAnamAM pratyakSa, anumAna ane AgamathI bAdha hoI pakSaSa che. temAM pratyakSathI bAdha A pramANe che-- maThanI pIThikAmAM beThelA zaTha-vaMcaka ane baThara-jaDa evA avayuM, ugA, hota. mana tamanA bhane ziSyo nyAre yaH (ya ) sAma-(sAbhavaha) * (vaha) ucca svare ekIsAthe pikAratA hoya che tyAre temane viSe A leke kolAhala karI rahyA che e prakAre pratyakSa pramANa utpanna thAya che ane tethI apauruSeyatvane bAdha thAya che. Page #100 -------------------------------------------------------------------------- ________________ zruterapauruSeyatvanirAkaraNam / [4. 7mImAMsaka-tame jaNAvI te kelAhala viSenI pratyakSa pratIti zrutinI abhivyakita-prAdurbhAva che ane nahi ke zrutinI utpatti viSe - jaina-te haMsAkSAdi hastamudrA viSe paNa abhivyaktine kAraNe AvI pratIti kema nahi thAya? mATe te paNa nitya thaze. ane vaLI, AgaLa 9mAM sUtramAM) varNanI abhivyaktinuM khaMDana karAze te paNa ahIM samajI levuM. (pa0) anubhavAnucaraNacaturamiti anubhavAnugamanadakSam / katipayabhavavipayAmiti parigaNItabhavaviSayAm / tatreti zruterapauruSeyatve / etepviti hetupu| haMsapakSAdihastakevapIti bharatazAstraprasiddheSu catuHSaSTi. saMkhyeSu / iyamiti prtiitiH| tatheti abhivyaktisadbhAvAdeva / . (Ti0) anubhavetyAdi // pratyakSAnusaraNanipuNam / tAnavikImiti tasminneva bhave janmani bhAvAttAbhavikI bhavArthe ikaN / sUtriteti na racitA // tanna tati AnupUrvIrUpavikalpataH zruterapauruSeyatvasiddhau // nApyanumAnamityAdi / taddhIti anumAnam / khaNDikeSviti ziSyeSu / yajuHsAmArca iti adhvaryavo yjurvedaadhyaayinH| udgAtAraH sAmapAThapravINAH, hotAra RgvedoccAratatparAH / tena ceti pratyakSeNa / iyaM pratItiriti / kolAhalakaraNarUpA / 'haMsapakSAdIti bharatazAstra-- prasiddhA haMsapakSAdayo hstkaasteviti| iyamiti pratItiH / kolaahlkrnnruupaa| tathetIti abhivyaktisadbhAvAdeva / te'pIti hastakA api // varNavyaktIti varNAbhivyaJjakranirAkaraNam / 64 zrutiH pauruSeyI, varNAdyAtmakatvAt , kumArasaMbhavAdivat-ityanumAnabAdhaH / . puruSo hi paribhAvyAbhidheyabhAvasvabhAvaM tadanuguNAM granthavIthIM grathnAti, tadabhAve kautaskutIya saMbhavet ? / yadi hi zaGkhasamudrameghAdibhyo'pUruSebhyo'pi. kadAcit tadAtmakaM vAkyamupalabhyeta, tadA'trApi saMbhAvyeta / na caivam / ........ 65 atha varNAdyAtmakatvamAtraM hetUcikIrSitaM cet , tadAnImaprayojakam, valmI-.. kasya kulAlapUrvakatve sAdhye mRdvikAratvavat / atha laukikazlokAdivilakSaNaM tat / tarhi / viruddham, sAdhanazUnyaM ca kumArasaMbhavAdinidarzanam, tatraiva sAdhye viziSTamRdvikAratva- .. vat, kaTadRSTAntavacceti cet / naitaccaturasram / yatastanmAtrameva hetuH, na cAprayojakam viziSTavarNAdyAtmakatvasyaiva kvApyasaMbhavAd / duHzrava-durbhaNatvAdestu zrutivizeSasya- .... ... "nAMSTrAstvASTrArirASTre na bhrASTra nAdaMSTriNo jnaaH| : ... dhArtarASTrAH surASTre na mahArASTre tu noSTriNaH // 1 // " : ityAdau laukikazloke savizeSasya sadbhAvAt / abhyadhiSmahi ca-...... "yat kaumArakumArasaMbhavabhavAd vAkyAnna kiJcit kvacit / vaiziSTayaM zrutipu sthitaM tata imAH syuH kartRzUnyAH katham // " iti / "prajApatirvedamekamAsIt, nAharAsIt , na rAtrirAsIt, sa tapo'tapyata, tasmAttapanaH, tapanAccatvAro vedA majAyanta" iti svakartRpratipAdakAgamavAdhaH / ...... Page #101 -------------------------------------------------------------------------- ________________ ka. 7] zruterapauruSeyatvanirAkaraNam / nanu nAyamAgamaH pramANam, bhUtArthAbhidhAyakatvAt / kArya eva hyarthe vAcA prAmANyam, anvaya-vyatirekAbhyAM loke kAryAnviteSu padArtheSu padAnAM zaktyavagamAditi cet / tadazlolam / kuzalodakasamparkakarkazaH sAdhUpAsyAprasaGga ityAderbhUtArthasyApi zabdasya loke prayogopalambhAt / athAtrApi kAryArthateva, tasmAdatra pravarttitavyam ityavagamAditi cet / sa tayavagama aupadezikaH, aupadezikArthakRto vA bhavet / na tAvadAdyaH, tathAvidhopadezAzravaNAt / dvitIyastu syAt / na punastatropadezasya prAmANyam, asya svArthaprathAmAtracaritArthatvAt / pratipAdakatvenaiva pramANAnAM prAmANyAt / anyathA pravRttAviva tatsAdhyArthe'pi prAmANyaprasaGgAt / pratyajJasya ca vivakSitArthavat tatsAdhyArthakriyA'pi prameyA bhavet / tasmAt purupecchApratibaddhavRttiH pravRttirastu / mA vA bhUt, pramANena padArthaparicchedazcet cakrANaH, tAvataiva prekSAvato'pekSAbuddheH paryavasAnAt puNyaM prAmANyamasyAvaseyam / yadvA, astu 'tasmAdatra pravartitavyam' ityavagamAt kuzalodatyAdivAkyAnAM prAmANyam / kiMtu tadvadeva vede kartRpratipAdakAgamasyApi prAmANyaM prAsAjhIdeveti siddha . AgamavAdho'pi / 64 vaLI, zruti pauruSeyI che, varNAdisvarUpa hevAthI, kumArasaMbhavanI jema. A rIte apauruSeyavarUpa sAdhyamAM anumAnathI paNa pakSane bAdha che, kAraNa ke puruSa ja abhidheya padArthanA svarUpane jANIne tene anusaratI graMtha racanA kare che, te puruSanA abhAvamAM A vedarUpa grantharacanA kaI rIte thaI zake? vaLI, apuruSa evA zaMkha, samudra, megha vigere padArthathI kaI paNa vakhate varNa- tmaka vAkayanI upalabdhi thatI hoya te vedavAkayamAM apauruSeyatvanI saMbhAvanA mAnI zakAya, paraMtu evuM vAkaya levAmAM AvatuM nathI. pa mImAMsaka-tinA nityatva bAdhaka anumAnamAM "varNAdisvarUpa hovAthI mAtra eTale ja hatu kahe che te rAphaDAmAM kuMbhAranI kAraNatA siddha karavAne kahela mAtra "mRdhikAratva hetunI jema aprAjaka che. tathA je alaukika zlokathI vilakSaNa varNAdi svarUpa hovAthI ema vizeSaNayukta hetu kahe che te viruddha hetvAbhAsa thaze, ane kumArasaMbhavAdi daSTAnta sAdhana-hetu rahita thaze, jemake-rAphaDAmAM kuMbhAranI kAraNatA siddha karavAne kahela viziSTamRdvikAratvarUpa hetu viruddha che che ane temAM ghaTarUpa dRSTA sAdhanahIna che. jena-tamArI A vAta yuktiyukta nathI kAraNa ke-ame "varNAdisvarUpa hovAthI mAtra eTale ja hetu kahIe chIe, chatAM paNa te aprAjaka nathI, kemakeviziSTavarNAdi svarUpa te kayAMya paNa anubhavAtuM nathI. ane kaI kRti duHzrava (karNaka) ane durbhA hoya tethI karI tene vizigvarNAdi svarUpa mAnavAmAM Ave te nAMvANA -ItyAdi laukika Page #102 -------------------------------------------------------------------------- ________________ shruterpaurusseytvniraakrnnm| [ka. 7lekamAM savizeSarUpe tevuM jovAmAM Ave che te te paNa nitya mAnave paDaze. e kano artha Ave che- ku dezamAM laMTha ke nathI, brASTradezamAM leke lAMbI dADhavALA che, surASTra dezamAM haMso nathI ane mahArASTramAM UMTavALA nathI." ane ame paNa kahyuM che ke-je kumArasaMbhavanA vAkyathI kRtimAM kaMI paNa vizeSa nathI te te zruti katRzUnyA (nitya) kaI rIte hoI zake? mATe tamAruM sAdhya "apauruSeyatva anumAnathI paNa bAdhita che. vaNI, "prajApati (brahmA) e eka ja hatA, divasa na hatuM, rAtri na hatI, temaNe tapa karyuM, tenAthI sUrya thaye, tenAthI cAra veda thayA A" rIte vedanA kartAnuM pratipAdana karanAra AgamathI vedanuM apauruSeyatva bAdhita thAya che. . mImAMsaka- A Agama bhUta-atIta siddha) arthane kahenAra hovAthI pramANarUpa nathI. kAraNa ke-kAryarUpa arthamAM ja vacananuM prAmANya che, lokamAM paNa anvayavyatireka dvArA kAryAnvita padArthamAM padonI zaktine bodha thAya che. jana-tamAruM A kathana agya che. kAraNa kesAdhupuruSanI upAsanAne aprasaMga hoya arthAta sAdhupuruSanI upAsanA na karI hoya te kuzalane saMparka kaThaNa che. eTale ke satsaMgano abhAva hoya te kuzalane saMparka thatuM nathI Adi bhUtArthaka zabdone lekamAM pravega jovAmAM Ave che. mImAMsaka-prastutamAM paNa kAryAthe ja abhipreta che, kAraNa ke ethI paNa tethI karI AmAM pravRtti karavI joIe evo bodha thAya che. jaina-te te bedha mAtra aupadezika-upadezajanya che, ke upadezajanya arthathI janya che? pahele pakSa te kahI zakaze nahi kAraNake tevA prakArane upadeza saMbhaLAto nathI. bIje pakSa bhale hoya paraMtu temAM upadeza pramANa nathI kAraNa keupadeza vAkya te mAtra potAne ja artha batAvavAmAM caritArtha che. kemake pramANenuM prAmANya to tenI pratipAdakatAne kAraNe che. anyathA-pravRtinI jema pravRttithI sAdhya arthamAM paNa prAmANya prasaMga Avaze ane vaLI pratyakSane vivakSita artha prameya che tema prameyasAdhya artha kriyA paNa pratyakSanI prameya thaI jaze. mATe pravRttine te puruSanI IcchAne ja adhIna mAnavI joIe. ane pravRtti na thAya te paNa pramANa vaDe jyAre padArtha jJAna karyuM. te ja vakhate buddhi mAna puruSanI apekSAbuddhi samApta thAya che. tethI teTalAmAtrathI pramANanuM puNya prAmANya samajI levuM joIe. athavA tethI karI ahIM pravRtti karavI evo bodha thatuM hovAthI "kuzalane saMparka kaThaNa che ItyAdi laukika vAkyamAM prAmANya bhale manAya. paraMtu e ja rIte vedanA kartAnuM pratipAdana karanAra AgamamAM paNa prAmANya avazya prApta thaze ane e rIte vedanA apauruSeyatvamAM AgamakhAdha paNa siddha thaye. (50) tadabhAve iti abhidheyasvabhAvaparibhAvanA'bhAve iyamiti grnthviithii| tadAtmakamiti varNAtmakam / atrApIti shrutaavpi| athetyAdi mImAMsako jaina prati-kathamanena hetunA pauruSeyatvaM sAdhayati bhavAn ? aprayojakamiti anena hi hetunA pauruSeyatvamapi saadhyte'paurusseytvmpi| mRdvikAratvava- . Page #103 -------------------------------------------------------------------------- ________________ 4. 7) * zruterapauruSeyatvanirAkaraNam / diti yathA mRdvikaartvmpryojkmityrthH| laukikazlokAdivilakSaNamiti viziSTavarNAdyAtmakamityarthaH / viruddhamiti apauruSeyatvasAdhanAt / sAdhanazUnyamiti sAdhanena laukika lokAdivilakSaNaviziSTavarNapadavAkyaprakaraNAtmakatvAkhyahetunA zUnyaM kumArasambhavAdinidarzanam , viziSTavarNAdyAtmakatvAbhAvAt tasyeti bhaavH| tatraiva sAdhye iti kulAlapUrvakatve saadhye| viziSTamRdvikAratvavaditi viziSTamRdvikAratvaviruddhakuTadRSTAntavaditi viziSTamRdvikAratvaM tatra nAstyataH sAdhanazunyam / naitaccaturastramiti jaino vakti / tanmAtrameveti varNAdyAtmakatvamAtram / vizivarNAdyAtmakasyaiveti viziSTavarNAdyAtmakanvaM zrutau nAstItyarthaH / nAMSTrA iti raaksssaaH| tvASTrArirASTre iti indrarASTre svarge / dhArtarASTrA iti kAkAH / noSTriNa iti tatroSTrAbhAvAt / savizeSasyeti duHshrvdurbhnntvaadeH| kvacidvaiziSTyamiti asmatkRtastutAvapi duHzravadurbhaNatvAdayo vizepA vidyante, etAvataiva nApauruSeyatvamiti / prajApatirveti prjaaptirev| idamekamAsIditi idaM jagatprajApatirevAsIdekamiti vAkyArthaH / tapastapanAditi pAThAntaram / svazabdena vedaH / nanu nAyamityAdi mImAMsakaH / bhUtArthAmidhAyakatvAditi adhigatArthAbhidhAyakatvAt / kArya eva hyarthe vAcAM prAmANyamiti / mImAMsakAnAM hi anadhigatArthAdhigantRpramANamatasteSAM vidhireva vAkyArthaH, apravRttapravartanasvabhAvatvAt tasya, bhUtArthAnAM tvanuvAdamAtratayA prAmANyam / kAryAnviteviti vidheyAnviteSu / zaktyavagamAditi sAmarthyajJAnAt / tadazlIlamiti sUriH / bhUtArthasyApIti vAratavArthasyApi / anApIti bhUtArthe'pi / sa tahatyiAdi hriH| tathAvidhopadezAzravaNAditi 'tasmAdatra pravartitavyam' ityAdirUpa upadezaH / tati aupadezikArthakRtapakSe / asyeti updeshsy| anyathApravRttAviveti yathA bhavanmate pravRttI pramANAnAM prAmANyaM evaM tatsAdhyArthe'pi prAmANya syAt / na caitadiSyate iti parAbhiprAyeNa dRSTAntaH / tatsAdhyArtha'pIti kriyAdAvapItyarthaH / apekSAvuddhariti 'idaM madIyaM jJAnaM tadaiva pramANaM yadArtha paricchinatti' ityapekSA / iyaM cApekSArthaparicchede paripUrNA bhavati / yadvA'stviti aho miimaaNskH| vede kartRpratipAdakAgamasyApIti tatrApi tata imAM pauruSeyI vijAnIyA ityavagamasya pratibhAnAt / / (Ti.) tadanuguNAmiti abhidheyabhAvasvabhAvAnurUpAm / tadabhAve iti puruSAbhAve / iyamiti granthavIthI kutaH kuto bhvaa| tadAtmakamiti abhidheyabhAvasvabhAvam / atrApIti paurupe vedepi // atha vrnnetyaadi| jaina eva dRSTAntavaccetiparyantaM paramAzaGkate / cikIrpitamiti hetUkRtaM pUrvApadiSTatvAt / vilakSaNamiti viziSTa mityarthaH / taditi varNAdyAtmakatvam / viruddhamiti sAdhanaM viruddhamityarthaH / sAdhanazUnya miti hetuvikalpazca dRSTAMtaH / tatraiveti valmI.. kasya kulAlapUrvakatve sAdhye / / tanmAtrameveti varNAdyAtmakatvamAtrameva / nAMSTrA iti| tvaSTA sUryastasyApatyaM tvASTraH karNaH / tasyArirarjunaH, tasya rASTre hastinApura prativaddha kurudeze nASTA girikandarAnivAsino lokaluNTAkA loke 'nAMTha' iti prasiddhA na vidyante / bhaassttraabhidhaanvissyH| janA na adaMSTriNaH, api tu pralambadaMSTrAyuktAH / tatra sarvepi janA daMSTralA eva syuriti deshsvbhaavH| Page #104 -------------------------------------------------------------------------- ________________ 96 zruterapauruyapetvanirAkaraNam / [4.7 dhArtarASTrA haMsAH surASTramaNDale na / atra dhArttarASTrazabdenaucityena haMsA eva, na tu dhRtarASTrabhUpatitanayAH // uktaM ca "mallikAkhyAstu malinairdhArtarASTrA sitetaraiH / kAdambAstu kalahaMsAH pakSaiH syuriti dhUsaraiH // 1 // " mahArASTre uSTriNaH dauvArikA na tatroSTrANAmabhAvAt / yatkaumAreti kaumAraH kalApakaH / nanu nAyamityAdi // bhUtArtheti atItapadArthaprarUpakatvAt / kArya eveti vArttamAnike karaNIye eva / arthopalavdhihetuH pramANamityaGgIkArAt / athAtrApIti sAdhUpAsyAprasarUpe zabde / tasmAditi kAraNAt / atreti zabde / avagamAditi svAbhiprAyeNa parijJAnAt / na punastatreti aupadezakArya kRte'vagame / tasyeti upadezasya / anyatheti pratipAdakatvAbhAve / tatsAdhyArthe'pIti pravRttisAdhyapadArthe'pi / tatsAdhyArthakriyApIti pratyakSa sAdhyA yA arthakriyA sApi / asyeti pratyakSasya / tadvadeveti vAkyavadeva prAsAMkSIditi prasajyate sma / \ yattu kartrasmaraNaM sAdhanam, tadavizeSaNaM savizeSaNaM vA varyeMta ? prAktanaM tAvat purANakUpaprAsAdArAmavihArAdibhirvyabhicAri, teSAM kartrasmaraNe'pi paurupeyatvAt / dvitIyaM tu sampradAyAvyacchede sati kartrasmaraNAditi vyadhikaraNAsiddham kartrasmaraNasya zruteH anyatrAzraye puMsi varttanAt / " athApaurupeyI zrutiH, sampradAyAvyavacchede satyasmaryamANakartRkatvAt, AkAzavat ityanumAnaracanA yAmanavakAzA vyadhikaraNAsiddhiH / maivam evamapi vizeSaNe sandigdhAsiddhatApatteH / tathAhi AdimatAmapi prAsAdAdInAM sampradAyo vyavacchidyamAno vilokyate / anAdestu zruteravyavacchedI sampradAyo'dyApi vidyata iti mRtakamuSTibandhamanvakApat / tathA ca kathaM na sandigdhasiddhaM vizeSaNam ? vizeSyamapyubhayAsiddham, vAdiprativAdibhyAM tatra kartuH smaraNAt / nanu zrotriyAH zrutau karttAraM smarantIti mRSodyam, zrotriyApAdAH khalvamI iti cet / nanu yUyamAmnAyamAmnAsiSTa tAvat, tato "yo vai vedAMzca prahiNoti" iti "prajApatiH somaM rAjAnamanvasRjat tatastrayo vedA anvasRjanta" iti ca svayameva svasya karttIraM smarayantIM zrutiM vizrutAmazrutAmiva gaNayanto yUyameva zrotriyApasadAH kiM na syAta ? SS6 vedanA apauruSeyatvane siddha karavAne je kartAnuM asmaraNa eve| hetu che, te vizeSaNa rahita che ke vizeSaNa sahita ? vizeSaNa rahita hA tA-e hatu prAcIna kUvA, prAsAda, ArAma, vihAra AdithI vyabhicArI che. kAraNa ke te prAcIna kUvA AdinA kartAnuM smaraNa nathI te paNa te pauruSeya-anitya che. khIjA pakSe eTale ke hetumAM sa'pradAyanA avicchedya chatAM evu vizeSaNu joDo te te vyadhikaraNAsiddha che. kAraNa ke-kartAnuM asmaraNa tA zrRtithI bhinna puruSarUpa AzrayamAM rahe che. Page #105 -------------------------------------------------------------------------- ________________ 4.7 ] vedApauruSeyatvanirAsaH / 97 mImAMsaka-zruti pauruSeyI che, kAraNa ke sa`pradAyanA anyavaccheda chatAM jenA kartAnuM smaraNa nathI evI te zruti che, AkAzanI jema, A pramANe anumAnanI racanA karavAthI uparokta vyadhikaraNAsiddhirUpa doSa nahi Ave. jana--ema na kahe. kAraNa ke evu' vizeSaNa karavAthI paNa sadigdhAsiddha doSanI Apatti Avaze. kAraNa ke AdivALAM prAsAda vagerenA saMpradAyanA viccheda jovAya che, te anAdi kALathI siddha zrutinA sa pradAyanA avicchedya atyArasudhI kema hAya ? eTale ema mAnavuM e te maDAgAMTha jevu che. eTale te vizeSaNa saMdigdhAsiddha kema na kahevAya ? vizeSya paNa ubhayAsiddha che,kAraNa ke vAdI prativAdI annane vedamAM kartAnuM smaraNa che. mImAMsaka--zrotriya leAkeA (vedapAThI bAhmaNA) zrutimAM kartAnuM smaraNa kare che, ema je tame kaheA che te jUThu che. je zrotriyA kartAnuM maraNu kare che temane zrItriyAyazaH (nIyazrotriya) sabhavA. naina--tabhe to veha laeyA cho to " veho bheoudayA" se prabhANe, ane "alayati zrahmAse sobhane rAna manAvyA, tenAthI RNu veho utpanna thyaa"A pramANe prasiddha zruti pote ja peAtAnA kartAne sabhAre che, tevI zrutine azruti-aNusAMbhaLela gaNe! te tame pAte ja zrotriyApazada (nIcazrotriya) kema nahi mane ? (pa0) prAktanamiti kartrasmaraNamAtram / vyadhikaraNAsiddhamiti dhavalaH prAsAdaH kAkasya kArNyAditivat / athetyAdi mImAMsakaH / maivamiti sUriH / vizeSaNe iti sampradAyAvyavacchede sati ityevaMrUpe / anvakArSIditi bhavadvacanaM kartR / vizeSyamiti asmaryamANakartRkatvAdityevaMrUpam / vAdi-prativAdibhyAmiti vAdinA mayA, prativAdinA bhavatA / tatreti zrutau / nanvityAdi mImAMsakaH / amI iti ye zrutau karttAraM smaranti / nanu yUyamiti sUriH / AmnAsiSTeti abhyastavantaH / (Ti0) teSAmiti kUpa-prAsAdAdInAm / zruteriti zruteH sakAzAt / tathAhi - AdimatAmityAdi / vizeSaNamiti saMpradAyAvyavacchedyatvam / vizeSyamapIti kartrasmaraNAditi hetuH / AmnAsiSTheti abhyastavantaH / vizrutAmiti vizeSeNa zrutAM viziSTAmAkarNitAm vA / 1 kiMca, kaNva mAdhyaMdina- tittiriprabhRtimuninAmAGkitAH kAzcana zAkhAH, tatkRtatvAdeva, manvAdismRtyAdivat / utsannAnAM tAsAM kalpAdau tairdRSTatvAt prakAzitatvAdvA tannAmacihne anAdau kAle'nantamuninAmAGkitatvaM tAsAM syAt / jainAca kAlAsurametakarttAraM smaranti / kartRvizeSe vipratipatterapramANamevaitatsmaraNamiti cet, naivam, yato yatraiva vipratipattiH, tadevA'pramANamastu, na punaH kartRmAtrasmaraNamapi / "vedasyAdhyayanaM sarvaM gurvadhyayanapUrvakam / vedAdhyayanavAcyatvAdadhunA'dhyayanaM yathA" // 1 // [ zloka 0 vAkyA 0 13 366 ] Page #106 -------------------------------------------------------------------------- ________________ [6, 7 vedaapaurusseytvniraasH| "atItA'nAgatau kAlau vedakAravivarjito kAlatvAt , tadyathA kAlo vartamAnaH samIkSyate // 2 // " iti kArikokte vedAdhyayanavAcyatva-kAlave api hetU, 'kuragaGgabhagura kuragA. kSINAM cetaH' iti vAkyAdhyayanaM gurvadhyayanapUrvakam , etadvAkyAdhyayanavAcyatvAt , adhunAtanAdhyayanavat atItA'nAgatau kAlau prakrAntavAkyakartRvarjito, kAlavyAta, varnamAnakAlavata, itivadaprayojakatvAt anAkarNanIyau sakarNAnAm / vaLI, kaNva, mATyadina, tittiri Adi munionA nAmathI aMkti keTalIka vedanI zAkhAo che. te badhI te te Sioe ja karelI che ema mAnavuM joIe. jemakemanu AdinA nAmathI aMkita smRti grantho manu Adie banAvyA che. mImAMsada-naI thayelI te te zAkhAone ka5nI AdimAM te te pioe joI tethI athavA temane prakAza temanA dvArA thavAthI teonA nAmathI te te zAkhA aMkita che. jena-ema hoya te anAdi evA kALamAM ananta kahevAthI ananta munionA nAmathI te zAkhAo aMkita thavI joIe ane vaLI jene vedanA rtA tarIke kAlAsuranuM samaraNa kare che. mImAMsaka-kartA vizeSamAM vivAda hovAthI jenenuM tevuM smaraNa pramANa nathI eTale ke-kartA tarIke keI eka nizcita vyaktinuM smaraNa nathI mATe kartAnuM maraNa pramANarUpa nathI. jena-ema na kahevuM, kAraNa ke je aMzamAM vivAda che te bhale apramANarUpa hoya eTale ke kartA koNa che te vize bhale vivAda rahe paNa vedane keAIne kaI kartA che evA smaraNamAM te koI vivAda nathI ja. mImAMsaka -dinuM badhuM adhyayana gurudvArA adhyayana pUrvaka che. kAraNa ke te vedAdhyayana kahevAya che, je je vedAdhyayana hoya te samasta gurvadhyayanapUrvaka ja hoya che. jemake "atyAranuM vedAdhyayana gurvadhyayanapUrvakanuM che. A hetuthI ane "atIta ane anAgata kAla vedakAra (vedanA kartA)thI rahita che. kAraNa te kAla che. jemake vartamAna kAla." A hetuthI veda nitya siddha thAya che. jena-strIonuM citta haraNanA ziMgaDAnI jema bhaMgura-vaka che' A vAkyanuM adhyayana guvadhyayanapUrvaka che, tevuM adhyayana kahevAya che mATe, atyAranA e adhyayananI jema. atIta ane anAgata kAla prastuta vAkyakArathI varjita che, kAla che mATe vartamAna kAlanI jema-A banne hetuonI jema tamArA bane hetuo aprojaka hevAthI buddhimAna puruSe mATe sAMbhaLavAyogya nathI. (50) kiMcetyAdi suuriH| tatkRtatvAdeveti tannAmAGkitA ityarthaH / kAlAsuramiti kAlAsuradvAreNa parvataka kSIrakadambakAkhyaviprAGgajam / kartRvizepe vipratipatteriti vayaM 1 draSTavyA tattvasaM0 kA0 2344 / Page #107 -------------------------------------------------------------------------- ________________ 4. 7 vedApaurupeyatva niraasH| kAlAsuraM tatkAraM na manyAmahe iti brUte / smaraNamiti bhavadIyam / naivamiti sUriH / yatraiveti kAlAsurAdau / na punaH kartRmAtrasmaraNamapIti kAlAsuraH kartA mA bhavatu, tathApi kenacit kA bhAvyameva / / (pa0) gurvadhyayanapUrvakamiti guroH pAveM yadadhyayanaM tatpUrvakam / vedAdhyayanavAcyatvAditi vedAdhyayanamiti yaH zabdastena vAcyatvAt / . (Ti.) tatkRtatvAdeveti kaNva-mAdhyadinAdimunikRtatvAdeva yathA manukRtA mAnavI smRtiH| utsasnAnAmiti vicchedpraaptaanaam| tAsAmiti zAkhAnAm / kalpAdAviti sRssttircnaasmye| tairiti kaNva-mAdhyadinAdibhiH / tannAmeti knnvaadybhidhaanlkssnnen| anAdAviti Adivarjite / yadyanAdikAlinA zrati cettaiH kaNvAdibhiranekavAraM prakAzitatvAdanekakartRkatvaprasaGgaH tannAmacihena tApratItisadbhAvAt / tAsAmiti zAkhAnAm / etatkarimiti vedakartAraM kAlAsuranAmAna daityamAmananti / vedsyaadhyynetyaadi| uttara vikalpobhayIM parAcikIrSuH kArikokta lokavalAtparaparibhAvitaM pakSadvitayaM sUriH prAdurbhAvayati / adhunAdhyayanamiti idAnIMtanavedapaThanavat / hetU iti hetU kArikoktAvapi / prakrAnteti 'kuraGgazRGgabhaGguraM kuraGgAkSINAM cetaH' iti / sakarNAnAM viduSAm anAkarNanIyo na zrotavyAviti saMvandhaH / 6. atha arthApattarapauruSeyatvanirNayo vedasya / tathAhi-saMvAda-visaMvAdadarzanA'darzanAbhyAM tAvadeSa niHzeSapUruSaiH prAmANyena niraNAyi / tannirNayazcAsya pauruSeyatve durApaH / yataH "zabde dopodbhavastAvad vaktradhIna iti sthitiH / tadabhAvaH kvacittAvad guNavadvaktRkatvataH // " [zlo0 co0 62 ] sadguNairapakRSTAnAM zabde saMkrAntyasaMbhavAt / vede tu guNavAn vaktA nirNetuM naiva zakyate // tatazca doSAbhAvo'pi nirNetuM zakyatAM katham / vaktabhAve tu sujJAno doSAbhAvo vibhAvyate // yasmAdvakturabhAvena na syurdoSA nirAzrayAH // " tataH prAmANyanirNayAnyathAnupapatterapauruSeyo'yamiti / astu tAvadatra kRpaNapazuparamparAprANavyaparopaNapraguNapracuropadezApavitratvAdapramANamevaiSa ityanuttarottaraprakAraH / prAmANyanirNaye'pyasya na sAdhyasiddhiH, viruddhatvAd , guNavaktRkatAyAmeva vAkyeSu prAmANyanirNayopapatteH / puruSo hiM yathA rAgAdimAn mRSAbAdI, tathA satya-zaucAdimAnavitathavacanaH samupalabdhaH / zrutau tu tadubhayAbhAve nairarthakyameva bhavet / kathaM vakturguNitvanizcayazchandasIti cet, kathaM pitR-pitAmaha-prapitAmahAderapyasau te syAt yena taddhastanyastAkSarazreNeH, pAramparyopadezasya vA'nusAreNa grAhya 1 pUrvArdhameva zloka0 co0 63 / 2 yadvA vaktu iti pAThAntareNa saha zlo. co063 / Page #108 -------------------------------------------------------------------------- ________________ 100 vedaapaurusseytvniraasH| [[4. 6deya-nidhAnAdau niHzaGka pravarteyAH kvacit saMvAdAccet / ata evAnyatrApi pratIhi, kArIryAdau saMvAdadarzanAn / kAdAcitkavisaMvAdastu sAmagrIvaiguNyAt tvayA'pi pratIyata eva, pratItAptatvopadiSTamantravat / pratipAditazca prAk rAga-dveSA'jJAnazUnyapuruSavizepanirNayaH / ha6 mImAMsaka-vedanA apauruSeyane nirNaya arthApati pramANa dvArA thAya che. te A pramANe--saMvAda jovAthI ane visaMvAda na jevAthI sarvalokee vedamAM prAmANyane nirNaya karela che. ane vedane pauruSeya mAnavAthI te nirNaya thaI zakto nathI, kAraNa ke- "zabdamAM deSotpatti vaktAne AdhIna che e nirNaya che. ane phavicita zabdamAM je doSane abhAva jaNAya che te guNavAnuM vaktAne kAraNe che. kAraNa ke-vaktAnA guNothI doSa dUra thaI jAya che. tethI doSanuM saMkamaNa zabdamAM thaI zakatuM nathI. paraMtu vedamAM guNavAna vaktAne nirNaya kare zakya nathI eTale te kAraNe doSanA abhAvane paNa nizcaya kaI rIte karI zakAya ? paraMtu je vedane kaI vakatA (kartA) ja na hoya te doSano abhAva jANa sarala thaI paDe che. kAraNa ke-vaktA na hovAthI doSa paNa Azrayane abhAve rahI zaktA nathI." ane vedanA uparyukta prAmANya nirNaya aparuSeya na mAnavAmAM Ave te thaI zakatuM nathI, mATe te apauruSeya che. jaina-Ane uttama uttara te e che ke-bicArA pazuonI paraMparA(samUha)nA prANanA nAzamAM tatpara aneka prakArane upadeza vedamAM che mATe te apavitra hovAthI apramANu ja che. athavA arthopatti pramANa dvArA vedane pramANe mAnavA chatAM virodha AvatuM hovAthI tamArA sAdhyanI siddhi thatI nathI, kAraNa ke guNavAna vaktA hoya to ja vAkyamAM prAmANya nirNaya thAya che. kAraNuM ke jema rAgAdimAna puruSa ja belanAra hoya che tema satya zaucAdi yukta puruSa satyavacanavALo anubhavAya che, ane vedamAM to banne prakAranA vaktA puruSa na hovAthI nirarthakatA ja che. mImAMsaka-paNa vedanA vaktAmAM guNe che tene nizcaya kaI rIte thaI zake ? jina- pitA, pitAmaha (dAdA), prapitAmaha (vaDadAdA) vagere puruSamAM guNeno nizcaya tame kaI rIte kare che, ke jethI karIne teoe lakhela akSaro ke upadezanI paraMparAne anusAre dhananI levaDa-devaDamAM ane thApaNu vageremAM niHzaMka thaI tame pravRtti karI rahela che ? mImAMrAka-kaI vakhate koI ThekANe saMvAda anubhavavAthI pitA-pitAmaha vagerenA guNitvane nizcaya thAya che. jena-e ja rIte vedanA kartA viSe paNa guNane nizcaya jANIle, kAraNa ke- kArIrI vagere yAgamAM saMvAda jevAmAM Ave che. ane prasiddha Asa puruSe jaNavela manTanI jema sAmagrInI viguNyatA-vikalatAne laIne koI vakhata visaMvAda paNa tamoe mAnela che. ane rAga, dveSa ane ajJAnathI rahita guNavAna puruSavizeSane nirNaya pUrve (2. 24) ame jaNAvI cUkyA chIe. Page #109 -------------------------------------------------------------------------- ________________ 4. 7.j vedApaurupeyatvanirAsaH / 101 (pa.) asyeti vedasya / apakRSTAnAmiti nirAkRtAnAM doSANAm / zakyatAM kathamityato'ye tata ceti gamyam / ayamiti vedaH / (pa0) viruddhatvAditi pauruSeyatvasAdhanAt / kathamityAdi mImAMsakaH / kathaM pitR-pitetyAdi sUriH / asAviti vavaturguNitvanizcayaH / anyatrApIti zrutAvapi / pratIhItyato'gre kathamiti gamyam / mantrAdityagre 'pratItAptatvaca kaH' iti paramAzaGkayAha / pratipAditazca prAgiti dvitIyaparicchede / rAgadveSetyAdi sa eva cAptaH / (Ti0) atha arthApattarityAdi // eSa iti vedH| tannirNaya iti prAmANyanizcayaH / asyeti vedasya / zabde dopodbhava ityAdi / tadabhAva iti doSAbhAvaH / tadguNairiti guNavadvaktRkatvaguNaiH / apakRSTAnAmiti niSkAzitAnAM doSANAm / saMkrAntyasaMbhavAditi saMkramaNA'bhAvAt ayamitIti vedaH / epa iti vedH| anuttarottareti pradhAnamevottaraM tasya bhedH| asyeti vedasya / sAdhyaH siddhiriti apauruSeyatvasiddhirna / viruddhatvAditi zrutirapauruSeyI prAmANyAnyathAnupapattariti hetoviruddhatvam / tadubhayAbhAve iti guNavadvaktRkatva-rAgAdimadvaktRkatvapuruSAbhAve / chandasIti vede| asAviti guNitvanizcayaH / yeneti guNitvanizcayena / taddhastanyasteti tasya pitAmaha-prapitAmahAdeH karalikhitavarNapaddhateH / pAraspayati pUrvajaparamparAyAH zrutasya vaa| ata eveti saMvAdAdeva / anyatrApIti vede'pi / kArIryAdAviti granthavizeSe vRSTinimittam iSTiH kArIrI, kAraNe kAryopacArAt kArIrInAmagranthavizeSopadiSTamantranivartyatvAt kaariirii| pratItAptatveti pratItamavagatamAptatvaM yasya sa tena kathitamantravat / 67 kiMca, asya vyAkhyAnaM tAvat pauruSeyameva, apauruSeyatve bhAvanA-niyogAdiviruddhavyAkhyAbhedAbhAvaprasaGgAt, tathA ca ko nAmAtra vizrambho bhavet ? kathaM caitaddhvanInAmarthanirNItiH ? laukikadhvanyanusAreNeti cet , kiM na paurupeyatvanirNItirapi tatrobhayasyApi vibhAvanAt ? anyathA tvarddhajaratIyam / na ca 'laukikArthAnusAreNa madIyo'rthaH sthApanIyaH' iti zrutireva svayaM vakti / na ca jaiminyAdAvapi tathAkathayati pratyaya ityapauruSeyavacasAmartho'pyanya eva ko'pi saMbhAvyeta / pauruSeyINAmapi mlecchA''ryavAcAmaikArthyaM nAsti, kiM punarapauruSeyavAcAm ? tataH 'paramakRpApIyUSaplAvitAntaHkaraNaH ko'pi pumAn nirdoSaH prasiddhArthairdhvanibhiH svAdhyAyaM vidhAya vyAkhyAti, idAnIMtanagranthakAravat' iti yuktaM pazyAmaH / avocAma ca "chandaH svIkuruSe pramANamatha caitadvAcyanizcAyakam / kaJcidvizvavidaM na jalpasi tato jAto'syamUlyakrayI // " iti / Page #110 -------------------------------------------------------------------------- ________________ vedApauruSeyatvanirAsaH / [4.7. 89. vaLI, tamAne mAnya apauruSeya vedanu vyAkhyAna te pauruSeya ja che. kAraNa ke jo vyAkhyA apauruSeya hAya te bhAvanA-niyAgAdirUpa nAnA prakAranI viruddha vyAkhyAne abhAva thaI jaze. ane ema thatAM vedamAM vizvAsa. kevI rIte thaze ? vaLI, vedanA zabdonA arthanA ni ya kaI rIte thAya che ? laukika zabdonI jema vedanA zabdonA arthano nirNaya thatA hoya te vedamAM pauruSeyatvanA niNaeNya paNa laukika zabdanI jema kema nahi thAya ? kAraNu ke laukika zabdamAM atha ane pauruSeyatva bannenI pratIti thAya che. te vedamAM laukika zabdane anusAre anA niNyanA tA svIkAra karavo paNa pauruSeyatvane parihAra karavo--emAM te adha jaratI' nyAyanA prasaMga Avaze. vaLI, laukika ane anusAre mArA atha karave' evu zruti pote ja kahetI nathI ane jaimini vagere munie 'zrutinA alaukika zabdonA arthane anusarI karavo' ema kahyu' che, temAM paNa amane vizvAsa nathI. eTale apauruSeya vacanAne artha paNa koI anya ja hoya ema kema na bane ? kAraNa ke mleccha ane AcenA zabdo pauruSeya hAvA chatAM tene atha eka nathI. teA pachI aporuSeya zabdonu' te kahevuM ja zuM? mATe vartamAnakAlIna graMthakAra graMthanI racanA karIne vyAkhyA kare che, tema parama kRpArUpa amRtathI AhRdayavAle kAI paNa doSarahita puruSa, prasiddha athavALA zabdothI svAdhyAya-veda-nuM nirmANa karIne tenI-vedanI vyAkhyA kare che, ema mAnavuM e yukta che. ame paNa kahyuM che ke huM mImAMsaka ! vedane pramANarUpa mAneA che para'tu enA anA nizcAyaka kaiAI sarvajJane mAnatA nathI tethI tame vinA mUlye kharIdanAra jevA thayA che." ja 202 (10) paurupeyamevetya bhavatA'pyabhyupagamyate iti gamyam / bhAvanA-niyogAdItyAdi / yadi hi sUtravad vyAkhyAnamapyapauruSeyaM syAt tadA bhAvanA-niyogAdayo vyAkhyAbhedAstattadvAdivipratipattijanyAH kathaM ghaTeran ? tathA he - vAkyarUpaH zabda eva pravarttakatvAdvidhirityeke / tadvayApAro bhAvanA'paraparyAyo vidhirityanye / niyoga ityapare / praiSAdaya ityanye / tiraskRtatadupAdhipravartanAmAtramiti cApare / evaM phalam tadabhi SakarmAdayo'pi vAcyAH / te'mI vyAkhyAbhedA apauruSeyatve vyAkhyAnasya kathaM ghaTate ? / na hi sUtre'pauruSeye kAcid vipratipattirbhavayUthyAnAm / viruddhavyAkhyAbhedAbhAvaprasaGgAditi paraspara viruddhavyAkhyA bhedAbhAvaprasaGgAt / ko nAmAtra vizrambho bhavediti "agnihotra juhuyAt svargakAmaH" ityasya " zvAnaM bhakSayet svargakAmaH" ityapyarthaH kiM na syAt niyAmakAbhAvAt ? kathamityAdi jainoktiH / etaddhvanInAmiti apaurupeyazrutivAkyAnAm / ubhayasyApIti arthanirNItiH pauruSeyatvaM ca / tathAkathayatIti laukikavanyanusAreNa zraterarthaM kathayati sati / pratyaya iti vizvAsaH / sambhAvyetetyato'gre yata iti gamyam / vidhAyeti paThitvA prasiddhArthairdhvanibhivyakhyAti iti yogaH / (f2)ziSa, asyaMti vaivasya / mAvanA-niyooti nimma-sammeyomevavarzanAt / tathAceti vyAkhyAnabhede sati / atreti vede / kathaM caitadityAdi // etaddhvanInAmiti vaidikazabdAnAm / tatreti laukikazabdeSu / ubhayasyeti arthanirNayasya paurupeyatvasya cAvizeSeNa vartanAt / anyatheti laukikazabdAnusAreNArthanizcayAGgIkAre, pauruSeyatvaparihAre ca / ardhajaratIyamiti Page #111 -------------------------------------------------------------------------- ________________ 4. 8.] vedaapaurusseytvniraasH| 103 purandhrI jarAturA tAruNyaramaNIyA ca yathA mattena procyeta tadvad bhavadvAkyam / tathAkathayatIti laukikArthAnusAreNa pauruSevyAH api zruteradhaH samarthanIya iti nivedayati sati / abocAma cetyAdi / chanda iti vedaM pramANaM manyase / etadvAcyeti vedArthanizcAyakam / vizvavidamiti sarvama / asyeti vedasya / yathA catuppathe vetanagRhItapavRttasya sahakAraNaM kurvidAdinAvagamyate, tathA vedasyApi / $ 8 Agamo'pi nA'paurupeyatvamAkhyAti / paurupeyatvAviSkAriNa evAsyokta. vatsadbhAvAt / 69 api ca. iyamAnupUrvI pipIlikAdInAmiva dezakRtA, aGkura-patra-kandala-kANDAdInAmiva kAlakRtA vA varNAnAM vede na saMbhavati, teSAM nityavyApakatvAt / krameNAbhivyakteH sA saMbhavatIti cet, tahiM kathamiyamapaurupeyI bhavet , abhivyakteH pauruSeyatvAt ? iti siddhA paurupeyI zrutiH // 7 // g8 vaLI, Agama paNa aparAdheya tvane kahetA nathI. paraMtu pauruSeyavane ja jaNAvanAra Agamane sAva che. e AgaLa kahevAI gayuM che. 69 vaLI, vedamAM varSonI A AnupUrI kIDI vagerenI jema dezakRta, athavA aMkura-patra-kaMda-kAMDa vagerenI jema kAlakRta ghaTI zakatI ja nathI. kAraNa ke tamArA mate vaNe nitya ane vyApaka che. | mImAMsaka abhivyakti kamapUrvaka thatI hovAthI dezakRta athavA kAlakRta anupUvI ghaTI zakaze. jena-abhivyakti je pauruSeyI hoya te A AnupUvI apauruSeyI kaI rIte thaI zakaze ? A pramANe kRti pauruSeyI (anitya) siddha thaI che. (pa0) asyeti Agamasya / uktavat sadbhAvAditi uttarItyetyarthaH / nityavyApakatvAditi bhavanmate vyApakasya dezakRtAnupUrvI na ghaTate, nityasya ca kAlakRtA na ghaTate / seti AnupUrvI // 7 // (Ti.) Agamo'pIti vedo'pi / asyeti vedasya / uktavaditi "prajApatirvedamAsIt" itivat / tepAmiti nityatvAt kAlakRtA, vyApakatvAt dezakRtA varNAnAmAnupUrvI na saMbhavati / tanmate varNA nityA apaudgalikatvAcca vyApakAH / seti AnupUrvI / iyamiti AnupUrvI // 7 // AptaM prApya tadvacanaM prarUpayanti - varNa-pada-vAkyAtmakaM vacanam / / 8 // 61 upalakSaNaM caitat prakaraNa-paricchedAdInAmapi / / 8 // . Asa puruSanI prarUpaNa karI. have tenA vacananI prarUpaNuM- varNa, pada ane vAkyarUpa vacana che. 8. phula upalakSaNathI prakaraNa ane pariccheda Adine paNa vacana jANavuM. 8. Page #112 -------------------------------------------------------------------------- ________________ zabdanityatvanirAsaH / [ o. 2 jaina--tA pachI phruTa-ghaDA, kaTa-caTAI, kaTAha-kaDAI, kaTAkSa vageremAM paNa abhivyaktinA bhAva ke abhAvane kAraNe ja tevI pratIti kema na thAya ? te badhAne paNa utpanna zA mATe mAnavA ? mImAMsaka~bhAra AdinA vyApArathI ghaTAdinI utpatti ane mugarAdinA vyApAranA kAraNe ghaTADhi padArthonA nAza dekhAya che. mATe temAM abhivyakti-AvirbhAva nahiM paNa utpatti ane vinAza svIkArIe chIe. 106 jaina--aA pachI akSara-vaNunI utpattimAM paNa tAlu Adi hetuonA vyApAra ane vipattimAM vAyu Adi hatuonA vyApAra dekhAya che. tethI temAM paNa tema ja mAnavu' joI e, mImAMsaka-tAlu-vAtAdi mAtra zabdanI abhivyakti ke anabhivyaktimAM ja heturUpa che. jaina--te pachI kuMbhArAdine paNa tema ja mAne. vaLI, abhivyaktinA bhAva ke abhAvathI ghaTAdamAM utpatti ane nAzanI pratIti yuktithI ghaTI zakatI nathI. kAraNa ke-sUryaprakAzathI ghaTAdi abhivyakta thAya che tyAre teo utpanna thayA evI ane jyAre gADha adhakArathI DhaMkAi jAya che tyAre ghaTAdi naSTa thaI gayA --evI pratIti tA thatI nathI. mImAMsaka--gADha adhakArathI DhaMkAI gayA hoya tyAre paNa spAIna pratyakSathI te ghaTADhi padmAnI upalabdhi thAya che, tethI temAM utpatti ke vinAzanI pratIti thatI nathI. jaina--paNu jyAre spAna pratyakSathI paNa ghaTAkrinI upalabdhi na thatI hAya tyAre zu kaheze! ? mImAMsaka keAIka sthaLe timirAdinA ghaTAdi padArthanI sattA sAthe virAya nizcita che eTale ke aMdhArAmAM paNa ghaDAnI sattA TakI rahe che evA nizcaya hAvAthI sarvatra anabhivyaktadazAmAM ghaTAdripadAnI sattAne nizcaya thAya che. jaina--te zu AvRtAvasthAmAM zabdanI sattAnA nirNaya karanAruM keAI paNa pramANa nathI ? mImAMsaka----hA, kAI paNa pramANa nathI. jaina--te pachI sAdhaka pramANa na hovAthI tyAre zabdanu asattva ja mAnavuM joI e. mImAMsa--nA, kAraNa ke pratyabhijJAna pramANa te che ja. jaina--nA, e pratyakSathI khASita havAthI pramANa tarIke upasthita thavA azakta che. chatAM paNa je kadAca pratyabhijJAna pramANu tarIke upasthita thAya, te pachI abhivyaktinA bhAva ke abhAvamAM kuMbhAdi paTTAnI jema zabdamAM utpatti ane nAzanA adhyavasAya-nizcaya thavA na joI e, paNa zabda utpanna thayA, vinaSTa thaye--eve adhyavasAya thAya te che. mATe te adhyavasAya te vinA na nAra pratyakSathI ja thayA che ema nizcaya thAya che. Page #113 -------------------------------------------------------------------------- ________________ shbdnitytvniraasH| 107 (50) AbhejAnamiti prAptam / kathamityAdi yAjJikaH / tadrUpe'pIti ekAntaikarUpe nitye ityarthaH / tadazasyamiti jainaH / tasyApIti Atmano'pi / kathaJciditi pryaayaarthtyaa| asyeti pratyakSasya / iyaM pratItiriti utpatti-vipattipratItiyathAsaMkhyam / iyamiti pratItiH / tadutpatti-vipattisvIkRtAviti kuTAdeH utptti-vipttisviikRtau| tAlu-cAtAdihetuvyApAraprekSaNAditi tAlvAdaya utpattihetavaH, vAtAdayo vipttihetvH| tatsvIkAra iti utpattivipattisvIkAraH / tadastviti abhivyaktyanabhivyaktikRte eva utpatti-vipattI ityastu / na cetyAdi suriH / tathApratItiriti utpatti-vipattipratItiH / upApAdItyato'gre kathamiti gamyam / dinakaretyAdigaye udayAdi vyapAdIti padadvayaM saha yathAsaMkhyam / asyeti kumbhaadeH| tatheyamiti vipattipratItiH / nopalambha iti parvatAdeH / atha kvApItyAdigadye aho yAjJika ! athaivaM vakSyasi / tatsattvAvirodhitvAditi kumbhAdipadArthasattvAvirodhitvAt / nizcIyate ityagre ato na tatra vipattipratItiriti gamyam / pramANamastItyagre yena dRSTAntadarzane nAsmAn vodhayasi iti gamyam / omiti cediti nAsti pramANamityarthaH / sAdhaketyAdi suuriH| asattvamastviti tathA cAnabhivyaktibhASaNaM mRSA / astyeveti yAjJikaH / vyakti. bhAvAbhAvayoriti sUrya-timirakRtayoH / anApIti zabde'pi / udaya-vyayAdhyavasAya iti vyaktibhAvAbhAvakRtaH / na syAditi na prApnoti / ananyathAsiddhapratyakSaprativaddha eveti utpede vipede ca vAgiti amuM prakAraM vinApi sidhytyudy-vyyaadhyvsaayH| kathaMciditi tAdAtmyena nityAnityatvenetyarthaH / ekAntaikarUpatAyAM dhvaneH 'sa eveti pUrvAnubhUtArthasvarUpam, ayamiti vArttamAnikasvarUpamiti svabhAvadvayaM na syAt, nityatvenaikasva. bhAvatvAttasya / (Ti0) tape'pIti ekAntanitye'pi / tasyApoti AtmanaH / ayamiti sa evAyaM gakAra evaMrUpaH / asyeti pratyakSasya / ananyathAsiddhatvAditi zabdasyA'nityatvamantareNa utpattivipattilakSaNaM pratyakSaM zande na sidhyatItyarthaH / iyamiti pratyakSarUpA pratItiH / iyamiti pratItiH / tatheti sa evAya kaTa ityaadilkssnnaa| tadutpattIti ghaTAyutpatti-vinAzau svIkriyete cet / tatsvIkAra iti utptti-vipttygiikaarH| tadastviti abhivyaktyanabhivyaktimAtratvaM bhavet / tatheti utptti-vipttiruupaa| timi rAvaraNetyAdi / asyeti ghaTAdipadArthasArthasya / tatheti utptti-vipttiruupaa| iyamiti prtiitiH| nopalambha iti / icchAdyabhAve sati / tatsattveti ghttaadisttvsy| tatsattvamiti ghaTAdisattvam / omitIti tatheti nAstyeva pramANamiti "om AM paramaM mate" [abhidhAnacintA0 ka0 6 lau0176] iti vacanAt / taditIti pramANam / asyeti pratyabhijJAdikasya / atrApIti zavde'pi / udayeti pratyabhijJAdijJAnavalena vyaktibhAvasyodayaH, vyaktyabhAvasya vyayaH, tyordhyvsaayH| ayamiti udaya-vyayAdhyavasAyaH / 63 anityaH zabdaH, tIvra-mandatAdidharmopetatvAt, sukha-duHkhAdivadityanumAnabAdhaH / vyaJjakAzritAstItratAdayaH tatrAbhAntIti cet, kiM tatra vyaJjakam ? koSThavAyuvizeSA Page #114 -------------------------------------------------------------------------- ________________ 104 zabdanityatvanirAsaH / tatra varNa varNayanti akArAdiH paudgaliko varNaH // 9 // $1 pudgalairbhASAvargaNAparamANubhirAkhdhaH paugalikaH / atra yAjJikAH prajJApayanti-varNasyA'nityatvameva tAvad durupapAdam kutastarAM pudgalArabdhatvamasya syAt : tathAhi sa evAyaM gakAra iti pratyabhijJA zabdo nityaH zrAvaNatvAcchandatvavadityanumAnam, zabdo nityaH parArthaM taduccAraNAnyathAnupa patterityarthApattizceti pramANAni dinakara kara nikara nirantara prasaraparAmarzopajAtajRmbhA''rambhAmbhojAnIva manaHprasAdamasya nityatvameva dyotayanti / vAgunu pazu 'a' Adi varNa paudgalika che 9. [ 4.9 puddagalAthI arthAt bhASAvAnAM paramANuethI khanela hAya te paudgalika uDevAya che. - $1 mImAMsaka -prathama te! vamAM anityatA ja siddha thaI zake tema nathI te pachI vaNu nI pudgalajanyatA kaI rIte hoI zake ? varNanI nityatA A pramANe A te ja gakAra che AvI pratyabhijJA, 'zabda nitya che, zrotra janyajJAnanA viSaya hAvAthI zabdatvanI jema.' A anumAna; ane bIjA puruSa mATe zabdoccAraNu anyathAbIjI rIte-saMgata thatuM na havAthI zabda nitya che' A apatti A badhAM pramANeA sUryanA kiraNa samUhanA satata phelAvAthI khIlelA kamaLA jema mananI prasannatAne prakaTa kare che, tema zabdanA nityatvane ja jaNAve che. (10) sa evAyamiti mayA yaH pUrvamupalabdhaH / zabdo nityaH parArthaM taduccAraNAnyathAnupapatteriti anumAnamapi hi 'svArthatvena vyavasthitaM sat parArthamuccAryaM te evaM zabdo'pi nitya eva san parArthamuccAryate / (Ti0) varNasyAnityatvamityAdi // asyeti varNasya / taduccAraNeti zabdoccAraNam / asya nityatvameveti zabdasya sanAtanatvameva / - 92 tadavadyam / yataH pratyabhijJAnaM tAvat kathaJcidanityatvenaivA'vinAbhAvamAbhejAnam, ekAntaikarUpatAyAM dhvaneH 'sa evAyam' ityAkArobhayagocaratvavirodhAt / kathamAtmani tadrUpe'pi 'sa evAham' iti pratyabhijJeti cet, tadazasyam / tasyApi kathaJcidanityasyaiva svIkArAt / pratyabhijJAbhAsazcAyam, pratyakSAnumAnAbhyAM bAdhyamAnatvAt, pradIpapratyabhijJAvat / pratyakSaM hi tAvat 'utpede vipede ca vAgiyam' iti pravarttate / na ca pratyabhijJAnainaivedaM pratyakSaM vAdhiSyata ityabhidhAnIyam, asyAnanyathAsiddhatvAt / 1 svArthavyava 'la | Page #115 -------------------------------------------------------------------------- ________________ 1.] nityasvanirAvA abhivyaktibhAvA'bhAvAbhyAmeveyaM pratItiriti cet, kuTa-kaTa-kaTAha-kaTAkSAdAvapi kiM neyaM tathA ? kumbhakAramudgarAdikAraNakalApavyApAropalambhAt tadutpatti-vipatti svIkRtau, tAla-vAtAdihetuvyApAraprekSaNAdakSareSvapi tatsvIkAro'stu / tAlu-vAtAderabhi- vyaktyanabhivyaktimAnahetutve, kulAlAderapi tadastu / na cAbhivyaktibhAvA'bhAvAbhyAM tathApratItirupApAdi, dinakaramarIcirAjIvyajyamAne ghanataratimiranikarAkIryamANe ca kumbhAdau 'udapAdi vyapAdi cAyam' iti pratItyanutpatteH / timirAvaraNavelAyAmapi spArzana pratyakSeNAsyopalambhAnna tatheyamiti cet, yadA tarhi nopalambhaH tadA kiM vakSyasi ? - atha. kvApi timirAdeH tatsattvAvirodhitvAvadhAraNAt sarvatrAnabhivyaktidazAyAM tatsattvaM nizcIyata iti cet , tatkimAvRtAvasthAyAM zabdasya sattvanirNAyakaM na kiJcit pramANamasti ? omiti cet, tarhi sAdhakapramANAbhAvAdasattvamastu / astyeva pratyabhijJAdikaM taditi cet, na, asya pratyakSabAdhitatvenonmaGktumazaktaH / unmajane'pi vyaktibhA. vAbhAvayoH kumbhAdAvivAtrApyudaya-vyayAdhyavasAyo na syAt / asti cAyam, tasmAdananyathAsiddhapratyakSapratibaddha eveti nizcIyate / s2 jetae zabdamAM nityatva siddha karavAne je traNa pramANe kahyAM te agya che. kAraNa ke pratyabhijJAnI vyApti kathaMcit anityatva sAthe ja che. ' zabdane ekAnta ekarUpa (nitya) mAnavAthI temAM "A te ja che eTale ke je ': A vartamAnakAlIna dekhAya che te ja pUrvakAlIna hato ema ubhayAkAre zabda viSaya bane emAM virodha che. | mImAMsaka-te ekAnta nityasvarU5 AtmAne viSe huM te ja chuM e pramANe pratyabhijJA kema thaze ? - jena-tamAre A prazna paNa prazaMsanIya nathI. kAraNa ke amoe AtmAne A paNa kathaMcita anitya ja mAnela che. vaLI, tamee je A te ja gakAra che ema pratyabhijJA jaNAvI che te ' pratyabhijJAbhAsa che. kAraNa ke te pradIpa viSenI pratyabhijJAnI jema pratyakSa ane anumAnathI bAdhita che. vAku (vANI-zabda) upanna thAya che ane nAza pAme cheAvuM bAdhaka pratyakSa utpanna thAya che. - mImAMsaka paNa A pratyakSa pratyabhijJAnathI bAdhita che. jaina ema na kahI zakAya, kAraNa ke je zabdamAM anityatva na hoya te utpatti-vinAza viSayaka te thaI zakatuM nathI. . ' mImAMsaka-zabdanI utpatti nahi paNa abhivyaktine sadbhAva hoya te tenuM pratyakSa thAya che, ane abhAva hoya te tenuM pratyakSa thatuM nathI. Page #116 -------------------------------------------------------------------------- ________________ zc zabdanityatvanirAsaH / [ 4, 9 dhvanaya iti cet kathaM tarhi taddharmANAM teSAM zrAvaNapratyakSe pratibhAsaH syAt dhvanInAzrAvaNatvena taddharmANAmapyazrAvaNatvAt ? na khalu mRdusamIralaharItaraGgacamANaniSpaGkapayobhAjanAdau pratibimbitamukhAdigatatvena taralatvamiva mAdhuryamapyacAkSuSaM cakSuHpratyakSeNa prekSyate / zrotragrAhya eva kazcidarthaH zabdasya vyaJjakaH, tIvratvAdidharmavAn, anityazcepyata iti cet, na, tasyaiva zabdatvAt / zrotragrAhyatvaM hi zandalakSaNam / tallakSaNayuktasya ca tasya tato'rthAntaratvamayuktam / SS3 zabda anitya che, tIvramandatAdidhama vALA hovAthI, sukhaduHkhAdinI jema, A anumAnathI paNa uparAkta pratyabhijJA mAdhita che, mImAMsaka-vyaMjAmAM rahelA te tIvratAdi dharmo zabdamAM jaNAya che, arthAt te dharmo zabdamAM nathI paNa cjakamAM che. naina--zaSTasAM vyaM45 zu che ? mImAMsaka--kAivAyuvizeSarUpa dhvanie bya'jaka che. jainatA pachI dhvaninA dharmAnA zrAvaNa pratyakSamAM kaI rIte pratibhAsa thAya, kAraNa ke dhvanie svaya' zrotrendriyanA viSaya nathI ? jemake mandavAyunI laherAthI tarala-calanazIla khanela-nima La pANInA bhAjanamAM pratikhikhita mukhAdimAM taralatA tA dekhAya che paNa jalanuM mA je acAkSuSa che, te dekhAtu nathI. mImAMsaka--tIvratAdidhama vALA ane anitya evA koI zrotragrAhya padArthane ja zabdanA cjaka tarIke ame svIkArIe chIe. jaina--ema na kahevuM, kAraNa ke-te ja teA zabda che. kAraNa ke-zrotragrAhyatva e ja teA zabdanuM lakSaNa che, ane tethI zabdanA lakSaNayukta padArthane zabdathI bhinna mAnave te aAgya che. (10) anitya ityAdi sUrirevAnityatvasAdhanAyAnumAnaM prayuGkte / vyaJjakAzritA ityAdi paraH / tatreti zabde / kiM tatra vyaJjakamiti tatra zabde kiM vyaJjanaM dhvanayanti iti vyaJjakAH / taddharmANAmiti koSTayavAyuvizeSadharmANAm / dhvanInAmiti vAyuvizeSadhvanInAm / taddharmANAmiti tIvratAdInAm / mAdhuryamiti payogatam / zrotretyAdi yAjJikaH / netyAdi sUriH / tasyeti bhavatparikalpitasyArthasya / tata iti zabdAt / (Ti0) vyaJjakAzritA ityAdi / tatreti zabde / tatreti vanau / taddharmANAmiti koSThavAyuvizeSavanidharmANAm / teSAmiti zabdAnAm / dhvanInAmiti vAyuvizeSANAm / taddharmANAmiti vAyuvizeSadharmANAm / tasyaiveti zrotragrAhyapadArthasyaiva / tallakSaNeti zabdalakSaNasahita / tasyeti padArthasya / tata iti vAdapadAdhizabdAt / kiMca, kasya kiM kurvanto'mI vyaJjakA dhvanayo bhaveyuH / zabdasya, zrotrasya, ubhayasya vA saMskAramiti cet, ko'yaM saMskAro'tra - rUpAntarotpattiH, AvaraNavipanirvA! Ayadhena kathaM na zabda zrotrayoranityavaM syAt svabhAvAnyasvarUpatvAttasya ? | Page #117 -------------------------------------------------------------------------- ________________ 4, 2. zabda nityatvanirAsaH / 02 atha rUpaM dharmaH; dharmadharmiNozca bhedAt, tadutpattAvapi na bhAvasvabhAvAnyatvamiti cet, nanu dharmAntarotpAde'pi bhAvasvabhAvo'janayadrUpasvarUpastAdRgeva cet, tadA paTA dineva zrotreNa ghaTAdekhi dhvanernopalambhaH saMbhavet / tatsaMbandhinastasya karaNAdadoSa iti cet, sa tAvat saMbandho na saMyogaH, tasyA'dravyatvAt / samavAyastu kathaJcidavivagbhAvAnnAnyo bhavitumarhatIti tadAtmakadharmotpattau dharmiNo'pi kathaJcidutpattiranivAryA | AvaraNApagamaH saMskAraH kSemakAra iti cet, sa tarhi zabdasyaiva saMbhAvyate, tatazcaikatrAvaraNavigame samagravarNAkarNanaM syAt / prativarNaM pRthagAvaraNamiti yasyaivAvaraNaviramaNam tasyaivopalabdhiriti cet tannAvitatham / apRthagdezavarttamAnai kendriyaprAhmANAM pratiniyatAssvaraNAssvAryatvavirodhAt / yat khalu pratiniyatAvaraNAvAryam, tat pRthagdeze vartamAnam, anekendriyagrAhyaM ca dRSTam, yathA ghaTa-paTau, yathA vA rUpa-rasAviti / apRthagdezavarttamAnai kendriyagrAhyatvAdeva ca nAsya pratiniyatavyaJjakavyaGgacatvamapi / vaLI, A dhvanie keAne zu kare che jethI te vyaMjaka kahevAya che ? mImAMsaka--zabdamAM, zrotramAM ke zabda ane zrotra ubhayamAM sa skAra kare che, tethI te vyajaka kahevAya che, jaina--ahIM zabdAdimAM saMskAra e zuM che ? zu rUpAntaranI utpatti che ke AvaraNanA nAza che. ? rUpAntaranI utpatti rUpa saMskAra hAya tA--zabda ane zretra anitya kema nahi thAya? kAraNa ke svabhAvAnyatya' e ja anityatvanuM lakSaNa che. * " - mImAMsaka--rUpa' e dharma che ane dharma tathA dhamIne bheda che. mATe rUpAntaranI utpatti thavA chatAM padArthImAM svabhAvAnyatra thatu nathI. jaina-te pachI dharmAntaranI utpatti thavA chatAM bhAvasvabhAvanuM te rUpAntara thayu' nathI, tethI te tevA ja che, jo ema tame mAnatA hai| tA-jema paTAthiI ghaTAdinI upalabdhi(jJAna) thatI nathI tema zrotrathI dhvani-zabdanI paNa upalabdhi nahi thAya. mImAMsaka--zabda ane zrotranA saskAra-rUpAntarAtpatti te khannethI bhinna chatAM temanA sAdhI te te saMskAra che ja. tethI ukta doSa upalabdhi na thavI te, che nahi, jaina--zrotra ane zabda sAthe saMskAranA sayAga saMbaMdha te nathI. kAraNa ke-te sa skAra e dravya nathI ane sAga te e dravyAnA thatA hAvAthI ahIM te ghaTe nahi ane samavAya tA kathaMcit tAdAtmyarUpa sivAya anya rUpe ghaTI zakatA nathI eTale 'skAranI utpatti hAya tA tenI sAthe tAdAtmya saMbaMdha dharAvatA zabda ane zrotrarUpa dharmanI paNa kathaMcit utpatti mAnavI ja joie. mImAMsaka--te pachI saMskAra eTale AvaraNanA nAza e khIjo pakSa kSemakara che, arthAt e bIjo pakSa ja ame svIkArIzuM', Page #118 -------------------------------------------------------------------------- ________________ zabdanityatvanirAsaH / [4.. 9 naina-to te bhAvarAyagabha - bhAvarazuno nAza-zabhaneo na salavI zaDe che. ane tethI eka sthaLe AvaraNane nAza thatAM samasta varNI saMbhaLAvA joIe. mImAMsaka--dareka vastu bhinna bhinna AvaraNa che. tethI je vanA AvaraNanA nAza thayA hoya tenA ja bedha thAya che. jaina--te yuktiyukta nathI. kAraNa ke eka deza-aza-mAM rahela ane eka indriyathI grAhya evA varNamAM judAM judAM AvaraNe vaDe AvRta thavAnu sabhave nahi. emAM virAdha che. kAraNa ke je pratiniyata AvaraNathI AvRta hAya che te judA judA deza-aMza-mAM rahenAra ane aneka indriyathI grAhya hAya che, jema ke-judA judA dezamAM rahenAra ghaTa ane paTa, athavA teA judI judI indriyathI grAhyathanAra rUpa ane rasa. vaLI eka dezamAM rahenAra tathA eka indriyathI grAhya hAvAthI zabda pratiniyata gUMjakathI vyaMgya paNa nathI. (10) kiMcetyAdinA AcAryo yAjJikaM praznayati / tasyeti anityatvasya / atha rUpamityAdi yAjJikaH / tadutpattAvapIti dharmetattAvapi / nanvityAdi sUriH / tadetyAdigadhe yathA ghaTAdinA ghaTAdernopalambhaH tathA zrotreNApi dhvanernopalambhaH syAt / tatsamvandhinaiti te dhvanayo vyaJjakAstaM dharma zabdasamvandhinaM zrotrasambandhinaM ca kurvanti / tasyeti dharmasya / ekatreti varNe / apRthagdezavarttamAnai kendriyagrAhyANAmiti ekaM yadindriyaM tena grAhyA ekendriyagrAhyA apRthagdezavattamAnAzca te ekendriyagrAhyAzca' apRthagdeza vartamAnai kendriyagrAhyAsteSAm / (Di0) AdyazcedityAdi / tasyeti anityatvasya / tadutpattAviti rUpAntarotpAde'pi / bhAvasvabhAva iti svabhAvastAdyageva pUrvAvasthArUpa eva iti saMvandhaH / kodRza: ? ajanayad anutpadyamAnaM rUpasvarUpaM svabhAvo yasya / paTAdineveti karaNe tRtIyA / tatsaMbandhinA iti dhammisaMbandhayuktasya / tasyeti zabdasya AkAzaguNatvena dravyatApAyAt / rUpAntarasya guNatvena guNA dravyAzrayAH na ca guNAzrayA iti / kathaMcidapIti tAdAtmyasvarUpAt nityA'nityapakSAditaraH anyo nityatvAdidharmA / tadAtmaketi nityA'nityAtmakadharmotpAde | AvaraNetyAdi / sa iti AvaraNApagamaH / ekatreti varNe / yasyaiveti varNasya / pratiniyateti ekamekaM prati niyataM nizcitaM pratiniyataM ca tat tadAvaraNaM ca tenAssvAryatvamAvaraNIyatvaM tasya / asyeti zabdasya / astu vaitattathA'pyayamabhivyajyamAnaH sAmastyena, pradezato vA vyajyeta ? nAthaH pakSaH kSemaMkaraH / sakalazarIriNAM yugapattadupalambhApatteH / dvitIyavikalpe tu kathaM sakarNasyApi saMpUrNavarNAkarNanaM bhavet ? / na khalu nikhilAvRtAGgarAjAGganAnAmapaTupavanApanIyamAnavasanAJcalatyena calanAGgalikoTiprakaTatAyAM vikasvarazirISakusumasukumArasamagravigrahayaSTiniSTaGkanaM viziSTekSaNAnAmapodayate / pradezAbhivyaktau cAsya sapradezatvaM prasajyate / tato vyaJjakasya kasyacicchabde saMbhavAbhAvAt, tadgatA eva tIvratAdaya iti nAsiddho hetuH / athavA zabda, pratiniyata nyUjathI tryaMgya bhale hoya te paNa vyakata thanAra A zabda saMpUrNa rUpe vyakta thAya che ke aMzathI ? sapUrNa rUpe vyakta mAne te 1 grAhyAH atha la / 110 Page #119 -------------------------------------------------------------------------- ________________ che. 2] zabdanityatvanirAsaH / 111 pakSa kalyANakArI che ja nahi. kAraNa ke ema mAnavAthI samasta dehadhArI jIveAne te vyakta thayelA zabda eka sAthe upalabdha thai jaze. tema thatuM teA nathI. ane je zabda eka azathI vyakata thAya che e khInne pakSa kahe| tA saka puruSa-(sAMbha LavAmAM ati sAvadhAna puruSa) paNa sa pUrNa tathA kAI paNa varNa kai rIte sAMbhaLI zakaze ? kAraNa ke saMpUrNa DhAMkelA aMgavALI rAjastrIonA AvaraNa bhUta vastranA cheDA ma`davana dvArA khasI javAthI te strIonA paganI AMgaLInA agrabhAga khullA thaI jAya che tyAre paNa khIlelA zirISa puSpanI jevA sukemaLa sauMpUrNa dehane khAdha tIvra najaravALA buddhimAn puruSane paNa thate nathI. arthAt eka aza prakaTa thavAthI samagrA medha thatA nathI. vaLI, zabdane eka azathI vyakta mAnavAmAM te zabda pradezavALA banI jaze. A prakAre zabdamAM phAI paNa vyaMjakanA saMbhava nathI, tethI tIvratAdvi dharmo zabdamAM ja yuktipUrvaka siddha che, AthI amAre pUrveta hetu~tIvramantratAdi dharma vALA hovAthI-asiddha nathI arthAt A rIte tamArI pratyabhijJA anumAnathI paNa khAdhita thaI ( pa 0 ) ayamiti zabdaH / asya sapradezatvaM prasajyata iti tathA ca nityatvavyAghAtaH / tata ityAdinA tattvamAha / nAsiddha iti nAsiddho jainAnAm / (Ti0) ayamiti zabdaH / tadupalambheti zabdazravaNApatteH, nityatvAt, vyApakatvAcca zabdasya / asyeti varNasya / sapradezatvamiti sAMzatvam / varNo hi niraMzo bhASAvargaNApudralairanArabhyamANatvAt tvadAgamAbhiprAyeNa / tadgatA eveti zabdagatA eva / yadapi zrAvaNatvAdityanumAnam, tadapi - "kAntakIrttiprathAkAmaH kAmayeta svamAtaram / brahmahatyAM ca kurvIta svargakAmaH surAM pivet " // 1 // ityAdyAnupUrvyA savyabhicAram / nityaiveyamiti cet / tarhi preraNAvat prAmANyaprasaGgaH, tavarSAnuSThAnAzradrAne zva pratyavAcApatti: vAtta-varita tIvra-ma -susvara-vivaratnAtidhrmaishc vyabhicAraH, teSAM nityatve sadApyekAkArapratyayaprasakteH / nityatve'pyamIpAmabhivyaktiH kAdAcitkIti cet, tadacAru, parasparaviruddhAnAmekatra samAvezAsaMbhavAt / prabhAkareNa zabdatvA svIkArAdubhayavikalazca taM pratyatra dRSTAntaH / atha bhaTTa evetthamanumAnayati / prabhAkarastu dezakAlabhinnA gozabdavyaktivuddhaya ekagozabdagocarAH, gaurityutpadyamAnatvAt, adyoccAritagozabdavyakti buddhivaditi vadatIti cet, tadaznavadAtam atra pratibandhAbhAvAt, taDittantu nityatvasiddhAvapyevaMvidhAnumAnasya kartuM zakyatvAt / vaLI, zabdamAM nityatva siddha karavAne karela anumAnane zrAvaNatva' hatu sArI kIrttinI IcchAvALA puruSa svamAtAnI kAmanA kare ane brahmahatyA kare tathA svarganI icchAvALA maMdirA pAna kare'ityAdinI AnupUrvI thI vyabhicArI che, Page #120 -------------------------------------------------------------------------- ________________ 2 zabdanityatvanirAsaH [che, 2 e AnupUrvI nitya che ema kaheze! te preraNA (vedavAkaca)no jema temAM paNa prAmANyanA prasa`ga Avaze. ane tethI te vAkyamAM kahela a mAM azraddhA karavAthI pratyavAya (bAdhA)nA prasaMga Avaze. vaLI, udAtta, svarita, tIvra, manda, susvara (kaNuM priya svara) duHsvara (kaNuM karyu svara) vagere dharmothI paNa zrAvaNutva hetunA vyabhicAra che. kAraNa ke udAttA dvidharmo nitya hoya te hamezAM temanu ekAkAre ja jJAna thavu joI e, thatu nathI ethI temane anitya ja mAnavA joIe. sImAMsaka--nitya haiAvA chatAM A udAttAdi dharmanI abhivyakita kAIka keAIka veLA thAya che. tethI te te veLAe tenA teve khedha thAya che. jaina--te cegya nathI. kAraNa ke paraspara viruddha dharmanA eka ja AzrayamAM samAveza thaI zakatA nathI. vaLI, prabhAkare tA zakhtatva mAnela nathI. mATe tenI apekSAe zabdamAM nityatvasAdhaka anumAnamAM dRAnta (zabda) sAdhya ane hetu e ubhayathI rahita che. mImAMsaka--AvuM anumAna te! kumArila bhaTTa kare che, paraMtu prabhAkara tA A pramANe kare che.-deza ane kAlathI bhinna evI gAzabdarUpa vyakita viSenI buddhie eka ja zabdane viSaya kare che, kAraNa ke te gA' evA ja prakAre utpanna thAya che. prathama uccArela gozabdarUpa vyakitanI buddhinI jema. jaina--te paNa cegya nathI. kAraNa ke A anumAnamAM vyAptine abhAva che. Avu' anumAna te vIjaLInA jhamakArAmAM nityatva siddha karavA mATe paNa karI zakAya che, sArAMza e che ke zabdamAM nityatva siddha karavAne anumAna pramANa samatha nathI. (10) savyabhicAramiti ihApi zrAvaNatvaM varttate / nityaivetyAdi paraH / tarhotyAdi sUriH / preraNAvadIti niyogavat vidhivAvayavadityarthaH / pratyavAyApattiriti upadravApattiH / udAttetyAdigaye vyabhicAra iti - te'pi zrAvaNA vidyante paraM na nityAH / sadApyekAkArapratyayaprasakteriti ya udAttastenodAttenaiva bhavitavyam / yatha svaritastena svaritanaiva bhAvyam / na ca tathA udAtto bhUtvA svarito bhavati svaritazca bhUtvA udAtto bhavati / parasparaviruddhAnAmiti udAttasvaritAdInAm / ekatreti zabde | ubhayacikalazceti sAdhyasAdhanavikalazca / taM pratIti prabhAkaraM prati / atha bhaTTetyAdi ziSyapRcchAvAkyam / itthamiti nityaH zabdaH zrAvaNatvAcchabdatvavadityevaMrUpeNa | anumAnayatItyataH puraH 'pUrvoktameva samAdhAnam' iti zeSaH / gauritIti gaurityullekhena / iti vadatIti zabdanityatvavyavasthApanAyeti gamyam / pratibandhAbhAvAditi nizrayAbhAvAt / evaMvidhAnumAnasyetyAdi / dezakAla bhinnAstaDidvyaktibuddhayaH ekataDidgocarAH 'tat' ityutpadyamAnatvAt adyotpannataDiyaktibuddhivat / (Ti0 ) iyamitIti 'kAntakI tI tyAdirUpAnupUrvI | preraNAvaditi preryate sAdaro vidhI - yate sakarmamImAMsAmedena yajJAdikarmaNi, naiSkarmyamImAMsAbhedena brahmakarmmaNi vA'nayA sA preraNA vedastadvat / bhaTTa-prabhAkarAbhyAM bhedena mImAMsAkaraNAdvedasyApi dvaividhyam // tadarthAnuSThAneti kAntakIrtItyAdyAnupUrvyupadiSTArthAcaraNA'svIkAre / pratyavAyeti apavAprasannAt| sevA 1 zakti. ke rU | Page #121 -------------------------------------------------------------------------- ________________ shnitytvniraasH| miti udAttAdInAm / ekAkAreti yaH svara udAttaH sa udAtta eva na kadAcidapyanudAttaH / tathA saptamasvarAcaraNacaturA na mandabhASiNo bhaveyuH, tatsvarasya tatsvabhAvabhAvanityatvAt / amIpAmiti udAttAdInAm / ekatreti zavde / prabhAkareNetyAdi // taM pratIti prabhAkaraM prati / atreti zabdanityasAdhakAnumAne / dRSTAnta iti zabdatvarUpaH / __ ati anumaane| prativandheti avinAbhAvAbhAvAt / 14 yA'pyarthApattiH pratyapAdi, tatrAyamarthaH-anityatve sati yo gRhItasaMbandhaH zabdaH, sa tadaiva dadhvaMse iti vyavahArakAle'nya evAgRhItasaMbandhaH kathamuccAryeta ? uccAryate ca / tasmAnnitya evAyamiti / tadayuktam / anena nyAyenArthasyApi nityataikatApatteH / anyathA bAhuleye gRhItasaMvandho'pi gozabdaH zAvaleyAdipvagRhItasaMbandhaH kathaM pratipatti kuryAt ? ___sAmAnyasyaiva zabdArthatvAdadoSa iti cet / na, lamvakambalaH kakumAn , vRttazRGgazcAyaM gauriti sAmAnAdhikaraNyAbhAvaprasakteH / tataH sAmAnyavizeSAtmaiva zabdArthaH / sa ca naikAntenA'nvetIti na nityaikarUpo'bhyupeyaH syAt / kathaM ca dhUmavyaktiH parvate pAvakaM gamayet ? dhUmatvasAmAnyameva gamakamiti cet / vAcakamapi sAmAnyamevAstu / | mImAMsaka-arthapatti pramANe je ApavAmAM AvyuM che teno artha A chegRhItasaMbaMdhavALe je zabda che te je anitya hoya te te ja vakhate nAza pAmI jAya mATe vyavahArakALamAM agRhItasaMbaMdhavALe bIjo zabda kaI rIte bolI zakAya ? paraMtu bolAya te che mATe zabda nitya che. jena-te agya che. kAraNa ke-e ja nyAyathI arthamAM paNa nityatva ane ekavanI Apatti Avaze. je tema mAnavAmAM na Ave te go zabdane saMbaMdha bAheya-zyAmagomAM gRhIta hoya chatAM te, jemAM saMbaMdhanuM grahaNa thayuM ja nathI evI zAbaleya-kAbaracitarI gemAM kaI rIte jJAna karAvI zakaze ? mImAMsaka-zabdane artha sAmAnya ja che, mATe uparyukata doSa nathI. jena-ema nathI. kAraNa ke-sAmAnya ja zabdano artha hoya te A ge vizeSa lambakambala kakumAna ane goLa zIMgaDAvALe che e pramANe sAmAnAdhikaraNya thaI zakaze nahi. (arthAt A baLada lAMbI godaDIvALo moTI khuMdhavALo ane goLa zIMgaDAvALe che, e pramANe sAmAnya ane vizeSanuM sAmAnAdhikaraNya vizeSaNavizeSyabhAva banI zakaze nahi.-bannenI eka ja vibhakita thaI zakaze nahi. mATe zabdane artha sAmAnya vizeSa ubhayAtmaka ja che. ane te ekAnta sAthe anvita nathI, arthAt nitya ekAMta ke anitya ekAMta sAthe saMddha nathI. mATe tene nitya ekarUpa mAnI zakAya nahi. Page #122 -------------------------------------------------------------------------- ________________ zabdanityatvanirAsaH / [4. 9vaLI, parvatamAM dhUmavyakti agnine be kaI rIte karAvaze ? arthAt je zabdamAM saMbaMdhanuM grahaNa thayuM hatuM te zabda te te ja kALamAM nAza pAmya eTale vyavahArakALamAM jemAM saMbaMdhanuM grahaNa thayuM ja nathI evo bIjo zabda kaI rIte bolI zakAya ? vigere kahela che. e ja nyAye je dhUmamAM saMbaMdhanuM grahaNa thayela che te parvatamAM nathI te parvatamAM rahela dhUma parvatagata agnine bodhaka kaI rIte thaze? mImAMsaka-pRmasvarUpa sAmAnya ja bodhaka che. jaina-te vAcakane paNa sAmAnya ja mAna. (pa.) anityatve iti zabdasyAnityatve'GgIkriyamANe / tadeveti uccAraNAnantaram / anya eveti zabdaH / nityataikatApattariti nityataikatayorApattiH / anyatheti nityataikate vinA / gRhItasambandha iti yadi hi padArthasyaikyaM na syAt tadA vAhuleye gRhItasambandhaH zabdaH zAbaleye kathaM pravatteta vilakSaNatvAt tayoH ? atha ca pravarttate / tasmAdaikya nityatvaM cAGgIkartavyam / anityatve'GgIkriyamANe bAhuleye gRhItasambandhaH zabdo vAhuleye vinazyati sati vinaSTa eva / tataH zAbaleye kathamagRhItasambandhaH pratipatiM kurute / tasmAnnityo'rthaH / sAmAnyasyaivetyAdi prabhAkaraH / zabdArthatvAditi vAcyatvAt / na lambetyAdi jainaH / sAmAnAdhikaraNyAbhAvaprasaktariti / yadi hi sAmAnyaM zabdArthaH syAt tadA napuMsakatvaM prApnotIti bhAvaH / etAni hi vizeSasya vishepnnaani| vizepeNa saha sAmAnAdhikaraNyAbhAvaprasaktariti jJeyam / tata ityAdi jainaH / sa iti shbdaarthH| anvetIti sAmAnyavizeSarUpatvAt tasya / syAditi kathaJcit / kathamityAdi jainH| dhUmatvetyAdi prabhAkaraH / vAcakamapItyAdi jainH| (Ti.) yApyarthApattirityAdi / tatreti arthApattau / la tadaiveti zabdastatkAlameva vinaSTaH, anityatvAt / ayamiti zabdaH sarthasyApIti vAhuleyAdipadArthasya / anyatheti padArthasyAnityatve / zAvaleyAdigviti pUrvamadRSTeSu tatkAlotpanneyu vaa| sAmAnAdhikaraNyeti ubhayoH padayorvizeSaNavizeSyabhAvaH sAmAnAdhikaraNyam / sa ceti shbdaarthH| ekAntena [na] nityatvenAnvito bhavatIti nitya evAzIkaraNIyo na syAt / / __ atha zabdatvam, gozabdatvam, kramAbhivyajyamAnagatvautvAdikaM vA tadbhavet / AcapakSe pratiniyatArthapratipattirna syAt, sarvatra zabdatvasyAvizeSAt / gozabdatvaM tu nAstyeva, gozavdavyajerakattyAH kasyAzcittadAdhArabhUtAyA asaMbhavAt / krameNa vyajyamAnaM hi varNadvayamevaitat / kramAbhivyacyamAnetyAdipakSo'pyasaMbhavI, gatvAdisAmAnyasyAvidyamAnatvAt , sarvatra gakArAderekatvAt / atrocyate / astu tAtIyIkaH kalpaH / na ca gakArAderaikyam, gargabhargavargasvargAdo bhUyAMso'gI gakArA iti tadopalambhAt / vyaJjakabhedAdayamiti cet, akArAcazepazeSa vanyepo'stvityeka eva varga: syAt / atha yathA ayamapi gakAraH, ayamapi gakAraH-iyekAkArA pratItiH, tathA nAkArAvazeSavarNevapIti cet / naivam / Page #123 -------------------------------------------------------------------------- ________________ 115 4. 9. ] shbdnitytvniraasH| ayamapi varNaH, ayamapi varNaH, ityekapratyavamarzotpatteH / sAmAnyanimittaka evAyamiti cet / tarhi gakArAdAvapi tathAstu / athAkArekArAdau vizepo'tubhUyate, na tu gargAdigakAreSu, teSAM tulyasthAnAsyaprayatnAditvAditi cet / evaM tarhi __ "saharSa hepante harihariti hammIraharayaH" ityAdihakArAt kaNThyAvahnijihmAdihakArasya ___ "ha urasyo vahnijimAdau vargapaJcamasaMyutaH" iti vacanAdurasyatvena sthAnabhedapratIteH, tato bhinno'yaM varNo bhavet / na ca gakAre nAsti vizeSAvabhAsaH, tIno'yaM mando'yaM gakAra iti tIvratAdi vizepasphuraNAt / vyaJjakagatAstIvratAdayaH tatra sphurantIti cet / kRtottarametat / akArekArAdAvapyanubhUyamAnaH sa sa vizeSaH tadgata evA'stu, tathAcaka eva varNaH kiM na bhavet ? mA bhUdu vA vizepAvabhAso gakAreSu bhedAvabhAsastu vidyata eva, 'vahavo'mI gakArAH' iti pratIteH / bhavati ca vizeSAvabhAsaM vinApi bhedasphUrtiH, sarpaparAzau gurulAghavAdivizeSAvabhAsaM vinApi tadbhedapratibhAsavat / iti siddho gakArabhedaH / tathA ca tadAdivarNavartisAmAnyAnAmeva vAcakatvamastu tattvatastu gozabdatvameva sadRzapariNAmAtmakaM vAcakam / kramAbhivyajyamAnaM varNadvayamevaitat, naikA gozabdavyaktiriti ca na vAcyam , nityatvA'prasiddhAvadyApyasyottarasya kUparakoTisaMTaGkitaguDAyamAnatvAt / tasmAt kramotpadiSNutattadgakArAdiparyAyopahitabhApAdravyAtmako gozabda eva sadRzapariNAmAtmA vAcako'stu / tathA ca kSINA'rthAMpattiH / | mImAMsaka-vAcaka sAmAnyarUpa che ema mAnIe paNa te sAmAnya zaM zabdava che, gozakhyatva che ke anukame vyakta thanAra ga-- -Adika che? pahele pakSa eTale ke zabdasvarUpa sAmAnya mAnavAmAM pratiniyata padArthanuM jJAna thaze nahi. kAraNa ke badhA zabdomAM lakhyatva te samAna ja che tethI te pratiniyatano bodha kevI rIte karAvI zake? bIjo pakSa eTale ke zakhyatvane sAmAnya kaho te-te che ja nahi, kAraNa ke zatvanI AdhArabhUta kaI eka zabda vyakti ja nathI paraMtu ame vyakta thanAra gakAra ane kAra evA be varNa mAtra che. trIjo pakSa eTale ke anukame vyakta thanAra gatra-olvAdi e sAmAnya che, e kathana paNa ayogya che, kAraNa ke-sarvatra gakArAdi eka hovAthI gAdi sAmAnya che ja nahi. jena-uparanA vikalpamAMthI trIjo vikalpa ja mAnavA gya che. paNa tame kahyuM tema sarvatra gakArAdi eka nathI. kAraNa ke-garga, bhaga, vagara, svarga vigeremAM eka nahi paNa aneka gakAre dekhAya che, tethI gakAranA bhede pratIyamAna che ja, mImAMsaka-gakAra to eka ja che paNa vyaMjakanA bhedane kAraNe te bhina jaNAya che arthAta bheda vAstavika nathI. Page #124 -------------------------------------------------------------------------- ________________ shbdnitytvniraasH| [ . . jena-te pachI akArAdi samasta varNomAM paNa vyaMjakanA bhedathI ja bheda mAne ane ema thatAM jagatamAM eka ja varNa raheze, arthAt varNabheda anAvazyaka banI jaze. mImAMsaka-"A paNa gakAra che,' A paNa gakAra che evI ekasarakhI pratIti jema gakAramAM thAya che tema akArAdi samasta varNomAM ekasarakhI pratIti thatI nathI paNa A akAra che? "A gakAra che evI bhinna bhinna pratIti thAya che mATe eka vaNe mAnI zakAya nahi. jaina-ema na kahevuM, kAraNa ke-A paNa varNa che "A paNa vaNa che e rIte ekAkAra baMdha thAya ja che. mImAMsaka-A ekAkAra bodha sAmAnya nimittaka che. jena-to gakArAdimAM paNa te ekAkAra bodha sAmAnya nimittaka ja thaze. arthAtu badhA gakAramAM gatva sAmAnya mAnavuM paDaze. mImAMsaka-akAra IkArAdimAM te bheda jevAya che, paraMtu gargAdinA gakamAM sthAna ane Asvaprayatna tulya hovAthI bheda dekhAtuM nathI. jana--" jo dariritti dRzvArA A vAkayamAM rahela hakAra kaMThaya hakAra che. paNa vahiM" ane "jihya' Adi zabdagata hakAra urasya che. temAM "vali jihmAdimAM varganA paMcama akSarathI saMyukata hakAra che te urasya che" e vacana pramANe che. tethI urasthAnavALo hovAthI vahiM Adine hakAra bhinna sthAnavALe pratIta thAya che. tethI te bhinna varNa thaI jaze. vaLI, gakAramAM paNa bhedAvabhAsa che ja, kAraNa ke A kAra tIvra che, A gakAra manda che e pramANe temAM paNa bhedanI pratIti che. mImAMsaka-e tIvratAdi dharmo vyaMjakagata che paNa gakAramAM jaNAya che. ana--Ane uttara te ame ApI cUkyA chIe (4. 9. ha3) vaLI, ema ja hoya te akAra IkArAdimAM anubhavAtA te te bhede paNa vyaMjakagata ja thaze, ane tema chatAM jagatamAM eka ja varNa kema na thAya ? athavA gakAramAM bhale vizeSAvabhAsa-vizeSatAne bodha na thato hoya, paNa bhedane-anekatAne avabhAsa to thAya che ja, kAraNa ke-A ghaNuM gakAra che, evI pratIti thAya che ane vizeSAvabhAsa vinA paNa bheda jJAna te saMbhave che, jema ke-sarasavanA DhagalAmAM rahelA sarasavamAM paraspara nAnA moTAne vizeSa jaNAte nahi hovA chatAM paNa teone bheda(anektA) te jaNAya che, A prakAre gakAramAM bheda(anekatA) siddha thaye ane e bheda siddha thavAthI gakArAdi varSomAM rahela sAmAnya ja vAcaka thaze. vastutaH sadaza pariNAmavALuM gozaSyatva ja vAcaka che. | mImAMsaka-A gozabdatva eTale anukrame vyakta thanAra phakata be varNa ja che, paraMtu koI eka gozabdarUpa vyakita nathI. jena--ema na kahevuM. kAraNa ke haju sudhI zabdanuM nityatva siddha thayuM nathI, tethI tamAre A uttara keNIe lAgelA geLanA je che arthAt nakAme Page #125 -------------------------------------------------------------------------- ________________ 4.9] shbdnitytvniraasH| che. mATe kamathI utpanna thanAra te te gakArAdi paryAyathI saMpanna bhASA dravyarUpa gozabda ja sadaza pariNAmavALe che tene vAcaka mAna joIe. A pramANe zabda pariNamI (anitya) siddha thavAthI zabdamAM nityatva sAdhaka athapatti pramANa paNa vyartha thaI gayuM jANavuM. (pa.) atha zabdatvamityAdi prabhAkara eva nainaM pranayati / tadabhavediti kiM sAmAnya vAcakaM bhvedityrthH| prabhAkara 'evopanyastAnAM krameNa vAcakatvaM nirasyati AdyapakSe ityaadinaa| ekasyA iti ekaakinyaaH| asambhavAdityato'gre 'kiM punarasti' iti gamyam / ___ atrocyate iti jainena / ayamiti todopalambhaH / eSa iti akArAdivarNAnAmapi vastuta aikyameva / paraM vyaJjakabhedAdeva bhedopalambha ityapi prApnoti / atha yathetyAdi prH| pratItiriti pratyavamarzaH / ekapratyavamarzotpattariti akArAdiSvapyekapratyavamarzotpatteH / sAmAnyanimittaka eveti varNatvanimittaka eva / tathA'stviti sAmAnyanimittaka evAstu / akArekArAdAviti parasparamiti jJeyam / vizeSa iti bhedo vaisadRzyamityarthaH / evaM tahIMtyAdi suuriH| saharpamityAdi pdyaaNshH| padyaM tvidam - kathAzeSaH karNo'jani dhanakRzA kAzinagarI saharSa heSante harihariti hammIraharayaH sarasvatyA leSapravaNalavaNodapraNayini / prabhAsasya kSetre mama hRdayamutkaNThitamadaH // 1 // " tata iti kaNThayahakArAt / bhinno'yamiti urasyahakAraH / na cetyAdi jainaH / tatreti gakAre / kRtottaramiti 'kasya kiM kurvato'mI' ityatra / akArekArAdAvapItyAdinA jainaH prasaGgamutpAdayati / sa sa vizeSa iti prsprvaisdRshylkssnnH| tadgata eveti vyaJjakagata eva / astviti paramArthena punaraikyameva / bhedAvabhAsa iti paarthkyaavbhaasH| vinApIti parasparaM bhedAvabhAsaM vinApi / tadabhedapratibhAsavaditi sarSapamedapratibhAsavat / tadAdIti gakArAdi / nityatvAprasiddhAviti zabdasya / tasmAditi yat tattvaM tadvacmi / kramotpadipiNvatyanena abhivyajyamAnatvAbhAvena kAryatvamAha / (Ti0) atha zabdatvamityAdi // taditi sAmAnyam / AdyapakSe iti zabdatve sAmAnye vastuvAcake sati / pratiniyateti tribhuvanabhuvanAntarvatisamastapadArthaprathanaM yugapadeva jAyate, zabdatvasya sarvatra samAnatvAt / tadAdhAreti tasya gozabdatvasAmAnyasyAzrayasaMpannAyAH // etaditi gatvautvAdikam, na tvaparaM gozabdatvamasti / (Ti0) astu tArtIyIka ityAdi / tatedeti gakAramedadarzanAt / ayamiti medopalambhaH / epa iti vyajakamedAd medopalambhaH / ayamitIti ekapratyavamarzaH / tthaastviti| sAmAnyanimittaka eva pratyavamarzo bhavatu / teSAmiti sarveSAM gakArANAm / tulyasthAneti kaNTyatvAt / "avarNakavargA havisarjanIyAH kaNThyAH " [kAtantrasaMdhau prathame] iti vacanAt / vahni-jihmeti urasya-sAmAnyakaNThayahakArAt anunAsikAntasthAsaMyogavato hakArasya bhedena prtiiteH| tasya urasyatvAt // yaduktam 1 eveti nystaanaaN-l| nyastaM kr-k| 2 bhAve kA l| 3 gozabdatvasya sAmAnyasAzra0 De 3 / Page #126 -------------------------------------------------------------------------- ________________ zabdanityatvanirAsaH / "hakAraM paJcamairyuktamantasthAbhizca saMyutam / urasyaM taM vijAnIyAt kaNThayamAhurasaMyutam / / 1 / / urasyatveneti uraHsthAnobhUnatvena / tata iti tasmAt kAraNAta, kaNThyahakArAdvA / ayamiti jihvaadihkaarH| tatreti svarga-bharga-saMga-raGga-bhajJA digakArepu / la sa iti 'sa sa' bhedaH / tadgata eveti vyaJjakAyatta eva / tathA ceti medasya vyaJjakaga tatve / tadasedapratIti sarpapamedAvabhAsavat / tathA ceti bhedasiddhau / tadAdi iti gakArAdi / 15 astvanityo dhvaniH, kintu nAyaM paugalikaH saMgacchata iti yogAH saGgiramANAH sapraNayapraNayinInAmeva gauravAH / yataH ko'tra hetuH; sparzazUnyAzrayatvam , atinibiDapradeza pravezanirgamayorapratighAtaH, pUrva-pazcAccA'vayavAnupalabdhiH, sUkSmamUrta. dravyAntarA'prerakatvaM, gaganaguNatvaM vA ? chupa, yauga-naiyAyika-zabda anitya bhale he (arthAt ame zabdane anitya mAnIe chIe, paraMtu te paulika (acetana rUpAdivALuM dravya) che e vAta te yukitasaMgata nathI. jena--A pramANe kathana karanArA niyAyike premavatI strIo pAse ja gauravane lAyaka che. kAraNa ke-zabdamAM padgalikatvanA niSedhanI siddhimAM karyo hetu che? zuM te 1. sparzazUnyAzrayatva, 2. atigADha pradezamAM praveza ke nigamanamAM apratighAtaka, 3 pahelAM ke pachI tenA avayanI anupalabdhi, 4. sUkSma ane mUtta svarUpa bIjA dravyanI apreratA, ke pa. AkAzaguNatva che ? (50) ati apaudgalikatve / (Ti.) yataH ka ityAdi / 'atreti varNAnAmapaudgalikatve / nAdyaH pakSaH / yataH zabdaparyAyasyAzraye bhASAvargaNArUpe sparzA'bhAvo na tAvadanupalabdhimAtrAt prasiddhayati, tasya savyabhicAratvAt / yogyAnupalabdhistvasiddhA, tatra sparzasyAnubhUtatvenopalabdhilakSaNaprAptatvA'bhAvAt, upalabhyamAnagandhAdhAradravyavat / atha ghanasAragandhasArAdau gandhasya sparzAvyabhicAranizcayAdatrApi tannirNaye'pyanupalambhAdanudbhUtatvaM yuktam, netaratra, tannirNAyakAbhAvAt iti cet / mA bhUttAvattannirNAyakaM kiJcit / kintu pudgalAnAmubhUtAnudbhUtasparzAnAmupalabdheH zabde'pi paudgalikatvena paraiH praNigadyamAne, vAdhakAbhAve ca sati sandeha eva syAt , na tvabhAvanizcayaH / tathA ca sandigdhAsidbo hetuH / na ca nAsti tannirNAyakam / tathAhi-zabdAzrayaH sparzavAn, anuvAtaprativAtayoviprakRSTanikaTazarIriNopalabhyamAnA'nupalabhyamAnendriyArthatvAt , tathAvidhagandhAdhAradravyavat iti| (1) pahelo pakSa spazUnyAzrayasvarUpa hetu eTale ke zabdanA Azraya bhAvAvargamAM sparza nathI mATe te pagalika nathI. te cogya nathI kAraNa ke-zabda paryAyanA bhApAvaNArUpa AzrayamAM pazane abhAva mAtra anupalabdhi hetuthI Page #127 -------------------------------------------------------------------------- ________________ shbdnitytvniraasH| siddha thaI zakatA nathI kAraNa ke mAtra anupalabdhi hetu te pizAcAdithI vyabhicArI che, kAraNa ke pizAcAdi hoya chatAM tenI anupalabdhi te he.ya che. ane gyAnupalabdhirUpa hetu ahIM asiddha che, kAraNa ke-jema upalabhyamAna gaMdhanA AdhArarUpa puSpa raja Adi dravyamAM sparza anubhUta hovAthI puSparajanuM endriya pratyakSa thatuM nathI, tema zabdamAM sparza anubhUta hovAthI tenuM paNa andriya pratyakSa thatuM nathI. arthAta te agya hovAthI anapalabdha che. tethI te viSe cagyAnupalabdhi ghaTe nahi. naiyAyika-kapUra, caMdana vigere dravyomAM gaMdhanA sparza sAthenA avyabhicArane nizcaya hovAthI ahIM-gaMdharajodravyamAM paNa spazanA astitvane nizcaya thaI jAya che, chatAM paNa tenI upalabdhi thatI na hovAthI tene anubhUta mAna yogya che. paraMtu zadamAM tema mAnavuM yogya nathI. kAraNa ke-zabdamAM sparzanuM nirNAyaka kaI pramANa nathI. jena-zabdamAM sparzanuM nirNAyaka pramANa bhale na hoya paraMtu yugale be prakAranAM che, 1-uddabhUta sparzavALAM ane-anubhUta sparzavALAM. have jyAre anya pratipakSI pudgala hovAne kAraNe zadamAM anubhUta sparza kahe ane je temAM bAdhaka na hoya te te anubhUta spaza viSe saMdeha ja thAya paNa anubhUta spazanA abhAvane nizcaya te thAya ja nahi. Ama hovAthI zabdamAM paugalikatvanA nidhanI siddhi mATe tame e kahela sparzazUnyAzrayatva e hetusa digdhAsiddha che. vaLI, "zabdamAM sparzanuM nirNAyaka keI pramANa nathI ema paNa tame kahI zakaze nahi. kAraNa ke zabdamAM sparzanuM nirNAyaka pramANa A pramANe che-zabdanA AzrayabhUta bhASAvargaNAnA pagale sparzavAna che, kAraNa ke anukULa vAyune kAraNe te dura dezamAMthI paNa indriyajanya pratyakSano viSaya bane che, ane je pratikULa vAyu hoya te najIkanA dezamAMthI paNa indriyajanya pratyakSano viSaya thato nathI, tathAvidha gadhAdhAra dravyanI jema. savyabhicAratvAditi pizAcAdinA / tati Azraye / gandhAdhAradravyavaditi yathA tatra sparzavattvamanubhUtam / athetyAdi paraH / atrApIti dUrAdupalabhyamAne gandhe / tanni ye'pIti sprshnirnnye'pi| itaratreti zabdaparyAyasyAzraye / tannirNAyakAbhAvAditi sparzanirNAyakAbhAvAt / kiJciditi pramANam / udbhUtAnubhUtasparzAnAmupalabdheriti bhasmacchannAmnyAdayo'nubhUtasparzAH / parairiti jainaiH / zabdAzraya iti bhASAvargaNArUpaH / anuvAtetyAdigadye anuvAta samIraNe viprakRpTenApi zarIriNopalabhyate zabdaH, prativAte nikaTa. zarIriNApi nopalabhyate iti yogaH / (Ti) Azare rUti the rati anuparidhamatraca aa "kamivAravAritti pizAcAdinA-pizAco hi manuSyAdibhiradRzyatvAdanupalabhyamAno'pi bhavatyeva / yogyAnupalavidhariti astu ayogyapizAcAdeH sprshH| yogyasya zabdasya sparzAnupalabdhiH // tatreti shbde| anubhUtatveneti sparzasvalpatvena / atha ghanasAreti ghanasAraH karpUraH, gandhasArazcandanam / anApIti gndhaadhaardrvye| tannirNayepIti sparzasya zabdAdhAradravye tAvattannirNAyakamiti Page #128 -------------------------------------------------------------------------- ________________ 120 zabdanityatvanirAsaH / dravya nizcAyakam / parairiti naiyAyikaH / heturiti sparzazUnyAzrayatvAkhyaH / na ca nAsti tannikimiti sparzapratipAdakam / indriyArthatvAdviti indriyaviSayatvAta / dvitIyakalpe'pi gandhadravyeNa vyabhicAraH / varttamAnajAtyakastUriyakAkarpUrakakSmIrajAdigandhadravyaM hi pihitakapATa saMpuTA'pavarakasyAntaviMzati, vahizca nissarati, na cAsuaugalikam / atha tatra sUkSmarandhrasaMbhavenAtiniviDatvAbhAvAt tatpravezaniSkAzau / ata eva tadalpIyastA, na tvapAvRtadvAradazAyAmiva tadekArNavatvam / sarvathA nIranthe tu pradeze naitau sambhavata iti cet / evaM tarhi zabde'pi sarvasya tulyayogakSematvAdasiddhatA he toratnuM / pUrvaM pazcAccAvayavAnupalabdhiH, saudAminIdAmolkAdibhiranaikAntikI / sUkSmamUrttadravyAntarAprerakatvamapi gandhadravyavizeSasUkSmara jodhUmAdibhirgyabhicArI / na hi gandhadravyAdikamapi nasi nivizamAnaM tadvivaradvAradezo dbhinnaramadhuprerakaM prekSyate / gaganaguNatvaM tvasiddham / tathAhi na gaganaguNaH zabdaH asmadAdipratyakSatvAt, / rUpAdivaditi / paugalikatvasiddhiH punarasya - zabdaH paugalikaH, indriyArthatvAt, rUpAdi1 veti ||8|| (2) atigADha pradezamAM praveza ke ni manamAM apratighAta thatA hAvAthI e hetu kaho te te gadha dravyathI vyabhicArI che. kAraNa ke vidyamAna jAtivata *tUrI, kapUra, kesara vigere gandhu dravya madha khArAvALA eraDAmAM praveza kare che ane bahAra paNa nIkaLe che, paraMtu te apaudgalika nathI. naiyAyika--temAM (madha khAraNAmAM) sUkSma chidranA saMbhava hAvAthI gADha nikhiDatAnA abhAva che tethI gadhanA praveza ane nigama thaI zake che, eTalA ja mATe te gaMdha alpa hoya che, paraMtu khullA bAraNAnI jema satra parimalane prasAra thatA nathI. arthAt chidrarahita uparyukata pradeza (khAraNA)mAM gaMdhanA praveza ane nima thatA hoya te khullA daravAjAmAMthI jevA gadhanA praveza ane nima thAya tevA ja tyAM thavA joI e paNa tevA thatA nathI. mATe avazya sUkSma chidra che, paraMtu sarvathA chidra rahita pradezamAM te gadhanA praveza ke nima thaI zakatA ja nathI. jena--zabdane viSe paNa yAgakSema sarakhA ja che, mATe tamArA A hetu asiddha ja thaze. (3) pahelAM ane pachI avayavanI anupakhkhirUpa hatuSkA te te hetu vijaLI ulkAdithI vyabhicArI che. (4) sUkSma ane mRtta evA anya dravyane apreraka hovAthI e hetu kaho te te gadha draSya vizeSanI sUkSma raja tathA dhRmAdithI vyabhicArI che. kAraNa ke-goMdha dravya vigere padArtha nAkamAM jyAre praveza kare che, tyAre nAkanA chidranA dvAra pradezamAM utpanna thayelA mUchanA vALane preraNA karatA dekhAte nathI. Page #129 -------------------------------------------------------------------------- ________________ 1.21 4. 10.] pada-vAkyalakSaNam / (5) mazagutpa35 hetu DI tA-te masiddha che. te mI prmaannezabda AkAzane guNa nathI, ApaNA pratyakSane viSaya hovAthI, rUpanI jema. arthAtuM rUpa ApaNuM pratyakSano viSaya hovAthI jema AkAzane guNa nathI tema zabda paNa ApaNuM pratyakSane viSaya hovAthI AkAzane guNa nathI. zabdamAM pagalikatvanI siddhi te A pramANe che.-zabda pagalika che, indriyane viSaya hovAthI, rUpAdinI jema. (arthAtu andriya pratyakSane viSaya hovAthI pagalika cha, ye siddha thayu.) 8. (50) vyabhicAra ityato'gre 'katham' ti gamyam / apaudgalikamiti bhavanmate'pi / atha tatretyAdi paraH / etAviti praveza-niSkAzau // 9 // (Ti.) atha tatreti pihitkpaattsNputtaapvrke| tatpravezeti gndhprvesh-niHsaarau| tadalpIyasteti gandhAlpatvam / na tvapAvRteti udghATitadvArAvasthAvat / tadekArNavatvamiti sarvatra parimalaikyam / etAviti prvesh-nisskaashau| tulyayogakSematvAditi samAnavacanIyatvAt / pUrva pazcAdityAdi // saudAminIti tatkAlaM capalAvilAse ulkApAte ca saMvRtte pUrva pazcAcca avayavA nopalabhyante, te nA'paudgalikAH cakSuSaH pratyakSeNAnubhUyamAnatvAt / sUkSmamUrttatyAdi // dhUmAdibhiriti na taiH kimapi preryte| nasIti nAsikAyAm / tadvivaradvAreti nAsikArandhramukhotpannakUrcabAlakaM dRshyte| punarasyeti zabdasya // 9 // padavAkye vyAkurvanti- . varNAnAmanyonyApekSANAM nirapekSA saMhatiH padam, padAnAM tu vAkyam // 10 // 61 varNau ca varNAzcetyekazeSAt brahmasaMbodhane ka ityAdau dvayoH, gaurityAdau bahUnAM ca varNAnAm / anyonyApekSANAm-padArthe pratipattau karttavyAyAM paraspara sahakAritayA sthitAnAm / nirapekSA--padAntaravartivarNanirvatitopakAraparAGmukhI saMhatimalakaH padamabhidhIyate, padyate gamyate svayogyo'rtho'neneti vyutpatteH / 2 prAyikatvAcca varNadvayAdereva padatvaM lakSitam / yAvatA viSNuvAcakaikAkSarAkArAdikamapi padAntaravartivarNanirvatitopakAraparAGmukhatvarUpeNa nirapekSatvalakSaNena padatvena lakSitaM draSTavyam / 63 padanAM punaH svocitavAkyArthapratyAyane vidheye'nyonyanirmitopakAramanusaratA vAkyAntarasthapadApekSArahitA saMhatirvAkyamabhidhIyate, ucyate svasamucito'rtho'neneti vyutpatteH // 10 // 1 'tatra' iti TippaNasaMmataH pAThaH / 2 savyabhicAri0 TippaNasaMmataH pAThaH / 16 Page #130 -------------------------------------------------------------------------- ________________ pada-vAkyalakSaNam / [4. 26 pada ane vAkyanuM lakSaNa- " paraspara apekSA rAkhanAra vaNene nirapekSa samUha pada ane paraspara apekSA rAkhanAra padono nirapekSa samUha te vAka che, 10. S1 brahmavAcI "ka" zabdanA saMbodhana ke mAM be vaNe che ane dara vigere zabdamAM aneka varSo che, eTale 'vo vaLaa' e pramANe ekapa samAsa thavAthI raLa, tejAdUvanAmU-varNonI. padArthanuM pratipAdana karanArI vanI saMhati e pada kAraNa ke pitAnI cegyatA pramANe je artha bodha karAve te pada kahevAya che. paraMtu evI saMhati sApekSa ane nirapekSa che. eka padagata vaNe paraspara sApekSa hoya che paNa teo padAtaranA varSonI apekSA rAkhatA nathI tethI nirapekSa paNa che. upara padamAM be ke tethI vadhAre varSo hovAnuM je jaNAvyuM che te niyamataH nathI samajavAnuM paNa prAya karI tema hoya ema samajavAnuM che, tethI viguvAcaka mAtra "a"kAra paNa pada kahevAya. kAraNa, te akAra padAktaragata varSonI apekSA rAkhatuM na hovAthI nirapekSa to che ja, jo ke temAM saMhati na hovAthI paraspara sApekSatAne prazna ja UThata nathI. ha3. e ja rIte vAkyanA svagya arthanA bodhamAM je pade parasparane upakAra kare che tethI sApekSa che paNa je anya vAkayamAM rahelA padanA upakAranI apekSA rAkhatA nathI, te padonI saMhati e vAkya che. kAraNa ke tenI vyutpatti AvI che-pitAne ucita artha jenAthI kahevAya te vAkya che. 10. 61 atha saMketamAtreNaiva zabdo'tha pratipAdayati, na tu svAbhAvikasaMvandhavazAditi gadato naiyAyikAn samayAdapi nA'yaM vastu vadatIti vadataH saugatAMzca parAkurvanti--- svAbhAvika sAmarthya samayAbhyAmarthabodhanivandhanaM zabdaH // 11 // 62 svAbhAvikam-sahajam, sAmarthyam-zabdasyA'rthapratipAdanazaktiH yogyatAnAmnI / samayazca saMketaH / tAbhyAmarthapratipattikAraNaM zabda iti / 63 tatra naiyAyikAn pratyevaM vidheyAnuvAdyabhAvaH-yo'yamarthabodhanibandhanaM zabdo'bhyupagato'sti, sa svAbhAvikasAmarthyasamayAbhyAM dvAbhyAmapi, na punaH samayAdeva kevalAt / samayo hi puruSAyattavRttiH / na ca purupecchayA vastuniyamo yujyate / anyathA tadicchAyA avyAhataprasaratvAdartho'pi vAcakaH, zabdo'pi vAcyaH syAt / 4 atha gatvautvAdisAmAnyasaMbandho yasya bhavati, sa vAcakatve yogyaH, itarastu vAcyatve, yathA dravyatvAvizepe'pyagnitvAdisAmAnyavizeSakta eva dAhajanakatvam , na jalatvAdisAmAnyavizeSavata iti cet / tadayuktam / atIndriyAM zaktiM vinA'gnitvAderapi kAryakAraNabhAvaniyAmakatvAnupapatteH / agnitvaM hi dAhavadvijAtIyakAraNajanyakA Page #131 -------------------------------------------------------------------------- ________________ ... 4.11] sAmarthyasaMketAbhyAM zabdasyArthapratipAdakatvam / 123 ryeSvapi tulyarUpam , na hi dAhaM pratyevAgneragnitvam , yathA putrApekSaM pituH pitRtvam / tatazcAgnirdAhavatpipAsApanodamapi vidadhyAditi nAtIndriyAM zaktimantareNAgnitvAdInAM kAryakAraNabhAvavyavasthAhetutvam / tadvadeva ca gatvautvAdisAmAnyAnAmapi na cAcyavAcakakAryakAraNabhAvavyavasthAhatatvam / tadA mAvaniyamavamiti niyamika zatti: vIyaeNvA S1 mAtra saMketathI ja zabda arthanuM pratipAdana kare che, paraMtu svAbhAvika saMbaMdhane kAraNe nathI karate ema kahenAra naiyAyika, tathA saMketathI paNa zabda arthane kahI zakatuM nathI evuM bolanAra bauddhanuM nirasana- zabda svAbhAvika sAmarthya ane samaya (saMketa) e banne dvArA arthabedhanuM kAraNa che. 11. 2. svAbhAvika eTale sahaja-naisargika ane sAmarthya eTale zabdanI arthanuM pratipAdana karavAnI zakti jene yogyatA paNa kahevAya. samaya eTale saMketa. sigika zakita ane saMketa e banane dvArA arthanA jJAnanuM kAraNa zabda che. $3. niyAcikanI apekSAe A sUtramAM vidheyAnuvAdhabhAva-lazyalakSaNabhAva Ave che. arthajJAnamAM kAraNabhUta je zabda mAnela che te svAbhAvika sAmarthya ane saMketa e bane dvArA kAraNa che. paraMtu kevala saMketathI ja zabda kAraNa naMthI. kAraNa ke saMketa karavAnuM puruSane AdhIna che, ane puruSanI IrachA mAtrathI vastunuM niyamana thAya te yuktiyukta nathI. anyathA eTale ke puruSanI IcchA mAtrathI vastunuM niyamana hoya te puruSanI IcchA sarvatra pratibaMdha rahita hovAthI zabdane vAcya ane ane vAcaka banAvaze. 64. naiyAyika-gatva tathA otva Adi sAmAnyane jemAM saMbaMdha hoya te vAcaka banavAgya che, ane tenAthI bhinna hoya te vAcya banavAgya che. jema ke dravyavarUpa sAmAnyanI tatyatA hovA chatAM agnisvAdarUpa sAmAnya vizeSavALuM dravya ja dAhajanaka che, paraMtu jalavAdi sAmAnya vizeSathI yukta dravya dAhajanaka nathI. jena - te kathana agya che, kAraNa ke atIndriya zakti vinA agnitvAdikamAM paNa kAryakAraNabhAvanI niyAmakatA ghaTI zakaze nahi. kAraNa ke agnitva te dAhanI jema vijAtIya kAraNothI utpanna thanArAM kAryo pratye paNa samAna ja che. jema putranI apekSAe pitAnuM pitRtva che, tema dAha pratye agninuM agnitva nathI. mATe agni dAhanI jema tarasane paNa dUra kare. mATe atIndriya zakti na hoya te agnitvAdi paNa kAryakAraNabhAvanI vyavasthAmAM hetu nathI. tema gatva vigere sAmAnya paNa vAcyavAcakabhAvanA niyamanamAM heta nathI. mATe niyamana karanArI atIndriya zakti avazya mAnavI joIe. (pa ) tAbhyAmarthapratipattikAraNamiti / tAbhyAmiti militAbhyAM pratipattikAraNama / na tu saGketamAtreNa / evaM vidheyAnuvAdyabhAva iti vakSyamANarItyA / abhyupagata iti bhavadbhirapyabhyupagataH / kevalAdityato'gre 'kim' iti gamyam / / Page #132 -------------------------------------------------------------------------- ________________ 124 shktivicaarH| [1.16 athetyAdi paraH / yogya iti zabda ityarthaH / na hi dAhamityAdi / etadevAcapTe tadvadeveti agnitvasAmAnyavat / vAcyavAcaketyAdi atIndriyAM zakti vinA / itIti ataH kAraNAt / svIkartavyaiveti bhavatA / (Ti.) atha saMketamAtreNetyAdi / samayAdapIti saketAdapi / ayamiti shbdH| vastviti svlkssnnm| tatra naiyAyikAnityAdi / anyatheti puruSecchAyA vastuniyame sati / tadicchAyA iti purussecchaayaaH| itarastviti gatvautvAdisAmAnyasaMbandhavarjitaH / agnitvaM hi dAhavaditi dAhe iva / vijAtIyakAraNeti jalAcutpAdyapu kAryayu kledAdiSu // tulyarUpamiti smaanm| pipAsApanoda miti tRSApahAramapi kuryAt // tadvadeveti agnitvAdivadeva / 65 atha kimanenAtIndriyazaktikalpanAlezena ? karatalAnalasaMyogAdisahakArikAraNanikaraparikaritaM kRpITayonisvarUpaM hi sphoTaghaTanapATavaM prakaTayiSyati, kimavaziSTaM yadanayA kariSyate ? / tathA ca jayantaH "svarUpAdudbhavatkArya sahakAryupabRMhitAt / nahi kalpayituM zaktaM zaktimanyAmatIdriyAm" // 1 // nyAyama0 pR028] yattaktam-agnirdAhavatpipAsApanodamapi vidadhyAditi / tanna sat / na hi vayamadya kaJcidabhinava bhAvAnAM kAryakAraNabhAvamutthApayituM zaknumaH, kintu yathApravRttamanusaranto vyavaharAmaH / na hyasmadicchayA ApaH zItaM zamayanti, kRzAnurvA pipAsAm , 'kintu tatra dAhAdAvanvayavyatirekAbhyAM vA, vRddhavyavahArAdvA jvalanAdereva kAraNatvamavagacchAma iti tadeva tadarthina upAdadmahe, na jalAdi / maiyAyika-atIndriya zaktinI kalpanA karavAnA kalezanI zuM jarUra che ? kAraNa ke karatala (hathelI) ane agninA saMga Adi rUpa sahakArI kAraNe maLe agninuM svarUpa pote ja pheTa (phelA)ne utpanna karavAnI pitAnI kuzalatA prakaTa karaze. arthAta azinA svarUpathI ja phole utpanna thaI jaze te pachI zuM bAkI rahyuM ke je e atIndriya zakitathI thaze ? jayaMta nAmanA AcAe paNa kahyuM che ke "sahakArI kAraNothI puSTa thayela vastusvarUpathI kArya utpanna thaI jAya che, mATe tenAthI bhinna keI bIjI atIndriya zakita ka2vI zakya nathI. vaLI tamee je kahyuM ke-dAhanI jema tarasa chIpAvavAnuM kArya paNa agni kare te cezya nathI. kAraNa ke padArthone keI navIna kAryakAraNabhAva UbhuM karavAne ame zakitamAna nathI, paraMtu ghaTanA je rIte ghaTe che tenuM anusaraNa karIne ame vyavahAra karIe chIe. amArI IcchAthI kAMI jala zItanuM zamana karatuM nathI ane agni tRSAne dUra karatI nathI, paraMtu dohAdi kAryonI anvayavyatirekathI athavA vRddha vyavahArathI anyAdimAM ja kAraNutAne nizcaya karIe chIe, mATe ame agnine ja grahaNa karIe chIe, paraMtu jalAdi grahaNa karatA nathI. 1 pipAsAm , tatra-iti paJjikAsamataH pAThaH / Page #133 -------------------------------------------------------------------------- ________________ 4. 11.] shktivicaarH| 125 (pa0) athetyAdi prH| klezenetyato'gre 'yataH' iti gamyam / saMyogAdIti Adi zabdArtho'gre pUrvapakSe nirvahipyati / hIti 'hi'zabda evArthaH / anayeti zavatyA / jayanta iti jayantamaJjaryAm / svarUpAditi / kevalAt kAryamiti dAhAdi / sahakAryupabaMhitAditi karatalasaMyogAgrupabaMhitAt / anyAmiti svarUpamAtrAd vyatiriktAm / yat tUktamiti jainena / pipAsAmityato'ne "kiMtu' iti gamyam / dAhAdAviti viSaye / (Ti.) yadanayeti zaktikalpanayA / svarUpAditi karatalAnalasaMyogAdisahakArikAraNakalApaparikaritAtmasvarUpAt kRpITayoneH svabhAvAt kAryam-dAhAdi utpadyamAnaM anyAm svarUpAdvayatiriktAm zaktim adRzyasAmaWsamarthanasamarthatAM nAzrayati / na hi vayamityAdi // yathApravRttamiti pravRttyanatikrameNa lokavyavahAreNetyarthaH / tadeveti agnitvAdi / tadarthina iti dAhAbhilApiNaH / 6 tadetadatathyam / yato yathAbhUtAdeva vibhAvasordAhotpattiH pratIyate, tathAbhUtAdeva maNimantrayantratantrauSadhAdisannidhAne sati na pratIyate / yadi hi dRSTameva rUpaM sphuTaM sphoTaM ghaTayet , tadA tadAnIM tasya samastasya sadbhAvAttadanutpAdo na syAt / asti cAsau tato dRSTarUpasya vyabhicAraM prapaJcayannatIndriyAyAH zakteH sattvaM samarpayati / tathA ca "svarUpAt kvApyanucattat sahakAryupavRhitAt / kiM na kalpayituM zaktaM zaktimanyAmatIndriyAm ?' // 1 // 67 yattUktam-dAhAdAvanvayavyatirekAbhyAM vA, vRddhavyavahArAdvA jvalanAdereva kAraNatvamavagacchAma iti / taduktimAtrameva / yata eva hi dAhadahanayoH kAryakAraNabhAvaniyamaH prasiddhipaddhatiprativaddha eva, tata eva prasaGgaH pravartyate / yadi kRzAnuH svarUpamAtrAdeva dAhamutpAdayet , tarhi tadavizeSAdudanyA'panodamapi vidhyAditi / atha na maNimantrAdiprativandhakanaikaTye sphoTAnutpattiradRSTaM rUpamAkSipati / yathA hyanvayavyatirekAbhyAmavadhRtasAmoM dahano dAhahetuH, tathA pratibandhakAbhAvo'pi / sa ca prativandhakayoge vinivRtta iti sAmagrIvaiguNyAdeva dAhasyAnutpattiH, na tu zaktivaikalyAditi cet / tadayuktam / yataH pratibandhakAbhAvo bhAvAdekAntavyatiriktaH kathaM kiJcitkArya kuryAt , kUrmaromarAjIvat / - jena-ema kahevuM yogya nathI. kAraNa ke je prakAranI agnithI dAhAdi kAryanI utpatti thatI jovAya che, te ja prakAranI agnithI jyAre maNi (caMdrakAMta 1 paJjikAkAreNa 'kintu' iti mUle nopalavdhamiti gamyatvena nirdezaH kRtaH / Page #134 -------------------------------------------------------------------------- ________________ 126 ttivivAra 4i, 22maNi), maMtra, yaMtra, taMtra ke auSadhi vigere tenI samIpamAM hoya che tyAre hAdi kAryanI utpatti jovAtI nathI. vaLI, je agninuM duSTa svarUpa ja spaSTa rIte chellAne utpanna karatuM hoya te, te vakhate eTale ke jyAre maNi-manna--candra taMtra ke auSadhi tenI samIpamAM hoya tyAre, te saMpUrNa svarUpe hovA chatAM phele utpanna na kare evuM na bane. paNa evuM bane te che. mATe A ullAnI anutpatti agninA duSTa svarUpamAM vyabhicArane vistAratI heI atIndriya zaktine sattA samarpita kare che eTale ke agni svarUpe vidyamAna chatAM te prasaMge dAhajanaka te banatI nathI, tethI te sivAya adaSTa kaI zaktinuM asitatva siddha thAya che. ane kahyuM-paNa che "sahakArI kAraNone sahakAra chatAM svarUpathI keIka sthaLe kArya utpanna thatuM nathI mATe daSTarUpathI bhinna evI atIndriya zakti kema nahi kapI zakAya ? ha7. vaLI, anvaya vyatireka athavA vRddha vyavahArathI dAhAdikAryamAM agni AdinI kAraNatAne nizcaya karIe chIe--ema tame e je kahyuM te te kathana mAtra che arthAta temAM yuti nathI, kAraNa ke je kAraNe dAha ane dahana (agni)mAM kAryakAraNabhAvane niyama siddha nathI thato te ja kAraNe prasaMga doSa Ave che. te A pramANe-je agni svarUpathI ja dAha utpanna karato hoya te-te svarUpamAM avizeSa-abheda hovAthI tarasanI pIDAne nAza paNa kare. arthAt svarUpathI bhinna evI dAha zakti mAnavI joIe. niyAyika-maNi-mannAdirUpa pratibakanI nikaTatAthI phelAnI anutpatti adaSTarUpa-atIndriya zaktinI siddhi karI zakatI nathI, kAraNa ke jema anvaya vyatirekathI agni dAhamAM samartha che e nizcaya haI te dAhanuM kAraNa che ema siddha thAya che, tema pratibakAbhAva paNa dAhanuM kAraNa siddha thAya che. ane pratibandhakAbhAva pratibaMdhakane roga hoya tyAre nathI. mATe sAmagrInI vikalatAthI dAhanI anupatti che, ane nahi ke zaktinA abhAvathI. jaina-te ayogya che. kAraNa ke bhAva-padArthathI ekAnta bhinna eve kAcabAnA romanI je pratibaMdhakAbhAva kaI rIte kaI paNa kArya karaze ? arthAta pratibaMdhakAbhAva tuccha hAI kaI paNa kArya nahi kare. (50) tadetadityAdi sUriH / yathAbhUtAditi jvaladrUpAt / tadAnImiti maNimantrayantratantraupadhAdisannidhAne / tadanutpAdo na syAditi sphoTAnutpAdaH karatalasaMyoge'pi / asAviti sphoTAnutpAdaH / svarUpetyAdipaye taditi dAhAdi / yat tUktamiti yogena / prasaGga iti aniSTApAdanaprasaGgaH / tadavizeSAditi svarUpAvizeSAt / athetyAdi paraH / naikaTye iti naikaTye sati / adRSTamiti zaktilakSaNam / prativandhakayoge ipti saMyoge sati / tadayuktamiti jainaH / bhAvAdekAntavyatirikta iti bhavanmate / 1 prativandhakaprayoge-la ka / Page #135 -------------------------------------------------------------------------- ________________ 127 '. ?? ] abhAvasyAjanakatvam / (Ti) prattIcatte rUtti mAmiriti zeSaH / taveti maLi-mantra-zastra-tantrauSayAsinnicaane'pi / tasyeti rUpasya / samastasyeti pratyakSalakSaNasya na parokSAdipihitasya / tadanutpAda iti sphoTAnutpAda: / asAviti sphoTAnutpAdaH / svarUpAditi / taditi kAryam / tadavizeSAditi svarUpamAtravizeSavaimukhyAt / udanyApanodamiti tRSArttinAzamapi / adRSTaM rUpamiti zaktilakSaNam / sa ceti pratibandhakAbhAvaH / kUrmaromarAjIvaditi yathA asatkalpA kUrmaromarAjI kimapi kArya nArjayati tathA abhAvo'pi bhAvAdatyantavyatiriktatayA - 'satkalpatvAdakiJcitkaraH san bhAvaH kriyAsAdhaka iti bhAvaH / 1 68 nanu nityAnAM karmaNAmakaraNAtprAgabhAvasvabhAvAt pratyavAya utpadyate, anyathA nityAkaraNe prAyazcittAnuSThAnaM na syAd, vaiyarthyAt / tanna tathyam / nidhyAkaraNasvabhAvAt kriyAntarakaraNAdeva pratyavAyotpatterabhyupagamAt tvanmatasya tasya taddhetutvAsiddheH / 69 yadapyucyate " "sukhaduHkhasamutpattirabhAve zatrumantrayoH / kaNTakAbhAvamAlakSya pAdaH pathi nidhIyate // 1 // tatrApyamitramitrakaNTakAbhAvajJAnAnAmeva sukhaduHkhAGghrinidhAnakAryakAritvam, na vabhaavaanaam| tajjJAnamapyamitramitrakaNTakaviviktapratiyogivaratvantarasampAditameva, na tu tvadabhimatAbhAvakRtam / e - naiyAyika--abhAva paNa kA kArI che. jemake-nitya kA~nuM akaraNa tenA prAgabhAva che. ane te prAgabhAvathI pratyavAya (mAdhA-pIDA-pAparUpa bhAva) utpanna thAya che. anyathA eTale ke pratyavAyanA anutpAda mAneA tA nitya karmAMnA akaraNamAM prAyazcittanuM anuSNana na karavuM joIe, kAraNa ke pratyavAyanA abhAvamAM te vyartha che. sArAMza e che ke nityakarmanu' anAcaraNa e prAyazcittanuM kAraNa che, jo anAcaraNa pratyevAya pedA na kare teA pachI prAyazcitta zA mATe ? jaina-te tathya nathI. kAraNa ke nityakarmIne na karavAthI pratyavAyanI utpatti nathI paraMtu nityakarmInA akaraNarUpa je anya kriyAnuM karaNa che tethI ja pratyavAyanI utpatti svIkArAyelI che, eTale tameAne iSTa prAgabhAva pratyavAyarUpa kAryAMnA heturUpe asiddha che. paNa 8 vaLI zatrunA abhAvathI sukha ane mitranA abhAvathI duHkhanI utpatti thAya che ane buddhimAn puruSa kaTakanA abhAva joIne ja paga mUke che." evuM je kahevAya che temAM paNa zatru-mitra ane kaMTakano abhAva kAraNa nathI tenu N jJAna anukrame sukha duHkha ane paga mUkavAmAM kAraNa che, ane te abhAvanuM jJAna paNa zatru-mitra ane ka'TakathI bhinna evI temanI pratiyeAgirUpa anyavastuthI utpanna thayela che, paraMtu tamene mAnya abhAvathI abhAvanu jJAna utpanna thayela nathI. Page #136 -------------------------------------------------------------------------- ________________ 28 abhAvasyAjanakatvam / [4, 11 ( pa 0 ) nanviti paraH / nityAnAmiti snAnAdInAm / pratyavAya iti doSaH / anyatheti doSAbhAve / na tathyamiti AcAryaH / kriyAntarakaraNAditi nityaM na kRtaM kimapi kriyAntarakRtamiti grbhH| tasyeti nityAkaraNasya / taddhetutvAsiddheriti pratyavAya hetutvAsiddheH / ucyata iti bhavatA vakSyamANam / yAlakSyeti jJAtvA / nidhIyata iti abhAvAdapi kAryotpattirjAteti parAzayaH / tatrApItyAdi sUriH / tajjJAnamapIti nanu jJAnaM tAvadabhAvAdutpannametAvatA ca jJAnalakSaNaM kAryamutpAditamabhAveneti parAbhiprAyaH / amitre ityAdigadye viviktazabdena rahita iti jJeyam / vastvantarasampAditamiti grAmasthAnAdi / (Ti 0 ) pratyavAya iti apavAda: / anyatheti apavAdAnutpAde / tvanmatasyeti tavAbhISTasya / tasyeti abhAvasya / taddhetutvAsiddheriti kAryahetutvAsiddheH / tajjJAnamapIti abhAvAdutpannajJAnam | tvadabhimateti tavAbhISTena niHsvabhAvenA'bhAvena vihitam / $10 atha bhAvavadabhAvo'pi bhAvajananasamartho'stu / ko doSaH ? / na hi niHzeSasAmarthyarahitatvamabhAvalakSaNam api tu nAstItijJAnagamyatvam / satpratyayagamyo hi bhAva ucyate, asatpratyayagamyastvabhAva iti cet / tadayuktam | tvadabhyupagatAbhAvasya bhAvAtsarvathA pArthakyena sthitasya bhAvotpAdakatvavirodhAt / tathAhi - vivAdAspadIbhUto - sbhAvo bhAvotpAdako na bhavati, bhAvAdekAntavyatiriktatvAt yadevaM tadevaM yathA turaGgazRGgam, tathA cAyaM tasmAt tathA / prAgabhAvapradhvaMsAbhAvaparasparAbhAvasvabhAvo hyabhAvo vastuno vyatiriktamUrttirbhAvotpAdakaH parairiSTaH so'tra vivAdapadazabditaH / anyathA jainasya 'bhAvAvipvagbhUtAbhAvairbhAvotpAdakatvenAGgIkRtairbAdhA syAt / yaugasya cAtyantAbhAvena bhAvAnutpAdakena siddhasAdhyatA bhavet / 610 naiyAyika--bhAvanI jema abhAva paNa bhale bhAvane utpanna karavA sama hA, temAM zu doSa che ? kAraNa ke sarvathA sAmarthya rahitapaNu abhAvanuM lakSaNa nathI, paraMtu nathI' evA jJAnane viSaya manavA-e abhAvanuM lakSaNa che, kAraNa ke bhAva te che, je sat" evA jJAnathI gamya che ane abhAva te che je asat evA jJAnathI gamya che. 9 " jaina--te ayAgya che kAraNa ke tame mAnela bhAvathI sathA bhinna evA abhAvamAM bhAvetpAdakatAnA virAdha che . te A pramANe-vivAdAspada abhAva bhAvanA utpAdaka nathI, bhAvathI ekAnta bhinna hAvAthI, je bhAvathI ekAnta bhinna hAya te bhAvotpAdaka na hAya, jemake-gheADAnuM ziMgaDuM, A abhAva paNa bhAvathI ekAMta bhinna che, mATe te bhAvAtpAdaka nathI. vastuthI bhinna che, mATe te bhAvetpAdaka nathI, vastuthI bhinna svabhAvavALA prAgabhAva, prava'sAbhAva, parasparAbhAva-itaretarAbhAvarUpa abhAvAne tamA naiyikAe bhAveApAdaka mAnela che, ane te abhAve ja ahI' vivAdAspada samajavAnA che. temane vivAdAspada na . Page #137 -------------------------------------------------------------------------- ________________ 4. k] abhAvasyAjanakatvam / 22 gaNIe tA jene jene bhAvotpAdaka mAne che ane je bhAvathI katha'cit abhinna che tevA abhAvAthI, teo paNa abhAva hoI, mAdhA(pakSa doSa) Avaze, ane vaLI naiyAyikasaMmata atyaMtAbhAva te temane mate paNa bhAvanA anutpAdaka hAvAthI tene laI ne anumAnamAM siddhasAdhyatA (siddhasAdhana) doSa Avaze. (pa0, athetyAdi paraH / satpratyayagamya ityAdi para etadeva vyAcaSTe / tadayuktamiti jainaH bhAvAviSvagbhUtAbhAvairiti bhAvAviSvagbhUtAca te'bhAvAzca tairiti vigrahaH / vAdheti jainasya vAdhA syAdityarthaH / siddhasAdhyateti jaina (yoga) sya atyantAbhAvaM bhAvAnutpAdakaM so'pi manyate 1 / (Ti0) vivAdAspadIti bhavadIpsito niHsvAbhAvo'bhAvaH / prAgabhAvetyAdi // parairiti naiyAyikAdibhiH / sa iti parAbhyupagatAbhAvaH // anyatheti sarvAbhAvagrahaNe // bhAvAviSvagiti bhAvena saha kathaMcittAdAmyamApannairabhAvaiH / $11 nanvayaM dharmitvenopAtto'bhAvo bhavadbhiH pratipanno na vA / yadi pratipannaH, vi pratyakSAt, anumAnAr, vijrapAt va, sapanAnAveratrAnuMcitalvAt / ati pratyakSAt, tadA kathamabhAvasya bhAvotpAdanApavAdaH sUpapAdaH syAt ? pratyakSasyaivotpAditatvAt / anumAnAttu tavpratipattau tatrApyabhAvadharmiNaH pratItiranumAnAntarAdeva, ityantrAnavasthAdausthyasthemA / vikalpAdapi tatpratItiH, pramANamUlAt, tanmAtrAdeva vA ? na prathamAt, pramANapravRttestatra tiraskRtatvAt / vikalpamAtrAttu tatpratItirasatkalpA, tataH kasyApi pratipatteranupapatteH / anyathA prAmANikAnAM pramANaparyeSaNamaramaNIyaM syAt / tathA cAzrayAsiddho hetuH / athApratipannaH / tarhi kathaM dharmitayopAdAyi ? upAtte cAsmin heturAzrayAsiddha eva / $11 naiyAthika uparAkta anumAnamAM tame abhAvane dhamI' (pakSa) tarIke kahela che, te-te dhamI tamane jJAta che ke nahIM? jJAta hoya tA-pratyakSathI, anumAnathI ke vikalpathI che ? kAraNa ke upamAnAdi pramANe te ahIM ucita nathI. pratyakSa pramANathI jJAta hAya te-abhAva bhAvane utpAdaka nathI evA-abhAva viSene apavAda yuktisaMgata kaI rIte thaze ? kAraNa ke-abhAve pratyakSa rUpa bhAvane te utpanna karyA che. anumAna pramANathI abhAvarUpa dha jJAta heya te-te anumAnamAM paNa abhAvarUpa dharmI'nI pratIti vaLI khIjA anumAnathI thaze ema anavasthA doSa Avaze. vikalpa mAtrathI abhAvarUpa dharmInI siddhi thatI hoya teA te-pramANamUlaka vikalpathI ke kevala vikalpathI thAya che ? abhAvarUpa dharmImAM pramANeAnI pravRttinuM khaMDana karI cUkayA chIe mATe pramANamUlaka vikalpathI abhAvarUpa dhamInI siddhi kaheAte-te siddhi asat rUpa che, kAraNa ke vikalpa mAtrathI kAI paNa padArthanI siddhi thatI nathI. anyathA prAmANika puruSanuM pramANunu zodhavuM vyartha thaI jaze. e rIte abhAvarUpa 17 Page #138 -------------------------------------------------------------------------- ________________ amAvasyAjanakatvam / [4. 11 (Ti.) vikalpamAtrAdityAdi / tatpratipattimiti dharmitayopAttAbhAvapratipattim / avastunIti vAndhyeyAdau vipaye / anyatheti vikalpasiddhayasvIkAre / ayamiti vAndhyeyAdizabdaH / tUSNImiti maunamAzrayataH / asyeti naiyAyikasya / apratipitsitamiti pratipattumaniSTaM kiJcijjalpataH / tathAvidheti apratipitsitavAkyodgAre / etaditi vAkyam / pramANagaveSaNe iti pramANAnvepaNe / ubhayAbhAva iti vidhiniSedhAbhAvaH / astu vobhaye tyAdi / tatreti ubhayapratiSedhapratijJAyAm / tatra ceti turaGgazRjhe / 'asyeti turajhaviSANadRSTAntasya / 613 nanu jainairbhAvAdabhinnasyAbhAvasyAbhyupagamAd, vAdyasiddho heturiti cet tadasat / parAbhyupagatAbhAvasya dharmIkRtatvAta, tasya ca bhAvAdekAntena pRthagbhUtatayA jainairapi svIkArAt / na khalvavastu vastubhUtAdbhAvAdabhinnamiti manyante jainAH / tato nAbhAvo bhAvotpAdakastavAstIti siddham / $13 naiyAyika-jenee abhAvane bhAvathI abhinna svIkArela hovAthI bhAvathI ekAnta bhinna hovAthI" e hetu vAdI jenane asiddha che. jena-te asaMgata che. kAraNa ke ame taiyAyikae svIkArela abhAvane ja dhamI kahela che, ane tene te jaine paNa bhAvathI ekAMta bhinna svIkAre che. kAraNa ke jene avastune vaturUpa bhAvathI abhinna mAnatA nathI. mATe tamane mAnya abhAva bhAvotpAdaka nathI e siddha thayuM. (50) nanviti paraH pRcchati / vAdyasiddha iti vAdinI bhavato'siddhaH / tadasadityAdi jainaH / parAbhyupagatA'bhAvasyeti yogAbhyupagatA'bhAvasya / tasyeti parAbhyupagatAbhAvasya svIkArAdityagre 'yataH' iti gamyam / avastviti parAbhyupagatAbhAvarUpam / / (Ti.) parAbhyupagateti naiyAyikAjhIkRtAbhAvasya / tasyeti parAbhyupagatAbhAvasya / $14 kiJca / yadA pratibandhakAbhAvo vibhAvasusvarUpAdekAntabhinno'bhyupA. gAmi, tadA vibhAvasuH pratibandhakasvabhAvaH svIkRtaH syAt , pratibandhakAbhAvAd vyAvartamAnatvAt, maNimantrAdipratibandhakasvarUpavat / tathA ca kathaM kadAcidAhAdikAryotpAdo bhavet ? vibhAvasoreva pratibandhakatvAt / atha kathaM vibhAvasuH pratibandhakaH syAt ?, tatra prativandhakaprAgabhAvasya vidyamAnatvAt / tadanavadAtam / etAvatA hi tatra vartamAnaH pratibandhakaprAgabhAva eva pratibandhakasvabhAvo mA bhUt, vibhAvasusvarUpaM tu tadabhAvAd vyAvartamAna prativandhakatAM kathaM na kalayet ? / yathA hi pratibandhakaH sva(svA)bhAvAd vyAvarttamAnaH pratibandhakatAM dadhAti, tathA tanUnapAdapi pratibandhakAbhAvAd vyAvarttamAnamUrtiH kathaM na pratibandhakarUpatAM pratipadyeta ? / syAdvAdinAM tu bhAvAbhAvobhayAtmakaM vastviti pratibandhakAbhAvAtmanaH kRSNavartmano na prtibndhkruuptaa| 1 na tasya-iti mUlapAThaH De 3 saMmataH / Page #139 -------------------------------------------------------------------------- ________________ 4.11 abhAvasyAjanakatvam / $14 vaLI, tame pratibaMdhakArabhAvane agnithI ekAMta bhinna mAnatA ho te maNimatrAdi pratibaMdhakanA svarUpanI jema agni paNa pratibaMdhakAbhAvathI bhinna hAvAthI tamAre tene pratibaMdhaka rUpe mAnave paDaze, ane tema thatAM agnithI kyAreya paNa dAhAdikAryanI utpatti thaze nahi, kAraNa ke agni pote pratibaM. gha che. taiiyAyika-agni pratibaMdhakarUpe kaI rIte hoI zake ? kAraNa ke temAM te pratibaMdhakane prAgabhAva che. jena-tamAruM A kathana dUSita che. kAraNa ke ethI te ema kahI zakAya ke agnimAM rahela pratibaMdhaka prAgabhAva ja pratibaMdhaka svabhAva nathI, paraMtu svayaM agni je pratibaMdhaka prAgabhAvathI bhinna che te pratibaMdhakarUpa kema nahi bane? jema pratibaMdhaka pitAnA abhAvathI jude hAI pratibaMdhaka bane che, tema agni paNa pratibaMdhakAbhAvathI bhinna svarUpavALo hovAthI pratibaMdhaka svabhAva kema nahi. bane ? ane ame syAdvAdIonA (anekAMtavAdIonA) matamAM te vastumAtra bhAvAbhAva ubhayasvarUpa hovAthI pratibaMdhakAbhAva svarUpa agni pratibaMdhakasvarUpa nathI. (pa0) athetyAdi paraH / tatreti vibhAvasau prativandhakaprAgabhAvasyeti adyApi prativandhasyAnutpannatvAt / (Ti.) atha kathamityAdi // tatreti vibhAvasau / tatreti kRpITayonau / tadabhAvAditi prativandhakAbhAvAt / 'syAdvAdinAmiti jainAnAm / 615 kiJca / pratibandhakAbhAvasya kAraNatve, pratibandhakasya kasyacinnaikaTaye'pi pratibandhakAbhAvAntarANAmanekeSAM bhAvAt kathaM na kAryotpAdaH / na hi kumbhakArakAraNaH kumbhaH kumbhakArasyaikasyAbhAve'pi kumbhakArAntaravyApArAnna bhavati / na caika eva kazcitpratibandhakAbhAvaH kAraNam, yadabhAvAt tadAnIM na kArya jAyate, tadvadeva, vanmatena sarveSAmavadhRtasAmarthyatvAt / 16 atha sarve pratibandhakAbhAvAH samuditA eva kAraNam; na punarekaikazaH kumbhakAravat, tarhi kadAcidapi dAhAdikAryotpattirna syAt , teSAM sarveSAM [na] kadAcidabhAvAd, bhuvane maNimantratantrAdipratibandhakAnAM bhUyasAM saMbhavAt / 617 atha ye pratibandhakAstaM tanUnapAtaM pratibaddhaM prasiddhasAmarthyAH, teSAmevAbhAvAH sarve kAraNam , na tu sarveSAm , sarvazabdasya prakArakAsnye vartamAnasya svIkArAtiti cet / nanu prasiddhasAmarthyA iti sAmarthyazabdasyAtIndriyA zaktiH, svarUpaM vA pratibandhakAnAM vAcyaM syAt / prAcyapakSakakSIkAre; kSINaH kSaNenAvayoH kaNThazopaH; atIndriyazaktisvIkArAt / dvitIyapakSe tu ta eva taM prati pratibandhakAH; nApare, iti kauta Page #140 -------------------------------------------------------------------------- ________________ 130 abhAvasthAjanakatvam / [4.11 dhamInI siddhi thatI nathI. tethI pUrvokta hetu AzrayAsiddha che. ane pUrvokta abhAvarUpa dhamI jJAta na hoya te dhamI tarIke tenuM upAdAna kema karyuM? ajJAta chatAM upAdAna karyuM te hatu AzrayAsiddha ja tha. ___ (pa.) nanvayamityAdi yogaH praznayati / pratipanna iti / bhAvotpAdakatvena / upamAnAderiti upamAnAdyabhAvAt / tatpratipattAviti abhAvapratipattau / tatrApIta anumAne'pi / tatpratItiriti abhAvapratItiH / tati abhAve / tiraskRtatvAditi pUrvameva / tata iti vikalpamAtrAt / kasyApIti padArthasya / anyatheti vikalpAdeva sAyasiddhau / AyayAsiddha iti vikalpAdevAbhAvA'siddhaH / dharmitayeti pratIto hi dharmI kriyate / / (Ti0) atreti abhaavprtipttau| tatpratipattAviti abhAvapratipattau / tatrApIti abhAvapratipattisAdhakAnumAne / tatpratItiriti abhAvapratItiH / tanmAtrAditi vikalpamAtrAdeva / tatreti abhAve dharmiNi / tata iti vikalpamAtrAt / anyatheti vikalpamAtrAdeva pratipatti. siddhau / tathA ceti abhAvapratIto sAdhakapramANAbhAve // upAdAyIti upAttaH / upAtte iti apratipanne'bhAve dharmitayA gRhIte sati / / 12 atrocyate / vikalpamAtrAdeva tatmatipattiM brUmahe / na cAzrayAsiddhiH, avastuni vikalpAt prasiddhevalyAzrayaNIyatvAt / anyathA vandhyAstanandhayAdizabdAnuccAraNaprasaGgAt / na ca noccAryata evAyaM mayeti vAcyam / vAndhyeyo'sti, nAsti veti paryanuyoge pRthvIpatipariSadyavazyaM vidhiniSedhAnyatarAbhidhAyivacanasyAvakAzAt / tUSNI puSNato'syA'pratipitsitaM, kiJciduccArayato vA pizAcakitvaprasaGgAt / tathAvidhavacanoccAraNe ca kathametaditi pramANagavepaNe'numAnamuccAryamANamAzrayasiddhigrastam / samastaM niSpramANakaM vacanamAtraM prekSAvatA praznakRtA'napekSitameva / na cobhayAbhAvos. bhidhAtuM zakyaH / vidhiniSedhayorbhAvAbhAvasvabhAvatvAta, ekaniSedhenAparavidhAnAt / vidhipratiSedho hi niSedhaH, nipedhapratiSedhazca vidhiH / astu vobhayapratipedhapratijJA, hetostu tatropAdIyamAnasya nAzrayAsiddhiparihAraH / taduktam -- "dharmasya kasyacidavastuni mAnasiddhA bAdhAvidhivyavahRtiH kimihAsti no vA / astyeva cet kathamiyanti na dUSaNAni ! nAtyeva cet svavacanapratirodhasiddhiH" // 1 // avastuni vAdhAvidhivyavahAro nAstItyetadanenaiva svavacanena pratirudhyate; nAstItipratipedhasya svayaMkRtatvAt , ityantyapAdasyArthaH / turaGgazRGgadRSTAnto'pi vikalpAdeva prasiddhaH svIkartavyaH / tatra ca vastve kAntavyatireke sati bhAvAnutpAdakatvamapi pratItam , iti nAsya sAdhyasAdhanobhayavaikalyam / 1 bhAvo'syAsiddhaH l| Page #141 -------------------------------------------------------------------------- ________________ 4. 2] abhAvasyAjanakatvam / 131 $12 jaina-ukta anumAnamAM dhamI tarIke grahaNa karela abhAvanI siddhi vikalpamAtrathI ja che-ema kahIe chIe ane chatAM hetumAM AzrayAsiddhi doSa nathI. kAraNa ke avastu(abhAva)rUpa vAndhyayAdi padArthanI siddhi vikalpathI ja mAnavI joI e anyathA vandhyAputrAdi zabdone uccAra ja tamArAthI thaI zakaze nahi. ane ame vayAputrAdi zabdo kadI paNa khelatA ja nathI evuM paNa tame kahI zakaze nahi. kAraNa ke jagatmAM vandhyAputra che ke nathI ? e pramANe jyAre koI e rajAnI sabhAmAM AvIne pUchyuM hoya tyAre vandhyAputra aMge tamAre vidhAyaka ke niSedhaka e e prakAramAMthI kAI paNa eka prakAranA uttara ApavA ja paDaze, kAraNa ke-kaMI paNa na khelatAM mauna rahezo athavA je viSe kazuM ja jANavAnI IcchA nathI e viSe kAMIka khelaze te gAMDAmAM khaparo. ane jo vandhyAputra viSe vidhAyaka ke niSedhaka uttara karaze! te e kaI rIte siddha che ema prazna thatAM pramANa zeAdhavAnI AvazyakatA upasthita thatAM tame jo anumAna pramANanu uccAraNa karazeA te te te AzrayAsiddhi doSathI grasta haze. ane badhu ja pramANurahita vacanamAtra tA buddhimAn praznakartAne mATe anapekSita thaze. arthAt asaMgata vacana- khanI jaze. vaLI vacAputramAM astitra ane nAstitva ubhayanA abhAva che, ema paNa tame kahI zakaze nahi, kAraNa ke-vidhi bhAvasvarUpa che. ane niSedha abhAvasvarUpa che. mATe ekanA niSedhathI bIjAnA vidhi thaI ja jAya che, kemake vidhine pratiSeya e niSedha che ane niSedhanA pratiSedha e vidhi che. athavA tamArI ubhayAbhAvanI pratijJA bhale raheA. paraMtu temAM je hetu kaheze! tenA AzrayAsiddhidoSanA parihAra tA thaze nahi. kahyuM che ke A jagatamAM avastu(vAyaiyAdi)mAM (astitvAdi) kAI dharmAMnI khAdhA ke vidhinA vyavahAra pramANa siddha che ke nathI ? khAdhA ke vidhi vyavahAra pramANu siddha che ema kaheA te-pUrvokta AzrayAsiddhayAdi doSo kema nahi Ave yadi kahA ke avastumAM khAdhAvidhi vyavahAra pramANasiddha nathI, te svavacananA virAdhanI siddhi thaI. avastumAM bAdhAvidhi vyavahAra nathI" A vacananA vizadha e ja vacanathI che, arthAt svavacanane svavacanathI ja virAdha che, kAraNa ke- jo vyavahAra na thatA hoya tA--'vyavahAra nathI' ema kahevuM te paNa viruddha che. zlAkanA aMtima pAdane A artha jANavA. anumAnamAM kahela 'gheADAnA zi'gaDArUpa' dRSTAntane paNa vikalpathI prasiddha svIkAravuM joIe, ane vastu--bhAvathI ekAnta bhinna hAvAthI ghoDAnA zigaDAmAM bhAvanI anutpAdakatA paNa prasiddha ja che. mATe A dRSTAnta sAdhya ane sAdhanathI rahita nathI. (pa0) zabdAnuccaraNaprasaGgAditi bhavato'pi / asyeti bhavataH / niSpramANakamiti anumAnAbhAve / tatreti vA dhyeyAdau / kasyaciditi astitvAdeH / mAnasiddheti pramANasiddhA / vAdhAvidhivyavahRtiriti niSedhavidhivyavahAraH / iyantIti pUrvopanyastAni / na dUSaNAnIti bhavanmate'pi / svayamiti tvayaiva / tatreti turaGgagRGgadRSTAnte / asyeti turaGgazRGgadRSTAntasya / Page #142 -------------------------------------------------------------------------- ________________ abhAvasyAjanakatvam / [. - nkutI nItiH ? svarUpasyobhayeSAmapi bhAvAt / na khalu maNimantrAdeH kaJcideva jAtabadasamAzritya tatsvarUpam , na punarjAtavedo'ntaramiti / phurapa vaLI, kAryotpattimAM pratibaMdhakAbhAvane paNa tame kAraNa mAne che te 1I paNa eka pratibaMdhaka samIpamAM hovA chatAM bIjA aneka pratibaMdhakAbhAvanI padyamAnatA hovAthI dAhAdi kAryanI utpatti kema thatI nathI ? lekamAM paNa bhAranuM kArya ghaTa che te te ghaTa keI eka kuMbhAra na hoya te bIjA kuMbhAranA yApArathI zuM niSpanna nathI thato ? koI eka ja pratibaMdhaka abhAva te AraNa nathI, jethI te ekanA abhAvane kAraNe te vakhate kArya na thAya. te ja mANe tamArA matamAM te ane bIjA sarva pratibaMdhakAbha kAryotpAdamAM samartha pe nizcita hoI temAnA keIna paNa sAvamAM kAryopatti thavI joIe. 16 naiyAyika-badhA pratibaMdhakAdA samuditarUpe ja kAraNa che, paraMtu bhAranI jema pratyeka kAraNarUpa nathI. jaina-te pachI kadI paNa dahAdi kAryanI utpatti nahi thAya, kAraNa kesamasta pratibaMdhakAbhAvone kadI paNa saMbhava nathI. kAraNa ke-jagatamAM maNimaMtra nTa vigere aneka pratibaMdhaka vidyamAna hoya ja che. 617 naiyAyika -je pratibandhakonuM te agnine pratibandha karavAnuM sAmarthya prasiddha che. teonA ja abhAva kAraNa che parantu saghaLA pratibandhakonA samudeta abhAve kAraNa nathI, kAraNa ke ame ahIM sarva zabdane te te prakAranI samapratA e arthamAM svIkArela che, jana-ahIM tame "sAmarthya prasiddha che ema je kahyuM temAM sAmarthya zabdano artha atIndriya zakti che ke pratibakenuM svarUpa che. prathama pakSa- eTale ke "atIndriyazakti" svIkAre -ApaNe jhaghaDe patI gaye. kAraNa ketame ja atIndriyazaktine svIkAra karI lIdho. ane je svarUpa pakSa svIkAre te te padArtho ja te kArya pratye pratibaMdhake che, ane bIjA nathI e nIti zA mATe? kAraNa ke svarUpa te pratibaMdha karavAne samartha ane asamartha bane prakAranA pratibandhaka padArthamAM che ja. vaLI maNimannAdinuM je pratibaMdhaka svarUpa che te keAI eka agninI apekSAe ja che, ane bIjA agninI apekSAe nathI ema te nathI. (50) kiJcetyAdi jaino yaugaM pRcchati / kAraNatve iti dAhAdeH / prativandhakasyeti maNyAdeH / kasyaciditi ekasya / kazciditi vivakSitaH kazcinmaNyabhAvAdiH / tadiva vivakSitaH kshcidiv| kadAcidabhAvAditi dezakAlAntaritAH sarve'pi prApyante iti nAsti / prasiddhasAmA iti prasiddhasAmA ata eva ye nikaTa bhavanti na punardezAntaritA yojanAntaritazca / prakArakAtya iti adhRitAsamathrthaprakAraH / nanvita jainaH pRcchati / svIkArAditi tvayA'pi / dvitIyapakSe iti svarUpapakSe / kautukustI nItiriti agre 'kim' iti gamyam / ubhayeyAmiti nikaTasthAnAM dUrasthAnAM ceti sAvat / jAtavedasamiti agnim / Page #143 -------------------------------------------------------------------------- ________________ 4. 11] amAvasyAjanakatvam / 135 (Ti.) kasyaciditi mnni-mntrsdbhaavepi| prativandhaketi auSadhamantrAdyabhAvAnAM vahanAM yadabhAvAditi yasya ekasya prativandhakasyAbhAvAt / tadvadeveti ekaprativandhakavat / 'tvanmateneti yaugAbhiprAyeNa / sarveSAmiti prativandhakAbhAvAdInAm / avadhRteti gRhItasAvalyAt / samuditA eveti militA eva dAhAdikAryasya kAraNatAM vrajeyuH paJcakulavat / teSAmiti prativandhakAbhAvAnAm / - atha ye ityAdi / tanUnapAtamiti vaizvAnaram / prativaddham iti kAryotpAdasAmarthya - vikalaM vidhAtuM pratyalam / tepAmiti prativandhakAbhAvAnAm / / dvitIyeti- svarUpamAtrapakSakakSIkAre ta eveti prasiddhasAmarthyA eva taM pratIti tanUnapAtaM prati / apare iti asamarthAH / ubhayeSAmiti prativaddhaM samarthAnAmasamarthAnAM ca svarUpamAtre sAmarthyA'sAmarthya medasyAsaMbhavAt / tatsvarUpamiti pratibandhakasvarUpam / 618 tathA na pratibandhakasyAtyantAbhAvastAvat kAraNatayA vaktuM yuktaH, tA-sya sattvAt anyathA jagati pratibandhakakathAM pratyastamayaprasaGgAt / apare punaH pratibandhakAbhAvA ekaikazaH sahakAritAM dadhIran , dvitrA vA / prathamapakSe prAgabhAvaH, pradhvaMsAbhAvaH, parasparAbhAvaH, yaH kazcidvA sahakArI syAt / na prathamaH, pratibandhakapradhvaMse'pi pAvakasya ploSakAryopalambhAt / na dvitIyaH, pratibandhakaprAgabhAve'pi dahanasya dAhotpAdakatvAt / na tRtIyaH, pratibandhaka saMbandhabandhorapi dhanaJjayasya sphoTaghaTanaprasaGgAt , tasya tadAnImapi bhAvAt / na caturthaH, prarUpayiSyamANAniyatahetukatvadoSAnuSaGgAt / dvitrapratibandhakAbhAvabhede tu kiM prAgabhAvapradhvaMsAbhAvau, prAgabhAvaparasparAbhAvau, pradhvaMsAbhAvaparasparAbhAvau, trayo'pi vA hetavo bhaveyuH / nAdyaH pakSaH, uttambhakanaikaTaye tAvantareNApi pAvakasya ploSakAryArjanadarzanAt / na dvitIyatRtIyaturIyAH, pratibandhakaparasparAbhAvasya prAk tadakAraNatvena varNitatvAt , bhedatrayasyApi cAsya parasparAbhAvasaMvalitatvAt / $18 vaLI, pratibandhakanA atyantAbhAvane te kAraNa tarIke kahI zakaze ja nahi. kAraNa ke-te atyaMtabhAva che ja nahi. anyathA jagatamAM pratibaMdhanI kathA raheze ja nahi. ane pratibaMdhakanA prAgabhAvAdi anya abhAva ekalA ja sahakArI bane che ke be ke traNa maLIne sahakArI bane che ? eka ja abhAvasahakArI banate hoya te te-prAgabhAva, praasAbhAva, parasparAbhAva, ke game te keAI sahakArI che ? pratibandhakanA prAgabhAvane sahakArI kAraNa kahI zakaze nahi. kAraNa ke-pratibandhanA pravaMsa kAlamAM paNa arthAta te vakhate paNa prAgabhAva nathI chatAM paNa agninuM dAtAdi kArya jovAmAM Ave che. pratibaMdhakano praasAbhAva paNa sahakArI kAraNa nathI kAraNa ke-pratibaMdhakanA prAgabhAva kAlamAM paNa eTale ke te vakhate prarvasAbhAva nathI chatAM paNa agninuM dahAdi kArya jovAya che. e ja rIte tRtIya-a nyAbhAvane paNa sahakArI kAraNa kahI zakAya nahi kAraNa ke-prati Page #144 -------------------------------------------------------------------------- ________________ 136 abhAvasyAjanakatvam / [4. 11 a dhakano sa`kha'dha hoya tyAre paNa agnithI sphoTa (phADalA)nI utpattinA prasa'ga Avaze kAraNa ke-anyAnyAbhAva tA prati dhaka kAlamAM paNa vidyamAna che ja game te keAI sahakArI mAnavA e ceAtho pakSa paNa cAgya nathI. kAraNa ke tema mAnavAmAM niyata hetunu' nirUpaNa thatuM na hovAthI aniyata hetukatA rUpa doSa Avaze. ene viSe AgaLa kahevAze. A prakAre kAI eka abhAva sahakArI kAraNa ane che e pakSa saMgata nathI ane jo be ke traNa pratimA~dhakAbhAva maLIne sahu kArI kAraNa che-e pakSa svIkAro te-prAgabhAva ane praghnasAbhAva, prAgabhAva ane parasparAbhAva ke prai'sAbhAva ane parasparAbhAva sahakArI kAraNa che ke pachI traNe samudrita sahakArI kAraNa che ? pahelA pakSa ceAgya nathI kAraNa ke-agni pAse pratibaMdhaka hoya tyAre tenA prAgabhAva ane prasAbhAva nathI. chatAM paNa jo uttejaka (sUrya kAntamaNi) samIpamAM hoya tA agninu kAya jovAya che. arthAta ukta banne abhAva kAraNa hoya te--uttejakanA saddabhAvamAM kArya niSpatti thavI na joIe. ane khIo, trIjo ane cAthe pakSa paNa kahI zakaze nahi, kAraNa ke-pratibaMdhakanA parasparAbhAvane pahelAM dAhAdri kAcanA ahetu tarIke jaNAvela che ane A traNe pakSo parasparAbhAvathI yukta che. tathA netyAdinA sUrireva carcayati / tasyeti atyantAbhAvasya / asattvAditi atyantamabhAvasya kadAcidapyavidyamAnatvAt / yaH kazviditi eteSAmanyatamaH kazcit / pratibandhakapradhvaMse'pIti na kevalaM pratibandhakaprAgabhAve eva / pratibandhakaprAgabhAvepIti pradhvaMsAbhAve'pi / tasyeti parasparAbhAvasya / trayo'pIti militA ityarthaH / tAviti militau / ploSa. kAryArjanadarzanAditi kevalAdeva prAgabhAvAt / tadakAraNatveneti dAhAyakAraNatvena / ( Ti0 ) tasyeti atyantAbhAvasyAbhAvAt / anyatheti atyantAbhAvasaMbhave pratibandhakAnAmatyantAbhAvasvIkAre rAsabhazRGgavatteSAmasattvApatteH / apare iti prAgabhAvAdayastrayaH / na caturtha iti yaH kazcitpakSaH / uttambhaketi prativandhakamantrasAmarthyahantA uttambhako nigadyate // tAviti prAgabhAvapradhvaMsAbhAvau vinA-yataH - pratibandhakAnAM prAgabhAvo nAsti maNeH sadbhAvAt, pradhvaMsAbhAvo'pi nAsti maNereva sadbhAvAt / plopakAryeti dAhakArya jananavilokanAt / tadakAraNatveneti dAhAdikAryahetutvena kathanAt / 619 atha prAgabhAvapradhvaMsAbhAvottambhakamaNimantratantrAdayo yathAyogaM kAraNamiti cet / tadasphuTam / sphoTAdikAryasyaivama niyatahetukatvaprasaGgAt / aniyatahetukaM cAhe tukameva / tathAhi - anvayavyatirekAvadhAryaH kAryakAraNabhAvo bhAvAnAm, dhUmadhUmadhvajayoriva / prastute tu lopAdi yadekadaikasmAdutpadyamAnamIkSAmAse, tadanyadA yadyanyato'pi syAt, tarhi tatkAraNakameva tatra bhavediti kathaM nAhetukaM syAt ? 920 atha gomayAd, vRzcikAcca vRzcikotpAdaH prekSyate / na ca tatrAniyatahetukavvaM svIkRtaM tvayA'pIti cet / tadapi pApAtram / sarvatra hi zAdakagomayAdau vRzcika Page #145 -------------------------------------------------------------------------- ________________ che. 21] abhAvasyAjanakatvam / 237 DimbhA''rambhazaktirekAsti-iti yAni tacchaktiyuktAni, tAni tatkAryotpAdakAni-iti nAyaM naH kalaGkaH saMkrAmati / bhavatAM punaratrApyayaM prAdurbhavan duSpratiSedhaH, yeSAM vRzcikagomayasAdhAraNamekaM kiJcinnAsti / na ca prAgabhAvapradhvaMsAbhAvottambhakAdInAmapyeka kiJcittulyaM rUpaM varttate / iti nAniyatahetukatvena durvidhadaivenevAmI mucyante / - 621 etena bhAvasvabhAvo'pyabhAva evAstu heturna tvatIndriyazaktisvIkAraH sundaraHityapyucyamAnamapAstam , uktAbhAvavikalpAnAmatrApyavizeSAt / S19 taiyAyika-prAgabhAva, praasAbhAva, uttejakamaNi, manna, tatra vigeremAMthI jyAM jenI gyatA hoya tyAM te kAraNa che. na-ema kahe to te aspaSTa hovAthI yogya nathI. kAraNa ke-sphoTAdi (phoDAdi kAryamAM aniyatahetuktA eTale ke tenA koI niyata hetune abhAva che evA doSanI Apatti Avaze, kAraNa ke je aniyatahetuka hoya che, te hetu rahita ja che. te A pramANe-padArthonA kAryakAraNabhAvane nizcaya anvayavyatireka dvArA thAya che. jemake-dhUma ane agnine kAryakAraNabhAva anvaya vyatirekathI che. ahIM prakRtamAM te dahAdi kArya eka samaye kaI eka pratibaMdhakAbhAvathI utpanna thatuM jovAya che, te bIje samaye vaLI anya uttejakathI upanna thatuM jovAya che. eTale te dahAdikAryanuM te ja kAraNa che, e nizcaya thaze nahi. A rIte te aniyata hetuvALuM kArya "ahetuka kema nahi thAya ? 20 taiyAyika-maya(chANa)thI ane vIMchIthI vIMchInI utpatti jovAya che, chatAM paNa tamoe tyAM aniyatahetuktA svIkArI nathI, te prakRti prakaraNa mAM paNa e rIte doSa mAna na joIe. jaina - tamArI A vAta lajajAspada che. kAraNa ke-vIMchI ane chANa Adi dareka sthaLe vIMchInAM baccAMne utpanna karanArI zakti eka ja che. mATe je je tevI zaktivALuM hoya te te kAryajanaka hoya che. mATe amane te deSa lAgate nathI, paNa tame te te deSane ahIM paNa rekI zakaze nahi; kAraNa ke tamArA matamAM vIMchI ane chANamAM koI eka sAdhAraNa dharma nathI, ane prAgabhAva, praasAbhAva ane uttejaka vigeremAM paNa koI eka sAdhAraNa dharma nathI. mATe A aniyatahetukatArUpa durbhAgyathI tamAre chUTakAre nathI. hara1 amArI A dalIlothI-bhAvasvarUpa abhAva ja bhale kAraNa bane paraMtu atIndriya zaktine svIkAra to cagya nathI-e kathananuM paNa khaMDana thaI mayu kAraNa ke-pUrvokta abhAva viSenA vikapa ahIM paNa samAna ja che. (50) athetyAdi paraH / tadasphuTamiti suuriH| evamiti anena prakAreNa / ___artha gomayAdityAdinA yogaH pRcchati / tvayA'pIti jainenApi / sarvatra hItyAdibhaye zAlukazabdena vRzcikAkhyA / na iti asmAkam / ayamiti aniyatahetukatvadoSaH / ekamiti zaktilakSaNam / tulyamiti zAlukAdInAM tu vartate tulyaM rUpaM zaktilakSaNam / phathamAnamiti coda . Page #146 -------------------------------------------------------------------------- ________________ 138 naiyAyikakRtaM zaktinirAkaraNam / [4.11(Ti0) prastute iti prAgabhAva-pradhvaMsAbhAvakAraNatve tatkAraNakamiti prAgabhAvAdikAraNakam / taditi pUrvavidita dAhAdi / ____ atha gomayAdityAdi // tatreti vRshcikotpaade| tacchaktiyuktAnIti vRzcikaDimbhArambhakazaktiyuktAni / tatkAryeti vRzcikaDimbhotpAdakAni / ayamiti aniyatahetukalakSaNaH / na iti asmAkam / atrApIti vRzcikotpAde'pi / ayamiti aniyatahetukatvakalaGkaH prakaTIbhavan durnivAraH // amI iti yogAH / 622 atha zaktipakSapratikSepadIkSitA AkSapAdA evaM sAkSepamAcakSate-nanu bhavatpakSe pratibandhako'kiJcitkaraH, kiJcitkaro vA bhavet / akiJcitkaraprakAre, atiprasaGgaH, zRGga-. bhRGgabhRGgArAderapyakiJcitkarasya prativandhakatvagrasaGgAt / kiJcitkarastu kiJcidupacinvan , apacinvan vA syAt / prAci pakSe, kiM dAhazaktipratikUlAM zaktiM janayet, tasyA eva dharmAntaraM vA / na prathamaH, pramANAbhAvAt / dAhAbhAvastu, pratibandhakasannidhimAtreNaiva caritArtha iti na tAmupapAdayitumIzvaraH / dharmAntarajanane tadabhAve satyeva dAhotpAda ityabhAvasya kAraNatvasvIkAraH, tvaduktAzepaprAgabhAvAdivikalpAvakAzazca / apacayapakSe tu pratibandhakastAM zakti vikuTTayet , taddharma vA / prathamaprakAre, kutastyaM kRpITayoneH punaH sphoTaghaTanapAravam / tadAnImanyaiva zaktiH saMjAteti cet / natu sA saMjAyamAnA kimuttambhakAt , pratibandhakAbhAvAd, dezakAlAdikAraka cakrAd , atIndriyArthAntarAdvA jAyate / AdyabhidAyAm , uttambhakAbhAve'pi pratibandha kAbhAvamAtrAt kautaskuta kAryArjanaM jAtavedasaH / dvitIye bhede, tata eva sphoTotpattisiddheH zaktikalpanAvaiyarthyam / tRtIye, dezakAlAdikArakacakrasya pratibandhakakAle'pi sadbhAvena zaktyantaraprAdurbhAvaprasaGgaH / caturthe, atIndriyArthAntaranimittakalpane tata eva sphoTaH sphuTaM bhaviSyati, kimanayA kAryam ? / tanna zaktinAzaH zrAyasaH, tadvadeva taddharmanAzapakSo'pi pratikSepaNIyaH / g22 niyAyika--zakti pakSanuM khaMDana karavAne ame AkSapade-niyAyika pratijJAbaddha chIe. amAre AkSepa che ke - he zaktivAdIo maNimaMtra-taMtrAdi je pratibaMdhaka che te tamArA manamAM akiMcikara che ke kiMcikara- (kaMI paNa karanAra)? akicikara hoya to-atiprasaMgadeSa Avaze kAraNake-akiMcikara evA zaMgabhaMga bhaMgArAdine pratibaMdhakatAnI prApti thaze. kiMcikara hoya te zuM kAMIka utpanna kare che mATe ke keIne nAza kare che tethI pratibaMdhaka kahevAya che? kAMIka utpanna karavAthI te kiMcitkara hoya te-te dAha zaktithI pratikULa zaktine utpanna kare che ke zaktinA keI dharmAntarane utpanna kare che? pratiphaLa zaktinI utpatti te mAnI zakAze nahi, kAraNa ke temAM koI pramANa nathI, dAhAbhAvane pratila zaktinI utpattimAM pramANurUpe upasthita karI zakAze nahi, arthAta pratilA Page #147 -------------------------------------------------------------------------- ________________ che. 22.] yAyikRkatanai zaktinirAkaraNam / zakti na hatA te dAhAbhAva na thaye heta ema kahI zakaze nahi. kAraNa kedAhAbhAva te pratibaMdhakanA sAnnidhyathI ja caritArtha che, eTale dAhAbhAva pratiphUla zaktine sAdhaka thaI zake nahi. pratibaMdhaka dharmAntara utpanna kare che e bIjo pakSa kaho te-tethI ema phalita thAya che ke-te dharmAntara abhAva hoya tyAre ja dAha thAya. A rIte te tame abhAvanI kAraNatA mAnI. eTale tamoe kahelA prAgabhAvAdi viSenA samagra vikalpone paNa avakAza Ave. pratibaMdhaka apacaya (nAza) kare che, e pakSa mAne te-prazna che ke pratibaMdhaka dAhakazaktine nAza kare che ke te zaktinA dharmane ? dAhakazaktine ja nAza kare che ema kahA te-agnimAM phelAdi kAryane upana karavAnuM sAmarthya (zakti) punaH kyAMthI Avaze ? arthAta eka vakhata zaktine nAza thayA pachI pratibaMdhaka dUra karyA pachInA kAlamAM te zakita kyAMthI Avaze? te kALamAM eTale ke pratibaMdhakAbhAva samaye bIjI ja zakita utpanna thaI jAya che, ema kaho te puna: utpanna thanArI A zakita kenAthI utpana thAya che ? zuM 1-uttejakamaNeithI, 2-pratibaMdhakanA abhAvathI, 3-dezakALAdikAraka samUhathI, ke 4-atIndriya padArthathI utpanna thAya che ? pahele pakSa kahe -uttejamaNino abhAva hoya chatAM paNa pratibaMdhakanA abhAva mAtrane lIdhe agnithI dahAdi kAryo kema thAya che ? arthAta uttejaka nathI mATe kAlpatti na thavI joIe. bIjo pakSa kaho te-pratibaMdhakAbhAvathI, ja phallAnI utpatti siddha thaI javAthI zaktinI kalpanA karavI vyartha che, trIjo pakSa kahe te-dezakALAdi kArakasamUha te pratibaMdhaka hoya tyAre paNa vidyamAna hoya che. eTale bIjI zaktine utpAda thavAne prasaMga Avaze. ceAthe pakSa kahe te atIndriya padArthathI ja phollAdi kArya thaI jaze. te pachI zaktinI zI AvazyakatA che ? arthAtu anya atIndriya padArthane zaktinuM kAraNa ane zaktine phelAnuM kAraNa mAne che tenA karatAM te atIndriya padArthane ja phellAdi kAryanuM kAraNa mAnI le, te pachI zaktine mAnavAnI jarUra raheze nahi. A rIte pratiba dhaka zaktine nAza kare che e pakSa zreyaskara nathI ane te ja rIte zaktinA dharmanA nAza pakSanuM paNa buddhimAna puruSe svayaM khaMDana karI levuM. (10) dAhotpAda iti yAvaddharmAntaraM notpadyate tAvaddahati dahanaH etAvatA prAgabhAvaH kAraNam / abhAvasyeti prAgabhAvasya / punaH sphoTaghaTanamiti zaktau ekadA kuTTitAyAM satyAmiti bhaavH| AdyabhidAyAmiti etAvatA''dAvapyuttambhakAdeva zaktirutpanneti praashyH| jAtavedasa ityagre atha ca pratibandhakAbhAvamAtre'pi kAryamutpadyata eveti / zaktikalpanAvaiyarthyamiti asmanmatAjIkArazca / tata eveti atiindriyaarthaantraadev| zaktinAza iti pratibandhakakRtaH / (Ti.) prAci pakSe ityAdi / tasyA iti zaktereva / prativandhaketi prativandhakasAmIpyavazAdeva kRtArthaH / tAmiti pratikUlazaktim / tadbhAve iti dharmAntarAbhAve / vikuTTa. yediti vinAzayeccUrgIkuryAt // taddharmamiti zaktidharmam // kutastyamiti cUrNIkRtatvena tasyAH punarudbhavAbhAvAt / tadAnImiti dAhotpattikAle uttambhakAdisaddhAve / seti zaktiH / yAvad varmAntaraM nopapadyate tAvad dahati etAvatA prAgabhAvaH kAraNam / uttambhaketi uttambhaka. sakAzAcchaktyutpattau uttambhakaM vinApi vahnijanyadAhAdikArya prativandhakAbhAve na syAt / dRzyate Page #148 -------------------------------------------------------------------------- ________________ 240 zaktisamarthanam / [4. 11ca pratibandhakAbhAve taM vinApi kAryotpattiH // tata eveti prativandhakAmAvAdeva // tRtIya iti pratibandhakasadbhAvepi dezakAlAdisAmagrI vidyate, tataH zaktyantaradAhajanaka prAdurbhavati / tata eveti atIndriyArthAntaranimittata eva / anayeti zaktikalpanayA, taditi tasmAtkAraNAt prativandhakasadbhAve / na zrAyasa iti nottamaH / tadvadeveti zaktinAzava deva / taddharmati shktidhrmnaashH| 623 atrAbhidadhmahe / etapu zaktinAzapakSa eva kakSokriyata ityaparavikalpazilpakalpanAjalpAkatA kaNThazopAyaiva vaH saMvabhUva / yattUktam-kutaH punarasAvutpadyateti / tatra zaktyantarasahakRtAt kRpITayoneraveti brUmaH / 24 nanu pratibandhakadazAyAM sA zaktirasti navA / nAsti cet , kutaH punarutpagheta / zaktyantarasahakRtAdagnereveti cet , tarhi sA'pi zaktyantarasadhIcastasmAdevonmaujedityanavasthA / athAsti, tadAnImapi sphoTotpAdikAM zakti saMpAdayet , tato'pi sphoTaH sphuTaM syAdeveti / 625 atrocyate / pravindhakAvasthAyAmapyastyeva zakyantaram , ghaTayati ca skoTa- .. ghaTanalampaTAM zaktiM tadA'pi / yastu tadA sphoTAnutpAdaH, sa pratibandhakenotpannotpannAyAstasyAH pradhvaMsAt / pratibandhakApagame tu sphoTaH sphuTIbhavatyevetyatIndriyazaktisiddhiH / atrA''zaGkAntaraparIhAraprakAramauktikakaNapracayAvacAyaH syAdvAdaratnAkarAt tArkikaiH kartavyaH / evaM ca svAbhAvikazaktimAn zabdo'thai bodhayatIti siddham / atha tadaGgIkAre tata evArthasiddheH saGketakalpanA'narthikaiva syAditi cet / naivam / asya sahakAritayA svIkArAt ; aGkurotpattau payaHpRthivyAdivat / atha svAbhAvikasaMbandhAbhyupagame dezabhedena zabdAnAmarthabhedo na bhaved , bhavati cAyam , caurazabdasya dAkSiNAtyairodane prayogAditi cet / tadazasyam / sarvazabdAnAM sarvArthapratyAyanazaktiyuktatvAt / yatra ca deze yadarthapratipAdanazaktisahakArI saMketaH, sa tamathai tatra pratipAdayatIti sarvamavadAtam / phara3. jena-De taiyAyiko ! tamoe zaktinA viSayamAM upara je vikalpo karyA temAMthI phakta zaktinAza pakSano ja ame svIkAra karIe chIe. tethI bAkInA bIjA vikalpa karavA e niSphaLa che. ane tame je kahyuM hatuM ke zakti punaH kyAMthI utpanna thAya che te tenA uttaramAM kahevAnuM ke, te zakti anya zaktinA sahakAravALA agnithI utpanna thAya che. g24niyAyika-pratibaMdhaka dazAmAM te anya zakti che ke nathI? je nathI ema kahe te-e zakti vaLI kenAthI utpanna thAya che? kadAca tethI anya zaktinA sahakAravALA agnithI te zakti utpanna thAya che-ema kahe -te zakti paNa Page #149 -------------------------------------------------------------------------- ________________ tasamarthanamU! tethI anya zaktinA sahakAravALA agnithI utpana thaze. e rIte anavasthA Avaze. pratibaMdhaka dazAmAM te anya zakti che, ema kahi te te pratibaMdhaka dazAmAM paNa phelAne utpana karanArI zaktine utpana kare, ane tethI spaSTarUpe pholalAdi kArya thavuM joIe. S25 jena--Ane uttara e che ke-pratibaMdhaka dazAmAM paNa anya zakti vidyamAna che ja, ane te pratibaMdhaka kAlamAM paNa dAhajanikA zaktine utpana kare che. chatAM paNa te vakhate zaktinuM kArya pholle utpanna thatuM nathI tenuM kAraNa e che pratibaMdhaka dvArA punaH punaH utpanna thatI dAhajanika zaktine nAza karavAmAM Ave che. ane jyAre pratibaMdhaka dUra thaI jAya che, tyAre phele spaSTa thaI ja jAya che. A rIte atIndriya zaktinI siddhi thaI. A sthaLe bIjI aneka zaMkAo ane tenuM samAdhAnarUpa motInA dANAne saMgraha ane vistaraNa syAdvAdaranAkaramAMthI tArkika puruSoe jANI levuM. A pramANe zakti siddha thavAthI svAbhAvika zaktivALe zabda arthane baMdha karAve che-e siddha thayuM. zakA- je zabdamAM zakitane svIkAra karavAmAM Ave che te te zaktithI ja artha siddha thaI jaze, te saMketanI kalpanA nirarthaka ja thaze. samAdhAna-ema nathI. aMkuranI utpattimAM pANI ane pRthvI Adi jema sahakArI che tema zabdathI arthajJAnamAM saMketa paNa sahakArI che. zaMkA-svAbhAvika saMbaMdha hoya te dezabhedathI zabdono arthabheda tha na joIe, paraMtu arthabheda thAya te che, jemake-dakSiNa dezanA leke caura zabdane praga edana-bhAta arthamAM kare che. samAdhAna-A kathana barAbara nathI, kAraNa ke sarva zabdomAM sarva arthane baMdha karAvavAnI zakti che. paraMtu je dezamAM je ane pratipAdana karanArI zakti ne sahakArI saMketa hoya che, te zabda te dezamAM te arthanuM pratipAdana kare che. A rIte sarva nirdoSa che. (50) citaratAti rAvajayanta prAzayavAda ! nanviti naiyAyikaH / punarutpadyetteti prativandhake gate sati / zaktyantarasahakRtAdina zaktyantaraM prakAzakatvAdi / athAstItyAdigadye / tadAnImapIti pratibandhakadazAyAmapi / syAdvAdaratnAkarAditi tatrAyaM "lokaH-- "jayanta ! hanta kA tatra gaNanA tvayi kITake / yatrAsyAM zaktisaMsiddhau majjatyudayanadvipaH // 1 // " dAkSiNAtyairiti drAviDaiH / (Ti.) prativandhaketyAdi / utpannotpannAyA iti saMjAtAyAH saMjAtAyAH / tasyA iti zakteH // atha tadaGgIkAre iti zaktisvIkAre // tata eveti zaktereva / asyeti saMke. tasya / ayamiti arthabhedaH / sa iti zabdaH / tatreti deshe| Page #150 -------------------------------------------------------------------------- ________________ apohavAdaH / 626 saugatAMstu pratyevaM vidheyAnuvAdyabhAvaH-yo'yaM zabdo varNAtmA''vayoH prasiddhaH, sa svAbhAvikasAmarthya samayAbhyAM kRtvA'rthabodhanibandhanameveti / 627 atha svAbhAvikasAmarthyasamayAbhyAM zabdasyArthe sAmAnyarUpe, vizeSalakSaNe, tadbhayasvabhAve vA vAcakratvaM vyAkriyeta / na prathame,sAmAnyasyArthakriyAkAritvAbhAvena nabho'mbhojasannibhatvAt / na dvaitIyIke, vizeSasya svalakSaNalakSaNasya vaikalpikatrijJAnAgocaratvena saMketAspadatvAsaMbhavAt / tatsambhave'pi vizeSasya vyavahArakAlAnanuyAyitvena saMkenanararthakyAt / tArtIyIke tu svatantrayoH, tAdAtmyApannayorvA sAmAnya-vizeSayostadgocaratA saMgIryeta / nAdyaH pakSaH, prAcikavikalpopadarzitadopAnuSaGgAt / na dvitIyaH / sAmAnyavizeSayorviruddhadharmAdhyAsitatvena tAdAtmyAyogAditi nArtho vAcyo vAcAm , api tu paramArthataH sarvato vyAvRttasvarUpeSu svalakSaNeSvekArthakAritvena, ekakAraNatvena copajAyamAnai kapratyavamarzarU pavikalyasyAkAro bAhyatvenAbhimanyamAno buddhipratibimbavyapadezabhAgapohaH; zabdazrutau satyAM tAdRzoralekhazekharasyaiva vedanasyotpAdAt / apohatvaM cAsya svAkAraviparItAkAronmUlakatvenAvaseyam / apohyate svAkArAdviparIta AkAro'nenetyapoha iti vyutpatteH / tattvatastu na kiJcidvAcyaM vAcakaM vA vidyate, zabdAthatayA kathite vuddhiprativimbAtmanyapohe kAryakAraNabhAvasyaiva vAcyavAcakatayA vyavasthApitatvAt / $26 saugatA(bauddho)nI apekSAe anuvA-vidheyabhAva A pramANe che ApaNu banene varNa svarUpa je zabda prasiddha che(anuvAdya) te svAbhAvika sAmarthya ane saMketa dvArA padArtha bedhamAM kAraNa che ja (vidheya). A pramANe anuvAdya-vidheyabhAva thayo, ha27 bauddha-svAbhAvika sAmarthya ane saMketa dvArA zabda vAcaka che, to te zuM sAmAnya ane vizeSa arthane ke sAmAnya vizeSa ubhayasvarUpaarthane vAcaka che? pahele pakSa te cagya nathI, kAraNa ke sAmAnya artha kriyAkArI na hovAthI AkAza kamalanI tulya che, arthAt sAmAnya asatarUpa hovAthI che ja nahi. bIjo pakSa paNa cagya nathI kAraNa ke- svalakSaNa svarUpa vizeSa vikapa jJAna viSaya nathI. mATe saMketane viSaya banI zakatuM nathI. ane je saketane viSaya koI paNa rIte mAnavAmAM Ave te paNa vyavahAra kAla sudhI vizeSa raheto na hovAthI temAM saMketa kare e nirarthaka che. trIjA pakSamAM te prazna che ke svataMtra sAmAnya ane vizeSa saMketane viSaya che ke tAdAmyane prApta thayela sAmAnyavizeSa saMketa viSaya che ? Adya pakSa te yogya nathI kAraNa ke-ema mAnavAthI uparanA be 1 'saMsAyamAna'-iti TippaNasaMmataH pAThaH / 2 TippaNe 'saMvedanasya' iti pAThaH / Page #151 -------------------------------------------------------------------------- ________________ 4. 11. apohavAdaH / 143 vikalpamAM kahela nI prApti thaze. bIjo pakSa paNa cagya nathI kAraNa ke sAmAnya ane vizeSa paraspara viruddha dharmanA Azraya hevAthI te bannemAM tAdA tasya (eka rUpatA)ne saMbhava ja nathI mATe zabdone vAcya artha nathI. paraMtu paramArthathI te sarvathI vyAvRtta svarUpavAlA-bhinna svarUpavA svalakSaNomAM kAryakArI hovAthI ane eka kAraNathI thatA hovAthI eka pratyavamarza (baMdha) rUpa vikalpane AkAra je bAhyarUpe manAya che ane je buddhi pratibiMba nAme oLakhAya che te ahi ja vAya che. kAraNa ke-zabda sAMbhaLyA pachI te prakAranA ulekhavAlA ja jJAnanI utpatti thAya che. te vikalpa jJAna ahi eTalA mATe kahevAya che ke te pitAnA AkArathI viparIta AkAranuM umUlana kare che, kAraNa ke potAnA AkArathI viparIta AkAra jenAthI dUra karAya te apaha-evI vyutpatti ahi zabdanI che. tatvathI vicArIe te-na keI vAcya che, ke na koI vAcaka che, paraMtu kada ane atharUpe kahela buddhinA pratibiMba svarUpa apahamAM ja kAryakAraNabhAva che, tenI ja vAgyavAcaka tarIke vyavasthA che. (50) atha svAbhAviketyAdinA saugataH pUrvapakSayati / svAbhAvikasAmarthyasamayAbhyA. miti bhavatparikalpitAbhyAm / tadubhayasvabhAve iti sAmAnyavizeSAtmake / sarvato vyaavRttetyaadigdye| svalakSaNeviti itaretaravizakalitaparamANupu / ekArthakAritve iti ekArthakAritvaM jalAharaNalakSaNam / ekakAraNatveneti ekasya vikalpasya kAraNAni ekavikalpakAraNAni teSa bhAvastattvaM ten| kAryakAraNabhAvasyaivetyAdi / atra zlokaH "vikalpayonayaH zabdA vikalpAH zabdayonayaH / kAryakAraNatA teSAM nArtha zabdAH spRzantyapi // 1 // " (Ti.) vishepsyetyaadi| tatsaMbhave'poti saMketasaMbhave'pi yo vizeSaH svalakSaNalakSaNaH saMketagocaramanAyi tasya kSaNikatvena tadAnImeva vinaSTatvAdvayavahArasamaye saMketo nirarthaka eva bhavet / api ca, tatkAlamutpanne svalakSaNe AkAzAtpatita iva navInaH saMketaH kalpanIyaH / pUrva. saMketAnAmapi vinaSTatvAt / pUrvamanIkSite vastuni navInasaMketa kalpanApyalpIyasI / tadagocarateti zabdavipayatA''cakSIta / nArthI vAcya iti vAcAM zabdAnAmarthaH svalakSaNarUpo na vAcyaH kintu tattvato'poha eveti saMbandhaH // sarvata iti sAmAnyato ghaTAdevAvRttepu vizeSatvAdvizakalitatvAdvA / ekArtheti ekamarthaM ghaTAdikaM karotIti tadbhAvastattvam tena / ekasya eva padAthasya kAraNaM taddhAvastattvaM tena 'saMjAyamAna utpadyamAnaH 'eko'yaM ghaTaH' ityAdyeka kAro yaH pratyavamarzI vicArastapasya / vAhyatveneti antarmukho'pi save vAhyamiti jaanaanH| zandazatA. viti zavdAkarNane sati / tAdRzollekheti apohollekhazekharasya / saMvedanasyeti nAnA asyeti vikalpAkArasya / $28 atha zrImadanekAntasamudghoSapipAsitaH / apohamApivAmi drAga vIkSantAM bhikSavaH kSaNam // 1 // 1 mUle 'upajAyamAna' iti pAThaH / 2 vedanasya-iti muule| Page #152 -------------------------------------------------------------------------- ________________ L apohanirAkaraNam / 1 ', iha tAvadvikalpAnAM tathApratItiparihRtaviruddhadharmAdhyAsakathacittAdAgyApannasAmAnyavizeSasvarUpa vastulakSaNAkSUNadIkSAdIkSitatvaM prAk prAkaTayata / tatastavataH zabdAnAmapi tatprasiddhameva / yato'jalpi yuSmadIyaiH " sa eva zabdAnAM viSayo yo vikalpAnAm" iti kathamapohaH zabdArthaH syAt / astu vA tathA'pyanumAnavat kiM na zabdaH pramANamucyate / apohagocaratve'pi paramparayA padArthe pratibandhAt pramANamanumAnamiti cet, tata eva zabdo'pi pramANamastu / atItAnAgatAmbara sarojAdiSva satsvapi zabdopalambhAnnAtrArtha pratibandha iti cet / tarhyabhUd vRSTiH, girindavigopalambhAda, bhAvI bharayudayaH revatyudayAt nAsti rAsabhazRGgam samagrapramANairanupalambhAt ityAderarthAmAve'pi pravRtte'numAne'pi nArthapratibandhaH syAt / yadi vacovAcyA poho'pi pAramparyeNa padArthapratiSThaH syAt, tadAnImalAvUni majjantItyAdiviprakAraka vAkyApoho'pi tathA bhavediti cet, anumeyApohe'pi tulyametat prameyatvAdihetvanumeyApohe'pi padArthapratiSThatAprasakteH / prameyatvaM hetureva na bhavati, vipakSAsattvatallakSaNAbhAvAditi kutasyA tadapohasya tanniteti cet / tarhi vipratArakavAkyamadhyAgama eva na bhavati, AptokatvatallakSaNAbhAvAdityAdi samastaM samAnam / [chu. ? 668 jaina--zrImAna anekAntavAdanI udghoSaNA karavAthI pipAsu (tRSAvAna ) thayelA huM apeAhanuM zIghra pAna karI jAuM chuM te he bauddho !tame kSaNamAtra jue." prathama te ahIM tathAprakAranI pratIti hAvAthI viruddhadharmAdhyAsanA parihAra thaI jatA hAI kathaMcit akasrabhAvane pAmela sAmAnyavizeSAtmaka vastulakSaNunI nirdoSa dIkSAmAM vikalpe dIkSita che. A khAkhata pahelAM ja prakaTa thaI cUkI che. arthAt vikA sAmAnya vizeSarUpa vastune viSaya kare che e kahevAI gayu che. tethI tattvataH zabda paNa ubhayAtmaka vastune viSaya karanArA siddha thAya che, kAraNa ke-tamArA ja AcAryAe kahyuM che ke-je vikalpAnA viSaya che te ja zabdonA viSaya che." te pachI zabdanA artha apeAha kaI rIte thaI zakaze ? tAtparya ke-je vikalpanA viSaya heya te ja zabdanA viSaya banatA hAya tA vikalpane viSaya sAmAnyavizeSA bhayAtmaka vastu hoI zabdano paNa viSaya tevI ja vastu siddha thAya che, paNa apeAha tA bane ja nahi. athavA apeAhane zabdanA atha (15) mAnI levAmAM Ave te paNa anumAnanI jema zabda kema pramANa nahi kahevAya ? bauddha--anumAna apohane viSaya karatu hovA chatAM paraparAe padAtha mAM sama'dha heAvAthI pramANarUpa che. jaina zabda paNa te ja rIte pramANa mauddha--atIta ane anAgata tathA AkAzakamala vigere asat padArtho viSe paNa zabda upalabdha hAvAthI zabdane artha sAthe samadha nathI, hA. Page #153 -------------------------------------------------------------------------- ________________ 4. 11] apohanirAkaraNam / 145 jena-te pachI varasAda thaye hai joIe, kAraNa ke parvatamAMthI AvatInadImAM pANIno vega jovAya che, revatI nakSatrano udaya thayo che mATe bharaNI udaya have pachI thaze, gadheDAnuM zIMgaDuM jagatmAM nathI, kAraNa ke-samasta pramANethI paNa tenI upalabdhi thatI nathI-vigere sthaLe padArtha nathI chatAM anumAnanI pravRtti thAya che, mATe anumAnane paNa padArtha sAthe saMbaMdha na hai joIe. bauddha-je zabdane vAcya ahi paNa paraMparAthI padArtha sAthe saMbaddha hoya te "tuMbaDuM DUbe che ItyAdi chetarapIMDI karanAra Thaga puruSanA vAkyone viSaya ahi paNa paraMparAe saMbaMdhavALe the joIe. jena-te ja pramANe anumeyApohamAM paNa banaze, kAraNa ke prameyasvAdi hitanA anumeyApahamAM paNa paraMparAe padArthane saMbaMdha mAnave paDaze. bauddha--prameyatva hetu ja thaI zakato nathI, kAraNa ke-vipakSAsatvarUpa hetunuM lakSaNa temAM nathI, eTale prameyatvanA anumeyAhanA arthamAM paraMparAe saMbaMdha kaI rIte hoI zake ? jena-te pachI AsokatatvarUpa lakSaNa chetarapIMDI karanAra puruSanA vAkyamAM na hovAthI te AgamarUpa pramANa paNa banI zakatuM nathI, mATe e samasta bAbata paraspara samAna ja che. (50) apo'hamiti apaH karmatApannAH aham / __ iha tAvadityAdigadye lakSaNazabdena parijJAnam / astu vetyAdi astu vA'pohaH zabdArthaH / padArtha iti svalakSaNe / atreti shbde| yadi vaca ityAdi saugtH| tathA bhavediti padArthapratiSThaH / anumeyA'pohe'pItyAdi sUriH / prameyatvamityAdi sogataH / tadapohasya prameyApohasya tanniSThateti pdaarthnisstthtaa| tItyAdi suriH / AptoktatvatallakSaNAbhAvAditi AptoktatvAkhyAgamalakSaNAbhAvAt / / (Ti.) iha tAvadityAdi / tathApratItIti tathAvidhA viruddhadharmAdhyAsarahitA yA pratItistayA parihRto viruddhadharmAdhyAso yena tat tathA kathaMcittAdAtmyApannau bhaviSvagbhAvasamA. zrito yo sAmAnya-vizeSau tatsvarUpaM tadAtmakaM yad vastulakSaNaM svalakSaNarUpaM tasya yA akSuNA dIkSA tayA dIkSitatvam vikalyAnAM svalakSaNAntaHpravezaH prAgbhAvita iti bhAvaH / taditi ubhayAtmakavastuviSayatvam / tata eveti paraMparayA padArthapratibandhAbhAvAdeva / atItAnAgatetyAdi / atreti zabde // alAvUnIti tumbakAdIni jalatalagatAnyapi na majjanti // tathA coktam"tumbakaM tRNakASThaM ca tailaM jalasamAgatam / punaH svasthAnamAyAti......" // ityAdi / / ___ ata eva vipratArakaH // tatheti pAraMparyeNa padArthapratiSThaH syAt / anumeyeti anumeyathAsAvapohatheti karmadhArayaH // prameyatveti prameyatvAdihetubhiH kRtvA prameyatvAdihetubhiranumeyApohe padArthapratiSThA na syAt hetorAlIkyAt / prameyatvamityAdi // vipakSAsattvetivipakSAsattvaM tallakSaNaM hetulakSaNaM tasyAsattvAt // tadapohasyeti anumeyApohasya / tanniSThateti padArthaniSThatA / tallakSaNeti AgamalakSaNAsattvAt / / 19 Page #154 -------------------------------------------------------------------------- ________________ 146 apohanirAkaraNam / 629 yastu nAptoktatvaM vacasi vivecayituM zakyamiti zAkayo vakti, sa paryanuyojyaH / kimAptasyaiva kasyApyabhAvAdevamabhidhIyeta, bhAve'pyasya nizcayAbhAvAta, nizcaye'pi maunavratikatvAd, vaktRtve'pyanAptavacanAt tadvacaso vivekAvadhAraNAbhAvAhA / sarvamapyetaccAkiAdivAcAM prapaJcAt mAtApitRputrabhrAtRgurulugatAdivacasAM vizeSamAtiSTamAnairaprakaTanIyameva / na ca nAsti vizeSasvIkAraH, tatpaThitAnuSTAnaghaTanAyAmeva pravRtteninivandhana. tvaaptteH| phura9. bauddha-A vacana AptanuM che ke anAmanuM e viveka thaI zakatA nathI tanu zu? jena- ahIM tamane pUchavuM joIe ke "vivekano saMbhava nathI. e tamArA kathananuM kAraNa zuM ? koI Asa puruSa to che paNa nizcaya nathI. (te Apta ja che e nizcaya nathI) mATe, Apta puruSa che e nizcaya hovA chatAM te zuM maunavratI (sadA mauna rahevAnI pratijJAvALA) che mATe, ke bole che paraMtu anAptanA vacanathI temanA vacanamAM zuM bheda che teno nizcaya nathI mATe ? cArvAkAdi-nAstikAdi lerkonI vANInA prapaMcathI mAtA, pitA, putra bhAI, guru, surata vigerenI vANI -zabdamAM vizeSatA che ema mAnanArA bauddhoe A badhuM kahevuM ja na joIe, ane je mAtA pitAdikanA vacananI cArvAkanA vacananI apekSAe vizeSatA savIkAratA na ha te temanI-mAtapitAdikanI vANIne AdhAre ja je anuSThAna thAya che te niSkAraNa banI jaze. (pa.) anAptavacanAditi anAptavacanasakAzAt / tadvacasa iti AptavacasaH / (Ti0) sarvamapyetaditi / tatpaThiteti teSAM pitRmAtRsugatAdivAkyAnAM paThanAcaraNaghaTanAyAm / ninivandhaneti niSkAraNatvaprasajJAt AdarAbhAvaprasakteH / 630 athAnumAnikyevAptazabdAdarthapratItiH pAdapArthavivakSAvAn purupo'yaM pratIyate / vRkSazabdaprayoktRtvAt pUrvAvasthAsvahaM yathA // 1 // iti vivakSAmanumAya 'satyA vivakSeyam; AptavivakSAtvAt, madvivakSAvat' iti vastuno nirNayAditi cet / 631 tadacaturasram / amUdRzavyavasthAyA anantaroktavaizeSikapakSapratikSepeNa kRtanirvacanatvAt / kiJca, zAkhAdimati padArthe vRkSazabdasaGkete satyetadvivakSA'numAnamAtanyeta, anyathA vA / na tAvadanyathA / kenacitkakSe vRkSazabdaM saMketya taduccAraNAt , unmattasuptazukasArikAdinA gotraskhalanavatA cAnyathA'pi tatpratipAdanAcca heto. rvyabhicArApatteH / saMketapakSe tu yadyeSa tapasvI zabdastadvazAstveiva vadet, tadA kiM nAma kSuNaM syAt / na khalveSo'rthAd vibheti / vizeSalAbhazcaivaM sati yadevaMvidhAnanubhUyamAnapAraMparyaparityAga iti / 1 atra mudrite (katham ?)'-iti adhikam / Page #155 -------------------------------------------------------------------------- ________________ che. 22] apohanirAkaraNam / pha47 $30. bauddha-AptavacanathI je arthajJAna thAya che te anumAnathI thAya che. kAraNa ke-"A puruSa vRkSa arthanI vidhakSAvALe che, vRkSa zabdano prayoga karatA hovAthI, jema pUrvAvasthAmAM vRkSarUpa arthanI vivakSAthI meM vRkSa zabdano pracAga karyo hato. A rIte prathama vivakSAnuM anumAna karIne pachI-A vivakSA sAcI che, ApanI vivakSA hovAthI, mArI vivakSAnI jema-A rIte anumAnathI vastune arthAta padanA ane nirNaya thAya che. hR31 jaina-te asaMgata che. kAraNa ke tamArI A vyavasthAnuM hamaNAM ja karela vaizeSikanA khaMDana dvArA (4.2.) khaMDana thaI ja jAya che. vaLI, zAkhA prazAkhA-(DALaDALIo) vigerethI cukata padArthamAM vRkSa zabdane saMketa hoya tyAre AvuM vivakSAnuM anumAna karo cho ke tevA padArthamAM saMketa karyA vinA ? tevA padArthamAM saMketa karyA vinA e bIjo pakSa te kahI zakaze nahi. kAraNa ke--koI puruSa kakSa-ghAsa vigere padArtha viSe vRkSa zabdane saMketa karI uccAra kare, ke unmatta puruSa, sUtela puruSa, pipaTa, menA ane gotra khalanAvALe (kaMI bolavAne badale bIjuM kaMI bolanAra) purUSa tathArUpa padArthamAM saMketa karyA vinA paNa vRkSazabdano uccAra kare che, tethI vRkSazabdaprayakatRtva hetumAM vyabhicAra Avaze. arthAta vRkSazabdane prayoga hovA chatAM A badhAmAM zAkhAdimAna padArthanI vivakSA nathI ane je tathArUpa artha mAM saMketa karIne vRkSazabdano uccAra kare e pakSa mAnya hoya te-A bicAro zabda saMketana balathI vastune vAcaka bane che ema mAnavAmAM zuM nukazAna che ? e zabda kaI arthathI Darate te nathI ane saMketagamya artha mAnavAthI vizeSa lAbha te e che ke-prathama vivakSAnuM anumAna, pachI tenI satyatAnuM anumAna ane pachI zabdArtha bodha-AvI anubhavamAM nahi AvatI paraMparAne tyAga ApoApa thaI jAya che. (50)athAnumAnisyevetyAdi saugtH| arthapratItirityato'o 'katham' iti gamyam / kiJcetyAdi suuriH| toriti vRkSazabdaprayoktRtvAditi hetoH / tadvazAditi saGketavazAditi / vastveva vadediti na vivakSAm / arthAd bibhetIti yena vivakSAmeva vadet / (Ti.) abhUdRzeti purA vaizeSikamatApAsanamAtanvAnairvivakSA nirmUlakASamunmUlitaiva / taduccAraNAditi vRkSazabdaprakaTanAt / unmattasupteti unmatta-zuka-sArikApramRtayo hyabhidheyazUnyaM vadanti / anyathApIti saMketaM vinApi / tatpratipAdanAditi vRkSazabdaprayogAt // hetoriti anyatvalakSaNasya / tadvazAditi saMketabalAt / vastveveti vivakSAnumAnaM parityajya vRkSAdipadArthamevAvagamayet / tadA kiM hInam ? eSa iti saMketaH / evaM satIti saMketagamye'rthe / evaMvidheti vivakSAnumAnasatyatAdiparaMparAyA akiMcitkaratvAt sAkSAdeva zubham / 632 yadakazri-paramArthataH 'sarvato'vyAvRttasvarUpeSu svalakSaNe vekArthakAritvenetyAdi / tadavadyam / yato'rthasya vAhadohAderekatvam-advirUpatvaM, samAnatvaM vA viva. kSitam / na tAvadAdyaH pakSaH, paNDamuNDAdau kuNDakANDamANDAdivAhAderarthasya bhinna 1 savato'vyA mu| Page #156 -------------------------------------------------------------------------- ________________ apohanirAkaraNam / [4. jju bhinnasyaiva saMdarzanAt / dvitIyapakSe'pi sadRzapariNAmAspadatvam, anyavyAvRttyadhiSTitatvaM vA samAnatvaM syAt / na prAcyaH prakAraH, sadRzapariNAmasya saugatairasvIkRtatvAt / na dvitIyaH, anyavyAvRtteratAttvikatvena vAndhyeyasyeva svalakSaNe'dhiSThAnAsaMbhavAt / 933 kiJca, anyataH sAmAnyena, vijAtIyAdvA vyAvRttiranyavyAvRttirbhavet / prathamapakSaM, na kiJcidasamAnaM syAt, sarvasyApi sarvato vyAvRttatvAt / dvitIye tu vijAtoyatvaM vAjikuJjarAdikAryANAM vAhAdisajAtIyatve siddhe sati syAt, taccAnyavyAvRttirUpamanyeSAM vijAtIyatve siddhe sati iti spaSTaM parasparAzrayatvamiti / evaM ca kAraNaikyaM, pratyavamazaikyaM ca vikalpya dUSaNIyam / " SS32 vaLI, tamAe paramAthathI te sarvathI vyAvRtta svarUpavAlA (bhinna svarUpavALA) svalakSaNAmAM ekAkArI hAvAthI (628) vigere je kaI kahyuM te nirdoSa nathI. kAraNa ke- vAha doAdi arthAMnuM ekatva eTale tamane zuM abhipreta che ? zuM te e artha nathI te ke banne samAna che e pahelA pakSa te kahevA cegya nathI. kAraNa ke SaDamuDAdi (kha'Dita zI'gavALA ke zRMgahIna) gaumAM keAI kuMDavAhI, keAI kAMDavAhI te keAI bhAMDavAhI hAya che ema bhinna bhinna atha jovAya che. khInne pakSa kahe| tA-samAna eTale sadeza pariNAmavALuM che ke anya vyAvRtti eTale anyApeAhathI sabaddha che ? pahele pakSa te kahI zakazo nahi kAraNa ke bauddhone sadeza pariNAma mAnya nathI, khIjo pakSa paNa sa`gata nathI. kAraNa ke anya vyAvRtti (anyApeAha) vadhyAputranI jema atAttvika-tuccharUpa hAvAthI svalakSaNamAM te rahI zakaze nahi. $33. vaLI, anya vyAvRtti e anya eTale sAmAnyathI ke vijAtIyathI vyAvRtti che ? sAmAnyathI vyAvRttirUpa pahelA pakSa kaheA tA-kAI kAIthI asamAna thaze ja nahi, kAraNa ke save ghaTAdi padArtha sarva sajAtIya ghaTethI vyAvRtta (pRthagu) che. arthAt sajAtIyathI vyAvRtti hAvAthI vijAtIyathI vyAvRttinA avakAza raheze nahi. tethI te vijAtIyathI samAna manI jatA hoI asamAna anaze nahi. bIjo pakSa kaheA tA-prathama vAhAddhi padArthamAM sajAtIyatva siddha hoya te vAji-azva, kuMjara-hAthI, vigere kArrAmAM vijAtIyanA siddha thAya, ane te sajAtIyatA paNa anyanyAvRttirUpa hoI anyanA vijAtIyatA siddha hoya te thAya che, ema parasparAzraya nAmanA DhASa spaSTa jaNAya che. e ja rIte kAraNekaca ane pratyevamarzakaca (728) viSe paNa vikalpe! karIne temane dUSita karavAM. (10) paNDamuNDAdAvityAdigaye kANDazabdena zarabhArasyAkhyA / sadRzapariNAmAspadatvamiti sAmAnyamityarthaH / anyavyAvRttyadhiSThitatvamiti anyApohAdhiSThitatvam / sAmAnyeneti sajAtIyAd vijAtIyAcca / sarvasyApIti ghaTAdeH / kAryANAmiti vAhAnAm / vAhAdIti vAhA gavAdayaH / Page #157 -------------------------------------------------------------------------- ________________ 4. 22 apohanirAkaraNam / 4ra (Ti 0 ) yato'rthasyetyAdi || atAttvikatveneti abhAvasvarUpatayA / yathA vAndhyeyaH sattvAbhAvAt svalakSaNAntaH pravezaM na labhate / sAmAnyeneti sajAtIyAdvijAtIyAcca // asamAnamiti sajAtIyAt paramANusamUhAd vyAvRttau sAmAnye ghaTaH paTena samam paTo ghaTena saha samAnaH Apnoti / sarvasyApIti ghaTasyApi sajAtIyAparasamapraghaTebhyo vyAvRttatvAtpaTena sAmyam paTasya sajAtIyAparapaTebhyo vyAvRttyAghaTena sAmyam / tacceti sajAtIyatvam / anyeSAmiti dhavalAdInAm / 934 api ca yadi buddhipratibimbAtmA zabdArthaH syAt, tadA kathamato bahirarthe pravRttiH syAt ? / svapratibhAse'narthe'rthAdhyavasAyAccet / nanu ko'yamarthAdhyavasAyo nAma | arthasamAropa iti cet, tarhi so'yamarthAnarthayoragnimANavakayoriva tadvikalpaviSayabhAve satyeva samutpattumarhati / na ca samAropavikalpasya svalakSaNaM kadAcana gocaratAmaJcati / yadi cAnarthe'rthasamAropaH syAt, tadA vAhadohAdyarthakriyArthinaH sutarAM pravRttirna syAt / nahi dAhapAkAdyarthI samAropitapAcakatve mANavake kadAcit pravarttate / rajatarUpatA'vabhAsamAnazuktikAyAmiva rajatArthino arthakriyArthino vikalpAt tatra pravRttiriti cet / bhrAntirUpastarhyayaM samAropaH, tathA ca kathaM tataH pravRttosrthakriyArthI kRtArthaH syAt / yathA zuktikAyAM pravRto rajatArtha kiyArthIti / $34. vaLI, zabdArtha buddhipratibhikharUpa hoya te-zabdathI bAhya athamAM kaI rIte pravRtti thaze ? bauddhabuddhinA pratibhAsarUpa anatha (anyAAha)mAM ane adhyavasAya (nizcaya) thavAthI pravRtti thaze. jaina--ahIM' prazna e che ke arthanA adhyavasAya eTale zu ? mauddha arthanA adhyavasAya eTale ane samAreApa jaina--tamArA kahela A asamAreApa -artha ane anatha mane agni ane mANavaka (cheAkarA)nI jema vikalpanA viSaya hoya tyAre ja ghaTI zake che, paraMtu svalakSaNarUpa a tA kadI paNa samAreApa vikalpane viSaya banata ja nathI. ane jo anamAM ane samAreApa hoya te vAdahArdi a kriyAnA icchuka puruSonI kadI pravRtti thaze ja nahi, kAraNa ke-jagamAM dAhupAkADhi athakriyAnI icchAvALA keAI paNa puruSa jemAM agni dhama nA Arepa karavAmAM AvyA che, evA mANuvaka (chekarA)mAM kadI paNa pravRtta thatA nathI. bauddha rajatarUpe jaNAtI chIpalImAM rajatAthI puruSanI jema pravRtti thAya che, tema a kriyAnA athI puruSanI samAropita padArthamAM vikalpa jJAnathI pravRtti thAya che jaina--te pachI samAreApa bhrAntirUpa ja che, ane e rIte bhrAntirUpa samArApathI pravRtta thayelo akriyAnA athI puruSa kaI rIte kRtArtha thaI zake ? Page #158 -------------------------------------------------------------------------- ________________ 150 zabdasya svAbhAvikaM parApekSaM ca rUpam / 4. 12 athAtu na thaI zake. jemake-chIpamAM pravRtta thayelo rajatanI addiAne atha puruSa kRtArtha thato nathI. __(pa.) svapratibhAse ityAdi saugataH / nanviti sUriH / tadvikalpaviSayabhAva iti sa cAso vikalpazca tadvikalA ityAdi vigrahaH / vipayatvaM ca vastunorasatoreva bhavati / tadvikalpo'gnivikalpaH / gocaratAmiti bhavanmate'pi / arthakriyArthina ityAdi bauddhaH / tatreti paavke| (Ti.) yadi vuddhItyAdi // ato vahiriti kintvantarmukhaiva paramANunivipTeva / na ca giri-nagara-sAgara-kurA--bhRGga-vihaza-bhujaGga-mAtuliGga-nAraGga-pUga-lavArUpA pravRttiH prthte| anartha iti anyAyohalakSaNe / so'yamiti arthaadhyvsaayH| tadvikalpeti arthAdhyavasAyavikalpagocarasattve / vikalpasyeti zabdArUpitajJAnasya / sutarAmiti sAdaratayA / nahi vipamamRtatayopacaritamapi prANitumicchuH pumAn saprayaM prAyeNA'znIyAt / tatreti arthasamAropamA(prA)pitanArthe / tata iti bhrAntirUpAt samAropAt // 635 yadapi proktam-kAryakAraNabhAvasyaiva vAcya-vAcakatayA vyavasthApitatvAditi / tadapyayuktam / yato yadi kAryakAraNabhAva eva vAcya-vAcakabhAvaH syAt , tadA zrotrajJAne pratibhAsamAnaH zabdaH svapratibhAsasya bhavatyeva kAraNamiti tasyApyasau vAcakaH syAt / yathA ca vikalpasya zabdaH kAraNam, evaM paraMparayA svalakSaNamapi / atastadapi vAcakaM bhavediti pratiniyatavAcyavAcakabhAvavyavasthApanaM pralayapaddhatimanudhAvet / tataH zabdaH sAmAnyavizeSAtmakArthAvabodhanibandhanameveti sthitam // 11 // pa-vaLI, kAryakAraNabhAva ja vAya-vAcakabhAva tarIke vyavasthApita che, ema je tame kahyuM ha7), te agya che, kAraNa ke-kAryakAraNabhAva e ja vAcyavAcakabhAva hoya te-trajJAnamAM pratibhA samAna zabda potAnA pratibhAsanuM kAraNa che mATe te zabda svajJAnano paNa vAcaka thaze. vaLI, jema vikapanuM zabda kAraNa che tema paraMparAe svalakSaNa paNa kAraNa che, te te paNa vAcaka thaze, AthI pratiniyata vAcya-vAcakabhAvavyavasthA-eTale amuka zabda samudra ane vAcaka che, evI vyavasthA te pralayamArgamAM ja cAlI jaze. arthAt tethI vyavasthA banI zakaze nahi. mATe zabda sAmAnya vizeSAtmaka arthanA baMdhanuM kAraNa che e vAta siddha ya. 1. (pa.) tasthApIti pratibhAsasyApi / asAviti zabdaH / / 11 // (Ti.)yato yadotyAdi / zrotrajJAne iti zrotrajanyajJAne / tasyApIti svapratibhAsasyApi / asAviti zabdaH / ata iti kAraNAt // tadapIti svalakSaNamapi, svalakSaNasya vikalpe jAyamAne kAraNalapatvAt // 11 // svAbhAvikasAmarthyasamayAbhyAmarthabodhanibandhanaM zabda ityuktam / atha kimasya zabdasya svAbhAvika rUpaM, kiJca parApekSamiti vivecayantiarthaprakAzakatvamasya svAbhAvikaM pradIpavadyathArthAyathArthatve punaH puruSaguNadopA vanusarataH // 12 // Page #159 -------------------------------------------------------------------------- ________________ 4, 2 zAca ramAva para 2 pam ! 61 arthaprakAzakatvam, arthAvabodhasAmarthyam / asya zabdasya / svAbhAvikaM parA. napekSam / pradIpavat / yathA hi pradIpaH prakAzamAnaH zubhamazubhaM vA yathAsannihitaM bhAvamavabhAsayati, tathA zabdo'pi vaktrA prayujyamAnaH zrutivartina,mavatIrNaH satye'nRte vA, samanvite'samanvite vA, saphale niSphale vA, siddhe sAdhye vA vastuni pratipattimutpAdayatIti tAvadevAsya svAbhAvika rUpam / ayaM punaH pradIpAcchabdasya vizeSa:yadasau saMketavyutpattimapekSamANaH padArthapratItimupajanayati, pradIpastu tannirapekSaH / yathArthatvAyathArthatve satyArthatvAsatyArthatve punaH pratipAdakanarAdhikaraNazuddhatvAzuddhatve anusarataH / puruSaguNadoSApekSe ityarthaH / tathAhi-samyagdarzini zucau puruSe vaktari yathArthA zAbdI pratItiranyathA tu mithyArtheti / svAbhAvika tu yAthArthaM mithyArthatve cAsyAH svIkriyamANe vipratAraketarapuruSaprayuktavAkyeSu vyabhicArAvyabhicAraniyamo na bhavet / puruSasya ca karuNAdayo guNA dveSAdayo doSAH pratItA eva / tatra yadi puruSaguNAnAM prAmANyahetutvaM nAbhimanyate jaiminIyaH, tarhi doSANAmapyaprAmANyanimittatA mA bhUt / doSaprazamanacaritArthA eva puruSaguNAH, prAmANyahetavastu na bhavantItyatra ca kozapAnameva zaraNaM zrotriyANAmiti // 12 // svAbhAvika sAmarthya ane saMketa e bane dvArA zabda arthabodhanuM kAraNa che, ema uparanA ja sUtramAM kahela che. te have zabdanuM svAbhAvika(naisargika) svarUpa kevuM che ane paranI apekSAe svarUpa kevuM che, tenuM vivecana- zabda arthabodha svAbhAvika rIte ja kare che, pradIpanI jema, paraMtu te atha. bodhanI yathArthatA ke ayathArthatAno AdhAra vatA puruSanA guNadoSo che. 12, ST arthagharAvAtva-arthabodha sAmarthya, azva-zabdanuM, rAmavibIjAnI apekSA nahi rAkhanAra. pradIpanI jema. jema prakAzavaMta dIpaka yathAyogya najIka sthAnamAM rahela zubha ke azubha padArthane jaNAve che, tema vakatAthI prayukta zabda paNa zravaNamArgamAM pravezIne sAcA ke jUThA, samanvita ke asamanvita(sambaddha ke asambaddha) saphala niSkala, siddha ke sAdhya vastuviSayaka jJAna utpanna kare che. zabdanuM svAbhAvika svarUpa A ja che. paNa tu pradIpathI zabdamAM eTalI vizeSatA che, ke zabda saMketanI vyutpatti-jJAnanI apekSA rAkhIne padArtha jJAna utpanna kare che, jyAre pradIpa tevI apekSAthI rahita che. zAbdabodhagata je yathArthatA ke ayathArthatA hoya che, te vaktA puruSamAM rahela zuddhatA ke agaddhatA(pAvitrya ke apavitrya)ne adhIna che. arthAta puruSagata guNadeSane AdhIna che, jemake-samyagadarzanavALo ane pavitra vaktA hoya te-yathArtha-sAce zAkhadha thAya che, ane tenAthI viruddha-samyagdarzanathI rahita apavitra vaktA hoya to-mithyA-beTa zAbdabodha thAya che. je zAbdabodhamAM yathArthava ke ayathArtha tvane paNa svAbhAvika mAnavAmAM Ave te chetarapIMDI karanAra (ga) ane Page #160 -------------------------------------------------------------------------- ________________ 152 saptabhaGgInirUpaNam / [4. 13tenAthI anya (prAmANika) purue prayukta vAkyamAM vyabhicAra ke avyabhicAra niyama nahi rahe. vaLI, puruSamAM karuNAdi guNo ane devAdi de prasiddha ja che. have je puruSanA guNone mImAMsake prAmANyanuM kAraNa na mAne te deze paNa aprAmANyanuM kAraNa nahi bane. puruSanA guNa te denA prazamana (nAza)mAM ja caritArtha che, te prAmANyanuM kAraNa nathI banatA evuM kahevAmAM zrotriya mImAMsake) ne kezapAna (sogaMda) ja zaraNarUpa che. arthAta e kathana pramANa nathI. 12. .pa.) tathA zabdo'pItyAdigadye samanvite iti saMbaddhe / asamanvite iti asambaddhe / asAviti zabdaH / dopaprazamanetyAdigadye na bhavantItyagre iti 'yatte pramANayanti' zepaH // 12 // ___ (Ti.) tathA zabda ityAdi // samanvite iti saMbaddhe / asyeti zabdasya / asAvitizabdaH / tannirapekSa iti saMketa-vyutpattinirapekSaH / anyatheti mithyAdarzini azucau pusi vaktari / asyA iti zabdapratIteH // 12 // 1 iha yathaivAntarbahirvA bhAvarAziH svarUpamAbibharti tathaiva taM zabdena prakAzayatAM prayoktRNAM prAvINyamupajAyate / taM ca tathAbhUtaM saptabhaGgIsamanugata eva zabdaH pratipAdayituM paTIyAnityAhu :-- sarvatrAyaM dhvanirvidhipratiSedhAbhyAM svArthamabhidadhAnaH saptabhaGgImanugacchati // 62 sadasannityAnityAdisakalaikAnta pakSavilakSaNAnekAntAtmake vastuni vidhiniSedhavikalpAbhyAM pravarttamAnaH zabdaH saptabhaGgImaGgIkurvANa eva pravartata iti bhAvaH // 13 // 81. mAtabhA mAlyAta2 (masilEUR) mane pAhA (ghaTa506) pArthAnu jevuM svarUpa che, te svarUpe ja te padArthone zabda dvArA pragaTa karanAra vaktAo pravINa bane che ane te te svarUpavAlA bhAvarAzine yathArtharUpe pratipAdana karavAne saptabhaMgInuM anusaraNa karanAra zabda ja samartha che-e vAtanuM nirUpaNa | sarvatra vidhi ane niSedha dvArA zabda potAnA arthanuM pratipAdana kare che tyAre saptabhaMgIne anusare che. 13 * $2. satu ke asat, nitya ke anitya Adi samasta ekAnta pakSothI vilakSaNa anekAntasvarUpa padArthamAM vidhi ane niSedharUpa vikalpa dvArA pravatamAna zabda saptabhaMgIne svIkArIne ja pravarte che. 13. (pa.) antarvahirveti antaH AtmAdiH, vahirghaTAdiH / tamiti bhAvarAzim // 13 // (Ti.) iha yathetyAdi // vahiriti ghaTAdi // tathaiveti tatsvarUpameva // tamiti bhAvarAzim / taM ceti bhAvarAzim / tathAbhUtamiti tathAsvarUpaM nityAnityasvabhAva sadasatsvarUpaM ca / sadasannityeti sat asat sarvam , nityamanityaM vA ityAdi / sakalAH vizvavattisamastavastuvartina ekAntapakSAstadvilakSaNaM svarUpaM tadevAnekAntaH syAdvAdavAdaH kathaMcidubhayasvabhAvam / sa evAtmA yasya vastunaH tasmin / saptabhaGgImiti / syAdastyeva, syAnnAstyeva, syAdastyeva syAnnAstyeva, syAdavaktavyam, syAdastyeva syAdavaktavyam, syAnnAstyeva syAdavakta Page #161 -------------------------------------------------------------------------- ________________ 9. 15.] saptabhaGgInirUpaNam / 153 vyam, syAdastyeva syAnnAstyeva syAdavaktavyam iti saptabhaGgIprayogaH astinAstitvasAdhane vastunaH karttavyaH // 13 // atha saptabhaGgImeva svarUpato nirUpayantiekatra vastunyekaikadharmaparyanuyogavazAdavirodhena vyastayoH samastayozca vidhiniSedhayoH kalpanayA syAtkArAGkitaH saptadhA vAkyaprayogaH saptabhaGgI // 14 // 61 ekatra jIvAdI vastunyekaikasattvAdidharmaviSayapraznavazAdavirodhena pratyakSAdibAdhAparihAreNa pRthagbhUtayoH samuditayozca vidhiniSedhayoH paryAlocanayA kRtvA syAcchabdalAJchito vakSyamANaiH saptabhiH prakArairvacanavinyAsaH saptabhaGgI vijJeyA / bhajyante bhiyante'rthA yaiste bhaGgA vacanaprakArAstataH sapta bhaGgAH samAhRtAH saptabhaGgIti kathyate / nAnAvastvAzrayavidhiniSedhakalpanayA zatabhaGgIprasaGganivartanArthamekatra vastunItyupanyastam / ekatrApi jIvAdivastuni vidhIyamAnaniSidhyamAnAnantadharmaparyAlocanayA'nantabhaGgIprasaktivyAvarttanArthamekaikadharmaparyanuyogavazAdityupAttam / 3 ananteSvapi hi dharmeSu pratidharma paryanuyogasya saptadhaiva pravarttamAnatvAt tatprativacanasyApi saptavidhatvamevopapannamityekaikasmin dharme ekaikaiva saptabhaGgI sAdhIyasI / evaM cAnantadharmApekSayA saptabhaGgInAmAnantyaM . yadAyAti, tadabhimatameva / etaccAne sUtrata eva nirNeSyate / 63 pratyakSAdiviruddha sadAyekAntavidhipratipedhakalpanayA'pi pravRttasya vacanaprayogasya saptabhaGgItvAnuSaGgabhaGgArthamavirodhenetyabhihitam / avocAma ca-- "yA praznAdvidhiparyudAsabhidayA bAdhacyutA saptadhA dharma dharmamapekSya vAkyaracanA'nekAtmake vastuni / nirdoSA niradezi deva ! bhavatA sA saptabhaGgI yayA jalpan jalparaNAGgaNe vijayate vAdI vipakSaM kSaNAt // 1 // " 64 idaM ca saptabhaGgIlakSaNaM pramANanayasaptabhaGgyoH sAdhAraNamavadhAraNIyam / vizeSalakSaNaM punaranayoragre vakSyate // 14 // saptabhaMgInA svarUpanuM nirUpaNa- eka padArthamAM keI ekeka dharmaviSenA praznane kAraNe vidha TALI judA judA athavA saMmilita vidhi ane niSedhanI kapanA dvArA "syAta' padathI cukata sAta prakArane vacanaprAga saptabhaMgI che. 14. Page #162 -------------------------------------------------------------------------- ________________ saptabhaGgInirUpaNam / [ ka. 24g1. jIvAdi eka padArthamAM sattva Adi keI eka dharmaviSayaka praznane kAraNe, virodha TALIne eTale ke pratyakSAdi pramANenI bAdhAne parihAra karIne judA judA athavA saMmilita vidhi ane nidhanI paryAlacanA-kalpanA karIne svAtapadathI yukta AgaLa kahevAze e rIte sAta prakAranI vacanaracanAne saptabhaMgI jANavI. padArtha jenAthI bhedAya te bhaMga arthAta vacana prakAra che. tevA sAtabhaMgono samUha te saptabhaMgI kahevAya che. 2. bhinna bhinna vastuo viSe vidhi ane ninI kalpanAthI to seMkaDo bhaMgane prasaMga thAya tenuM nivAraNa karavA "eka padArthamAM evuM vizeSaNa grahaNa karyuM che, ema jANavuM. eka jIvAdi padArthamAM vidhIyamAna ane nividhyamAna ananta dharmonI kalpanAthI ananta bhaMgInA prasaMgane dUra karavA keI eka dharmanA praznane kAraNe evuM vizeSaNa grahaNa karyuM che, ema jANavuM. kAraNa ke -anaH dharmomAMthI paNa pratyeka dharmamAM sAta prakAranA ja praznonI pravRtti thAya che, mATe te dharmanA uttara paNa sAta prakAre ja yuktisaMgata thAya che, mATe pratyeka dharmanI eka eka saptabhaMgI siddha thaI. ane ema thatAM anaMtadharmanI apekSAe je ananta saptabhaMgI thAya che te te ISTa ja che ane A viSayamAM sUtrakAra pote ja sUtradvArA nirNaya karaze. $3. pratyakSAdi pramANethI viruddha evA ekAnta sat asatu vigerenI vidhi ane nidhanI kalpanAthI pravRtta thayela vacanaprayoga saptabhaMgI rUpe amAnya che te jaNAvavA " vidha TALIne ema kahyuM che. A bAbatamAM ame paNa kahyuM che kehe deva ! Ape anekAntAtmaka padArthamAM ekeka dharmanI apekSAe praznanA kAraNe vidhi ane niSedharUpa bheda karIne bAdhArahita je sAta prakAranI vacana racanAupadeza karyo che, tene prayoga karIne ja95 (zAstrArtha--vAda) rUpa raNAMgaNamAM vAdI kSaNavAramAM prativAdIne jItI le che." 64. saptabhaMgInuM A lakSaNa pramANa saptabhaMgI ane nayasaNabhaMgI e bannenuM sAdhAraNu-sAmAnya lakSaNa jANavuM ane e baMnenAM vizeSalakSaNo te have pachI kahevAze. - sArAMza che ke dareka padArthamAM ananta dharma jovAmAM Ave che, athavA ema kahIe ke anasta dharmono piMDa e ja padArtha kahevAya che. A ananta dharmo. mAMthI keAI eka dharmane laIne amuka dharma sat che ke asatuM che ? ityAdi prazna pUche te e praznane anusAra te eka dharmanA viSayamAM sAta prakAranA uttara devA paDaze. dareka uttara sAthe smAtA (kathaMcita) zabda joDela hoya che. kaI uttara vidhirUpa haze keI niSedharUpa haze arthAta keI uttara hA mAM haze te koI "nAmAM haze paranta vidhi ane niSedhamAM virodha Avo na joIe. A rIte vidhi ane niSedha-ekeka laIne ane meLavIne sAta bhaMga bane che. tethI te vacanapragane saptabhaMgI evuM nAma ApavAmAM AvyuM che. 14 (50) abocAma ceti paJcAzati yA praznAdityAdipadye paryudAsazabdena niSedhasyAkhyA / vAdhacyute pratyakSAdivAdhacyutA // 14 // Page #163 -------------------------------------------------------------------------- ________________ 4. 15. ] saptabhaGgInirUpaNam / 155 (fr) yA praznAdityAdi || praznAditi prAznikAnuyogavazAt vidhiniSedhabhedena, paryudAsasya naJvAcakatvAd niSedhaH / bAdheti pratyakSAdiviruddha sadAdyekAnta pIDAvarjitA / saptadheti saptaprakArA / dharmamiti sadasadAdyam nityAnityAdyaM vA / anekAtmake iti anekadharmAdhArabhUne kathaMcitpakSapavitrite iti / niradezIti nirdiSTA / yayeti saptabhaGgayA / jalpeti vAdasaMgaracatvare / vijayate iti 'vi' pUrvaH 'ji jaye' 'vi- parAbhyAM jiH " [kAntantre pR0 184 32 / 42 sUtrAntargatam ] iti vacanAdAtmanepadam / pramANeti anekAntAtmaka vastugrAhakajJAnam / nayeti vastvekadezagrAhakaM jJAnam, tayoH saptabhaGgayau, tayoH / sAdhAraNamiti samAnam / anayoriti pramANanayasaptabhaGgayoH // 14 // athAsyAM prathamabhaGgolDekhaM tAvad darzayanti tadyathA - syAdastyeva sarvamiti vidhivikalpanayA prathamo bhaGgaH // 15 // $ 1 syAdityavyayamanekAntAvadyotakaM syAtkathaJcitsvadravyakSetra kAlabhAvarUpeNAstyeva sarvaM kumbhAdi, na punaH paradravyakSetra kAlabhAvarUpeNa / tathAhi kumbho dravyataH pArthivatvenAsti, na jalAdirUpatvena; kSetrataH pATaliputrakalena, na kAnyakubjAditvena; kAlataH zaiziratvena, na vAsantikAditvena bhAvataH zyAmatvena na raktatvAdinA / anyathetararUpApattyA svarUpahAniprasaGga iti / $ 2 avadhAraNaM cAtra bhaGge'nabhimatArthavyAvRtyarthamupAttam / itarathA'nabhihitatulyataivAsya vAkyasya prasajyeta pratiniyatasvArthAnabhidhAnAt / 1 taduktam -- "vAkye'vadhAraNaM tAvadaniSTArthanivRttaye / karttavyamanyathA'nuktasamatvAt tasya kutracit " // 1 // 1 ; " $ 3 tathA'pyastyeva kumbha ityetAvanmAtropAdAne kumbhasya stambhAdyastitvenApi sarvaprakAreNAstitvaprApteH pratiniyatastvarUpAnupapattiH syAt tatpratipattaye syAditi prayujyate, syAtkathaJcitsvadravyAdibhirevAyamasti na paradravyAdibhirapItyarthaH / yatrApi cAsau na prayujyate tatrApi vyavaccheda phalaivakAravad buddhimadbhiH pratIyata eva / yaduktam -- "so'prayukto'pi vA tajjJaiH sarvatrArthAt pratIyate / yathaivakAro'yogAdivyavacchedaprayojanaH " // 1 // 15 // saptabha gInA prathama bha`ganA ullekha-~ ghaTAdi padArtha syAta che ja-A prakAre vidhinI kalpanAthI pahele bhaga che. 15. ssi. syAt' avyaya anekAntane jaNAvanAra che. syAt eTale kathaMcit svadravya, svakSetra, svakAla ane svabhAvathI kuMbhAdi samasta padArtha vidyamAna che ja, parantu paradravya, parakSetra, parakAla ane parabhAvathI vidyamAna nathI. te A pramANe Page #164 -------------------------------------------------------------------------- ________________ 156 saptamInirUpaNam / [4, 6kuMbha dravyathI pArthivarUpe vidyamAna che paraMtu jalAdirUpe nathI. kSetrathI pATalI putrane che paNa kAnyakubbAdine nathI. kALathI zizira Rtuno che parantu vasantAdi tune nathI. bhAvathI zyAma che paraMtu raktAdi rUpe nathI, pararapAdi vaDe paNa astitva mAnavAmAM pararUpAdinI prApti thavAthI svarUpAdinI hAnine prasaMga Avaze. $2. A bhaMgamAM je "ja' evuM avadhAraNa che te anabhimata (aniSTa) dharmanI nivRtti (nivAraNa) mATe che, evI nivRtti na mAnavAmAM kazuM na kahyA barAbara thaI jaze. kAraNa ke te vAkya vaDe pitAnA niyata arthanuM kathana te thayuM nathI. kahyuM che ke-vAkayamAM avadhAraNa avazya karavuM joIe, anyathA e vAkya kaIka thaLe akathita samAna thaI jaze, eTale ke kahyA chatAM abhipreta artha prakaTa nahi karI zake. haMsa. "jakAranuM grahaNa karavA chatAM eTale ke kuMbha che ja" eTaluM kahevAmAM Ave ane sthA" padanuM grahaNa karavAmAM na Ave te kuMbhamAM khaMbhAdi sarva prakAranA astitvanI prApti thaze, arthAta kuMbha sarva prakAre ati banI jaze, ane tema thatAM pratiniyata svarUpanI anupatti thaze eTale ke-kuMbha kuMbharUpe nahi rahe, tethI pratiniyata svarUpanA bodha mATe svAtupadane prayoga kare jarUrI - che, eTale ke- A ghaTAdi padArtha yAtu (kathaMcita) svadravyAdithI ja che, paraMtu padravyAdithI paNa che nahi Ave artha thaze. vaLI, jyAM paNa A smAtupadane prAga na karI hoya tyAM paNa te vyavaccheda karanAra "jakAranI jema buddhimAna puruSe jANI ja le che. kahyuM che ke-"agAdivyavAdaka "jakArane prAga na hoya te paNa jema tajajJa puruSo arthAta tene jANI ja le che tema prayukta na hoya te paNa syAtkArane teo jANI le che." 15. (pa0) anyathetararUpApattyeti anyathA pararUpegApyastitve'GgIkriyamANe / syAditi syAcchandaH // 15 // (fTa) tathahi phatyAdri / ati kSetramAvAnI che anamitteti svacovyvsthaapnaarthmityrthH / itaratheti svayogavyavasthApanaM vinA | vAkye'vadhAraNamityAdi / samatvAditi tulyatvAt / tasyeti vAkyasya / tatpratipattaye iti / prtiniytsvruupprtipttye| ayamiti bhAvarAziH / asAviti syAcchandaH / so'prayukta iti / sa iti syaatkaarshbdH| tajjJairiti syAtkArazabdaH / / 15 / / __ atha dvitIyabhaGgollekhaM khyApayanti- / syAnnAstyeva sarvamiti niSedhakalpanayA dvitIyaH // 16 // 61 svadravyAdibhirikha paradravyAdibhirapi vastuno'sattvAniSTau hi pratiniyatasvarUpAbhAvAd vastupratiniyamavirodhaH / 2 na cAstitvaikAntavAdibhiratra nAstitvamasiddhamityabhidhAnIyam / kathaJcittasya , vastuni yuktisiddhatvAt sAdhanavat / nahi kacidanityatvAdau sAdhye sattvAdisAdhanasyAstitvaM vipakSe nAstitvamantareNopapannan , tasya sAdhanAbhAsatvaprasaGgAt / Page #165 -------------------------------------------------------------------------- ________________ 4, 26] saptabhaGgInirUpaNam / 7 $ 3 atha yadeva niyataM sAdhyasadbhAve'stitvaM tadeva sAdhyAbhAve sAdhanasya nAstitvamabhidhIyate, tatkathaM pratiSedhyam ? svarUpasya pratipedhyatvAnupapatteH sAdhyasadbhAve nAstitvaM tu yat tatpratiSedhyam tenAvinAbhAvitve sAdhya sadbhAvAstitvasya vyAghAtAt tenaiva svarUpeNAsti nAsti ceti pratItyabhAvAditi cet / " $ 4 tadasat / evaM hetotrirUpatvavirodhAt, vipakSAsattvasya tAtvikasyAbhAvAt / yadi cAya~ bhAvAbhAvayorekatvamAcakSIta; tadA sarvathA na kvacit pravarteta, nApi kutazcinnivartteta / pravRttinivRttiviSayasya bhAvasyAbhAvaparihAreNAsaMbhavAt, samAvsy ca bhAvaparihAreNeti vastuno'stitvanAstitvayo rUpAntaratvameSTavyam / tathAcAstitvaM nAstitvena pratiSedhyenAvinAbhAvi siddham / yathA ca pratiSedhyamastitvasya nAstitvaM tathA pradhAnabhAvataH kramArpitobhayatvAdidharmapaJcakamapi vakSyamANaM lakSaNIyam // 16 // saptabha gInA khIndra bhAMganA ullekha zabda prayAga batAve che. ghAti samasta paTTA sthAt natho ja e niSedhanI kalpanAthI bIjo che.16 $. jema svadravyAdithI vastumAM asattva nathI, tema paradrAdithI paNa asattva na mAnavAmAM Ave te pratiniyatasvarUpane abhAva thavAthI vastunA prati niyamanA virAdha Avaze, arthAt paradravyathI asat che mATe ja vastunuM eka niyata svarUpa bane che. $2. ekAnta astitvavAdIee temAM nAstitva asiddha che, ema kahevu na joI e, kAraNa ke hetunI jema vastumAM katha cit nAstitva paNa yuktisiddha che. anityAdi sAdhya koI paNu vastumAM siddha karavuM heAya tyAre sAdi hetunu astitva vipakSamAM nAstitva vinA yuktisaMgata thaI zakatuM nathI, anyathA te hetvAbhAsa khanI jaze, arthAt sattvAdi hetunu pakSa ane sapakSamAM jema astitva che tema vipakSamAM nAstitva na mAnavAmAM Ave te te hetvAbhAsa khanI jaze, SS3 zakA--sAdhya vidyamAna hoya tyAre sAdhananu` je niyamapUrvaka astitva che, te ja sAdhyanA abhAvamAM nAstitva hevAya che. te A prakAranuM nAstitva svayaM astitvarUpa hoI kaI rIte pratiSedhya hoI zake ? arthAt tenA pratiSadha na thaI zake kAraNa ke-svarUpa pratiSedhya banatuM nathI. arthAt svarUpanA niSedha thaI zakate nathI. parantu sAdhyanA sadbhAvamAM je nAstitva che te teA pratiSaya che, eTale te pratiSayarUpa nAstitva sAthe sAdhyanA sadbhAvamAM rahela astitvane AvinAbhAva bAdhita che, kAraNa ke je svarUpathI astitva che, te ja svarUpathI nAstitva che evI pratIti thatI nathI. SS4, samAdhAna--A kathana yAgya nathI, kAraNa ke ema manavAmAM hetunI trirUpatA (trilakSaNatA)mAM virAdha Avaze, kAraNa ke hetunu' vipakSAsava lakSaNa tAttvika nahi mane. vaLI, jo astivekAntavAdI (sAMkhya-vedAntI)bhAva ane abhAva Page #166 -------------------------------------------------------------------------- ________________ 158 saptabhaGgInirUpaNam / [4. 17- - ubhayane eka svarUpa kahe che te sarvathA kyAMI pravRtta nahi thAya ane kyAMthI nivRtta paNa nahi thAya, kAraNa ke-pravRtti ane nivRttinA viSayarUpa bhAvane abhAvanA parihArathI ane abhAvane bhAvanA parihArathI kyAMI paNa saMbhava nathI. vastumAM astitva ane nAstitva banene bhinna bhinna mAnavA joIe. ane ema thatAM pratiSedhya nAstitvanuM astitva avinA bhAvi siddha thayuM ane jema pratipeya nastitvanuM avinAbhAvirUpe astitva siddha che; tema have pachI kahevAtuM pradhAnabha vathI kamanI apekSAe ubhayavAdi dharmapaMcakanuM paNa avinAbhAvi siddha che, ma . 16. (pa.) atha' yadevetyAdigadye taditi nAstitvam / kathaM pratipedhyamiti svarUpaM hi tat / svarUpasyeti astitvanAstitvalakSaNasya / teneti pratipedhyena nAstitvena / avinAbhAvitve iti jainaabhimte| tadasadityAdi jaino vakti / ayamiti pUrvopanyastavAdI / nivartatetyato'gre 'yataH' iti gamyam / pravRttinivRttivipayasyenyAdigadye bhAvasyeti pravRttiviSayasya / abhAvasyeti nivRtti viSayasya / asambhavAditi aikyAt tayoH / abhAvasya ca bhAvaparihAreNe. tyato'gre 'asambhavAt' iti yojyam / atha ca pravartate nivartate ceti samagravAkyArthaH / rUpAnAratvameSTavyamiti na punaraikyam / anyathA pravRttinivRttI na sambhavataH / tathA cetyAdinA tattvamAha / avinAbhAvi siddhamiti na punaraikyaM tayoH / astitvasyeti astitvasya nAstitvaM pratiSedhyam iti yogaH / yathA dvitIyabhaGge astitvasya pratiSedhyaM nAstitvaM prAdhAnyenAbhavaditi vAcyArthaH / kramArpitobhayatvAdItyAdi kramArpitobhayatvAkhyastRtIyo bhaGgaH / lakSaNIyamiti astitvasyeva // 16 // __ (Ti.) svadravyAdibhirityAdi // yathA svakIyadravyakSetrakAlabhAvaivastuno'sattvamaniSTaM tathA yadi paradravyAdibhirapi asattvamaniSTam pratiniyatasvarUpatvaM tatra na syAt / ata eva virodhaH saMbhavI / atreti vastuni / tasyeti anityatvasya / sAdhanavaditi hetuvat / vipakSe nAstitvavarjitasyAstitvasya / taditi nAstitvam / svarUAsyeti astitvasya / yato'stitvameva nAstitvam yato na ghaTatvarUpaM ghaTenaiva nissidhyte| sAdhyasaddhAve iti| sAdhyasadbhAve nAstitvaM yat tenAstitvena sahAvinAbhAvitvenAstitvamiti hetoH / teneti nAstitvena / tenaiveti yenaiva svarUpeNAstitvaM na tenaiva nAstitvam / ekasvarUpe ubhayorastitva-nAstitvayoH pratItyanupapatteH / yadi cAyamiti / astitva kAntavAdI / yathA ceti nAstitvamiti avinAbhAvi // 16 // atha tRtIyaM bhaGgamullekhato vyaktIkurvantisyAdastyeva syAnnAstyeveti kramato vidhiniSedhakalpanayA tRtIyaH // 17 // 1 sarvamiti pUrva sUtrAdihottaratra cAnuvartanIyam / tato'yamarthaH / kramApitasvaradrayAdicatuSTayApekSayA kramAptiAbhyAmastitvanAstitvAbhyAM vizeSitaM sarvaM kumbhAdi vastu syAdastyeva syAnnAstyevetyullekhena vaktavyamiti // 17 // 1 atha yathetyA -la / 2 itaH paraM 'avinAbhAvitvena' iti l| Page #167 -------------------------------------------------------------------------- ________________ 159 5. 18] saptabhaGgInirUpaNam / saptabhaMgInA trIjA bhaMgane ullekha- vaTAdi samasta padArtha kathaMcita che ja ane kathaMcita nathI. ja e rIte kramika vidhi ane niSedhanI kalpanAthI trIjo bhaMga che. 17, idAnI caturthabhaGgollekhamAvirbhAvayantisyAdavaktavyameveti yugapadvidhiniSedhakalpanayA caturthaH // 18 // . . 61 dvAbhyAmastitvanAstitvAkhyadharmAbhyAM yugapatpradhAnatayA'rpitA yAmekasya vastu. no'bhidhitsAyAM tAdRzasya zabdasyAsaMbhavAdavaktavyaM jIvAdi vastviti / tathAhisadasattvaguNadvayaM yugapadekatra sadityabhidhAnena vaktumazavayam / tasyAsattvapratipAdanAsamarthatvAt / tathaivAsadityabhidhAnena na tadvaktuM zakyam / tasya sattvapratyAyane sAmarthyA. bhAvAt / sAGketikamekaM padaM tadabhidhAtuM samarthamityapi na satyam / tasyApi krameNArthadvayapratyAyane sAmopapatteH / zatRzAnacau saditi zatRzAnacoH saGketitasacchavdavat / dvandvavRttipadaM tayoH sakRdabhidhAyakamityapyanenApAstam / sadasattve ityAdi padasya krameNa dharmadvayapratyAyane samarthatvAt / karmadhArayAdivRttipadamapi na tayorabhidhAyakaM tata eva vAkyaM tayorabhidhAyakamanenaivApAstamiti sakalavAcakarahitatvAdavaktavyaM vastu yugapat sadasattvAbhyAM pradhAnabhAvAptiAbhyAmAkrAntaM vyavatiSThate / F2 ayaM ca bhaGgaH kaizcit tRtIyabhaGgasthAne panyate, tRtIyazcatasya sthAne / na caivamapi kazcidoSaH, arthavizeSasyAbhAvAt // 18 // A sUtramAM ane bhaMganA pratipAdaka have pachInA sUtromAMthI pUrva sUtramAM sarva padanI anuvRtti karI levI tethI karIne A artha thaye-kamathI apita svapadravyAdi catuSTayanI apekSAe kamApita astitva ane nAstitva dharmayukta kuMbhAdi sarva vastu syAta che ja, ane smAta nathI ja. 17. saptabhaMgInA cothA bhaMgane ulekha- ghaTAdi samasta padArtha syAta avakatavya ja che. A rIte yugapata (ekI sAthe) vidhi ane niSedhanI kaTapanAthI A cothe bhaMga che. 18. yugapata pradhAna svarUpe vivakSita astitva ane nAstitva e bane dharma dvArA eka vastune kahevAnI IcchA hoya tyAre keI zabda nathI ke je pUta bane dharmothI yukta padArthane kahI zake. mATe jIvAdi samasta padArtha syAta avaktavya ja che, te A pramANe- satya ane asatvarUpa bane guNa-(dharmo) eka sthaLe ekI samaye "sata za54thI 4r3I zAtA nathI, 42 -'sat' 576 masAtvanu pratipAna (thana) Page #168 -------------------------------------------------------------------------- ________________ 160 saptabhaGgI nirUpaNam / [ 4. 22 ,, karavAne asamartha che, tevI ja rIte asatU' zabdathI paNa kathana thaI zakatuM nathI kAraNa ke-asat zabde sattvanuM pratipAdana karavAne asamartha che. arthAt sata zabda jema ane dharmone ekI sAthe kahI zakate nathI tema asat zabda paNa ane dharmone ekI sAthe kahI zakate nathI. saketita kAI eka zabda te banne dharmAne ekI sAthe kahevA samatha thaze, ema paNa nathI,jemake rAi-jJAnacI sat (3. 4. 124 pANini)sUtrathI zatru ane zAnas pratyayanA arthamAM saMketita 'sat' zabda rAt ane zAnac e khannenu` kramathI ja pratipAdana kare che, paraMtu yuga patu pratipAdana karatu nathI. dvandva samAsathI manela pada(zabda) ekI samaye A ane dharmAne kahI zakaze e kathana paNa uparokta kathanathI khaDita thaI gayelu jANavuM. kAraNa ke 'sadasat' Adi samasta pado paNa anukrame ja banne dharmane jaNAvavAne samartha che. kamadhAraya vagere samAsathI banela pada paNa te banne dharmAnuM ekI samaye eka ja sthaLe abhidhAyaka thaI zakatu nathI. tevI ja rIte vAkaya paNa te banne dharmonu' eka sAthe bedhaka che evuM kathana paNa uparAkata kathanathI khaMDita thaI gayela jANavu', mATe pradhAnabhAve vivakSita sattva ane asattva dharmathI yukata vastu sarva prakAranA vAcakathI rahita hevAthI vaktavya' ja che e siddha thayuM. 7ra. A bhaMgane koI trIjA bhaMganA sthAne ane trIjAne A bhaMganA sthAne kahe che. temAM koI jAtanA abheda nathI mATe temAM doSa nathI. 18. (10) tathAhi sadasattvaguNadvayamityAdigaye ekatreti ekatra vastuni / taditi sadasattvaguNadvayam / sAGketikamityAdi paraH / tadabhidhAtumiti sadasattvaguNadvayaM vaktum / tasyApIti sA,tipUvasthApi / caturAnacau'[ArA124]ti pALinisUtram / tra-rAno itishtR-shaancorvissye / aneneti vakSyamANaprakAreNa / apAsta mityato'gre 'yataH' iti gamyam / sadasattve ityAdi / padasyetyAdi kAkvA vyAkhyA / tata eveti krameNa dharmadrayapratyAyane samarthatvAdeva / aneneti pUrvoktaprakAreNa / kaizciditi gandhahastiprabhRtibhiH || 18 || (90) tatti-savisthApi " taEtti sattvattva sammeta asahya ||AMti guNadrayam / tasyApIti sAMketikapadasyApi / indravRttIti sadasadrUpaM padam / tayoriti astitva - nAstitvayoH / tata eveti sadasattve ityAdipadasya krameNa dharmadvaya pratyAyane samarthatvAdeva / vAkyamiti pada- samUhAtmakam / tayoriti sadasatoH // 18 // // atha paJcamabhaGgollekhamupadarzayanti - syAdastyeva syAdavaktavyameveti vidhikalpanayA yugapadvidhiniSedhakalpanayA namaH / / 2]] 61 svadravyAdicatuSTayApekSayA'stitve satyastitvanAstitvAbhyAM saha vaktumazakyaM sarvaM vastu / tataH syAdastyeva syAdavaktavyamevetyevaM paJcamabhaGgenopadaryata iti // 19 // - Page #169 -------------------------------------------------------------------------- ________________ 4.2] saptabhaGgIsvarUpam / saptabhaMgInA pAMcamA bhaMgane ullekha ghaTAdi samasta padArtha syAta che ja, syAt avaktavya ja che, e rIte vidhinI kalpanA ane yugapatavidhiniSedhanI kalapanAthI A pAMcame bhaMga jANa. 19 g1 samasta vastunuM svadravyAdi cAranI apekSAe astitva chatAM te asti ane nAsti zabdo vaDe yugapatuM kahI zakAtI nathI, mATe syAtuM che ja ane syAt avakatavya ja che. AvA prakAranA pAMcamA bhaMgathI tenuM nirUpaNa thAya che. 19 atha SaSThabhaGgollekha prakaTayantisyAnnAstyeva syAdavaktavyameveti niSedhakalpanayA yugapadvidhiniSedhakalpa 1 paradravyAdicatuSTayApekSayA nAstilve satyastitvanAstitvAbhyAM yogapadyena pratipAdayitumazakyaM samastaM vastu / tataH syAnnAstyeva syAdavaktavyamevetyevaM SaSTabhaGgena prakAzyate // 20 // saptabhaMgInA chaThThA bhaMgane ulekha- ghaTAdi samasta padArtha sthAtu nathI ja ane smAta avakatavya ja che. e rIte niSedhanI kalpanA ane yugapata vidhiniSedhanI kalapanAthI A cho bhaMga jANe. 20. 1. samasta vastunuM paradravyAdi cAranI apekSAe nAstitva chatAM te asti ane nAsti zabdathI ekI sAthe kahI zakAtI nathI mATe svAtuM nathI ja ane svAtuM avakatavya ja che AvA prakAranA chaThThA bhaMgathI tenuM prakAzana thAya che. 20. saMprati saptamabhaGgamullikhantisyAdastyeva syAnnAstyeva syAdavaktavyameveti kramato vidhiniSedhakalpa____ nayA yugapadvidhiniSedhakalpanayA ca saptama iti // 21 // 1 itizabdaH saptabhaGgIsamAptyarthaH / svaparadravyAdicatuSTayApekSayA'stitvanAstitvayoH satorastitvanAstitvAbhyAM samasamayamabhidhAtumazakyamakhilaM vastu tata evamenana bhaGgenopadazyate // 21 // saptabhaMgInA sAtamA bhaMgane ullekha ghaTAdi samasta padAtha myAta che ja, syAta nathI ja ane smAta Avakatavya ja che, e rIte mathI vidhi-niSedhanI kalpanA ane yugapata vidhiniSe. dhanI ka95nAthI A sAtamo bhaMga jANe. 21 ha1 satramAM kutta zabda saptabhaMgI prakaraNanI samApti mATe che. samasta Page #170 -------------------------------------------------------------------------- ________________ 162 saptabhaGgIsvarUpam / [o.rara vastu svadrabyAdi cAranI apekSAe astitvathI yukta ane paradrAdi cAranI apekSAe nAstitvathI yukata che. chatAM tenuM asti ane nAsti zabda dvArA samasamaye kathana thaI zakatu nathI mATe syAt che ja, svAtu nathI ja, svAt avaktavya ja che, A sAtamA bhaMga dvArA tenu' upadana thAya che. 21. (10) samasamaryAmati samAm // 21 // athAsyAmeva saptabhaGgayA me kAntavikalpAnnirAcikIrSavaH sUtrANyAhu:vidhipradhAna eva dhvaniriti na sAdhu ||22|| prAdhAnyena vidhimeva zabdo'bhidhatte iti na yuktam ||22|| atra hetumAha : niSedhasya tasmAdapratipattiprasakteH ||23|| hu chu tamAvitti racandrAt // 22 // AzaGkAntaraM nirasyanti aprAdhAnyenaiva dhvanistamabhidhatte ityapyasAram ||24|| hU samiti niSedham // 2 // atra hetumAcakSate - kvacit kadAcit kathaJcit prAdhAnyenApratipannasya tsyaapraadhaanyaanupvRtta rI $ 1 na khallu mukhyataH svarUpeNApratipannaM vastu kvcidprdhaanbhaavmnubhvtItti ||rA A sasabhaMgImAM ekAnta vikalpAnu nirAkaraNa---- dhvani zabda mukhyapaNe vidhinuM ja pratipAdana kare che, e kathana cuktisa'gata nathI, 22. $1. zabda pradhAnarUpe vidhinu' ja kathana kare che, e yuktiyukata nathI. 22 e viSe hetunu" kathana-- kAraNa ke-teA pachI zabdathI niSedhanA medha thro niha. 23. 61. sUtragata tasmAt pannune atha zabdathI ema che. 23. e ja viSayamAM bIjI zakAtu* nirasana zabda niSedhane gauNarUpe ja kahe che, e kathana paNa cegya nathI. 24. SS1 sUtragata sam padane artha niSedha che. 24. e viSe hetunu* kathana kAraNa ke koI paNa sthaLe, kaI paNa vakhate, kaI paNa rIte mukhyarUpe niSedha na jaNAyA heAya te te anyatra gauNarUpe siddha thaI zakatA nathI 25. 61. mukhya svarUpe ajJAta vastu kadI paNa gauNubhAvane anubhavatI nathI, 25, Page #171 -------------------------------------------------------------------------- ________________ OM saptabhaGgI nirUpaNam / itthaM prathamabhaGgaikAntaM nirasyedAnIM dvitIyabhaGgaikAntanirAsa matidizantiniSedhapradhAna eva zabda ityapi prAguktanyAyAdapAstam ||26|| vyanm ||26|| atha tRtIyabhaGgaikAntaM parAkurvanti - kramAdubhayapradhAna evAyamityapi na sAdhIyaH ||27|| amati zabda: ||2|| etadupapAdayanti - asya vidhiniSedhAnyatarapradhAnatvAnubhavasyApyavAdhyamAnatvAt // 28 // $1 prathamadvitIyabhaGgagataikaikapradhAnatvapratIterapyabAdhitatvAnna tRtIyabhaGgaikAntAbhyupagamaH grecAt // 28 // ,'' 163 upara mujakha pahelA bhaMganA ekAntanuM' nirasana karIne bIjA bha'ganA ekAntanA nirasananI bhalAmaNu---- zabda pradhAnarUpe niSedhanA ja vAcaka che A kathana paNa pUrNAMkata nyAyathI khaDita thaI gayela che. 26. trIjA bhaMganA ekAntanuM nirAkaraNa-- zabda anukrame vidhi ane niSedha mannene ja pradhAnarUpe vAcaka che, e kathana paNa samIcIna nathI. 27. 71. sUtramAM 'atham' thI zabda samajavA. 27. e viSenuM sama na-- kAraNa ke-zabda mAtra vidhi ke mAtra niSedhane paNa pradhAnasvarUpe vAcaka che, e rIte thatA anubhava mAdhita (kheATA) nathI. 28. $1. prathama bhaMga ane khIjA bhaga-e pratyekanI prAdhAnyatA mASita thayA vinA ja sAta thAya che, mATe ekAnta trIjA bhaMganA svIkAra zreyaskara nathI. 28. atha caturthabhaGgaikAntaparAbhavAya prAhu: yugapadvidhiniSedhAtmano'rthasyAvAcaka evAsAviti ca na caturasram // 29 // $1 syAdavaktavyameveti caturthabhaGgaikAnto na zreyAnityarthaH // 29 // kuta ityAhu: - tasyAvaktavyazabdenApyavAcyatvaprasaGgAt // 30 // ceAthA bhaMganA ekAntanuM nirAkaraNa- zabda ekI sAthe vidhi ane niSedharUpa padArthanA avAcaka ja che-Asa elavu te ucita nathI. 29. $ vastu kathaMcit avakatavya ja che A ceAthA bhaMganA ekAnta paNa zreyaskara nathI. 29. Page #172 -------------------------------------------------------------------------- ________________ 164 saptabhaGgIsvarUpam / cothA bhaMganA ekAtanI anucitatAnuM kAraNuM- kAraNa ke evuM mAnavAmAM padArtha avakatavya zabdathI paNa vAgya banI zaze nahi. 30. atha paJcamabhaGgaikAntamapAsyanti--- vidhyAtmano'rthasya vAcakaH sannubhayAtmano yugapadavAcaka evaM sa itye kAnto'pi na kAntaH // 31 // atra nimittamAhuHniSedhAtmanaH saha dvayAtmanazvArthasya vAcakatyAvAcakatvAbhyAmapi zabdasya pratIyamAnatvAt // 32 // 61 niSedhAtmano'rthasya vAcakatvena saha vidhiniSedhAtmano'rthasyAvAcakatvena ca zabdaH SaSThabhaGge pratIyate yataH, tataH paJcamabhaGgaikAnto'pi na zreyAn // 32 // SaSThabhaGgaikAntamapAkurvanti-- niSedhAtmano'rthasya vAcakaH sannubhayAtmano yugapadavAcaka evAyamitya pyavadhAraNaM na ramaNIyam // 13 // atra hetumupadarzayanti--- itarathA'pi saMvedanAt // 34 // 61 AdyabhaGgAdiSu vidhyAdipradhAnatayA'pi zabdasya pratIyamAnatvAdityarthaH // 34 // atha saptamabhaGgaikAntamapAkurvantikramAkramAbhyAmubhayasvabhAvasya bhAvasya vAcakazcAvAcakazca dhvani nyathetyapi mithyA // 35 // atra bIjamAkhyAnti--- vidhimAtrAdipradhAnatayA'pi tasya prasiddheH // 36 // pAMcamA bhaMganA ekAntanuM nirAkaraNa- zabda vidhirUpa arthano vAcaka chatAM yugapat vidhi-niSedhAtmaka padArthane avAcaka ja che arthAta zabda pAMcamA bhaMgane ja vAcaka che evuM ekAte mAnavuM ta prazasya nathI. 31. ekAnta pAMcamA bhaMganI anucitatAnuM kAraNuM- kAraNa ke zabda niSedhAtmaka arthanA vAcaka ane yugapadvidhiniSedhAtmaka arthanA avAcaka tarIke pratIta thAya che. 32, - $1 kAraNa ke niSedhAtmaka arthanA vAcaka tarIke ane vidhiniSedhAtmaka (ubhayasvarU5) arthanA avAcaka tarIke zabda chaThThA bhaMgamAM pratIta thAya che mATe pAMcamA bhaMgane ekAnta zreyaskara nathI. 32. Page #173 -------------------------------------------------------------------------- ________________ 4.38 saptabhaGgIsvarUpam / chaThThA bhaMganA ekAntanuM nirAkaraNa- zabda niSedharUpa padArthane vAcaka chatAM yugapata vidhiniSedhAtmaka padArthane avAcaka ja che-arthAta zabda chaThThA bhaMgano ja vAcaka che e ekAnta nirNaya prazaMsanIya nathI. 33 tenuM kAraNa kAraNa ke-anya prakAre paNa padArthanA vAcaka tarIke zabda anubhavAya che. 34 61. prathama vagere bhaMgomAM vidhi AdimAM paNa pradhAnapaNe zabda pratIta thAya che, A sUtrane artha che. 34. sAtamAM bhaMganA ekAntanuM nirAkaraNa-- zabda kamathI ubhayAtmaka padArthane vAcaka, ane yugapatu ubhayAtmaka padArtho avAcaka ja che, paraMtu bIjA keI prakAre padArthano vAcaka nathI e mAnyatA paNa khoTI che, 35. tenuM kAraNa kAraNa ke mAtra vidhi AdinA pradhAnarUpe paNa vAcaka tarIke zabda pratIta thAya che. 36. (Ti0) atha saptamabhaGgaikAntetyAdi // avAcakazceti kramAkramAbhyAm // 35 // vIjamiti hetum // 36 // 1 nanvekasmin jIvAdI vastunyanantAnAM vidhIyamAnaniSidhyamAnAnAM dharmANAmaGgIkaraNAdanantA eva vacanamArgAH syAdvAdinAM bhaveyuH, vAcyeyattA''yattatvAd vAcakeyattAyAH; tato viruddhaiva saptabhaGgIti bruvANaM nirasyanti-- ekatra vastuni vidhIyamAnanipidhyamAnAnantadharmAbhyupagamenAnantabhaGgIprasaGgA dasaGgataiva saptabhaGgIti na cetasi nidheyam // 37 // ___ atra hetumAhuH-- vidhiniSedhaprakArApekSayA pratiparyAyaM vastunyanantAnAmapi saptabhaGgInAmeva saMmavAn rU8nA 61 ekaikaM paryAyamAzritya vastuni vidhiniSedhavikalpAbhyAM vyastasamastAbhyAM saptaiva bhaGgAH saMbhavanti, na punaranantAH / tatkathamanantabhaGgIprasaGgAdasaGgatatvaM saptabhaGgayAH samudbhAvyate ? // 38 // $1. eka jIvAdi padArthamAM vidhIyamAna ane niSiyamAna anaMta dharmonA svIkArathI syAdvAdIone anaMta vacanamArgonI prApti thaze kAraNa ke-vAcakanI IcattA (maryAdA) vAgyenI iyattAne AdhIna hoya che, mATe saptabhaMgInI mAnyatA - nyAyaviruddha che, evuM bolanAra vAdInuM nirAkaraNa- Page #174 -------------------------------------------------------------------------- ________________ 69 saptabhaGgI svarUpam / [4.22 vAdi pratyeka vastumAM vidhirUpa ane niSedharUpa anantarmAnA svIkAra karela che mATe anantasaMgIneA prasaMga Avaze tethI karIne saptabha'gI asagata che, evuM (keie) manamAM vicAravu' nahi. 37. temAM hetu kAraNa ke vidhi-niSedhanA prakAronI apekSAe eka eka paryAya (dharmA)ne laIne vastumAM ananta saptasa`gIe thaI zake che. 38. $1. vastu(padArtha )mAM eka eka paryAya(dhama)nI apekSAe tenA ekeka ane saMmilita evA vidhi ane niSedhanA vikalpA-bhedo mAtra sAta bhugarUpe ja thAya che paNa ananta thatA nathI. teA pachI ananta bhaMgInA prasagane kAraNe saptabhAMgIne asa'gata kaI rIte kahI zakAya ? sArAMza che ke zaMkAkAranuM kahevu che ke-jenA eka vastumAM anata dhamemAM mAne che, mATe teoe sasabha...gIne khadale anantabhaMgIne mAnavI joIe, tenA uttara e ApavAmAM Avye che-ke eka vastumAM anantadha che ane eka dharmane laIne eka eka sasala'gI bane che mATe anaMta dharmInI ananta sAlagI thaze, Ama jenAe anaMta sasabhaMgInA svIkAra karela che, paNa anaMta bhagAnA nahi. 38. kutaH saptaiva bhaGgAH saMbhavantItyAhuH - pratiparyAyaM pratipAdya paryanuyogAnAM saptAnAmeva saMbhavAt ||39|| etadapi kuta ityAhu:-- tepAmapi saptatvaM saptavidhatajjijJAsAniyamAt // 40 // atha saptavidhatajjijJAsAniyame nimittamAhuH --- tasyA api saptavidhatvaM saptacaiva tatsandehasamutpAdAt // 41 // 1 tasyA apoti pratipAdyajijJAsAyAH / tatsaMdeha samutpAdAditi prtipaadysNshysamurttatta: 2 sAta ja bhaMga kema thaI zake tenu samAdhAna~~~ pratiparyAya-eka eka dhama nI apekSAe ziSyanA sAta ja praznA thaI zake che, mATe mAta bhaMga thAya che. 39. sAta prakAranA pratA thavAnu kAraNa te (prazna) paNa sAta eTalA mATe che ke tene sAta ja prakAranI jijJAsA thAya che. 40. sAta prakAre jijJAsA thavAnuM kAraNa-- sAta ja prakAranI 'te' (jijJAsA) eTalA mATe che ke tene sAta ja samRhu utpanna thAya che. 41. Page #175 -------------------------------------------------------------------------- ________________ 4.44] saptamajhIsvarUpam / 167 61 bhUmA 'tasyAH' zahane! atha ziSyana ajJAsAnI sema thAya cha mana 'tatsaMdehasamutpAdAt'- ma ziSyamA saDanI satpatti thavAthI gema che. 41. sandehasyApi saptadhAtve kAraNamAhuH-- tasyApi saptaprakAratvaniyamaH svagocaravastudharmANAM saptavidhatvasyai vopapatteH // 42 // . 61 tasya pratipAdyagatasandehasya / svagocaravastudharmANAM sandeha viSayIkRtAnAmastitvAdivastuparyAyANAm // 42 // sAta prakAranA saMdeha thavAnuM kAraNa- * saMdehanA viSayabhUta vastunA dharmo sAta prakAranA ja hovAthI sa deha sAta of thAya che.:42. 61 bhUbhA 'tasya' bheTale ziSyanA sahanA, mane 'svagocaravastudharmANAM' eTale "saMdehanA viSayabhUta astitvAdi vastunA praryAyAnI-e artha che. 42. iyaM saptabhaGgI kiM sakalAdezasvarUpA, vikalAdezasvarUpA vetyArekA parAkurvantiiyaM saptabhaGgI pratibhaGgaM sakalAdezasvabhAvA vikalAdezasvabhAvA ca // 43 // 1 ekaiko bhaGgo'syAH saMbandhI sakalAdezasvabhAvaH, vikalAdezasvabhAvazvetyarthaH // 43 // A saptabhaMgI salAdeza svarUpa che ke vikalAdeza svarUpa ? e zaMkAnuM nirA4264-- A saptabhaMgI pratyeka bhaMgamAM be prakAre che, 1-sakalAdeza svabhAvavALI sana 2-visAzasvabhAvANI. 43. chu A saptabhaMgI saMbaMdhI pratyeka bhaMga sakalAdeza svabhAva ane vikalA dezasvbhaavvaanne che. 43 atha sakalAdezaM lakSayantipramANapratipannAnantadharmAtmakavastunaH kAlAdibhirabhedavRttiprAdhAnyAdabhedo pacArAdvA yogapadyena pratipAdakaM vacaH sakalAdezaH // 44 // 61 kAlAdibhiraSTAbhiH kRtvA yadabhedavRttedharmadharmiNorapRthagbhAvasya prAdhAnyaM tasmAt , kAlAdibhirbhinnAtmanAmapi dharmadharmiNAmabhedAdhyAropAdvA samakAlamabhidhAyakaM vAkyaM sakalAdezaH pramANavAkyamityarthaH / . 62 ayamarthaH-yogapadhenAzeSadharmAtmakaM vastu kAlAdibhirabhedavRttyA, abhedopacAreNa vA pratipAdayati sakalAdezaH, tasya pramANAdhInatvAt / vikalAdezastu krameNa bhedopacArAd, bhedaprAdhAnyAdA tadabhidhatte, tasya nayAyattatvAt / Page #176 -------------------------------------------------------------------------- ________________ 168 saptabhaGgIsvarUpam / [4:47- sakalAdezanuM lakSaNa - pramANathI jANela ananta dharmavALI vastunuM kAlAdi dvArA abhedanI pradhAnatAthI athavA abhedanA upacArathI ekI sAthe pratipAdana karanAruM vacana sakalAdeza che. 44. $1. dhamadhamImAM jyAM kAlAdi AThanI apekSAe abhedavRtti(aikyabhAva)nI pradhAnatA hoya tethI ane jyAM kAlAdi AThanI apekSAe dharma-dhamImAM bheda hoya tyAM abhedane upacAra karavAthI vastunuM samakAle (ekI sAthe) abhidhAyaka vacana e sakalAdeza eTale pramANavAkya kahevAya che. $2. arthAt azeSa (samasta) dharmAtmaka vastunuM kAlAdivaDe abhedarUpe athavA abhedanA upacArathI ekI sAthe sakalAdeza pratipAdana kare che, kAraNa ke sakalAdeza pramANane AdhIna che. ane vikalAdeza te-anukrame bhedanA upacArathI ke bhedanI prAdhAnyatAthI vastunuM pratipAdana kare che, kAraNa ke vikalAdeza nayavAkyane AdhIna che. (50) yaugapadyenAzeSadharmAtmakamityAdi / kAlAdibhiriti kAlAdibhirvakSyamANaiH / abhedopacAraNeti mede'pi sati / krameNeti na yaugapadyena / bhedopacArAditi amede'pi sati / (Ti.) yaugapadyenetyAdi / tasyeti sakalAdezasya / taditi vastu / tasyeti vikalA 63 kaH punaH kramaH ? kiM vA yaugapadyam ? / yadA'stitvAdidharmANAM kAlAdibhirbhedavivakSA, tadaikasya zabdasyAnekArthapratyAyane zaktyabhAvAt kramaH, yadA tu teSAmeva dharmANAM kAlAdibhirabhedena vRttamAtmarUpamucyate, tadaikenApi zabdenaikadharmapratyAyanamukhena tadAtmakatAmApannasyAne kAzeSarUpasya vastunaH pratipAdanasaMbhavAdyogapadyam / 3 kama kene kahevAya ? ane yaugapadya (akrama)kene kahevAya ? e praznanA samAdhAnamAM prathama kramanuM svarUpa A pramANe che-jyAre astitvAdi dharmomAM kAlAdidvArA bhedanI vivekSA hoya (arthAt bheda siddha karavAnuM hoya) tyAre eka zabdamAM aneka dharmane kahevAnuM sAmarthya nathI (arthAta eka zabdathI aneka dharmonuM jJAna thaI zakatuM nathI) mATe dharmonuM eka pachI eka karIne kathana karI zakAya che. Ane kema kahevAmAM Ave che. paNa jyAre vastunA te astitvAdi aneka dharmonuM kalAdidvArA abhedane prApta thayela AtmarUpa-svarUpa kahevAnuM hoya tyAre eka dharmanuM kathana karavAmAM tatpara eka ja zabdathI astitvadharma sAthe tAdAsyane eTale abhedane prApta thayela zeSa samasta dharmasvarUpa vastana kathana thaI jAya che te cogapadya che arthAt astitvAdi keAI paNa eka dharmano vAcaka "asti Adi zabda kAlAdithI abhinna banI gayelA bAkInA badhA dharmonuM paNa pratipAdana jyAre kare che tyAre saugapadya jANavuM. (Ti0) vRttamiti niSpannam / tadAtmakatAmiti abhedAtmakatAm / Page #177 -------------------------------------------------------------------------- ________________ 4, 44] kAlAdinirUpaNam / 169 1 " ', 4 : punaH jAjANyaH ! | Aja:, Atmacarva, artha:, saMvandhA, ravAra:, guNidezaH, saMsargaH zabdaH ityaSTau / tatra syAjjIvAdi vastvastyevetyatra yatkAlamastitvaM tatkAlAH zeSAnantadharmA vastunyekatreti teSAM kAlenAbhedavRttiH (1), yadeva cAstitvasya tadguNatvamAtmarUpam, tadeva cAnyAnantaguNAnAmapItyAtmarUpeNAbhedavRttiH (2), ya eva cAdhAro'rtho dravyAkhyo'stitvasya sa evAnyaparyAyANAmityarthenAbhedavRttiH (3), ya eva cAviSvagbhAvaH kathaJcittAdAtmyalakSaNaH saMbandho'stitvasya, sa evAzeSavizeSANAmiti saMvandhenAbhedavRttiH (4), ya eva copakAro'stitvena svAnuraktatvakaraNam, sa eva zeSairapi guNairityupakAreNAbhedavRtti: ( 5 ), ya eva guNinaH saMvandhI dezaH kSetralakSaNo'stitvasya sa evAnyaguNAnAmiti guNidezenAbhedavRtti: (6), ya eva caikavastvAtmanA'stvitvasya saMsargaH, sa evAzeSadharmANAmiti saMsargeNAbhedavRttiH / nanu prAguktaH saMbandhAdasya kaH prativizeSaH ? / ucyate, abhedaprAdhAnyena bhedaguNabhAvena ca prAguktaH saMbandhaH, bhedaprAdhAnyenAbhedaguNabhAvena caiSa saMsarga iti (7), ya evAstIti zabdo'stitva dharmAtmakasya vastuno vAcakaH, sa eva zeSAnantadharmAtmakasyApIti zabdenAbhedavRttiH (8) paryAyArthikanayaguNabhAve dravyArthikanayaprAdhAnyAdupapadyate / $4. kAlAdei kayA kayA che ? 1 kAla, 2 AtmarUpe, 3 artha, 4 sa'adha, 5 upakAra, 6 guNideza, 7 sa'saga ane 8 zabda-A AThe che. kAlAdithI abhedyavRttinuM samarthana A prakAre che-- (1) kAla-jIvAdi padAtha yAt che ja. AmAM jIvAdi padAtha mAM je kALe astitva che te ja kALe khAkInA anaMtamAM paNa e padArtha mAM prApta thAya che, mATe A kAlathI abhedavRtti kahevAya che. arthAt kAlanI apekSAe astitvAdi dharmo abhinna che, A kAlarUpe abhedavRtti thaI. (2) AtmarUpa-je rIte 'astitva' jIvAdi vastunA guNurUpa-svabhAvarUpa che, te ja rIte bAkInA bIjA paNa anaMta jIvAdinA svabhAvarUpe che, mATe svabhAva-svarUpanI apekSAe astitvAdi dharmAM abhinna che, A AtmarUpe abheda vRtti thaI. (3) atha-je rIte jIvAdi artha-dravya astitane! AdhAra che, te ja rIte bIjA anaMta paryAyA-dharmanA paNa AdhAra che, mATe arthanI apekSAe astitvAdidhame abhinna che. A atharUpe abhedavRtti thaI. (4) sa'khaMdha-jIvAdi padAmAM astitvane je vizvabhAva-katha ciMta tAdAtmyarUpa -saMbaMdha che te ja sabaMdha bAkInA ana ta dharmanA paNa che, mATe sabaMdhanI apekSAe astitvAdi dharmA abhinna che. A saMbadha dvArA abhedyavRtti thaI. (5) upakAra-astitvadhama je rIte jIvAdrivyane pAtAthI raMgI nAkhavA ( astitvamaya karI nAkhavA)rUpa je upakAra kare che te ja rIte khIjA dharmo paNa drazyane svamaya karI nAkhavArUpa upakAra kare che, mATe * 22' Page #178 -------------------------------------------------------------------------- ________________ 170 kAlAdinirUpaNam / [4. 44 upakAranI apekSAe astitvAdi dhamemAM abhinna che. arthAt A upakAra dvArA abhedyavRtti thaI. (6) guNideza-astitvanA guNI jIvAdghi dravya sabaMdhI je kSetrarUpa deza che te ja kSetrarUpa deza khAkInA khadhA guNAnA guNInA paNa che. arthAta je kSetra dravyanI sAthe saMbaMdha rAkhanAra astitvanu che teja kSetra anya dharmAnu paNa che mATe guNadezanI apekSAe astitvAti dharmI abhinna che. A guNideza dvArA abhedyavRtti thaI. (7) sa'saga-jIvAdi vasturUpe je prakAre astitvane saMsaga che te ja saMsaga khIjA anya dharmonA paNa vastu sAthe che mATe A sa'sarga'nI apekSAe astitvAdi dharmAM abhinna che. A saMsaga dvArA asedavRtti che zaMkA--pahelAM kahela sauMbaMdhathI sa MsamAM zuM bhedya che ? samAdhAna--abhedanI prAdhAnyatA ane bhedanI gauNutA hAya tyAre sama dha kahevAya che ane bhedanI prAdhAnyatA ane abhedyanI gauNatA hAya tyAre saMsa muMDevAya che. (8). zabda -- astitvadharmAtmA vastuno vAyA ? 'asti' zabda che, te asti'zabda anya ananta dharmAtmaka vastune paNa vAcaka che. mATe zabdanI apekSAe astitvAdi dharmA abhinna che--A zakhtadvArA abhedyavRtti thaI. ( pa 0 ) kAlAdaya iti - hetuH kAlAtmarUpArthAH sambandhopakRtiH tathA / guNidezazca saMsargaH zabdacASTau bhidA'bhidoH // 1 // ete aSTa bhedAdayorheturiti yogaH / AtmarUpamiti svarUpam / ekavastvAtmanetyAdi ekavastu ghaTAdi / 1 tatra syAjjIvAdItyAdi // teSAmiti zeSAnantadharmANAm / tadguNatvamiti / tasya jIvAdivastuno guNatvam / svAtmarUpamiti svakIyasvarUpam | artha - iti ghaTAdiH // svAnurakteti vyApaka nimittam / ekavastviti ekasya vastuno ghaTAderAtmanaH / sa eveti saMsargaH / asyeti saMsargasya // 44 // " 65 dravyArthikaguNabhAvena paryAyArthikaprAdhAnye tu na guNAnAmabhedavRttiH saMbhavati, samakAlamekatra nAnAguNAnAmasaMbhavAt saMbhave vA tadAzrayasya tAvaddhA bhedaprasaGgAt (1), nAnAguNAnAM saMbandhina AtmarUpasya ca bhinnatvAt, AtmarUpAbhede teSAM bhedasya virodhAt (2), svAzrayasyArthasyApi nAnAtvAt, anyathA nAnAguNAzrayatvavirodhAt (3), saMbandhasya ca saMbandhibhedena bhedadarzanAt, nAnAsaMbandhibhireka- saMbandhAghaTanAt / ( 4 ), taiH kriyamANasyopakArasya ca pratiniyatarUpasyAnekatvAt, anekairupakAribhiH kriyamANasyopakArasyaikasya virodhAt (5), guNidezasya ca pratiguNaM bhedAt, tadabhede bhinnArthaguNAnAmapi guNidezAbhedaprasaGgAt ( 6 ), saMsargasya ca Page #179 -------------------------------------------------------------------------- ________________ 173 che. kaI kAlAdinirUpaNam / pratisaMsargibhedAt, tadabhede saMsargibhedavirodhAt (7), zabdasya ca prativiSaya nAnAtvAt , sarvaguNAnAmekazabdavAcyatAyAM sarvArthAnAmekazabdavAcyatA''patteH zabdAntaravaiphalyApatteH (8) tattvato'stitvAdInAmekatra vastunyevamabhedavRtterasaMbhave kAlAdibhibhinnAtmanAmabhedopacAraH kriyate / tadetAbhyAmabhedavRttyabhedopacArAbhyAM kRtvA pramANapratipannAnantadharmAtmakasya vastunaH samasamayaM yadabhidhAyakaM vAkyaM sa sakalAdezaH pramANavAkyAparaparyAya iti sthitam / 66 "kAlAtmarUpasaMbandhAH saMsargopakriye tathA / guNidezArthazabdAzcetyaSTau kAlAdayaH smRtAH" // 1 // 44 // upa. A abhedavRtti jyAre paryAyAkinayanI gauNatA ane dravyArthikanayanI prAdhAnyatA hoya tyAre ghaTI zake che, paraMtu jyAre dravyAkinayanI gaNatA ane paryAyAcika nayanI prAdhAnyatA hoya tyAre ghaTI zakatI nathI. kAraNa ke-(1) eka kAle eka ja vastumAM bhinna bhinna guNe rahI zakatA nathI ane je nAnA guNo eka samaye eka vastumAM rahe te guNonA AzrayarUpa dravyamAM guNa jeTalA ja bhedane prasaMga Avaze. (2) aneka guNonuM AtmarUpa (svarUpa) paraspara bhinna che, kAraNa ke te guNe eka bIjAnA svarUpamAM rahetA nathI paraMtu pitA potAnA svarUpamAM rahe che mATe guNamAM abheda nathI. je guNemAM AtmarUpa abhinna mAnaze (paraspara bheda nahi mAne) te guNamAM bhedane virodha Avaze. arthAt guNomAM bheda ghaTaze nahi, (3) guNonA Azraya-AdhArarUpa athe paNa bhinna bhinna che. je guNonA AdhAra arthane bhinna bhinna nahi mAne te bhinna bhinna guNone te AdhAra banI zakaze nahi, (4) saMbaMdhIonA bhedathI saMbaMdhane bheda jovAya che. mATe nAnA saMbaMdhIone e sthaLe eka saMbaMdha ghaTI zakato nathI (5) guNothI pratiniyatarUpe karAte upakAra paNa aneka prakAre che. kAraNa keaneka upakArIothI karAte upakAra eka hoya to emAM virodha che. (6) dareka guNamAne guNideza bhinna bhinna che. kAraNa ke-guNi dezane bhinna nahi mAne te bhinna padArthanA guNone paNa abhinna guNidezane prasaMga Avaze. (7) dareka saMsaLInA bhedathI saMsargane bhinna mAnavAmAM na Ave te saMsaLInA bhedane virodha thaze. (8) zabda paNa dareka viSayamAM judA judA che kAraNa ke-samasta guNene je eka ja zabdanA vAcya mAnavAmAM Ave te samasta padArthono paNa eka ja zabdanA vAzya banavAno prasaMga Avaze. AthI anya zabda niSkala banI jaze. A pramANe vAstavika rIte paryAyArthika nayanI apekSAe astitvAdi samasta guNanI abhedavRtti (yugapabhAva)ne eka vastumAM asaMbhava che. arthAta abhedavRtti thaI zakatI nathI mATe kAla, AtmasvarUpa Adi dvArA bhinna svarUpavALA astitvAdi dharmomAM abhedane upacAra karavAmAM Ave che. tethI dravyArthika nayanI mukhyatA hoya tyAre vAstivika abhedavRtti ane paryAyArthika nayanI mukhyatA hoya tyAre abhedavRttine upacAra karIne anaMta dharmavALA padArthane yugapada Page #180 -------------------------------------------------------------------------- ________________ 174 tadutpattitadAkArayoH kAraNatvanirAkaraNam / 4.47 etadvyavacchedyamAcakSatena tadutpattitadAkAratAbhyAm, tayoH pArthakyena sAmastyena ca vyabhi cAropalambhAt // 47 // 61 tathAhi-jJAnasya tadutpattitadAkAratAbhyAM vyastAbhyAM, samastAbhyAM vA pratiniyatArthavyavasthApakatvaM syAt ? yadi prAcyaH pakSaH, tadA kapAlakSaNaH kalazAntyakSaNasya vyavasthApakaH syAt, tadutpatteH kevalAyAH sadbhAvAt / stambhaH stambhAntarasya ca vyavasthApakaH syAt , tadAkAraTAyAstadutpattirahitAyAH saMbhavAt / atha dvitIyaH, tadA kalazasyottarakSaNaH pUrvakSaNasya vyavasthApako bhavet, samuditayostadutpattitadAkAratayovidyamAnatvAt / atha vidyamAnayorapyanayonimevArthasya vyavasthApakam; nArthaH, tasya jaDatvAditi matam / tadapi na nyAyAnugatam, samAnArthasamanantarapratyayotpannajJAnairvyabhicArAt / tAni hi yathoktArthavyavasthApakatvalakSaNasya samagrasya sadbhAve'pi prAcyaM janakajJAnakSaNaM na gRhNanti / api ca, kimidamarthAkAratvaM vedanAnAm , yahazAt pratiniyatArthaparicchedaH syAt ? kimarthAkArollekhitvam, arthAkAradhAritvaM vA ? prathamaprakAre, arthAkArollekho'rthAkArapariccheda eva, tatazca jJAnaM pratiniyatArthaparicchedAt pratiniyatamarthamavadyotayatIti sAdhyAviziSTatvaM spaSTamupaDhauMkate / dvitIyaprakAre punarAkAradhAritvaM jJAnasya sarvAtmanA, dezena vA / prathamapakSe, jaDatvAdarthasya jJAnamapi jaDaM bhavet , uttarArthakSaNavat / pramANarUpatvAbhAvazcottarArthakSaNavadevAsya prasajyeta, sarvAtmanA prameyarUpatA'nukaraNAt / atha dezena nIlatvAdinA'rthAkAradhAritvamiSyate jJAnasya, tarhi tenAjaDAkAreNa jaDatApratipatterasaMbhavAt kathaM tadviziSTatvamarthasya pratIyeta ? / na hi rUpajJAnenApratipannarasena tadviziSTatA sahakAraphalAdau pratIyate / kiJca, dezenAkAradhAritvAnnIlArthavanniHzeSArthAnAmapi jJAnena grahaNApattiH, sattvAdimAga tasya sarvArthAkAradhAritvAvizeSAt / atha tadavizeSe'pi nIlAdyAkAravailakSaNyAnnikhilArthAnAmagrahaNam, tahi samAnAkArANAM samastAnAM grahaNaprAptiH / atha yata eva jJAnamutpadyate, tasyevAkArAnukaraNahAreNa grAhaka m / hanta ! evamapi samAnArthasamanantarapratyayasya tadgrAhaka syAdityuktam / tato na tadutpattitadAkAratAbhyAM jJAnasya pratiniyatArthAvabhAsaH, kintu pratibandhakApagamavizeSAditi siddham // 47 // iti pramANanayatattvAloke zrIratnaprabhAcAryaviracitAyAM ratnAkarAvatArikAkhyalaghuTIkAyAmAgamasvarUpanirNayo nAma caturthaH paricchedaH / mein 1 etayoH-TippanasaMmataH pAThaH / 2 deglokAlaGkAre-mu0 / Page #181 -------------------------------------------------------------------------- ________________ 175 4. ] tadutpattitadAkArayoH kaarnntvnissedhH| AnuM vyavacchedya batAve che- tadutpatti ane tadAkAratA dvArA pramANu pratiniyata arthanuM prakAzaka nathI kAraNa ke ekalI tadutpatti ke tadAkAratA athavA samudita tadutpatti ane tadAkAratAne kAraNa mAnavAmAM vyabhicAra che. 47, S1. pramANa dvArA artha prakAzanamAM tadutpatti ane tadAkAratAne kAraNa mAnanAra(bauddha)ne graMthakAra prazna kare che ke-jJAna ekalI tadutpatti ane ekalI tadAkAratA dvArA pratiniyata arthanuM vyavasthApaka che ke samudita tadutpatti-tazAkAratA dvArA pratiniyata arthanuM vyavasthApaka che? je pahele pakSa kaho te kapAla (ThIka) kalazanA anya kSaNane ane eka staMbha bIjA staMbhane vyavasthApaka thaI jaze kAraNa ke-kalazanA nAzane kAraNe utpanna thayela kapAlamAM kevala tadutpatti ane samAna AkAravAlA be staMbhamAM kevala tadAkAratAne sadbhAva che. bIjo pakSa kaho te kalazane uttara kSaNa kalazanA pUrvekSaNane vyavasthApaka the joIe kAraNa ke ahIM samudita tadutpatti ane tadAkAratA che. bauddhatatpatti ane tadAkAratA hovA chatAM jJAna ja arthanuM vyavasthApaka che, paNa jaDa rUpa artha vyavasthApaka nathI. jena-tamAruM A kathana nyAyasiddha nathI. kAraNa ke samAna ane viSaya karanAra samanattara pratyayathI utpanna thanAra jJAnathI AmAM vyabhicAra che. kAraNa ke tamee kahela arthavyavasthApakanuM saMpUrNa lakSaNa temAM hovA chatAM paNa te jJAna pitAnA janaka pUrvajJAnane viSaya karatAM nathI. arthAt uttara ghaTajJAnamAM pUrvajJAnathI utpatti ane pUrvajJAnane AkAra hovA chatAM paNa te jJAna viSaya pUrvajJAna banatuM nathI paNa ghaTa ja bane che, mATe vyabhicAra che. mATe samudita tadupatti tadAkAratA paNa pratiniyata artha prakAzanamAM kAraNa nathI. hara vaLI, jJAnamAM athakAratA-tadAkAratA e zuM che ke jenA baLathI pratiniyata ane pariracheda-bodha thAya che ? zuM te arthAkArelekhitva che ke arthAkAradhAritva che ? pahele prakAra kahe te arthAkAre lekha te arthapari. chedarUpa ja che ane tethI jJAna pratiniyata arthanA paricchedathI pratiniyata arthanuM prakAzaka che evuM tamAruM kahevuM thayuM ane AthI hetumAM sAdhyAviziSTatva-sAdhyasamatva deSa Ave che arthAt hetu ane sAthe baMne samAna thaI gayA. bIjA prakAramAM jJAnanuM arthAkAradhAritva saMpUrNapaNe che ke eka dezathI ? prathama pakSa kahe te artha jaDa hovAthI saMpUrNa arthAkArane pAmeluM jJAna paNa jaDa thaI jaze, jemake-ane uttarakSaNa. eTale ke jJAnamAM pramANa rUpatAne abhAva thaze, kAraNa ke te saMpUrNapaNe prameya atharUpatAne dhAraNa karanAra che. uttarArthakSaNanI jema. jJAnamAM nIlatvAdirUpa eka dezathI arthAkAra dhArita che, e bIjo pakSa kaho te prazna e che ke ajaDAkAra jJAnamAM jaDa svabhAva (jaDAkAratA)ne saMbhava nathI te ajaDAkAra jJAna (tadAkAra na hovAthI) jaDatAviziSTa ane kaI rIte jaNAvaze ? kAraNa ke-2sane nahi jANanAra rUpajJAnathI Page #182 -------------------------------------------------------------------------- ________________ 272 vikalAdezanirUpaNam / [e. - kahenAra vAkyane salAdeza athavA pramANuvAkya kahevAmAM Ave che, e siddha thayuM. $6 "1 kAla, 2 AtmasvarUpa, 3 saMbaMdha, 4 saMsarga, 5 upakAra, 6 guNideza, 7 artha ane 8 zabda A ATha kalAdi kahevAya che." sArAMza che ke vastumAM anaMta dharmo che, e vAta pramANathI siddha che mATe ke IpaNa eka vastunuM pUrNa rUpathI pratipAdana karavAne mATe anaMta zabdone pravega kare joIe, kAraNa ke eka zabda eka ja dharmanuM pratipAdana karI zake che paraMtu e rIte karavAthI lekavyavahAra cAlI na zake. mATe eka zabdane pravega karIe chIe, te eka zabda mukhya rUpathI eka dharmanuM pratipAdana kare che ane bAkI rahela bIjA dharmone te eka dharmathI abhinna mAnI levAmAM Ave che. A rIte eka zabdathI eka dharmanuM pratipAdana thayuM ane tenAthI abhinna hovAnA kAraNe zeSa dharmanuM paNuM pratipAdana thaI gayuM. A upAyathI eka ja zabda ekI sAthe anaMta dharmone arthAt saMpUrNa vastune pratipAdaka thaI jAya che, Ane sakalAdeza kahe che. zabda dvArA sAkSAt rUpe pratipAdita dharmathI bAkInA dharmone abheda ke abhedapacAra kAlAdi dvArA thAya che, te kAlAdi ATha prakAre che. (1) kAla, (2) AtmarUpa, (3) artha, (4) saMbaMdha, (5) upakAra, (6) guNideza. (7) saMsarga, (8) zabda. astitva dharmathI bIjA dharmone abheda che, te A prakAre thaze-jIvamAM je kAle astitva che te ja kAlamAM anya dharmo paNa che, mATe kAlanI apezrAe astitva dharma sAthe anya dharmone abheda che. A ja rIte bAkInA sAtanI apekSAe paNa abheda samajavuM joIe. A prakArane abhedanI prAdhAnyatA kahe che. dravyArthika nayanI mukhyatA ane paryAyArthika nayanI gauNatA karavAthI abhedanI prAdhAnyatA thAya che. jyAre paryAyArthika nayanI mukhyatA ane dvavyArthika nayanI gauNatA hoya tyAre anaMta guNe vAstavika rIte abhinna thaI zakatA nathI, mATe te guNamAM abheda upacAra kare paDe che. A rIte abhedanI - prAdhAnyatA ane abhedanA upacArathI ekI sAthe anaMta dharmAtmaka vastunuM pratipAdana karanAra vAkya (vacana) sakalAdeza kahevAya che. 44 (pa0) guNidezasyetyAdi gadye tadabhede iti guNyabhede / tadabhede iti saMsargAbhede // 44 // adhunA nayavAkyasvabhAvatvena nayavicArAvasaralakSaNIyasvarUpamapi vikalAdezaM 'sakalAdezasvarUpanirUpaNaprasaGgenAtraiva lakSayanti ___tadviparItastu vikalAdezaH // 45 // 1 nayaviSayIkRtasya vastudharmasya bhedavRttiprAdhAnyAd, bhedopacArAdvI krameNa yadabhidhAyakaM vAkyam, sa vikalAdezaH / etadullekhastu nayasvarUpAnabhijJazrotaNAM duraMvagAha iti nayavicArAvasara eva pradarzayiSyate // 45 // vikalAdeza nayasvarUpa hovAthI niyavicAranA samaye ja tenuM lakSaNa karavuM joIe, chatAM sakalAdezanA svarUpanA nirUpaNanA prasaMgathI ahIM ja te jeNuvavAmAM Ave che- Page #183 -------------------------------------------------------------------------- ________________ pramANe yogyatA arthavyavasthAkAraNam / rUM uparyukta sakalAdezathI viparIta vacana vikallAdeza che. 45. - $1. bhedanI prAdhAnyatAthI athavA bhedanA upacArathI nayanA viSayarUpa vastu dharmane pheme karI pratipAdana karanAruM vAkya (vacana) vikalAdeza kahevAya che, vikalAzane ullekha (zabdaprayoga) nayavAkyane nahi jANanAra zrotAne durbodha che, mAMTe te niyavicAranA samaye jaNAvavAmAM Avaze. sArAMza che ke sakalAdezamAM dravyArthika nayanI pradhAnatAne kAraNe vastunA anaMta dharmono abheda karavAmAM Ave che, vikalAdezamAM paryAyArthika nayanI pradhAnatAne kAraNe te dharmone bheda che. ahIM paNa kAlAdi AThanA AdhAre ja bheda karavAmAM Ave che, paryAyAkinaya kahe che ke-eka kAlamAM eka ja vastumAM bhinna bhinna dharmonI sattA svIkAravAmAM Ave te vastu paNa bhinna bhinna svarUpavALI thaI jaze paNa eka svarUpavALI nahi rahe. A ja rIte bhinna bhinna guNo saMbaMdhI AtmarUpa bhinna bhinna ja hoI zake che, paraMtu eka hoI zakatuM nathI. pa. pramANaM nirNIyAtha yataH kAraNAt pratiniyatamarthametad vyavasthApayati, tat kathayantitad vibhedamapi pramANamAtmIyaprativandhakApagamavizeSasvarUpasAmarthyataH niyatamarthakArotati kaddA 1 pratyakSa-parokSarUpatayA dviprakAramapi prAgupavarNitasvarUpaM pramANaM svakIyajJAnAvaraNAdyadRSTavizeSakSayakSayopazamalakSaNayogyatAvazAt pratiniyataM nIlAdikamartha vyvsthaapati chaThThA pramANane nirNaya karIne have je kAraNathI A pramANa pratiniyata artha vyavasthApana kare che te kAraNanuM kathana- pratyakSa ane pakSa ema be bhedavALuM pramANa potAnA pratibaMdhakanA apagama vizeSarUpa sAmarthyathI pratiniyata ane prakAzita kare che. 46. $1 pUrve jenuM svarUpa kahevAmAM AvyuM che tevAM pratyakSa ane parokSa e be pramANe pitapetAnA jJAnAvaraNadirUpa karma vizeSanA kSaya athavA te kSapazamarUpa cecatAne kAraNe nIlAdika pratiniyata arthanuM vyavasthApana -nizcaya kare che. : sArAMza che ke parokSa jJAnavaraNIya karmanA kSaya ke kSopazamathI parokSa pramANa utpanna thAya che ane pratyakSa jJAnAvaraNIya karmanA kSaya ke kSapazamathI pratyakSa jJAna thAya che. keI jJAnamAM mAtra ghaTa ja pratIta thAya che te koI jJAnamAM mAtra 5Ta ja pratIta thAya che. temAM A ja eTale ke te saMbaMdhI AvaraNa kamano kSaya ke kSapazama ja kAraNa che arthAt kahevAne Azaya e che ke padArthane jANanAra jJAnanA AvaraNane kSaya ke pazama haze te ja te padArtha te jJAnamAM prakAzita thaze. A rIte kSaya ke kSayapazamarUpa zakti ja niyata padArthane jaNAvavAmAM kAraNa che. 46. (50) pramANaM nirNIyetyAdigo / etaditi pramANam // 46 // Page #184 -------------------------------------------------------------------------- ________________ 176 tadutpattitadAkArayoH kAraNatvaniSedhaH / [4, 47 AmraphlAdimAM rasaviziSTatAnuM eTale ke Amraphala tathA prakAranA rasayukta che evuM jJAna thatuM nathI. vaLI, jJAna dezathI arthAdAradhArI hovAthI nIla arthanI jema samasta padArthone viSaya kare-evI Apatti Avaze, kAraNa ke jJAnamAM savAdrirUpe athakAradhAritva sarvatra aviziSTa-samAna ja che. arthAt jJAna sarvatra savAdirUpe sarakhuM ja arthAkAradhArI che. bauddhasavAdarUpe arthAkArapAritva samAna hoya chatAM nIlAdi AkAra vilakSaNa-judo ja hovAthI samasta padArthonuM jJAna thatuM nathI. jainate pachI samAna AkAravALA samasta padArthonA grahaNa jJAna)nI prApti thaze. bauddha-jJAna jenAthI utpanna thAya che te ja padArthanA AkArane anusaraNa karavA dvArA grahaNa thAya che. jena-ame tene uttara kahI cUkyA ja chIe ke-samAna padArthane viSaya karanAra uttarajJAnamAM pUrvajJAnanA grahaNanI Apatti Avaze. arthAta uttarajJAna paNa pUrvajJAnanuM grAhaka thaze mATe tadutpatti ane tadAkAratA dvArA jJAna pratiniyata arthanuM prakAzaka nathI, paraMtu pratibaMdhakanA nAzathI eTale ke AvaraNanA kSaya ke kSapazamathI ja jJAna pratiniyata arthanuM prakAzaka che e siddha thayuM. 47 e pramANe pramANunayatattvAkA' nAmanA graMthamAM zrIratnaprabhAcArya mahArAja viracita "ratnAkarAvatArikA" nAmanI laghuTIkAmAM "AgamasvarUpanirNaya nAmanA cethA paricchedane raivatAcalacitrakUTAdi prAcIna (jIrNa tIrthoddhAraka zrIvijaya nItisUrIzvarajInA ziSyANa muni malayavijayajIe svaabhyAsa samaye karela gurjarabhASAnuvAda pUrNa thaye. - (pa0) atha dezenetyAdi gadye ta ddha tadviziSTatvamiti nIlAdiviziSTatvam / tadviziSTateti rasaviziSTatA / kiJcetyAdinA prasaGgamutpAdayati jainaH / tadavizepe'pIti sattvAdimAtrA'vizeSe // 47 // che zuti caturtha pari che samApta: | caturthaparicchede vAdasthalAnikANAdAbhimataM zabdasya yadanumAnatvaM tasya nirAsaH 1, zruterapauruSeyatvanirAsaH 2, zabdAbhivyaktinirAsena zabdAnityatvasthApanaM 3, yogAbhimatAkAzaguNatvanirAsena zabdapaudgalikatvasthApana ca 4, zaktisAdhanaM 5, saGketasthApanam 6, apohaH zabdArtha ityasya nirAkaraNaM 7, sAmAnyavizeSAtmano'rthasya vAcakaH zabda iti sthApanam 8, saptamaGgIprarUpaNam 9, tadutpattitadAkAratAnirAsena svakIyaprativandhakApagamavizepasvarUpasAmarthyataH pramANasyAvidyotakatvavyavasthApanam 10 // evaM daza // (Ti) etadvayavacchedyamityAdi / tayoriti tdutptti-tdaakaartyoH| 'etayoriti tadutpatti-tadAkAratayoH / tasyeti arthasya / tAnIti jJAnAni // atha dezenetyAdi / tadvi. ziSTatvamiti jaDatAviziSTatAm / tasye ti jJAnasya / tadavizeSepIti sattvAkArAvizeSe'pi / pratyayasyeti jJAnasya // 4 // ____ iti zrIsAdhupUrNimAgacchIyazrImadAcAryaguNacandrasUriziSyapaM0jJAnacandraviracite ratnAkarAvatArikATippanake caturthaH pAracchedaH smaaptH|| shrii|| 1 atra mUle anayoH iti paatthH| Page #185 -------------------------------------------------------------------------- ________________ aham atha paJcamaH paricchedaH / -- -- STa itthaM pramANasya svarUpasaMkhye samAkhyAya viSayamAcakSate___ tasya viSayaH sAmAnya-vizepAdyanekAntAtmakaM vastu // 1 // $1 tasya pramANasya / visIyante nibadhyante viSayiNo'sminniti viSayo gocaraH paricchedyamiti yAvat / sAmAnya-vizeSo vakSyamANalakSaNAvAdiryasya sadasadAdyanekAntasya tattadAtmakaM tatsvarUpaM vastviti / evaM ca kevalasya sAmAnyasya, vizeSasya, tadbhayasya vA svatantrasya pramANaviSayatvaM pratikSiptaM bhavati / 62 arthatadAkarNya karNAneDapIDitA iva yogAH saMgirante / nanvaho jainAH ! kenedaM suhRdA karNapuTaviTaGkitamakAri yuSmAkam-svatantrau sAmAnyavizeSau na pramANabhUmiriti / sarvagataM hi sAmAnyaM gotvAdi, tadviparItAstu zabalazAvaleyabAhuleyAdayo vizeSAH, tataH kathamepAmaikyamAkarNayitumapi sakarNaiH zakyam ? tathA ca sAmAnya vizeSAvatyantabhinnau, viruddhadharmAdhyastatvAt , yAvevaM tAvevam , yathA pAthaHpAvakau, tathA cetau, tasmAttathA, tato na sAmAnyavizeSAtmakatvaM ghaTAderghaTate / pramANanA svarUpa ane saMkhyA kahIne pramANanA viSayanuM kathana- sAmAnya, vizeSa Adi anekAnAtmaka vastu tene viSaya che. 1. huM tene eTale pramANane, viSaya-jJAna jemAM baMdhAya te viSaya che, te gocara ke paricachedya paNa kahevAya che. sUtramAM "Adi pada grahaNa karela che, tethI jemanuM svarUpa AgaLa kahevAze te sAmAnya ane vizeSa jemanI AdimAM che, evA sa-asata, nitya-anitya, abhilASya-anabhilApya Adi dharmonuM paNa grahaNa karavuM, eTale ke- te te sAmAnya-vizeSa Adi anekAntAtmaka-aneka dharmayukta vastu pramANane viSaya che, ema samajavuM. A pramANe kahevAthI jeo kevaLa sAmAnyane ke kevaLa vizeSane athavA sAmAnya ane vizeSa ubhayane svataMtrarUpe pramANane viSaya mAne che, temanI mAnyatAnuM nirasana karyuM che. hara uparokta sUtraracanA sAMbhaLI jANe ke kAna maraDavAthI pIDAelA hoya tevA yauga A pramANe kahe che-ahe che jene ! kayA hitecchuo tamArA kAnamAM A TAMkaNAM mAryA (eTale ke-zalyayukta kAna thavAthI bIjAnuM kazuM sAMbhaLI zakAya nahi) ke svataMtra sAmAnya ke svataMtra vizeSa pramANane viSaya nathI ? svAdarUpa sAmAnya te sarvagata (sarvatra vyAsa) che ane tethI vipahata zabala-(TapakavALI gAya) zAmaleca, bahala (bahu ja dUdha denAra gAya) bAhaheya Adi vizenuM aikya ekatA sakaNa (vidvAna) mAnavathI sAMbhaLI paNa kema zakAya ? sAmAnya ane vizeSa bane paraspara atyanta bhinna che, Page #186 -------------------------------------------------------------------------- ________________ 7 pramANaviSayanirUpaNam / [5. 1 kAraNa ke teo viruddha dharmanA Azraya che, je viruddha dharmanA Azraya hAya te atyanta bhinna hAya che, jemake-pANI ane agni, tevI ja rIte sAmAnya ane vizeSa ane paraspara viruddha dharmanA Azraya che. tethI te banne paraspara atyanta bhinna che. mATe ghaTAdi(padmA)nI sAmAnyavizeSAtmakatA-sAmAnya ane vizeSa ubhayasvarUpatA) yuktisiddha nathI. ( pa 0 ) I namaH || paJcamaparicchede viSayiNa iti pramANAni / svatantrasyeti yaugAbhimatasya / J yuSmAkamityato'gre yaditi gamyam / sarvagatamityAdinA ta evaM pramANayanti / tadviparItA iti asarvagatAH (Ti0) evaM caityAdi // sAmAnyasyeti sAMkhyamatam, kevalasAmAnyasyAGgIkArAt / vizeghasyeti / sAmAnyamamAnyam, vizeSa eva cittatopapoSaka iti pratipAdayat saugatamatam / ubhayasyeti svatantrau sAmAnyavizeSau pramANabhUmiriti sAdhayat yogamatam / nanvaho jainA ityAdi / tadviparItA iti sAmAnyaviparyayabhRtAH / eSAmiti sAmAnyavizeSAnAm / 178 13 tadetatparamapraNayaparAyaNapraNayinIpriyAlApaprAyaM vAsavezmAntareva rAjate / tathAhiyadidaM sarvagatatvaM sAmAnyasya nyarUpi tat kiM vyaktisarvagatatvam, sarvasarvagatatvaM vA svIkRtya ? yadi prAktanam, tadA tarNakotpAdadeze tadavidyamAnaM varNanIyam, anyathA vyaktisarvagatatvavyAghAtAt / tatrotpannAyAM ca vyaktau kutastat tatra bhavet ? kiM vyaktyA sahaivotpadyeta, vyaktyantarAdrA samAgacchet ? / nAdyaH pakSaH, nityatvenAsya svIkRtatvAt / dvitIyapakSe tu tatastadAgacchat pUrvavyakti parityajyAgacchet, aparityajya vA ? | prAcikavikalpe, prAktanavyakterniHsAmAnyatAsspattiH / dvitIyapakSe tu kiM vyaktayAM sahaivAgacchet, kenacidaMzena vA ? Adhe zAbaleye'pi bAhuleyo'yamiti pratItiH syAt / dvitIyapakSe tu sAmAnyasya sAMgatAsspattiH / sAMzatve cAsya vyaktivadanityatvaprAptiH / 64 atha vicitrA vastUnAM zaktiH; yathA mantrAdisaMskRtamastramudarasthaM vyAdhivizeSaM chinatti, nodaram; tadihApi sAmAnyasyedRzI zaktiH, yayA svahetubhyaH samutpadya - mAne'rthe pUrvasthAnAdacaladeva tatra varttata iti cet / $5 syAdetadevam, yathekAntenaikyaM sAmAnyasya pramANena prasiddhaM syAt na caivam, tasyaiva tattvato vicArayitumupakrAntatvAt / yathAhiM - yadyasyaikAntaikyaM kIrtyate, tadA bhinnadezakAlAsu vyakti vRttirna syAditi / yadi tu svabhAvavAdAlambanamAtreNaiveyamupapAdyate tadA kimamunA sAmAnyena ? kiMtarAM vA'nyenApi bhUyasA vastunA parikalpitena ? ekaiva kAcit padmanidhIyamAnAM vyaktirabhyupagamyatAm / sA hi tathAsvabhAvatvAt tathA tathA prathiSyata iti lAbhAbhilASukasya mUlocchedaH / tanna vyakti sarvagatatvametasya saGgatigoca* bhAvamabhajat / 1 yathA mu / Page #187 -------------------------------------------------------------------------- ________________ 6. ? ] pramANavipayanirUpaNam / $3 jaina--hai yaugA ! atyanta premAsakata priyAnA AlApa samAna tamAru A kathana mAtra zayanagRhamAM ja zAbhAspada che (arthAt vidvAneAnI sabhAmAM zAbhAspada nathI), te A pramANe--tamAe sAmAnyane sarvAMgata kahyuM te! zuM tevyaktimAM sarvagata che evuDa svIkArIne ke sava savA~gata che--evuM svIkArIne ? pahele vikalpa kahe, tA-vAcharaDAnA utpatti sthAna-garbha mAM te sAmAnya vidyamAna na hatuM ema kahevu" joIe. anyathA vyakti sarvAMgatatvane vyAghAta-khAdha thaze. arthAt vyaktimAM ja jo vyAsa hAya te! jyAM vyakti ja na haiAya tyAM te hAvuM na joie. eTale have prazna thAya che ke-gabha sthAnamAM utpanna thanAra vyaktimAM te sAmAnya kayAMthI Ave ? zuM te sAmAnya, vyakti sAthe ja utpanna thAya che ke mIjI vyaktimAMthI Ave che ? sAmAnyane nitya mAnela hAvAthI tenI utpatti rUpa prathama pakSa kahI zakazeA nahi, bIjo pakSa kaheA tA-prazna thAya che ke anya vyaktimAMthI AvanAra sAmAnya te anya vyakitanA tyAga karIne Ave che ke tyAga karyA vinA raiprathama vikalpa kahyo te te anya vyakita sAmAnya vinAnI thaI jaze. khIjo vikalpa kA tA-zuM te vyaktinI sAthe ja Ave che ke keAIka azathI Ave che ? prathama prakAra mAne tA zAmaleyamAM paNa A mAhuleya che, evI pratIti thavI joIe. khIjo prakAra mAnA ta-sAmAnya sAMza khanI jaze ane sAmAnyane sAMza mAnavAthI vyakitanI jema sAmAnya paNa anitya manI jaze. SS4 yauga-vastuonI zakita vicitra hAya che. jemake-mantra AdithI saMskRta astra (dignya zastra) udarastha vyAdhivizeSane nAza kare che paraMtu udaranA cheda karatuM nathI. tenI jema sAmAnyanI paNa evI zita che, ke jethI te pUrva sthAnapU vyakitamAMthI calAyamAna thayA sivAya ja peAtAnA kAraNeAthI utpanna thanAra atha (taNukAdi vyakita)mAM rahe che. chupa jaina--Avu' te ja khane jo pramANathI sAmAnya sarvathA eka siddha thayu' hoya paraMtu ema teA nathI, kAraNa ke-prastutamAM sAmAnyanI ekarUpatA vAstavika che ke nahi e ja tA vicAravAnuM che. te A pramANe-jo sAmAnyamAM ekAnta ekatra mAnavAmAM Ave arthAt sAmAnya sarvathA eka che evu' mAnavAmAM Ave te bhinna deza ane bhinna kAlamAM utpanna thanArI vyaktimAM sAmAnyanI sattA ghaTI zakaze nahi, ane jo sAmAnyane svabhAva ja evA che ema kahI svabhAvavAdanA Alambana mAtrathI bhinna deza ane bhinna kAlamAM utpanna thanArI vyaktimAM sAmAnyanI sattA siddha karatA ha tA-vaLI A sAmAnyanI paNa zuM jarUra che ? temaja khIjI ghaNI khadhI vastuenI paNa kalpanA karavAnI zI jarUra che ? keAI eka ja padmanidhi(kubera) jevI vyakita mAnI lye, te vyakita tathAprakAranA svabhAvathI te te prakAre prakaTa thaze. e pramANe svIkAratAM lAbhanI icchAvALA tamane potAnI mAnyatAnA mUlamAMthI uccheda thaye, mATe sAmAnyanu te vyakti sarvAMgata che evuM lakSaNa saMgatinA viSaya banI zakatuM nathI. arthAt siddha thaI zakatu nathI. Page #188 -------------------------------------------------------------------------- ________________ pramANaviSayanirUpaNam / (pa0) tadetadityAdi jainaH / nyarUpi iti bhvdbhiH| utpAdadeze iti yatra tarNaka utpabate / anyatheti yadi tatrApi bhavet sAmAnyam / vyaktisarvagatatvavyAghAtAditi tatra vyakterabhAvAt / kuta iti kutaH sthAnAt , taditi sAmAnyam / tatreti tarNakavyaktau / svIkRtatvAditi bhvdbhiH| tata iti vaktyantarAt / taditi sAmAnyam / zAvaleye'pi vAhuleyo'yasita pratItiH syAditi vyaktyA sahaiva tatra sAmAnyasya pravezAt / vyAdhivizepamiti vyAdhivizeSa karma / yayeti zaktyA / tati arthe / syAdityAdi sUriH / na caivamityato'gre yata iti gamyam / tathA hItyAdinA jaina evaM prapaJcayati / asyeti sAmAnyasya / iyamiti vRttiH / abhyupagamyatAmiti yaugaiH abhyupagamyatAmityato'gre tataH kiM syAditi gamyam / mUloccheda iti sAmAnyasarvagatatve sAdhayitumiSTe sAmAnyasyaivocchedaH / tanna vyaktItyAdinAcArya eva nigamayati / etasyeti sAmAnyasya / (Ti0) tathAhi yadidamityAdi / taditi sAmAnyasya vyaktisarvagatatvaM pUrvamavidyamAnAyAM tattarNakavyaktAvAzrayAbhAvena sAmAnyasyA'saMbhavAt / ata evAsat / anyatheti asarasAmAnyavarNanAmantareNa / vyaktisarveti yA yA tarNakarUpA vyaktiH saMsAracakre krIDati tatra tatra sAmAnya sarvadA samaveta saMjAyata iti pakSaprahANaprasaGgAt / taditi sAmAnyam // tatreti vyaktau / asyeti sAmAnyasya "nityamekamanekavati sAmAnyam" iti vacanAt / tata iti vyaktyantarAt / taditi sAmAnyam / asyeti sAmAnyasya / yayeti zaktyA / svahetubhya iti AtmIyAtmIyasahakArikAraNebhyaH / artha iti tarNakAdau pUrvasthAnAditi pUrvavyakteH // 'taneti arthe, na caivamiti sAmAnyasyaikAntaikyaM na pramANAt siddhipaddhatimazizrayat / tasyaiveti sAmAnyaikAntaikyasyaiva / upakrAnteti prArabdhatvAt / tathAhi yadItyAdi / asyeti sAmAnyasya / ekAnteti ekAntena ekameva sAmAnyamiti bhAvaH / iyamiti vRttiH| sA hIti vyktiH| tathAsvabhAvatvAditi bhinnakAlAsu vyaktiSu vartitvabhAvatvAt / tathAtatheti bhinnadezakAlAsu vyaktipu sAmAnyarUpagotvAdibhAvena / etasyeti sAmAnyasya / 6 nApi sarvasarvagatatvam, khaNDamuNDAdivyaktyantarAle'pi tadupalambhaprasaGgAt / avyaktatvAttatra tasyAnupalambha iti cet, vyaktisvAtmano'pyanupalambho'ta eva tatrAstu / antarAle vyaktyAtmanaH sadbhAvAvedakapramANAbhAvAdasattvAdevAnupalambhe sAmAnyasyApi so'sattvAdeva tatrAstu, vizeSAbhAvAt / 97 kiMca, prathamavyaktisamAkalanavelAyAM tadabhivyaktasya sAmAnyasya sarvAtmanA'bhivyaktitiva, anyathA vyaktAvyaktasvabhAvabhedenAnekatvAnupaGgAdasAmAnyasvarUpatA''pattiH / tasmAdupalabdhilakSaNaprAptasya svavyaktyantarAle sAmAnyasyAnupalambhAdasattvam, vyaktitvAtmavat / 1 atr-dde-3| Page #189 -------------------------------------------------------------------------- ________________ 6. 2. ] pramANaviSayanirUpaNam / uda sAmAnyanuM sarvasarvagatatvarUpa lakSaNa paNa saMgata nathI. kAraNa ke tethI khaMDa-muMDAdi vyaktinA entarAla (varacenA) pradezamAM paNa sAmAnyanI upalabdhine prasaMga Avaze. arthAt be vyakita vaccenA rikata pradezamAM paNa te dekhAvuM joIe. yaugakhaMDa-muMDAdi vyakitaonA attarAla pradezamAM sAmAnya avyakata che tethI dekhAtuM nathI. jana-te pachI vyaktinA svarUpanI anupalabdhi paNa tenI avyaktatane kAraNe tyAM mAnavI joIe. yauga-antarAla pradezamAM vyakti svarUpanI sattAne jaNAvanAra keI pramANa nathI mATe antarAla pradezamAM vyakti svarUpanI asattA hevAthI je anupalabdhi che, paraMtu tenI avyakatatAne kAraNe nahi. jana-te ja rIte antarAla pradezamAM sAmAnyanI sattAne jaNAvanAruM pramANa paNa nathI. mATe aMtarAla pradezamAM sAmAnya anupalaMbha te avyakata hovAne kAraNe nahi paraMtu tyAM tenI asattAne kAraNe ja che, ema kema nathI mAnatA ? kAraNa ke banne sthaLa anupalaMbhamAM kaMi vizeSa nathI. 67 vaLI, prathama vyaktine jANavAne samaye vyaktithI abhivyakta thayela sAmAnyanI abhivyakti paNa saMpUrNa paNe thaI ja gayelI che, kAraNake-je saMpUrNa abhivyakti na mAne te-vyakta svabhAva ane avyakta svabhAvane bheda thaI javAthI sAmAnya aneka thaI jaze. ane tema thatAM te sAmAnya ja nahi rahe. kAraNake-sAmAnya te eka ja che. mATe darzanagya chatAM aMtarAla pradezamAM sAmAnya anupalaMbha levAthI vyakita svarUpanI jema te tyAM asat che. (pa) avyaktatvAditi vyaktyanabhivyaktatvAt / tatreti antarAle / vyaktisvAsmano'pItyAdi suuriH| ata eveti avyaktatvAdeva / tatreti antarAle / antarAle ityAdi yogaH / sAmAnyasyApItyAdi sUriH / sa iti anupalambhaH / tatreti antarAle / vizeSAbhAvAditi anupalambhavizepAbhAvAt / / prathamavyaktisamAkalanavelAyAmiti bhavanmate / [sAmAnyasvarUpatApattiriti aikyavyAghAtAt / tasmAdityAdi sUriH / . (Ti.) tadupalambheti sAmAnyopalambhaprasakteH / tatreti khnnddmunnddaadyntraale| tasyeti saamaanysy| vyaktisvAtmana iti vayaM bhaNiSyAmo vyaktiH srvvyaapikaa| ata eveti avyaktatvAdeva, tatreti antarAle, sa iti anupalambhaH / tatreti antarAle / kiM ca prathametyAdi / tadabhivyaktasyeti vyaktAbhivyaktasya / anyatheti sarvAtmanA'nabhivyaktatve / vyaktisvAtmavaditi / yathA ubhayavyaktyantarAle vyaktisvarUpaM nopalabhyate tathA saamaanysvruupmpi| . 68.api ca, avyaktatvAt tatra tasyAnupalambhastadA sidhyed , yadi vyaktyabhivyanayatA sAmAnyasya siddhA syAt / na caivam , nityaikarUpasyAsyAbhivyakterevAnupapatteH / Page #190 -------------------------------------------------------------------------- ________________ tors pramANavipayanirUpaNam | oN. tathAhi vyaktirupakAraM kaJcit kurvatI sAmAnyamabhivyaJjayet itarathA vA / kurbatI cet, ko'nayA tasyopakAraH kriyate ! | tajjJAnotpAdanayogyatA cet sA tato bhinnA, abhinnA vA vidhIyeta | bhinnA cet, tatkaraNe sAmAnyasya na kiJcitkRtamiti tadava - sthA'syAnabhivyaktiH / abhinnA cet, tatkaraNe sAmAnyameva kRtaM syAt, tathA cAnityasvaprAmiH / tajjJAnaM cedupakAraH; tarhi kathaM sAmAnyasya siddhiH, anugatajJAnasya vyaktibhya eva prAdurbhAvAt ? / tatsahAyasyAsyaivAtra vyApAra ityapi zradvAmAtram / yato yadi ghaTotpattau daNDAdyupetakumbhakAravad vyaktyupetaM sAmAnyamanugatajJAnotpattau vyApriyamANaM pratIyeta, tadA syAdetat : tacca nAstyeva / na kiJcit kurvatyAzca vyaJjakatve, vijAtIyavyakterapi vyaJjakatvaprasaGgaH / tannAvyaktatvAt tatra tasyAnupalambhaH kintvasattvAdeva - iti na sarva sarva gatamadhyetadbhavitumarhati kintu prativyakti kathaJcidvibhinnam, kathaJcitadAtmakatvAd, visadRzapariNAmavat / yathaiva hi kAcid vyaktirupalabhyamAnAd vyaktyanta - rAdviziSTA visadRzapariNAmadarzanAdavatiSThate, tathA sadRzapariNAmAtmaka sAmAnyadarzanAt samAneti, tenAyaM samAno gauH, so'nena samAna iti pratIteH / na ca vyaktisvarUpAdabhinnatvAt sAmAnyarUpatAvyAghAto'sya, rUpAderapyata eva guNarUpatAvyAghAtaprasaGgAt / kathaJcidavyatirekastu rUpAdevi sadRzapariNAmasyApyastyeva / } 8 vaLI, avyakta hAvAthI aMtarAla pradezamAM sAmAnyanA anupalabha te tyAre ja siddha thAya, je sAmAnyanI abhivyakti vyakti vaDe thAya che evu siddha thayu' hoya paraMtu evuM te nathI. kAraNake-nitya ekasvarUpavALA sAmA nyunI abhivyakti yuktipUrvaka ghaTI zakatI ja nathI. te A pramANe-sAmAnyanI abhivyakti vyakti dvArA thAya che te zuM vyakti kaI paNa upakAra karIne sAmA nyane abhivyakta kare che ke kaI paNa upakAra karyA vinA ? vyakti sAmAnyane abhivyakta karavAmAM tenA upara upakAra karatI hai!ya te te upakAra ze che sAmAnyanA jJAnane utpanna karavAnI cegyatArUpa upakAra vyakita kare che ema kahe te, prazna che ke-tevI ceAgyatAne te vyakita sAmAnyathI bhinnarUpe utpanna kare che ke abhinnarUpe ? je bhinna hoya te sAmAnyanuM kaMI paNa karyuM ema kahevAze nahi eTale sAmAnyanI anabhivyakti jevI hatI tevI ne tevI ja raheze, ane je cegyatA sAmAnyathI abhinna Aya te-tevI ceAgyatA utpana karavI eTale sAma nyane ja utpanna karavuM ema thayuM, AthI tA sAmAnya anitya thaI jaze sAmAnyanuM jJAna karAvavuM e vyakitane sAmAnya upara upakAra che ema kahe te tethI sAmAnyanI siddhi kaI rIte thaze ? kAraNake-anugata jJAna eTale ke prati vyakitamAM ekAkAra ke tulyAkAra jJAna te vyaktithI ja utpanna thayuM. eTale ke tethI te vyakti siddha thAya, Page #191 -------------------------------------------------------------------------- ________________ pramANaviSayanirUpaNam / yauga-anugata jJAnamAM vyaktinI sahAyavALA sAmAnya ja vyApAra che. arthAt kevala vyakitane nathI, tethI sAmAnya siddha thaze. jena-A kathana paNa mAtra tamArI zraddhAne jaNAvanAruM che paNa vAstavika nathI. kAraNa ke-ghaTanI utpattimAM daMDAdithI yukta kuMbhAranI jema anugata jJAnanI utpattimAM vyaktithI yukta sAmAnya je vyApAravALuM pratIta thayuM hoya te ja tamArI vAta ghaTI zake, paraMtu tema te nathI kAraNake vyApAra karatuM sAmAnya jaNAyuM ja nathI, vyakita sAmAnya upara kaMI paNa upakAra karatI nathI chatAM paNa vyakitane sAmAnyanI abhivyaMjaka mAne -vijAtIya vyakti paNa sAmAnyanI vyaMjaka banI jaze. mATe aMtarAla pradezamAM sAmAnya anupalabsa te sAmAnya avyakta hovAthI che evuM nathI paraMtu asatu hevAthI ja che. A rIte sAmAnyanuM sarvasarvagata lakSaNa paNa siddha thaI zakatuM nathI. paraMtu sAmAnya pratyeka vyakitamAM kathaMcit bhinna che, kathaMcita tadAtmaka-abhinna hovAthI, visadaza pari. manI jema. visadaza (asamAna) pariNAmanA darzanane kAraNe keI eka vyakti anya vyatithI viziSTa (jadI) che evuM jJAna thAya che tema sazapariNAmarUpa sAmAnyanA darzanane kAraNe samAna che evI pratIti thAya che kAraNa ke -A gau tenA samAna che athavA te AnA samAna che evI pratIti che. zaMkA -sAmAnya je vyakti svarUpathI abhinna hoya te tenI sAmAnya rUpatAne vyAghAta-bAdha thaze. samAdhAnaH ema na kahevuM kAraNa ke-te e ja kAraNe rUpAdimAM paNa guNa rUpatAno vyAghAta thaze. ane dravyathI kathaMcita bheda te rUpAdinI jema sadaza pariNAmane paNa che ja. (pa.)adhyaktatvAditi vyktyaa| tatreti antarAle / tasyeti sAmAnyasya / asyeti saamaanysy| tasyopakAra iti saamaanysyopkaarH| tajjJAnotpAdanayogyateti saamaanyjnyaanotpaadnyogytaa| sA tata ityAdi sUriH / anugatajJAnasya vyaktibhya eva prAdurbhAvAditi sAmAnyAt vyaktyanugatajJAnamutpadyate / tasya ca vyaktibhya evotpAdAt / tatsahAyasyeti vyaktisahAyasya / asyeti sAmAnyasya / ati anugatajJAne / vijAtIyavyakteriti mahipyAdivijAtIyavyakteH / tatreti antarAle / kiM tvityagre sAmAnyamiti zeSaH / kAciditi sajAtIyA'pi / samAnetItyato'gre kathamiti gamyam / ata eveti vyaktisvarUpAdabhinnatvAdeva / guNarUpatAvyAghAtaprasaGgAditi na ca vyAghAto'sti / . (Ti.) tatreti khnnddmunnddaadyntraale| tasyeti sAmAnyasya / na caivamiti vyatyabhivyaGgyatA na siddhaa| anayeti vyaktyA, tasyeti sAmAnyasya / tajjJAneti sAmAnyasaMvedanotpattau / seti yogyatA / tata iti sAmAnyAt / tatkaraNe iti tajjJAnotpAdanayogyatAvidhAne / tadavastheti tadrUpaiva nottuMsayitu zakyA / asyeti sAmAnyasya / tatkaraNe iti yogyatAkaraNe / tathAceti sAmAnyasya kRtakatve / tatsahAyasyeti vyaktisahitasya sAmAnyasya / atreti anugatajJAne toti antraale| tasyeti sAmAnyasya / etaditi sAmAnyam / yathaiva hItyAdi / viziSTeti bhinnaa| asyeti sAmAnyasya / ata eveti abhinnatvAdeva / Page #192 -------------------------------------------------------------------------- ________________ pramANaviSayanirUpaNam / 69 nanu prathamavyaktidarzanavelAyAM kathaM na samAnapratyayotpattiH ?, tatra sahazapariNAmasya bhAvAditi cet / tavApi viziSTapratyayotpattistadAnIM kasmAnna syAd, vaisadRzyasyApi bhAvAt ? / parApekSatvAt tasyAprasaGgo'nyatrApi tulyaH / samAnapratyayo'pi hi parApekSaH, parApekSAmantareNa kvacit kadAcidapyabhAvAt, aNumahattvAdipratyayavat / $ zaMkA-je vyaktimAM sadaza pariNAmarUpa sAmAnya che ja te pachI pratha. mavyakitanA darzana samaye samAna pratyaya-sAmAnyajJAna kema thatuM nathI ? samAdhAna -ame tamane ja pUchIe chIe ke te veLA vizatA hovA chatAM paNa viziSTajJAna-bhedajJAna kema thatuM nathI ? je viziSTajJAna parApekSa hovAthI te veLA na ja thatuM hoya te-anyatra eTale sAzyajJAna viSe paNa tema ja che, kAraNa ke-sAmAnya pratyaya paNa parApekSa ja che. kAraNa ke-aNutva, mahatva Adi pratyAnI jema te paNa paranI apekSA vinA kyAMI kadI paNa thatuM nathI. (pa0) tatreti vyaktau / tadAnImiti prathamavyaktidarzanavelAyAm / anyatrApIti samAnapratyayotpattAvapi / kvacit kadAcidapyabhAvAditi samAnapratyayasya / (Ti.) tatreti prathamavyaktidarzane // tadAnImiti prathamavyaktidarzanavelAyAm / tasyeti vispaSTapratyayasya / anyatrApIti asmdbhimtpksse'pi|| 10 vizeSA api naikAntena sAmAnyAdviparItadharmANo bhavitumarhanti / yato yadi sAmAnyaM sarvagataM siddhaM bhavet, tadA teSAmavyApakatvena tato viruddhadharmAdhyAsaH syAt / na caivam, sAmAnyasya vizeSANAM ca kathaJcitparasparAvyatirekeNaikAnekarUpatayAvasthitatvAt / vizeSebhyo'vyatiriktatvAddhi sAmAnyamapyanekamiSyate, sAmAnyAttu vizepANAmavyatirekAtte'pyekarUpA iti / ekatvaM ca sAmAnyasya saMgrahanayArpaNAt sarvatra vijJeyam / pramANArpaNAttasya sadRzapariNAmarUpasya visadRzapariNAmavat prativyaktibhedAt / evaM cAsiddhaM sarvathA viruddhadharmAdhyastatvaM sAmAnyavizeSayoH / yadi punaH kathaJcideva viruddhadharmAdhyastatvaM hetuzcikIrSitam, tadA viruddhameva, kathaMcidviruddhadharmAdhyAsasya kathaMcidbhedenaivAvinAbhUtatvAt / / $1vizeSo paNa sAmAnyathI ekAMte sarvathA viparIta dharmavALA siddha thaI zakatA nathI. kAraNa ke je sAmAnya sarvagata siddha thAya te te-vizeSo avyApaka hovAthI-sAmAnyathI viruddhadharmAdhyAsavALA siddha thAya. eTale ke vizeSa sAmAnyathI virodhI dharmavALA che ema siddha thAya, paNa ema che ja nahi, kAraNa ke sAmAnya ane vizeSa paraspara kathaMcituM abhinna hovAthI eka ane aneka rUpe rahelA che, kAraNa ke- vizeSothI abhinna hovAthI sAmAnya anekarUpa Page #193 -------------------------------------------------------------------------- ________________ 5. 2.] sAmAnyavizeSAtmakavastunirUpaNam / che, tevI ja rIte sAmAnyathI abhinna hovAthI vizeSe paNa ekarUpa che. ane sAmAnyanI ekatA sarvatra saMgrahanayanI apekSAo jANavI, kAraNa ke-pramANunI apekSAe sazapariNAmarUpa te sAmAnya, videzapariNAmanI jema pratyeka vyaktimAM bhinna che. eTale-sAmAnya ane vizeSarUpa pakSamAM tamoe kahela viruddha dharmanA AzrayarUpa hevAthI-e hetu asiddha che. ane je kadAca viruddhadharmAdhyAsa hetu ne karthacidviruddhadhamadhyAsa arthamAM svIkAratA he te hetu viruddha thaI jaze, kAraNa ke kathaMciviruddhadharmAdhyAsane avinAbhAva kathaMcibheda sAthe che, eTale ke-te hetuthI atyanta-sarvathA bhedanI siddhine badale kathaMcit bheda siddha thaze arthAtu hatu viruddha thaze. (50) tata iti sAmAnyAt / pramANArpaNAttasyeti syaadvaadmte| cikIrSitamiti bhavatA / svIkaraNAditi jainaiH // 1 // (Ti0) yato yadItyAdi / tepAmiti vizeSANAm / tata iti sAmAnyAt // na caivamiti na viruddhadharmAdhyAsaH / avyatirekeNeti abhedena / te'pIti vizeSA api / tasyeti sAmAnyasya / asiddhamiti viruddhadharmAdhyastatvAditi heturasiddhaH / 11 pAthaHpAvakasvarUpo dRSTAnto'pyubhayavikalaH, tayorapi kathaMcideva viruddhadharmAdhyastatvena bhinnatvena ca svIkaraNAt / payastvapAvakatvAdinA hi tayoviruddhadharmAdhyAso bhedazca, dravyatvAdinA punastadvaiparItyamiti / tathA ca kathaM na sAmAnyavizeSAtmakatvaM ghaTAderghaTata iti // 1 // 1 ane anumAnamAM tamoe jaNAvela "jala ane agni rUpa daSTAMta paNa ubhayavila che. arthAt sAdhana ane sAdhanahIna che. kAraNa ke-kathaMci viruddhadharmAdhyAsa dvArA te bannene kathaMcita bhinna rUpe svIkArela che. arthAt jalatva ane agnitva dharma dvArA te bannemAM viddhadharmAdhyAsa ane bhinatA che, jyAre vyavadharma dvArA eka dharmAdhyAsa ane abhinnatA che. ane te rIte vicAratAM ghaTAdi padArtha paNa sAmAnya vizeSasvarUpe kema siddha nahi thAya ? arthAta ghaTAdi padArtha sAmAnyavizeSAtmaka siddha thaze. 1. (Ti.) tayoriti pAthaHpAvakayoH / tadvaiparItyamiti viruddhadharmAdhyAsabhedayorviparyayaH // 1 // adhunA sAmAnyavizeSasvarUpAnekAntAtmakavastusamarthanArtha sAkSAddhetudvayamabhidadhAnAH sadasadAcanekAntAtmakavastuprasAdhakahetUn sUcayantianugataviziSTAkAramatItiviSayatvAt, prAcInottarAkAraparityAgopAdA nAvasthAnasvarUpapariNatyA'rthakriyAsAmarthyaghaTanAcca // 2 // 1 anugatAkArA'nuvRttasvabhAvA gorgerityAdipratItiH, viziSTAkArA vyAvRtarUpA, zabalaH zyAmala ityAdipratItistadgocaratvAt-iti tiryakrUsAmAnyaguNAkhyavizeSalakSaNAnekAntAtmakavastusiddhau hetuH / prAcInottarAkArayoH yathAsaGkhyena ye pari- . Page #194 -------------------------------------------------------------------------- ________________ ph sAmAnyavizeSAtmaka vastu nirUpaNam / [4.2 tyAgopAdAne, tAbhyAM yadavasthAnam, tatsvarUpapariNAmenArthakriyAsAmarthyaghaTanAt kAryakaraNApapatteH-ityUrdhvatAsAmAnyaparyAyAkhya vizepasvarUpAne kAntAtmaka vastusiddhau hetuH / cakArAt sadasadAdyanekAnta samarthaka hetavaH sadasadAkArapratItiviSayatvAdayo draSTavyAH // 2 vastune sAmAnya vizeSarUpa anekAtmaka siddha karavA mATe sAkSAt e hetunA nirdeza karIne sUtrakAre vastune sadyasAhirUpa anekAtmaka siddha karanAra hetuenI karela sUcanA-- anugatAkAra pratIti ane viziSTAkAra pratIti arthAt sadezajJAna ane bhedajJAnane viSaya hAvAthI tathA prAcInAkAranA tyAga, uttarAkAranA svIkArae banne paryAya chatAM avasthAna (dhrauvya) svarUpa pariNati dvArA akriyAnI zakita ghaTatI heAvAthI. 2 61 anugatAkArA pratIti eTale-gau gau e pramANe anvayasvabhAvavALu - ekAkAravALuM jJAna. viziSTAkArA prIti eTale-jyAvRtta-bhinna svarUpavALu zakhala-zyAma e pramANenu' jJAna, arthAt anugatAkArA ane viziSTAkArA pratItine viSaya hAvAthI. A hetuthI vastu tika sAmAnyAtmaka ane guNu rUpa vizeSAtmaka -ema anekAntAtmaka siddha thAya che. prAcIna AkAranA tyAga ane uttara AkAratuM grahaNa arthAt pUrvaparyAyanA nAza thAya, uttaraparyAyanI utpatti-utpAda-te ane chatAM vastumAM je avasthiti-dhrauvya-A prakAre svarUpapariNAmahArA a kriyAnu` sAmarthya -arthAt kArya kAraNabhAva ghaTatA hovAthI. A hetuthI vastu U tAsAmAnya ane paryAyarUpa vizeSAtmaka-ema anekAntAtmaka siddha thAya che. sUtramAM grahaNa karela cUkArathI vastune sadasadArUipe anekAntAtmaka siddha kar- nAra sadasattAkAra pratItinA viSaya hAvAthI ityAdi hetuonI sUcanA karI che. sArAMza che ke padArthAMmAM sadRzatA ane visadRzatA na hAya te! te mannenu jJAna thaI zakatuM nathI. AthI e siddha thayuM ke-padArthAMmAM sadeza jJAna karAvanAra sAmAnya, ane visardeza jJAna karAvanAra vizeSa dhama paNa che. AthI vastu sAmAnya vizeSAtmaka che. A sivAya padAtha eka paryAyarUpe naSTa thAya che ane khIjA paryAyarUpe utpanna thAya che, tyAre paNa dravyarUpe potAnI sthiti kAyama rAkhe che. A rIte padAtha utpAda, vyaya ane dhrauvyamaya thaIne pariNAmarUpa kriyA kare che, ahIM utpAda ane vyaya padArthInI vizeSarUpatA-vaisadazya-bhedane siddha kare che, jayAre praunya sAmAnyarUpatA-sAdRzyane siddha kare che, AthI paNa vastu sAmAnyavizeSAtmaka siddha thAya che. vastumAM anya vastu sAthe samAnatA je kAraNe parilakSita thAya che te tik sAmAnya che ane vastunA paryAyeA badalAtA hAvA chatAM temAM aikayanu je bhAna thAya che tenuM kAraNa UrdhvatA sAmAnya che. 2. ' (pa0 ) anugata viziSTAkAretyAdi gaye parityAgaH prAcInAkArasya / upAdAnaM uttarAkArasya / tiryaksAmAnyetyAdigaye lakSaNazabdena svarUpam ||2|| Page #195 -------------------------------------------------------------------------- ________________ 5. 4. sAmAnyanirUpaNaMm / 187 (Ti0) anugatetyAdi / guNAkhyeti sahabhAvino guNAH / AkhyA svarUpam / Urdhvateti kramabhAvinastu paryAyAH // 2 // idAnIM sAmAnyaM prakArataH prarUpayantisAmAnyaM dviprakAraM tiyaksAmAnyamUvatAsAmAnyaM ca // 3 // tiryagullekhinA'nuvRttAkArapratyayena gRhyamANaM tiryaksAmAnyam, Urdhvamulle khinA'nugatAkArapratyayena paricchidyamAnamUrdhvatAsAmAnyaM ceti // 3 // tatrAdyabhedasya svarUpaM sodAharaNamupadarzayantiprativyakti tulyA pariNatistiyaksAmAnyam, zavalazAvaleyAdipiNDeSu gotvaM yathA // 4 // 11 vyakti vyaktimadhizritya samAnA pariNatistiryaksAmAnya vijJeyam / sAmAnyanA prakAra- sAmAnya be prakAre che-tiryakra sAmAnya ane UrdhvatA sAmAnya. 3. 1 tiphanA ullekha-nirdeza-pravega)vALA anvayajJAnathI grahaNa karAte padArtha tiryapha sAmAnya ane Urdhvane ullekhavALA anvayajJAnathI jANavAmAM Avate padArtha UrdhvatA sAmAnya kahevAya che. 3. tiya sAmAnyanuM dRSTAna sAthe nirUpaNa- vyaktimAM je tu pariNAma te tirya sAmAnya che. jemake-zabala-zAbaleya Adi bhinna-bhinna piDAmAM gAva. 4 ha1 vyakita vyaktimAM rahela je samAna pariNAma-samAna AkArate tirya sAmAnya jANavuM. 62 atra saugatAH saGgirante-gaurgorityAdyanugatAkArapratipatteranyavyAvRttimAtreNaiva vyaktiSu prasiddharanavasara eva sadRzapariNAmasvarUpasAmAnyasvIkAraH / sarvato vyAvRttAni hi svalakSaNAni na manAgapyAtmAnamanyena mizrayantIti / 63 tadetanmarumarIcikAcakrodakA''cAntaye'JjalipuTaprasAraNam / yata iyamanyavyAvRttivahiH, antarvA bhavet / tatra khaNDamuNDAdivizeSapratiSThaikAnyavyAvRttehiH sadbhAve sAmAnyarUpatA durnivArA / Antaratve tu tasyAH kathaM bahirAbhimukhyenolTekhaH syAt ? / nAntaH, bahirvA setyapi svAbhiprAyaprakaTanamAtram / phura saugata -gAya, gAya, e pramANe vyaktiomAM ja sAdazya jJAna thAya che te anya vyAvRtti-anyAhathI thAya che arthAt te badhI gauvyakti agau eTale ke azvAdipa anyathI vyAvRtta che. e prakAre anya vyAvRttithI ja sAdajJAna-siddha thAya che. mATe vastumAM sadaza pariNAmarUpa sAmAnyane svIkAra aprAsaM. Page #196 -------------------------------------------------------------------------- ________________ 1.88 sAmAnyanirUpaNaMm / [5. 3gika che. kAraNa ke-sarvathI vyAvRtta sarvathI bhinna evAM svalakSaNo-vastuo pitAnA svarUpane bIjA sAthe jarA paNa bheLavatA nathI. ha3 jana-he boddho ! tamAruM upara mujabanuM kathana mRgajaLa-jhAMjhavAnAM pANI pIvAne mATe aMjaline prasAravA (khobe bharavA) jevuM che. kAraNa ke A je anya vyAvRtti-anyAha che te bAhya che ke Abhyantara ? khaMDa, muMDa (rUDa) vigere aneka vyakti vizemAM rahenAra eka anya vyAvRttine je tame bAhya che ema kahe che temAM sAmAnyarUpatA tamArAthI rokI zakAze nahi arthAtu anya vyAvRtti e ja sAmAnya thaI jaze ane je khaMDa, muMDAdi vyakitaemAM rahela anya vyAvRtti AtyaMtararUpa che-ema kahe te bAhya arthane uddezIne tene ulalekha kaI rIte thaze ? ane je anya vyAvRtti anyAha, nathI bAhya ke nathI AtyaMtara ema kahezo te te tamAro abhiprAya mAtra pragaTa thaye. arthAt temAM kaMI pramANa nathI. (50) anavasara eveti aprAptakAlIna eva / sAmAnyasvIkAra ityato'gre yata iti / tasyA iMti anyavyAvRtteH / setyapIti anyavyAvRttiH / (Ti.) tatra khaNDetyAdi / sAmAnyeti sAmAnyasyaiva bhavatA'nyavyAvRttiriti nAma dattam / tasyA iti anyavyAvRtteH / / sA iti anyavyAvRttiH / 64 tathAbhUtaM hyanyavyAvRttisvarUpaM kiJcit, na kiJcidvA ? / kiJciccet ? nUnamantarbahirvA tena bhAvyam, tatra ca pratipAditadoSAnatikramaH / na kiJcicceta kathaM tathAbhUtapratyayahetuH / 35 vAsanAmAtranirmita evAyamiti cet tarhi bahirarthApekSA na bhavet / na hyanyakAraNako bhAvo'nyadapekSate, dhUmAdeH salilAdyapekSAprasaGgAt / kiJca, vAsanA'pyanubhUtArthaviSayaivopajAyate / na cAtyantAsattvena tvanmate sAmAnyAnubhavasambhavaH / api ca, vAsanA tathAbhUtaM pratyayaM viSayatayotpAdayet, kAraNamAtratayA vA / prAci pakSe sakalavizeSAnuyAyinI pAramArthikI paricchedyasvabhAvA vAsaneti paryAyAntareNa sAmAnyamevAbhihitaM bhavet / kAraNamAtratayA tu vAsanAyAH sadRzapratyayajanane viSayo'sya vaktavyaH, nirvipayasya pratyayasyaivAsaMbhavAt / na ca sadRzapariNAmaM vimucyAparastadvipayaH saGgacchate, prAgudIritadopAnuSaGgAt / 66 kiJca / iyamanyavyAvRttiH svayamasamAnAkArasya samAnAkArasya vA vastunaH syAt , prAktanavikalpakalpanAyAmatiprasaGgaH, kuraGgaturaGgataraGgAdiSvapi tatsaMbhavApatteH, tayA ca temvanugatAkAraikapratyayAnupaGgaH / svayaM samAnAkArasya tu vastuno'bhyupagame samupasthita evAyamatithiH sadRzapariNAmaH kathaM parANudyatAm / Page #197 -------------------------------------------------------------------------- ________________ saamaanyniruupnnm| ha4 ane te viSe prazna che ke-tame jaNAvela tathArUpa anya vyAvRtti kAMI 'che ke nathI? tathArUpa anya vyAvRtti kAMIka che ema kahe te-te AtyaMtara che ke bAhya e vika9pa dvArA vicAra karavo ja paDaze, ane tema thatAM kaI paNa eka bheda svIkAra paDaze ane koI paNa eka bheda svIkAravAthI te bhedamAM upara jaNAvela doSa dUra haTAvI zakaze nahi. tathAbhUta ane vyAvRtti kaMI nathI ema kahe che te tathA prakAranA eTale ke anugata AkAranA jJAnamAM hetu (kAraNa) kaI rIte thaze? upa bauddha-ga gau e pramANe pratyaya--sAdazyajJAna te mAtra vAsanAthI ja utpanna thAya che. jena- te pachI te jJAnamAM bAhya arthanI apekSA ja nahi rahe. kAraNa ke-amuka kAraNathI utpanna thanAra padArtha tethI anya kAraNanI apekSA rAkhane nathI anyathA dhUmAdi kArya jalAdinI apekSA rAkhIne utpanna thavuM joIe. arthAt vAsanAthI utpanna thanAra anugatAkAra jJAna bAhyA arthanI apekSA rAkhI zake nahi. vaLI, vAsanA paNa anubhavela padArthane viSe ja utpanna thAya che, tamArA matamAM sAmAnya atyanta (ekAMta) asat hovAthI tenA anubhavane ja saMbhava nathI. vaLI gau, gau, e pramANe sAdrazya pratyayane vAsanA utpanna kare che, te za te vAsanA pete viSaya banIne sAdasya pratyayane utapanna kare che ke mAtra kAraNarUpe che ? vAsanA pite viSaya banIne sAdazya jJAnane utpanna kare che, ema kahe te sakala vizeSamAM anugamana karanArI eTale ke tulya pariNAmavALI pAramArthika ane reyasvarUpavALI vAsanA e pramANe tenuM svarUpa thayuM. tethI te paryAya dvArA (bIjA nAme sAmAnyanuM ja kathana thayuM, ema siddha thaze. mAtra kAraNarUpe vAsanA sAdakya jJAnane utpanna kare che ema hoya te sAdaspajJAnane viSaya zaM che ? e kahevuM paDaze. kAraNa ke viSaya vinA jJAna saMbhavI zakatuM nathI. ane sadaza pariNAmane choDIne bIje kaI viSaya te ghaTI zakato nathI kAraNa ketemAM pUrvokta doSenI Apatti che. vaLI, A anya vyAvRtti svayaM asamAnAkAra vastunI che ke samAnAkAra vastunI che ? prathama vika9pa kaho to-kuraMga, turaMga, taraMga vigeremAM paNa anyavyAvRttino saMbhava thatuM hovAthI atiprasaMga deSa Avaze ane te rIte karaMga, taraMga, taraMga AdimAM paNa anya vyAvRtti mAnavAthI temAM sAdaDyajJAnane prasaMga Avaze. ane svayaM samAnAkAra vastunI anya vyAvRtti mAnavA jatAM te sadaza pariNAmarUpa atithi tamArA dvAra upara AvIne hAjara thaI jAya che, te tene kema tiraskAra karaze ? (50) pratipAditadopAnatikrama iti vizeSapratiSTheti, vahirAbhimukhyenetyAdikaH / tathAbhUtapratyayaheturiti anugatAkArapratyayahetuH / vAsanAmAtranirmita] evetyAdi saugataH / ayamiti tathAbhUtapratyayahetuH / tItyAdi sUriH / vAsanApyanubhUtArthaviSayaiveti vAsanA hi saMskAraH / sa cAnubhUtArtha viSaya eva / tathAbhUtamiti anugatAkArapratyayam / kAraNamAtratayeti upAdAnavyatiriktakAraNamAtra Page #198 -------------------------------------------------------------------------- ________________ 190 sAmAnyanirUpaNam / [ 5. 4. tayA / prAci pakSe ityAdi viSayAd jJAnaM jAyate / tacca jJAnaM tasya viSayasya grAhakam | tato vAsanA cet tathAbhUtapratyayaviSayabhUtA satyutpAdayati, tatastena pratyayena sA grAhyA / tathA ca sAmAnyameva nAmAntareNoktaM bhavati / sakalavizeSAnuyAyinI iti yo yo anugatAkAraH pratyayaviSayaH sa sakala vizeSAnuyAyI yathA sAmAnyam / paricchedyasvabhAveti viSayo hi paricchedyastatsvabhAvA / sadRzapratyayajanane iti sadRzapratyayajanane sati / asyeti sadRzapratyayasya / apara iti anyavyAvRttirUpaH / tadviSaya iti bhasya sadRzapratyayasya viSayaH / (Ti0) tathAbhUtamiti nAntarbahIrUpam / teneti anyavyAvRttisvarUpeNa / tatreti antarvahirvA tathAbhUteti gauriti vyaktipratyayaH / ayamiti pratyayaH / tathAbhUtamiti gaugarityAkAram // viSaya iti sAmAnyalakSaNaH asyeti sadRzapratyayasya / apara iti anyavyAvRttilakSaNaH / tadviSaya iti sadRzapratyayasya viSaya. tatsaMbhaveti anyavyAvRttisaMbhavaprApteH / teSviti kuraGgaturaGgAdiSu / 17 nanu yayA pratyAsatyA kecana bhAvAH svayaM sadRzapariNAmaM vibhrati, tayaiva svayamatadAtmakA api santastathA kiM nAvabhAseran iti cet tadapyanucitam / cetanetarabhedAbhAvaprasaGgAt / yayaiva hi pratyAsattyA cetanetarasvabhAvAn bhAvAH svIkurvanti, tayaiva svayamatadAtmakA api santastatheo kiM nAvabhAseran - ityapi bruvANasya brahmAdvaitavAdino na vaktraM vakrIbhavet / cetanetaravyatiriktasya brahmaNo'sattvAt kathamasya tathA'vabhAsanam ? - ityanyatrApi tulyam / na khalu sadRzapariNAmazUnyaM svala - kSaNamapyasti yat tathA'vabhAseta ! 18 nanu svalakSaNasya visadRzAkArAtmanaH sadRzapariNAmAtmakatvaM virudhyate / naivam / jJAnasya citrAkAratAvat, vikalpetarAkArartAvaccai kasyobhayAtmakatvAvirodhAt / tato vyAvRttapratyaya hetuvisadRzAkAratAvad vastunaH sadRzapariNAmAtmakatvamapyanuyAyipratyayahetuH svIkAryam ||4|| 89 bauddha--je pratyAsatti sa'madhathI keTalAka padArthA svaya' sadeza pariNAmane dhAraNa kare che, te ja pratyAsattithI svayaM atadAtmaka hAvA chatAM eTale ke sadazapariNAmAtmaka na heAvA chatAM tevA kema na jaNAya ? jainate ucita nathI. kAraNake--ema mAnavA jatAM cetana ane jaDanA bheda paNa nahi rahe. kAraNake-je pratyAsattithI padArthA cetanetara svabhAvane dhAraNa kare che, te ja pratyAsattithI padArthA svaya' atadAtmaka hovA chatAM eTale ke cetanetara na hAvA chatAM kema tevA na jaNAya ? - evuM khelanAra prahlAdvaitavAdInuM mukha kaMI vAjuM thatuM nathI. mauddha----cetana ane jaDathI bhinna evuM brahma che ja nahi, te tenA te prakAre avabhAsa kaI rIte thAya ? 1 tadanu- mu / 2 tathA'vabhA - paJjikApAThaH / Page #199 -------------------------------------------------------------------------- ________________ sAmAnyanirUpaNam / jana-A ja vastu anyatra paNa samAnabhAve kahI zakAya che ke tame mAnela sadazapariNAmazUnya svalakSaNa paNa che ja nahi, te tene te prakAre avabhAsa bha thAya? _ S8 bauddha-svalakSaNa to visaTazAkAravALA che. tethI temAM sadazapariNAmo virodha che. jana-ema nathI kAraNa ke jJAna eka hovA chatAM temAM citrakAratAne ane nivikalapakAratA tathA savikaTapakAratAne virodha nathI. tema ubhayAtmakatAne eTale ke sazatA ane asazatAne virodha nathI. mATe vastumAM vyAvRtta jJAna bhedajJAnanA kAraNabhUta visadazAkAranI jema anugata jJAna-sadaza jJAnanA kAraNabhUta sadaza pariNAma-sadazAkAra paNa svIkAravI joIe. 4. (50) nanu yayetyAdi saugataH / pratyAsattyeti khurkkudsaasnaadimttvprbhRtilkssnnyaa| kecana bhAvA iti gavAdayaH / tayaiveti prtyaasttyaa| tatheti tadAtmakatayA / tadapyanucitamityAdi jainH| cetanetarabhedAbhAvaprasaGgAdityato'gre yata iti gamyam / tathA'vabhAseranniti cetanetarasvabhAvAH / cetanetaravyatiriktasyetyAdi bauddhaH / asyeti padArthajAtasya tadAtmakasyApi / tathAvabhAsanamiti tadAtmakatA'vabhAsanam / nanvityAdi bauddhaH / naivamityAdi suuriH| citrAkAratAvaditi bhavadabhISTA / vikalpetarAkAratAvaditi nirvikalpakavat / ekasyeti jJAnasya / avirodhAditi bhavanmate'pi / tata ityAdinA tattvamAha // 4 // (Ti0) pratyAsatyeti kAraNasAmagryA / tayaiveti pratyAsatyA / atadAtmakA iti asdRshprinnaamaaH| tatheti sadRzatayA / atadAtmakA iti acetnetrprinnaamaaH| tatheti cetnetrtyaa| asyeti brahmaNaH / tatheti sadRzatayA / yaditi svalakSaNam / tatheti sadRzarUpatayA / nanu svalakSaNasyeti yathA ekameva sAmAnyatazcitrajJAnaM varNapaJcakamedena sAkSAtkartuzcetasi paJcadhA prativimba tanute, yathA [ca] ekameva jJAnaM savikalpakaM nirvikalpakaM ca dvidhA, tathaiva ekasyaiva svalakSaNasya vizadRzapariNAmAtmakatvaM sadRzapariNAmAtmakatvaM cAviruddham / // 4 // atha sAmAnyadvitIyabhedaM sanidarzanamupadarzayantipUrvAparapariNAmasAdhAraNaM dravyamUrkhatAsAmAnyaM kaTakakaGkaNAdhanugAmi kAJcanavat // 5 // 61 pUrvAparaparyAyayoranugatamekaM dravyam, dravati tAMstAn paryAyAn gacchatIti vyutpattyA trikAlAnuyAyI yo vastvaMzaH, tadUrdhvatAsAmAnyamityabhidhIyate / nidarzanamuttAnameva / UrdhvatA sAmAnyanuM dRSTAntapUrvaka upadarzana- pUrva pariNAma (pUrva paryAya) ane uttara pariNAma(uttara paryAya)mAM samAna - rUpe rahenAruM UrdhvatA sAmAnya che, jema ke-kaDAM, kaMkaNa, cUDI AdimAM anugAmI suvarNa vya cha. 5, Page #200 -------------------------------------------------------------------------- ________________ saamaanyniruupnnm| [5.561 pUrva ane uttara paryAyamAM anugata-anvayI eka dravya che. "te te paryA ene pAme te dravya e vyutpatti dvArA traNe kALamAM anuyAyI je vastune aMza te UrdhvatA sAmAnya che. daSTAnta spaSTa che. 12 atraikasya kAlatrayAnuyAyitAyAM janupA'ndhaH zauddhodaniziSyaH samAcaSTe-aho ! kaSTaH ziSTairupakrAnto'yamekasyAnekakAlAvasthitivAdaH / pratikSaNabhaGgu. rabhAvAvabhAsanAyAmeva hi pramANamudrA sAkSiNI / tathAhi-yat san , tat kSaNikam, saMzca vivAdAdhyAsitaH zabdAdiH / satvaM tAvad yat kiMJcidanyatrAstu, prastute tAvadarthakriyAkAritvameva me saMmatam / tacca zabdAdau dharmiNi pratyakSapramANapratItameva / vipakSAcca vyApakAnupalabdhyA vyAvRttam / sattvasya hi kSaNikatvavat kramAkramAvapi vyApakAveva / na hi kramAkramAbhyAmanyaH prakAraH zaGkitumapi zakyate, vyAghAtasyodbhaTatvAt . na krama iti niSedhAdevAkramopagamAt , nAkrama iti niSedhAdeva ca kramopagamAt / tau ca kramAkramau sthirAd vyAvarttamAnAvarthakriyAmapi tato vyAvatayataH / vartamAnArthakriyAkaraNakAle hyatItAnAgatayorapyarthakriyayoH samarthatve tayorapi karaNaprasaGgaH / asamarthatve pUrvAparakAlayorapyakaraNApattiH / 63 samartho'pyapekSaNIyAsannidhenaM karoti, tatsannidhestu karotIti cet nanu kimarthaM sahakAriNAmapekSA ? kiM svarUpalAbhArtham , utopakArArtham , atha kAryArtham ? / na prathamaH, svarUpasya kAraNAdhInasya nityasya vA pUrvasiddhatvAt / na dvitIyaH, svayaM sAmarthe'sAmarthya vA tasyAnupayogAt / . tathA ca bhAvaH svataH samarthazced, upakAraH kimarthakaH 1 / bhAvaH svato'samarthazced, upakAraH kimarthakaH ? // 1 // ata eva na tRtIyaH / upakAravat sahakAriNAmapyanupayogAt / tathA ca-- bhAvaH svataH samarthazcet, paryApta sahakAribhiH / bhAvaH svato'samarthazcet, paryAptaM sahakAribhiH // 1 // anekAdhInasvabhAvatayA kAryameva tAnapekSata iti cet / na, tasyAsvatantratvAt , svAtantrye vA kAryatvavyAghAtAt , taddhi tatsAkalye'pi svAtantryAdeva na bhavediti / evaM ca yat kramAkramAbhyAmarthakriyAkAri na bhavati, tadasat , yathA gaganendIvaram, tathA cAkSaNikAbhimato bhAva iti vyApakAnupalabdhiruttiSThate / tathA ca kramayogapadyayoApakayoH vyAvRtterakSaNikAdvyAvarttamAnArthakriyA kSaNike vizrAmyatIti pratibandhasiddhiH / / Page #201 -------------------------------------------------------------------------- ________________ sAmAnyanirUpaNam / 196 naina-mA -A ja vastu anyatra paNa samAnabhAve kahI zakAya che ke- tame mAnela sadezapariNAmazUnya svalakSaNa paNa che ja nahi, te tene te prakAre avabhAsa bha thAya ? 5..5.] 68 mauddha--svalakSaNa to vasazAkAravALA che. tethI temAM sadRzapariNAmanA virodha che. jaina--ema nathI kAraNa ke jJAna eka hAvA chatAM temAM citrAkAratAnA ane nivikalpakAratA tathA savikalpakAratAnA virAdha nathI. tema ubhayAtmakatAnA eTale ke sadazatA ane asadRzatAnA virAdha nathI. mATe vastumAM vyAvRtta jJAna bhedajJAnanA kAraNabhUta visaLzAkAranI jema anugata jJAna-saMdeza jJAnanA kAraNabhUta saMdeza pariNAma-sadezAkAra paNa svIkAravA joie. 4. (10) nanu yayetyAdi saugataH / pratyAsattyeti khurakakudasAsnAdimattvaprabhRtilakSaNayA / kecana bhAvA iti gavAdayaH / tayaiveti pratyAsattyA / tatheti tadAtmakatayA / tadapyanucitamityAdi jainaH / cetanetara bhedAbhAvaprasaGgAdityato'gre yata iti gamyam / tathA'vabhAseranniti cetanetarasvabhAvAH / cetanetaravyatiriktasyetyAdi bauddhaH / asyeti padArthajAtasya tadAtmakasyApi / tathAvabhAsanamiti tadAtmakatA'vabhAsanam / nanvityAdi bauddhaH / naivamityAdi sUriH / citrAkAratAvaditi bhavadabhISTA / vikalpetarAkAratAvaditi nirvikalpakavat / ekasyeti jJAnasya / avirodhAditi bhavanmatespi / tata ityAdinA tattvamAha || 4 || (Ti0) pratyAsatyeti kAraNasAmadhyA / tayaiveti pratyAsatyA / atadAtmakA iti asadRzapariNAmAH / tatheti sadRzatayA / atadAtmakA iti acetanetara pariNAmAH / tatheti cetanetaratayA / asyeti brahmaNaH / tatheti sadRzatayA / yaditi svalakSaNam / tatheti sadRzarUpatayA / nanu svalakSaNasyeti yathA ekameva sAmAnyatazcitrajJAnaM varNapaJcakamedena sAkSAtkartuzcetasi paJcadhA prativimbaM tanute, yathA [ca] ekameva jJAnaM savikalpakaM nirvikalpakaM ca dvidhA, tathaiva ekasyaiva svalakSaNasya vizadRzapariNAmAtmakatvaM sadRzapariNAmAtmakatvaM cAviruddham | ||4|| atha sAmAnyadvitIyabhedaM sanidarzanamupadarzayanti - pUrvAparapariNAmasAdhAraNaM dravyamUrdhvatA sAmAnyaM kaTakakaGkaNAdyanugAmikAJcanavat ||5| 91 pUrvAparaparyAyayoranugatamekaM dravyam, dravati tAMstAn paryAyAn gacchatIti vyutpattyA trikAlAnuyAyI yo vastvaMzaH, tadUrdhvatA sAmAnyamityabhidhIyate / nidarzanamuttameva / UtAsAmAnyanuM dRSTAntapUrvaka upadezana-- pUrva pariNAma (pUrva paryAya) ne uttara pariNAma (uttara paryAya) mAM samAna rUpe rahenAru... UrdhvatA sAmAnya che, jema ke-kaDAM, kaMkaNa, cUDI AdimAM anugAmI suvarNadravya che. 5. Page #202 -------------------------------------------------------------------------- ________________ kSaNabhaGganirAkaraNam / - ". Ama hovAthI ja kAryothe sahakArio nI apekSA che e trIjo pakSa paNa yukta nathI. kAraNa ke padArtha samartha hoya ke asamartha hoya te paNa sahakArIo upakAranI jema anupagI che. ane te rIte- * "padArtha pite ja kArya karavAne samathe che te sahakArIothI sayuM" arthAta samartha hovAthI pote ja kArya siddha karI le che, te kArya siddha thaI gayA pachI sahakArIe zuM karavAnA ? athavA padArtha pite kArya karavAne azakta che, to paNa sahakArIothI sayuM, kAraNa ke sahakArIo game teTalA hoya paNa padArtha ja kArya karavAne azakta hoya te arthAta temAM cogyatA ja na hoya te sahakArI o paNa zuM karI devAnA che" zaMkA-kAya aneka kAraNone AdhIna rahevAnA svabhAvavALuM hovAthI te sahakArIonI apekSA rAkhe che arthAta padArthane nahi paNa kAryane sahakArInI apekSA che. samAdhAna-ema paNa nathI. kAraNa ke-kAya evI apekSA rAkhI zake nahi, kAraNa ke te parataMtra che. ane je kAryane vataMtra mAnavAmAM Ave te kAryatAne ja vyAghAta (bAdha) thaze eTale ke te kAryapaNuM ja beI besaze, kAraNuM ke sahakArIkAraNarUpa sAmagrI saMpUrNa hovA chatAM te svataMtra havAthI utpanna je na thAya-ema saMbhave. A uparathI ema siddha thayuM ke kamathI akramathI artha kriyAkArI na hoya te asatuM hoya che, jemake-AkAzakamala. ane te rIte akSaNika rUpe mAnya padArtha paNa kama ke akramathI artha kriyAkArI nathI, ethI vyApaka(krama-akama)nI anuM. palabdhi siddha thAya che, ane te rIte akSaNika padArthamAMthI kama-akramarUpa vyApakanI vyAvRtti (abhAva) thavAthI satva tarIke mAnya vyAkhyarUpA artha kriyA paNa vyAvRtta thaIne kSaNikamAM ja vizrAma pAme che. e pramANe vyAptinI siddhi thaI . . . . . . . . . . (pa.)janupAndha iti jotyandhaH / upakrAnto'yamityato'ne yaduteti gamyam / anekakAlAvasthitivAda iyato'gre yata iti gamyam / yat kiMJciditi astitvAdikam / kSaNikatvavAditi kSaNikatvavad vyApakam / anyaH prakAra iti kramAkramAnyaprakAraH / tata iti sthirAt / vyAvarttayata ityagre kathamiti. gamyam / pUrvAparakAlayoriti atItAnAgatayoH / .. tasyeti kAryasya / asvataMtratvAdityato'gre kAryasyeti zeSaH / taditi kAryam / . (Ti.) akasyetyAdi / janupAndha iti bhAvasyotpattI. vyaye nauvye janmaprabhRtyandhaH, tena janmataH sugatamatAnusAriNA bhAvAnAM kSaNikatvameva kakSIcakre / yataH kAlatrayasthitivAdaH sApavAda iti jagAda sugataH / timirAdirogavazAt zaizavApagame'ndhabhAvI pumAn pUrvadRSTArthAnusAreNa kiMcitsmarati, janmAndhaH kimapi na jAnAtIti bhAvaH / / tathAhi yadityAdi / tacceti arthakriyAkAritvam / vipakSAditi nityAdarthakriyAkAritvaM vyAvRttamiti sambandhaH / sattvasyeti vyApyasya / kSaNikatvavaditi sattvaM vyApyaM kSaNikatvaM vyApakam / tata iti sthirAtkAlatrayAvasthAyinaH padAryAt / tayorapiti matItAnAgatayorapi / Page #203 -------------------------------------------------------------------------- ________________ ' 5 ] kSaNabhaGganirAkaraNam / 193 72 eka ja dravyanI traNe kAlamAM anuyAyitAne viSe arthAt padA'nI traikAlika sthiratAne viSe janmathI adha bauddha A pramANe kahe che... bauddha--ziSTa--(jJAnI sajjana) evA tamAe eka dravyamAM aneka kAlAva- sthitivAda-arthAt eka dravya aneka kAla sudhI sthira rahe che, evA vAda-ne upasthita karyAM te kaThaNu na samajhI zakAya tevA UDA viSaya che. kAraNake-pramANa mudrA tA dareka kSaNe vinazvara padArthanA jJAnamAM ja sAkSiNI che. arthAt uparAkata tamAruM kathana pramANurUpa nathI. te A pramANe-je sat che te kSaNika che. vivAdAspada zakhsadghi sat che mATe te kSaNika che. anya prasaMge sattva game te hA paraMtu prastuta prakaraNamAM te sattva' tarIke atha kriyAkAritva' ja amAne ISTa che, ane te akriyAkAritva' zabdAdi dhImAM pratyakSa pramANathI prasiddha che. ane vipakSa(nitya)mAM vyApakanI anupalabdhine kAraNe vyApya rUpa tene (atha kriyAkAritvane) paNa abhAva che, kAraNa ke-kSaNikatvanI jema krama ane akrama paNa sattvanAM vyApaka che, ane khAdhadoSa pramaLa hAvAthI krama ke akrama sivAyanA anya kAI prakAra viSe zaMkA paNa saMbhavatI nathI, kAraNa ke-krama nahi' ema kramanA niSedha karavAthI akrama (yogapadya) nA ane akrama nahi'' ema akramane niSedha karavAthI kramane ja svIkAra thAya che. have jo te krama ane akrama sthira(nitya) padA thathI vyAvRtta hoya arthAt te ane sthira padArthImAM jo na hAya tA teo temAMthI akriyAne paNa vyAvRtta kare che, arthAt temAM akriyA paNa nahi rahe. kAraNa ke-vata mAnamAM akriyA karavAnA samaye jo atIta ane anAgatamAM karavAnI akriyA karavAmAM paNa padArtha samatha hoya te tene vamAna kALe te atIta ane anAgatanI akriyA karavAnA prasa`ga Avaze. ane vartamAnakALe atIta ane anAgatanI akriyA karavAmAM jo asamatha hAya te asamartha hAvAthI atIta ane anAgata kALamAM paNu atha kriyA karI zakaze nahi. SS3 zaMkA-padArtha akriyA karavAne samatha tA che paNa apekSaNIya-- sahakArIe pAse na hoya teA akriyA karatA nathI ane sahakArI kamAM hAya tA akriyA kare che. najI samAdhAna-padArtha ne sahakArIonI apekSA zA mATe che ? zu* pAtAnI utpatti mATe, upakAra mATe ke kAyara mATe apekSA che ? pahelA pakSa tA cAgya nathI {, raNu ke vastu kAraNane AdhIna hoya arthAt anitya svarUpa hAya ke nitya svarUpa hAya paNa te te pahelethI ja siddha che. bIjo pakSa paNa ceAgya nathI, kAraNa ke khudA svayaM akriyA karavA jo samatha hAca te tene sahakArIone upakAra nakAmA che arthAt svayaM samartha hovAthI khIjAnA sahakAranI tene jarUra nathI. athavA jo padArtha svayaM akriyA karavA asamartha che te paNa tene sahakArIAnA upakAra nAme che. ane e rIte. padArtha pAte ja jo samartha che, te upakAra zAne mATe? te ja rIte paTTAtha svaMya jo asamartha che te paNa upakAra zAne mATe Page #204 -------------------------------------------------------------------------- ________________ 196 kSaNabhaGganirAkaraNam / che, - ] bannene pratibhAsa hoya tyAre ja "A AnuM kAraNa che ane A AnuM kArya che" e pratibhAsa thAya tyAre artha kiyAne nizcaya thAya. bauddha-kAraNatva ane kAryava e vastunuM svarUpa ja che tethI jyAre kAraNatva ane kAryava e bannemAMthI game te ekanuM pratyakSa hoya che tyAre kArya ane kAraNa ubhaya viSayaka buddhinI paNa siddhi thaI ja jAya che. jena-te pachI nAliyeradvIpavAsI (ajJa) manuSyane paNa agni jevAthI A dhUmajanaka(dhUmanuM kAraNa che e nizcaya ke joIe athavA dhUma jovAthI A vahijanya (agninuM kArya) che e nizcaya thavo joIe. kAryakAraNa ubhayagrAhI pratyakSathI ayikAritvanI pratIti thAya che e trIjo pakSa paNa kahI zakaze nahi. kAraNa ke ubhayagrAhI pratyakSane saMbhava ja nathI. kAraNa ke te kSaNamAtrajIvI hovAthI kAryakAraNe ubhayanuM vAhaka banI zakaze nahi. chatAM paNa pratyakSane ubhayagrAhI mAnaze te te akSaNika banI jatuM hoI te pratyakSathI ja "ra" hetumAM vyabhicAra Avaze. bauddha-kAryazAhI ane kAraNe grAhIe ubhaya pratyakSanA sAmarthyathI utpanna thayela vikalpanA prasAdathI artha kiyA kAritvane nizcaya thAya che. - jena-vikalpathI thanArI e pratItine pratyakSa pramANathI thayelI pratIti kema kahevAya? chupa bauddha--pratyakSanA vyApArane vikalpa parAmaza-vicAra kare che. tethI vikalpa dvArA pratyakSa ja arthakiyAkAritvanuM jJApaka che, ema mAnIe te zuM vAMdho ? jena-kAyegrAhI ane kAraNagrAhI e ubhaya pratyakSamAMthI koI paNa eka pratyakSa dvArA pahelAM kAryakAraNa bhAvanuM jJAna thayuM ja nathI, te pachI pratyakSanA te vyApArane-arthAta kAryakAraNe bhAva grahaNa vyApArane vikalpa parAmarza (nizcaya) kaI rIte karI zake ? A rIte kSaNikavAdInA matamAM keIpaNa arthakriyAkAritvanI pratIti nathI. mATe vAdI bauddhane A artha kriyAkAritvarUpa satvahetu asiddha che. (50) uktaM yuktaM syAditi tvayaiva pUrvamuktam / kAryakiMvadantIkuNThatvAditi arthakriyAkAritvavArtAkuNThatvAt / tadubhayAvabhAse ceti tadubhayAvabhAse sati / avasAyotpAdAditi parijJAnotpAdAt / vastvityAdi saugataH / tadanyataraparicchede iti kAraNasya kAryasya vA paricchede / tabuddhisiddhiriti kAraNakA-bhaya[buddhi]siddhiH / evaM tahastyAdi sUriH / tatreti vahnidarzane / tasyeti pratyakSasya / kSaNamAtrajIvitvAditi kAryakAraNayozca kramabhAvitvAt / aneneti pratyakSeNa / hetoriti kAraNakSaNakAryakSaNAvasthAyitvena kSaNikatvaM vyAhanyate / kAryakAraNobhayagrAhitve prAkkAlAparakAlagrahaNAt kutaH kSaNikatvam / tadityAdi saugataH / tadavasAya iti ubhayAvasAyaH / tarhi kathamityAdi sUriH / tatpratItiriti vikalpAdeva sAdhyasiddheH / / pratyakSetyAdi saugataH / tadvAreNeti vikalpadvAreNa / nanvityAdi sUriH / kAryakAraNabhAva iti yugapat kAryakAraNabhAvaH / bhAsayAmAle iti atra na bhAsayAmAse iti Page #205 -------------------------------------------------------------------------- ________________ 5. 5 kSaNabhaGganirAkaraNam / 195 (Ti0) apekSaNIyeti sahakArikAraNIsAmIpyabhAvaH / tatsaMnidheriti apekSaNIyasaMnidheH / tasyeti upakArasya / anekAdhIneti kArya hi utpAdamAsAdayat vahukAraNebhyaH pUrNatAmeti / tAniti shkaarinnH| tasyeti kAryasya / asvatantratvAditi aniSpannatveneti bhAvaH / taditi kAryam / tatsAkalpapIti sahakArikAraNasAmagrye / taditi nityavastu / tathAceti vastuto'satkalpatve / vyApakAnupalabdhiriti niSedhyasyArthakriyAkAritvasya vyApako kramAkramau tayoranupalabdhiH / akSaNikAditi kAlatrayAvasthAnAbhimAnAbhimatabhAvarAzeH // $4 atrAcadamahe / nanu kSaNabhidelimabhAvAbhidhAyibhikSuNA kAraNagrAhiNaH, kAryagrAhiNaH, tadvyagrAhiNo vA pratyakSAdarthakriyAkAritvapratItiH procyeta, yatastacca zabdAdau dharmiNi pratyakSapramANapratItamevetyuktaM yuktaM syAt / na tAvatpaurastyAt , tasya kAraNamAtramantraNaparAyaNatvena kAryakiMvadantIkuNThatvAt / nApi dvitIyAt , tasya kAryamAtraparicchedavidagdhatvena kAraNAvadhAraNavandhyatvAt / tadubhayAvabhAse ca 'idamasya kAraNam , kArya ca' ityarthakriyAkAritvAvasAyotpAdAt / vastusvarUpameva kAraNatvam , kAryatvaM ceti tadanyataraparicchede'pi tadbuddhisiddhiriti cet / evaM tarhi nAlikeraddopavAsino'pi vahnidarzanAdeva tatra dhUmajanakatvanizcayasya, dhUmadarzanAdeva vanhijanyatvanizcayasya ca prasaGgaH / nApi tRtIyAt , kAryakAraNobhayogrAhiNeH pratyakSasyAsaMbhavAt , tasya kSaNamAtrajIvitvAt, anyathA'nenaiva hetorvyabhicArAt / tadubhayasAmarthyasamudbhUtavikalpaprasAdAttadevasAya iti cet / tarhi kathaM pratyakSeNa tatpratItiH ? . 5 pratyakSavyApAraparAmarzitvAt vikalpasya, taddvAreNa pratyakSameva tallakSakamiti cet / nanu nai kAryakAraNagrAhiNoranyatareNApi pratyakSeNa prAkAryakAraNabhAvo bhAsayAmAse, tat kathaM vikalpena tadvyApAraH parAmRzyetaM ? iti na kSaNikavAdinaH kApyarthakriyApratItirastIti vAdyasiddhaM sattvam / 64 raina mohI! mame tmaa2|| 23 // 4thnn| tta2 mA pAye chIme-- kSaNabhaMgura (kSaNika) padArthanuM kathana karanAra he bauddha ! tamoe kSaNika zabdadi dhamImAM artha kriyAkAritva pratyakSa pramANathI prasiddha che ema kahyuM che (pra. ) paNa tamAruM te kathana yukata zAthI mAnavuM ? zuM kAraNanuM pratyakSa che tethI ke kAryanuM pratyakSa che tethI ke ubhayanuM pratyakSa che tethI ? kAraNagrAhI pratyakSathI artha kriyAkAritvanI pratIti kahI zakaze nahi. kAraNa ke te mAtra kAraNanI vicAraNAmAM tatpara hovAthI kAryanI kathA karavA asamartha che. kArvagrAhI pratyakSathI paNa artha kriyAkAritvanI pratIti kahI zakaze nahi, kAraNa ke te mAtra kAryane(ghaTAdi kAraNa dvArA thatA jalAharaNudi kAyane) ja jANavAmAM catara hovAthI kAraNane nizcaya karavAmAM samartha nathI. vaLI kAraNa ane kAya e Page #206 -------------------------------------------------------------------------- ________________ 198 phAimAm ! kathaM tattAM prApnuyAt ? / ayAyamAra cayati tadantaram , tarhi samupasthitamanavasthAdausthyam / athAbhinnA bhAvAt paryAyazaktiH, tarhi tatkaraNe sa eva kRta iti kathaM. na kSagikatvam ? / bhinnAbhinnaparyAyazaktipakSo'pyaMze kSaNikatvamarpayannaM kuzalIti / / $6 vaLI, ekadanta kSaNikanA vipakSarUpa kSaNikAkSaNikamAM krama ane akrama rUpa vyApakane anupalaMbha asiddha hovAthI te kSaNikAkSaNikamAMthI kamAkramanI vyAkhyarUpe athakriyAnI vyAvRtti (abhAva)ne nirNaya nahi thAya. AthI "sarva hetu saMdigdhAvaikanika paNa che. * koI paNa eka kArya karIne bIjuM kArya karavuM tenuM nAma kema che, ane te kama ghaDAmAM paNa che te A rIte-ghaDe kathaMcit ekarUpa che, chatAM kaeNme AvI maLatA sahakArIonA kAraNe ghaTaceTikA pANI vahana karanArI dAsI)onA mastakamAM te pharato rahe che tyAre kramazaH temane kaSTa upajAve che, te supratIta ahi potAne atyanta tArkika mAnanAra paNa tame ATaluM kahI zakaze kepadArthane vinA vila be kArya karavAne samartha svabhAva che, tethI teNe hamaNAM eka kArya karyuM-have je te svabhAva pahelAM paNa hato to te TANe-te kAlanA kAryanI jema atyAranA kAryane kare che temAM tene koNa rokI zake tema che ? kAraNa ke-"kAraNe najIkamAM na hoya te kAryo ja utpanna thavAmAM vilaMbaDuM kare che, paraMtu samartha kAraNa upasthita hoya te kAryane vilaMba zAthI thAya ? arthAta thAya ja nahiM" paNa tamAruM A kathana nirdoSa nathI. kAraNa ke padArtha vinA vilaMbe kArya kare che, ema ame mAnatA nathI. kAraNa ke ame dravyarUpa zikti-upAdAne kAra nI apekSAe te padArthane samartha kahIe chIe paNa paryAyazaktinI apekSAe asamartha kahIe chIe. kAraNa ke je bIja dravya keThInA taLiye paDayuM hoya che, te ja pRthvI, pANI, pavana ane taDakAthI meLavela atizaya vizeSarUpa paryAya zakitathI saMmanvita banI aMkurane utpanna kare che. " : ' ' - ' . * bauddha bIja jyAre keThInA taLiye paDayuM hatuM tyAre te A tame jaNAvela aMkurajanaka atizayarUpa paryAyazakita bIjamAM hatI nahi, paNa jyAre khetaranI jamInamAM te bIjane vAvavAmAM AvyuM tyAre je te zakita temAM utpanna thAya che. te have prathane che ke te zakti bIjadravyathI bhinna che abhine che ke bhinna bhinna ? bIjadravyathI zakita bhinna che, eka kaho te-kAMNI AMkhanI aMjanarekhA jevI A paryazakita zuM kAmanI ?, bIjadravyathI sarvathA pRthamUta chatAM samIpamAM rahenAra ane jJAnano viSaya bananAra sahakArio ja rahe, arthAt bIja ane sahakArIo maLIne aMkura upana karaze. zakita mAnavAnI jarUra nathI zaMkA- paNa je sahakArI bIjanA atizayavizeSanuM piSaNa-upasi na kare te te sahakArI kaI rIte kahevAya ? 1 vana- 2 Page #207 -------------------------------------------------------------------------- ________________ 5. 5] kSaNabhaGganirAkaraNam / 197 yogaH / tadvyApAraH parAmRzyeteti pUrvoktavyApAro hi tadA parAmRSTo bhavati yadA vikalpa - SpyekaikAhI syAt / asau ca tadubhayagrAhI bhavateSyate iti tasya kathaM pratyakSavyApAra parAmarzaH ? kvApIti pratyakSe vA vikalpe vA / vAdyasiddhamiti bhavata eva / (Ti0) nanu kSaNetyAdi / kAraNeti kAraNaM ghaTAdi tasya kArya jaladhAraNAdikA'rthakriyA tadgrAhiNaH / taddvayeti kAraNa kAryagrAhiNaH / tacceti arthakriyAkAritvam / tasyeti prathama - vikalpasya kAraNagrAhiNaH / tasyeti dvitIyasya kAryagrAhiNaH / tadubhayeti kAryakAraNadvayAvabhAse / tadanyatareti / tayoH kAryakAraNayorekasya jJAne'pi tadbuddhisiddhiriti arthakriyAkAritvabuddhisiddhiH / evamiti kAryakAraNabhAvAdevArthakriyAkAritvasiddheH saMketamantareNApi / tatreti dhanaJjaye / tasyeti pratyakSasya / anyatheti dvitIyAdikSaNasthAyitve / anenaiveti pratyakSaNaiva / hetoriti sattvAdikasya / tadubhayeti kAryagrAhikAraNagrAhipratyakSayoH sAmarthyena samudbhUto yo'sau vikalpastasya prasAdAt / tadavasAya iti arthakriyAkAritvAvasAyaH / tatpratItiriti arthakriyAkAritvapratItiH / $6 saMdigdhAnaikAntikaM ca, kSaNikAkSaNike kSaNikaikAntavipakSe kramAkramavyApakAnupalambhasyAsiddhatvena tadvyAptArthakriyAyAstato vyAvRtyanirNayAt / kiMcit kRtvA'nyasya karaNaM hi kramaH / ayaM ca kalazasya kathaMcidekarUpasyaiva kramavatsahakArikAraNakalApopaDhaukanavazena krameNa ghaTaceTikAmastakopari paryaTanAttAsAM klamaM kurvataH supratIta eva / atra hi bhavAnatyantatArkikaMmanyo'pyetadeva vaktuM zaknoti - yasmAdakSepa kriyAdharmaNaH samarthasvabhAvAdekaM kAryamudapAdi, sa eva cet pUrvamapyasti tadA tatkAlavattadaiva tadvidadhAnaH kathaM vAryatAm ? | "kAryANi hi vilambante kAraNA'sannidhAnataH / samarthahetusadbhAve kSepasteSAM nu kiMkRtaH ? || 1 ||" iti / nacaitadavadAtam / ekAntenAkSepakriyAdharmatvAnabhyupagamAt / dravyarUpazaktyapekSayA hi tat samarthamabhidhIyate, paryAyazaktyapekSayA tvasamarthamiti / yadeva hi kuzUlamUlAvalambi bIjadravyam, tadevAvanivanapavanAta pasamarpitAtizayavizeSasvarUpaparyAyazaktisamanvitamaGkuraM karoti / nanvasau paryAyazaktiH kuzUlamUlAvasthAnA'vasthAyAmavidyamAnA, kSetrakSitikSepaNe tu saMpadyamAnA bIjadravyAdbhinnA vA syAt, abhinnA vA, bhinnAbhinnA vA ? | yadA bhinnA, tadA kimanayA kANanetrAJjanarekhAprakhyayA'?, vibhinnAH sannidhibhAjaH saMvedanakoTImupAgatAH sahakAriNa evAsatAm / atha sahakAriNaH kamapi bIjasyAtizeSavizeSamapoSayantaH kathaM sahakAritAmapi prApnuyuH ? iti cet / tarhyatizayo'pyatizayAntaramanAracayan Page #208 -------------------------------------------------------------------------- ________________ 200 kssnnbhnggniraakrnnm| [5.. 5kAryANItyAdi / samartheti samarthakAraNasattve / / kSepa iti vilambaH / teSAmiti kAryANAm / kikRta iti kena kRtaH / kAraNasadbhAve vilambAsaMbhavAt / taditi upAdAnakAraNam / nanyasAvityAdi / anayeti paryAyazaktyA / vibhinnA iti vIjAt dravyAt sarvadhApRthagbhUtAH sAmIpyabhAjo jJAnaviSayamavatIrNAH // atizepeti atizayavizeSam / tattAmiti sahakAritAm / ayamiti atizayaH / tadantaramiti atizayAntaram / tatkaraNe iti bhabhinnaparyAyazaktikaraNe sa eveti bhAvaH / aMze iti abhinnalakSaNe / atra brUmaH-epu carama eva pakSaH kakSIkriyate / nacAtra kalaGkaH kazcit, dravyAMzadvAreNA'kSaNike vastuni paryAyAMzahAreNa kSaNikatvopagamAt , kSaNikaikAntasyaiva kuTTayitumupakrAntatvAt / kSaNikaparyAyebhyo'vyatirekAt kSaNikameva dravyaM prApnotIti cet / na / vyatirekasyApi saMbhavAt / na ca vyatirekAvyatirekAvekasya virudhyete / na hi naJaH prayogAprayogamAtreNa virodhagatiH, atiprasaGgAt / "dalita hRdayaM gADhodvegaM dvidhA na tu bhidyate __vahati vikalaH kAyo mohaM na muJcati cetanAm / jvalayati tanUmantardAhaH karoti na bhasmasAt praharati vidhirmarmacchedI na kRntati jIvitam // 1 // ityAdiSvapi tatprApteH / na ca sthirabhAvasyApi yenaiva rUpeNa vyatirekam , tenaivAvyatirekaM vyAkurmahe / dravyametat , ete ca paryAyA itirUpeNa hi vyatirekaH, vastvetaditirUpeNa tvayatirekaH / ekameva ca vijJAnakSaNaM savikalpAvikalpakam , bhrAntAbhrAntam , kArya kAraNaM cAyaM svayameva svIkaroti, bhedAbhede tu virodhapratirodhamabhidadhAtIti mahAsAhasikaH, iti kSaNikAkSaNike'pi kramAkramAbhyAmarthakriyAyAH saMbhavAt siddhaM saMdigdhAnakAntikaM sattvam / jena-have ame uttara ApIe chIe ke uparokta traNe pakSamAMthI ame chele pakSa ja svIkArIe chIe ane temAM koI jAtano doSa nathI, kAraNa ke dravyarUpe akSaNika-sthira-nitya padArthamAM paryAyarUpa kSaNikatA (anityatA) ame mAnIe chIe. ane ame je kSaNikatAnuM khaMDana karIe chIe te te ekAta kSaNikatAnuM ja che. bauddhakSaNika paryAye sAthe abhinna hovAthI dravya paNa kSaNikatAne ja prAsa 42 che. bena-sebha nathI. 429 De-dravyathA paryAyAno se pAe cha. mane me vastumAM bheda ane abhedano virodha nathI, kAraNa ke- na" zabdane pravega karavAthI ke na karavAthI virodha Avato nathI. chatAM virodha mAnaze te atiprasaMga bhAvaze. Page #209 -------------------------------------------------------------------------- ________________ 5. 5] kSaNabhaGganirAkaraNam / 199 samAdhAna-te pachI tame mAnela bhinna atizaya viSe paNa ema kahI zakAya ke-te atizaya paNa anya atizayane je utpanna na kare to te paNa atizaya kahevAze nahi. ane je te atizaya bIjA atizayane utpanna karate hoya te te-anavasthAnuM duHkha AvI paDaze. mATe bIjadravyathI paryAyazakti bhinna che evuM kahI zakaze nahi. * bIjadravyarUpa padArthathI paryAyazakti abhinna che e bIjA pakSamAM paNa padArthathI abhinna paryAyazakti utpanna thaye. te padArtha thaye ema kahevAze eTale padArthamAM kSaNikatA kema siddha nahi thAya ? bIjadravyathI paryAyazakti bhinna bhinna che, ema trIjo pakSa mAnavAmAM te te eka aMzamAM eTale ke abhinna aMzamAM kSaNikatA siddha karato hovAthI tamArA mATe kuzala nathI. (10) kSaNikAkSaNike iti asmadabhimate / ekAntavipakSe iti bhavadabhISTe / tavyAptArthakriyAyA iti krmaakrmvyaaptaarthkriyaayaaH| tata iti kSaNikAkSaNikAt / vyAvRttyanirNayAdityato'pre yata iti gamyam / kramavatsahakArikAraNakalApopaDhaukanavazeneti kramavanti yAni sahakAri kAraNAni teSAM kalApastadupaDhaukanavazena / ayaM ca kalazasyetyAdi gadye ayaM ca kramaH kalazasya supratIta eveti yogaH / etadeveti vakSyamANam / samarthasvabhAvAditi samarthapadArthAt / sa eveti akSepakriyAsamarthasvabhAvaH / tatkAlavaditi vartamAnakAlavat / tadaiveti pUrvamapi / taditi kAryam / kathaM vAryatAmityato'gre yata iti gamyam / kSepa iti vilamvaH teSAmiti kAryANAm / . na caitadityAdi sUriH / anabhyupagamAditi asmAbhiH / anabhyupagamAdityato'gre kiM tviti gamyam / yadeva hItyAdi gadye vanazabdena jalam / / navasAvityAdi saugataH pRcchati / anayeti zaktyA / aJjanarekhAprakhyayetyato'preki sviti gmym| saMvedanakoTImupAgatA iti zaktistu na kenApi saMvedyate / atha sahakAriNa ityAdi bauddhameva pRcchati jainaH / apopayanta iti atyantavibhinnatvAt / tahI. tyAdi bauddhaH / ayamiti atishyH| tadantaramiti atizayAntaram / aMze iti dravyarUpe // (Ti.) tadadvAreNeti vakipadvAreNa / tallakSakamiti arthakriyAkAritvalakSakam / / anyatareNeti ekenaapi| tadvyApAra iti tasya kAryakAraNagrAhiNaH pratyakSasya vyApAro'vasAyaH // vAdyasidvamiti vAdino vauddhasyAsiddham / / . kSaNiketi nityAnitye vastuni kSaNikai kAnta eva vipakSo yasya sa tasmin / tavyApteti krmaakmvyaaptaarthkriyaayaaH| tata iti kSaNikAkSaNikavastunaH / ayamiti kramaH / kathaMciditi dravyarUpatayA / kramavaditi kramavanti kramavartIni yAnisahakArikAraNAni teSAM samUDhIpaDhaukanabaThena / tAsAmiti ghaTaceTikAnAM jalavahanakarmaNAmevetyarthaH / kalazo dravyarUpatayA sana sahakArivazAtsaM jAyate / tatazceTikAzirasi Arohati klamaM ca vidhatte tAsAmiti kramaH / a hi bhavAnityAdi akSepakriyeti akAlavilambinaH / sa eveti samarthasvabhAva eva / tatkAlavaditi uttarakAlavat / tadaiveti pUrvakAle ev| taditi kAryam / / 62 // Page #210 -------------------------------------------------------------------------- ________________ kSaNabhaGganirAkaraNam / [ " nApyatra yaugapadyamanavayam yataH kSaNikAnaMzasvarUpaM rUpaM yugapadeva svakAryANi 'kAryANi kurvANaM yenaiva svabhAvena svopAdeyaM rUpamutpAdayati tenaiva jJAnakSaNamapi, 'yadvA yenaiva jJAnakSaNaM tenaiva rUpakSaNamapi, svabhAvAntareNa vA ? | prAci pakSe, jJAnasya ruupsvruupsthApatti:, ropAvasvamAvAminivRttvayAta, havayavavat / dvitIye, vasya jJAnaruuptaasspttiH, jJAnotpAdane kasvabhAvasaMpAdyatvAt jJAnasvarUpavat / tRtIye, rUpakSaNasya 'kSaNikAnaMzasvarUpavyApattiH, ' svabhAvabhedasya bhedakasya sadbhAvAt / athAnaMzaikasvarUpamapi rUpaM sAmagrIbhedAdbhinnakAryakAri bhaviSyati ko doSa iti cet, tarhi nityaikarUpo'pi 'padArthastattatsAmagrIbhedAt tattatkAryakarttA bhaviSyatIti kathaM kSaNikakAntasiddhiH syAt ? / tato na kSaNikaikAnte kramayaugapadyAbhyAmarthakriyA saMbhavatIti siddhaM viruddhaM sattvamiti // 202 : 8 athavA krama ane akrama dvArA ekAnta kSaNikamAM akriyA ghaTatI na hovAthI tamArA sarava hetu viruddhahatvAbhAsarUpa che. te A pramANe--krama e prakAre che--dezakrama ane kAlakrama temAM aticapala tara MgAnI paramparAmAM UMce thI UtaravA ramaNIya zreNIrUpa anela hasayugalone krama te dezakrama kahevAya che. ane eka ja kalazamAM anukrame madhu(madha), malUka (mahuDA), andhaka (khapArI), zamUka(zakhalA) bharavAmAM Ave te kAlakrama kahevAya che. ekAnta kSaNikamAM te A banne prakAranA kamaneA abhAva ja che, kAraNa ke tamArA mate je padAthe je koI eka dezamAM athavA koI eka kAlamAM je kaMI kA utpanna karyuM" te padArtha te ja deza athavA kalamAM samULa nAza pAmyAM, tethI karIne dezAntara ke kAlAnta2mAM anugamana karavAnA svabhAvavAlA koI paNa eka padAnA abhAva che, te ekAnta kSaNikamAM krama kacAMthI hAI zake ? arthAt na heAI zake.' ; ekAnta kSaNikamAM akrama-caugapadya paNa ghaTatA nathI. kAraNa ke kSaNika ane niraza evuM rUpa peAtAne karavAnAM kAryone yugapat kare che. ema mAnavu paDe. tA zuM je svabhAvathI te pAtAnA upAdeyarUpane utpanna kare che, te ja svabhAvathI jJAnakSaNane utpanna kare che ke je svabhAvathI jJAnakSaNane utpanna kare che te ja svabhAvathI rUpakSaNane paNa utpanna kare che ke anya svabhAvathI ? pahelA pakSamAM jJAna rUpasvarUpa (rUpamaya) banI jaze kAraNa ke rUpanA svarUpanI jema rUpane utpanna karanAra svabhAvathI ja te jJAna utpanna thayu che. bIjA pakSamAM rUpa jJAnasvarUpa (jJAnamaya anI jaze, kAraNa ke-te rUpa, jJAnanA svarUpanI jema jJAnane utpanna karanAra svabhAvathI ja utpanna thayu che. trIjA pakSamAM rUpakSaNanA kSaNika-niraza svabhAva khaMDita thaI jaze kAraNa ke-temAM bheda karanAra eTale kenirazane sAMza manAvI denAra svabhAvabhedanu' astitva mAnavuM paDaze. zakA--aza rahita ane ekasvarUpavALu rUpa paNa sAmagrInA bhedathI bhinna kArya kare teA zo doSa che ? - 1 AvazyAvRttiH maiM / Page #211 -------------------------------------------------------------------------- ________________ pAraNam / 5. 5] kSaNabhaGganirAkaraNam / gADha udvega hRdayane daLI nAkhe che, paraMtu be bhAga thatA nathI, vihvaLazarIra mUchita thAya che, paNa cetanAne tyAga karatuM nathI, aMtarane agni zarIrane bALe che paNa bhasmarUpa karato nathI. marmamAM cheda karanAra vidhi prahAra kare che paNa jIvitano nAza karate nathI vigere sthaLamAM eka ja vyaktimAM nabane praga ane apraga(vidhi ane niSedha) bane hovAthI virodhane prasaMga mAze. ane ame sthira padArthamAM je rUpe paryAne bheda kahIe chIe, te ja rUpe abheda kahetA nathI. paraMtu "A dravya che ane A paryAye che e rUpe bheda kahIe chIe, ane A vastu che e rIte abheda kahIe chIe. vaLI, tame bauddho paNa eka ja vijJAnakSaNane "savika9paka" ane "nivikalpaka rUpe, bhrAnta-abrAnta rUpe, ane kArya-kAraNarUpe svIkAre che, paraMtu bhedabhedane svIkAra karavAmAM virodharUpa pratibaMdhaka (bAdha) che, ema kaho cho tethI tame mahAsAhasika lAge che. e rIte krama ane akrama dvArA artha kiyA ekAnta kSaNikanA vipakSarUpa kSaNikAkSaNikamAM paNa saMbhava che. mATe athakriyAkAritvarUpa narava hetumAM saMdigdhAnakAntikatva deSa che e siddha thayuM. (pa0) carama eveti bhinnAbhinnaH / kSaNikaparyAyebhya ityAdi saugtH| na vyatirekasyApItyAdi sUriH / tatprApteriti virodhpraapteH| vyAkurmahe iti vayam / kAryakAraNamiti eka eva hi jJAnakSaNaH pUrvakSaNApekSayA kAryam , uttarakSaNApekSayA ca kAraNam / ayamiti saugataH / bhedAbhede iti asmadabhimate / saMdigdhAnakAntikaM sattvamityato anyacceti zeSaH / (Ti0) epviti bhavadupanyasteyu tripu vikalpeSu / carama iti bhinnAbhinnalakSaNaH / atreti bhinnAbhinnapakSe / ekasyeti padArthasya / dalatItyAdi / dvidhAbhAvamiva praapnoti| mohamiti mUrchAm / na muJcatIti paJcatvaM na yAtItyarthaH / kRntatIti cchinatti / hRdayadalane'pi abhedasya, mohe cetanAyAH, tanujvalane abhasmatAyAH, marmacchede jIvitasya virodhAvarodhaH saMbhavI, punarnAtra virodhaH, sarvathA dalanAdInAmanabhyupagamAt / tatprAptariti virodhaprasaMgAt / sthiramAvasyeti nitypdaarthsy| ayamiti tAthAgataH / kSaNikAkSaNike'pIti nityAnityepi vastuni / sattvamiti hetutayopAttam / 67 kSaNikaikAnte tAbhyAmarthakriyAyA anupapatteviruddhaM vA / tathAhiM-kramastAvad dedhA, dezakramaH, kAlakramazca / tatra dezakamo yathA taralatarataraGgaparamparottaraNaramaNIyazreNIbhUtaMzvetacchadamithunAnAm / kAlakramasvekasmin kalaze krameNa madhumadhUkabandhUkazambUkAdInAM dhAraNakriyAM kurvANe / kSaNikaikAnte tu dvayorapyetayorabhAva eva / yena hi vastunA kvaciddeze, kAle vA kiJcitkAryamarjayAmAse, tattatraiva, tadAnImeva ca niranvayamanazyat , tato dezAntarakAlAntarAnusaraNaMvyasanazAlinaH kasyApyekasyAsaMbhavAt kva nAma kSaNi. kaikAnte kramo'stu / Page #212 -------------------------------------------------------------------------- ________________ 204 kSaNabhaGganirAkaraNam / . che. - nanu kimidamasya virodhitvaM nAma ? nAzakatvam, nAzasvarUpatvaM vA / nAzakatvaM cet, tarhi mudgarAdivannAzotpAdadvAreNAnena ghaTAdirunmUlanIyaH, tathA ca tatrApi nAze'yameva paryanuyoga ityanavasthA / nAzasvarUpatvaM cet / nanvevamarthAntaratvAvizeSAt kathaM kuTasyaivAsau syAt ?-anyasyApi kasmAnnocyate ? / tatsaMvandhitvena karaNAditi cet / kaH sambandhaH ?, kAryakAraNabhAvaH, saMyogaH, vizeSaNIbhAvaH, aviSvagbhAvo vA / na prAcyaH pakSaH, mudgarAdikAryatvena tadabhyupagamAt / na dvitIyaH, tasyAdravyatvAt , kuTAdisamakAlatApattezca / na tRtIyaH, bhUtalAdivizeSaNatayA tatkakSIkArAt / turIye tvaviSvagbhAvaH sarvathA'bhedaH, kathaJcidabhedo vA bhavet / nAdyaH pakSaH, pRthagbhUtatvenAsya kakSIkArAt / na dvitIyaH, virodhAvarodhAt / iti nAzahetorayogataH siddhaM vastUnAM taM prtynpeksssvamiti / - 68 vaLI kSaNakSayanA ekAntanI siddhi mATe bauddhonuM anumAna pramANa A pramANe che--je padArtho je bhAva svarUpa mATe nirapekSa hoya che te padArtho te bhAvavALA -te svarUpavALA niyata hoya che, arthAta temane te svabhAva avazya hoya che ja, jemakeatya-chellI kAraNasAmagrI svIkAryotpattimAM anapekSa hovAthI avazya kAryotpattinA svabhAvavALI che. bhAva vinAzane mATe nirapekSa che mATe bhAre avazya vinAzazIla che,(arthAta padArtho potAnA vinAzamAM anya sahAyakanI apekSA rAkhatA nathI. mATe svataH vinAzazIla chetemane vinAza avazyabhAvI che. jaina-tamArA A anumAnamAM "vinAzane mATe nirapekSa che e je hetu che te svayaM asiddha hovAthI zvAsa levAne paNa samartha nathI tyAM vaLI padArthamAM vinazvaratA siddha karavAne kaI rIte sAvadhAna bane ? kAraNa ke-baLa. vAna puruSathI prerita pracaMDa mudranA saMparkathI nAza pAmatAM kuMbhAdi padArtho javAya che arthAt mudugarathI vinAza pratyakSasiddha che te vinAzane nirapekSa kema kahevAya ? bauddha-e hetu siddha karavAne ame kamara kasIne taiyAra chIe, to te hetamAM asiddhatA deSa kaI rIte kahI zakAya ? prazna che ke-nAzanA hetubhUta * vegavALA mudrAdi nazvara padArthane nAza kare che ke anadhara padArthane ? anazvara padArthane nAza te seMkaDe nAzanA hetuo AvI paDe te paNa siddha thaI zakaze ja nahi, kAraNa ke padArthano je svabhAva hoya te IndrathI paNa pheravI zakAte nathI ane padArtha je svayaM nazvara hoya te tenA nAzamAM hetuo vyartha che. kAraNa ke pitAnA kAraNothI padArtha je svabhAva prApta karyo hoya temAM anya padArthane vyApAra niSphaLa che. niSphaLanuM paNa karavuM mAnavAmAM Ave te kAraNe kadI paNa uparata ja nahi thAya-virAma nahi pAme. kahyuM che ke "padArtha je nAzavaMta che, te nAzanA hetuthI saryuM ane padArtha je anazvara che (nAzavaMta nathI) te paNa nAzanA hetuthI sarSa" Page #213 -------------------------------------------------------------------------- ________________ kSaNabhaGganirAkaraNam / . - samAdhAna-te pachI nitya eka rUpavALo padArtha paNa te te sAmagrInA bhedathI te te kAryane katta thaI jaze, te tamArA kSaNika ekAntanI siddhi paNa kaI rIte thaze ? tethI karIne kSaNika ekAntarUpa pakSamAM krama ane akrama dvArA artha. kriyAne saMbhava na hovAthI (arthAta vipakSarUpa kSaNikAkSaNikamAM sava tarIke mAnya artha kiyA hovAthI tamAre satvahetu viruddha siddha thaze. * (pa) abhAva evetyato'gre kimiti gamyam : / taditi vastu / / . svabhAvAntareNa veti rUpakSaNamupAdAnasvabhAvena, jJAnakSaNaM sahakArisvabhAvena / - (Ti.) tAbhyAmiti kramA'kramAbhyAm / zamvUketi zaMkhaH / taditi vastu / tatreti deze kAle vA / niranvayamiti samUlanAzam / . . atreti kSaNikaikAnte / yaugapadyamiti anamaH / svakAryANIti aatmnaa'vshyvidheyaani| 8 yadapyAMcakSate bhikSavaH kSaNakSayaikAntaprasAdhanAya pramANam-ye yadbhAvaM pratyana. pekSAH, te tadbhAvaniyatAH, yathA'ntyA kAraNasAmagrI svakAryajanane, vinAzaM pratyanapekSAzca * bhAvA iti / . . . - tatra vinAzaM pratyanapekSatvamasiddhatAvaSTabdhameva nocchvasitumapi zaknotIti kathaM vastUnAM vinAzanayatyasiddhau sAvadhAnatAM dadhyAt ? / tathAhi-tarasvipuruSapreritapracaNDamudgarasaMparkAt kumbhAdayo dhvaMsamAnAH samIkSyante / / nanvetatsAdhanasiddhibaddhakakSeSvasmAsu satsu kathamasiddhatA'bhidhAtuM zakyA / / tathAhi-vegavanmudgarAdi zaheturnazvara vA bhAvaM nAzayati, anazvaraM vA ? taMtrAnazvarasya nAzahetuzatopanipAte'pi nAzAnupapatti, svabhAvasya gIrvANaprabhuNA'pyanyathAkartumazakyatvAt / nazvarasya : ca nAze taddhetUnAM vaiyayam / nahi svahetubhya evAptasvabhAve bhAve bhAvAntaralyApAraH phalavAna, tadanuparatiprasakteH / uktaM ca - "bhAvo hi nazvarAtmA cet , kRtaM pralayahetubhiH / ... * athApyanazvarAtmA'sau, kRtaM pralayahetubhiH // 1 // " .... .. api ca / bhAvAt pRthagbhUto nAzo nAzahetubhyaH syAt , apRthagbhUto vA ? . yadyapRthagbhUtaH; tadA bhAva eva tadvetubhiH kRtaH syAt , tasya ca svahetorevotpatteH kRza sya karaNAyogAttadevaM taddhetuvaiyarthyam / atha pRthagbhUto'sau, tadA bhAvasamakAlabhAvI, . * taduttarakAlabhAvI vA syAt ? tatra samakAlabhAvitve nirbharapratibandhabandhurabAndhavayoriva bhAvAbhAvayoH samakAlamevopalambho bhavet , avirodhAt / taduttarakAlabhAvitve tu ghaTAdeH kimAyAtam ? yenAsau svopalambhaM svArthakriyAM ca na kuryAt / na hi tantvAdeH . samutpanne. paTe ghaTaH .svopalambhaM. svArthakriyAM ca kurvan kenacit pratiSedhuM zakyaH / nanu ... paTasyAvirodhitvAnna tadutpattau tadabhAvaH, abhAvasya tu tadviparyayAdasau syAt / / Page #214 -------------------------------------------------------------------------- ________________ 206 kSaNabhaGganirAkaraNam / [.5.5 bIjo vikalpa paNa virAdhathI mAdhita che mATe kahI zakAya tevA nathI. A rIte nAzane hatu. ghaTatA nathI tethI, padAtha pAtAnA vinAza mATe hetunI apekSA rAkhatA nathI e amAro hetu siddha ja che. ( pa 0 ) yadbhAvamiti yasya sattAm / taMtra vinAzaM pratItyAdi sUriH / sAvadhAnatA miti sAvadhAnatA mityatra sAdhanatAmiti pAThAntaram / nanvetadityAdinA 'bauddha evaM pratipRcchati / anuparatiprasakteriti aphale'pi ced "bhavati, tadA sadA bhavanaprasaGgaH / api cetyAdi vauddhaH / bhAvAbhAvayoriti, bhAvanAzayoH / asAviti ghaTAdiH / nanvityAdi sUriH / tadutpattAviti paTotpattau / tadabhAva iti ghaTAbhAvaH / tadviparyayAditi virodhitvAt / asAviti tadabhAvaH / na kimidamityAdi saugataH / asyeti abhAvasya / nAzakatvamiti vikalpadvayamapi pRthagbhAvapakSe / nAzotpAdadva / reNetyAdi nAzako mudgarAdirnAzamabhAvamutpAdayati / sa ca ghaTAdi-munmUlayati / etAvatA yo yo nAzakaH, sa sa nAzotpAdadvAreNa padArthamunmUlayati / tathA nAzo'pyabhAvo nAzakaH / tenApyanyo nAza utpAdanIyaH / so'pi nAzo nAzakaH, tenApyanyo nAza utpAdanIya ityanavasthA / arthAntaratvAvizeSAdityAdi medAvizeSAt / yathA hi sa nAza ghaTAt pRthak evaM paTAdapi / asAviti nAzaH / tatsambandhitvenetyAdi jainaH | tatsambandhitveneti yathA bhinnA api gAvo devadattasamvandhitvAddevadattasyaiva bhavanti, evamihApi / kaH sambandhaH ityAdi vauddhaH / mudgarAdikAryatvena tadabhyupagamAditi vinAzo mudgarAdikAryaM vinazyati ca ghaTaH ityataH kathaM ghaTavinAzayoH kAryakAraNabhAva iti bhAvaH / tadabhyupaMgamAnnAzAbhyupagamAt / tasyeti nAzasya / kuTAdisamakAlatApattezcati yayorhi saMyogo bhavati tau dvAvapi samakAla dRzyete evaM ghaTanAzayorapi prApnoti / bhUtalAdivizeSaNatayAtatkakSIkArAditi na punarghaTavizeSaNatayA aghaTe bhUtalamiti pratIteH / asyeti nAzasya / taM pratIti nAzaM prati / (Ti) ye yadbhAvamityAdi / ye bhAvAH / yadbhAvamiti vinAzabhAva prati / te iti 'tadbhAveti vivAdApannA' bhAvA vinAzasvabhAvAH, tadbhAvaM - pratyanapekSatvAt // antyAkAraNeti muktAtmamuktamanaHparamANavo nityadravyANi antyakAraNAni / naiyatyasiddhAviti viSayasaptamI // taddhetUnAmitiH nAzakAraNAnAm / tadanuparatIti teSAM sahakAriNAmanuparamaNaprasaGgAt / mudgaravadanye'pi vinAzahetavo'pekSaNIyA ityanavasthA i bhAva ityAdi || asAviti bhAvaH / kRtamiti paryAptam / taddhetubhiriti vinAzahetubhiH / tasyeti bhAvasya / svahetoriti AtmIyakAraNAt / tadeveti asmadabhimatameva taddhetuvaiyarthyamiti vinAzakAraNavaiphalyam / asAviti bhAvaH / taduttareti bhAvotpatteranantarakAlabhAvI / asAviti ghaTAdiH / tadutpattAviti TopA / tadabhAva iti ghaTAbhAvaH / tadviparyayAditi tasmAd virodhitvAdviparItatvAdvirodhitvAdityarthaH / asAviti ghaTAvinAzaH / Page #215 -------------------------------------------------------------------------- ________________ 205 kSaNabhaGganirAkaraNam / vaLI nAzanA hetuthI thate padArthane nAza padArthathI bhinna hoya che ke abhinna ? je nAza abhinna hoya te-nAzanA hetuothI bhAva karAve ema kahe- ' vAze. ane te te pitAnA kAraNathI ja thayela heI kRtanuM karaNa (kRta evA bhAvanuM karavuM te ghaTe nahi tethI tenA nAzanA hetuo vyartha che. je nAza padArthathI bhinna hoya te-prazna e che ke te nAza padArthane samakAlIna che ke padArthanA uttarakALamAM thanAro che ? nAza samakAlIna hoya te atyaMta nehazIla be bhAIonI jema bhAva ane nAza-abhAvane samakAle ja upalakSma-jJAna thaze, kAraNa ke te bannemAM virodha nathI. nAza uttarAlamAM thatuM hoya te-temAM ghaTAdi padArthane zuM ke jethI karIne A ghaTAdi padArtha pitAnuM jJAna na karAve ane potAnI arthakriyA paNa na kare ? kAraNa ke-tatvAdi kAraNathI paTa utpanna thatuM hoya tyAre paNa ghaTa pitAnuM jJAna karAve ane arthakiyA kare temAM kaI bAdhaka banI zakatuM nathI. jena-paTa e ghaTane virodhI nathI tethI paTanI utpatti thAya te paNa ghaTane nAza-abhAva thato nathI, paraMtu nAza-abhAva te virodhI che. tethI jyAre nAzautpanna thAya tyAre te ghaTane abhAva tha joIe. bauddha--abhAva tene virodhI che eTale zuM ? te nAzaka che ke nAza pite ? virodhI e nAzaka hoya te-jema mugarAdi nAzane utpanna karI ghaTAdi padArthanuM umUlana kare che, tema A vidhI abhAva paNa nAzane utpanna karIne padArthanuM umUlana karaze. ane tema thatAM abhAva dvArA utpanna thayela te nAza viSe paNa-e nAza padArthathI bhinna che ke abhinna ? ItyAdi praphane thaze ane tethI anavasthA doSa Avaze virodhI e nAzarUpa hoya te-anyathI paNa samAnabhAve bhinna chatAM te nAza ghaTano ja che, e kaI rIte siddha thaze ? ane e nAza bIjAne nathI ema kema nahi kahevAya ? jena-ghaTanA saMbaMdhI tarIke karavAmAM AvatuM hovAthI te nAza ghaTane kahevAya, paNa bIjAne nahi. bauddhata prazna che ke-ghaTa ane nAzane kayo saMbaMdha che? zuM te kAryakAraNe bhAva che, saMcAga che, vizeSaNabhAva che ke avizvagubhAva saMbaMdha che ? ghaTa ane nAzano kAryakAraNabhAva sabaMdha te nathI, kAraNa ke-nAza te mudagarAdina kAya che ema svIkArela che. ghaTa ane nAzane saMyoga saMbaMdha che evuM paNa nathI, kAraNa ke-nAza-abhAva dravyarUpa nathI. vaLI dravya ane abhAvane saMga mAnavAmAM ghaTa ane tene nAza-abhAva banene samakAlIna mAnavA paDaze. paNa prastutamAM uttarakAlabhAvI e pakSa mAnIne carcA che. ghaTa ane ane nAzane saMbaMdha-vizeSaNabhAva paNa nathI, kAraNa ke-nAzane bhUtalAdina vizeSaNa tarIke svIkArela che. avizvabhAva saMbaMdha paNa sarvathA abhedarapa che ke kathaMcit abhedarUpa che ? pahele vika95 te kahI zakaze nahi kAraNa ke ghaTAdi padArthathI tene nAza bhinna che e pakSa tame svIkAryo che. Page #216 -------------------------------------------------------------------------- ________________ 208 kSaNabhaGganirAkaraNam / svIkRta pakSane virodha paNa Avaze kAraNe ke arvabhAvavALA je padArthane hetuM utpanna kare che ema tame mAnatA nathI. bauddha-utpanna nahi thayela padArtha asatu che ane utpanna thayela padArtha : savabhAvavALe kahevAya che, mATe uparokta vikalpayugalanA utthAnane tamAro parizrama niSphala che. jena--ema nathI kAraNa ke-tamAruM A kathana naSTa ane anuSTa evA vikalpanI apekSAe nAzamAM paNa samAna ja che. arthAt nAza e naSTane ja che ke anaTano ? naSTane te kahI zakaze nahi kAraNa ke te asata che ane aniSTane paNa nathI, kAraNa ke te sasvabhAva che. kahyuM paNa che-padArtha je sasvabhAvavALo hoya te utpattinA hetuthI saryuM, ane je padArtha asvabhAvavALo hoya te paNa utpattinA hetuthI sayuM. - vaLI prazana che ke A utpAda utpadyamAna padArthathI bhinna che ke abhina?' hetune je ja(utpanna thanAra padArtha)thI abhinna evA utpAdane janaka : mAnavAmAM Ave te janyane upAda nahi thAya, kAraNa ke janyathI utapAda abhinna hovAthI tenuM kaI prakAre astitva ja nathI. kathaMcit bhinna utpAda na hoya te te ja "utpanna thayuM ema nahi kahI zakAya. paraMtu A vastu che eTaluM ja kahI zakAze. ane te rIte te tenA utpAdanuM kathana karyuM che ema kahevAze nahi. ane je utpanna thanAra padArthathI bhinna evA utpAdane janaka ' heta hoya te-arthAta utpadyamAna ane utpAda bhinna hoya te-te utpAda te utpadyamAnane ja che ema nahi kahevAya. athavA utpadyamAna padArthanI jema anyane paNa e utpAda kema nahi kahevAya ? " bauddha-utpadyamAna (ghaTAdi padArtha)nA saMbaMdhI tarIke karavAmAM AvatA hevAthI te utpAda utpamAna padAthane ja kahevAya che. jena--te kathana paNa nirdoSa nathI. kAraNa ke tamArA mate utpadyamAna ane utpAdana kAryakAraNabhAvAdi koI saMbaMdha asaMbhava che. tethI karIne tamAre , AvA vikalpanI racanAvALI vAcALatAnuM parizIlana karavuM joIe nahi.' , (pa0) tadetadityAdi jainH| etasyeti saugatasya / samastamiti nAzapratibaddham / samAnamityato'pre tatazceti gamyam / luptaikalocanatAmiti ekAkSatvam / tathA hIti katha. miti cet brUmaH / bhAvasyotpAdakaH syAditi bhavanmate / tasyeti utpAdahetoH / kRtopasthAyitAprasaGgAditi kRte satyupasthAyI / asatsvabhAvasyeti. asatsvabhAvasyotpAdakaH / na hyasadityAdinA. etadeva dhyAcaSTe / na hyasatsvabhAvajanyotpAdakatvamiSyate iti / . saicivaivivALAM chuM. mane sarvathAva vasUpate ja tadmavatsatam ! [1] anutpannasyetyAdi bauddhaH / vikalpayugalopanyAsaparizrama iti naivopanyastaH / naiva-. mityAdi suuriH| asyeti ghaTasya / tathA cetyAdi jainoM vakti / ayamiti utpAdaH / tatreti tayormadhye / janyAvyatiriktotpAdajanakatve iti utpAdahetoraGgIkriyamANe na janyasyotpAda iti / ko bhAvaH ? samba... Page #217 -------------------------------------------------------------------------- ________________ 5.5] kSaNabhaGganirAkaraNam / 207 ' (Ti.) asyeti abhAvasya / aneneti bhabhAvena / tatrApIti mudgarAdivati nAze / asAviti vinAzaH / tatsaMbandhitveneti ghaTAdisaMbandhitayA / tadabhyupeti vinAzAjIkArAt / mudgarastatkAraNa, abhAvaH kArya, tayoreva sambandhayoH, ghaTasya kimapi na / tasyeti abhAvasya / kuTAdIti saMyogasammatatve kuTAdinA sahAbhAvo'pi jAyeta / anyathA saMyogahAniprasaktiH / ghaTAdivase tAvadabhAva utpadyate na ghaTasattve / tatkakSIkArAditi abhAvAGgIkArAt / asyeti bhabhAvasya / ayogata iti aghaTanAt / vastUnAmiti ghaTAdipadArthAnAm / taM pratIti vinAza prati / anapekSatvamiti ahetukatvam / 69 tadetadetasya samastamutpAde'pi samAnaM pazyataH pradhvaMsa eva paryanuyuJjAnasya luptaikalocanatAmAviSkaroti / tathAhi-utpAdaheturapi satsvabhAvasya, asatsvabhAvasya vA bhAvasyotpAdakaH syAt / / na satsvabhAvasya, tasya kRtopasthAyitAprasaGgAt / nApyasatsvabhAvasya, svabhAvasyAnyathAkattumazakteH, abhyupagamavirodhAcca / na hyasatsvabhAvajanyotpAdakatvamiSyate tvayA / athAnutpannasyAsattvAdutpannasya satsvabhAvatvAvyarthoM vikalpayugalopanyAsaparizrama iti cet / naivam / naSTetaravikalpApekSayA'sya nAze'pi tulyatvAt / tathAca "bhAvo bhavatsvabhAvazcet kRtamutpAdahetubhiH / athAbhavatsvabhAvo'sau kRtamutpAdahetubhiH // 1 // " tathA'yamutpadyamAnAvyatiriktaH, avyatirikto vA / tatra janyAvyatiriktotpAdajanakatve na janyasyotpAdaH, janyAvyatiriktatvenotpAdasya kasyacidayogAt / na hi kathaJcidbhinnamutpAdamantareNa tadevotpadyata ityapi vaktuM zakyate, kintu vastvidamityeva vaktuM zakyam , naca tathA tadutpAdaH kathitaH syAt / utpadyamAnAvyatiriktotpAdajanakaMtAyAM na tasyotpAdaH, tadvadanyasyApi vA kathamasau na bhavet ? / tasyaiva saMbandhinastasya karaNAditi cet / tadapyavadyam / utpAdenApi sAkaM kAryakAraNabhAvAdestvanmatena saMbandhasyAsaMbhavAt / tasmAnneyamIdagvikalpaparikalpajalpAkatA parizIlanIyA / 1 $9 jena-A samasta kathana bauddha svayaM utpattimAM samAnarUpe jete hovA chatAM mAtra abhAva viSe ja te prazna kare che, tethI te potAnA ekAkSIpaNAne ja pragaTa kare che, utpAdana viSe paNa tevA ja prazna thaI zake che te A pramANeutpattine hetu paNa sasvabhAvavALA bhAvane utpAdaka che ke asvabhAvavALA bhAvane utpAdaka che ? utpattino hetu sasvabhAvavALA padArthane utpAdaka che e na manAya, kAraNa ke-kRtane karavAne-siddhine sAdhavAne prasaMga Avaze. utpattino hetu asasvabhAvavALA padArthane utpAdaka che, ema paNa nathI. kAraNa - ke asasvarUpa svabhAva anyathA kare e zakya nathI. ane vaLI tema mAnavAmAM Page #218 -------------------------------------------------------------------------- ________________ 220 vizeSanirUpaNam / tAdAsya che paNa taMtu sAthe nathI. vaLI tAdAmya paNa sarvathA nathI. kAraNa ke-sarvathA tAdAsya mAnavAmAM Ave te-bemAMthI ekano abhAva ja thaI jAya. tAtparya ke mATI ane ghatpAda tathA mATI ane ghaTa vinAzamAM kathaMci8 bheda paNa che. AthI bannenuM satva banI rahe che. ane e pramANe vinAzane bhinna bhinna mAnavAmAM virodha paNa nathI, citra evA eka jJAnanI jema. anyathA-(vinAzane padArthathI bhinnabhinna mAnavAmAM virodha mAnaze te) utpAdamAM paNa virodhanI Apatti Avaze. mATe tethI tamAre vinAzane mATe artho nirapekSa che e hetu asiddha che. eTale tethI padArthanA kSaNika svabhAvanI siddhi kevI rIte thaze ? ane A rIte pUrva ane apara pariNAmamAM vyApIne rahenAra eka evA udarvatAsAmAnyarUpa svabhAvavALI badhI vastu siddha thaI. pa. (50) padamparyamiti AmnAyaH / tasmAdeveti mRtsnAlakSaNopAdAnakAraNAt / na caikAntenetyAdinA pUrva pRthagbhUtA'pRthagbhUtapakSo yaH saugataistiraskRtastaM samAdhatte / mRlakSaNaikadravyatAdAtmyAditi ghaTe'pi mRdravyaM vinAze'pi sati tadeva / tadApattiriti naashaapttiH| mRdravyatAdAtmyenaiveti na punaH pRthagbhUtatvena / avasthAnAditi nAzasya / utpAdavaditi yathA ghaTotpAde'pi na paTotpAdaH, evamekataravinAze'pi naanyvinaashH| tadanyatarasyAsattvApatteriti tAdAtmye'bhyupagate ghaTe satyapi vinAzabhAvAt ghaTasyAsattvApattiH / athavA vinAze satyapi ghaTabhAvAdvinAzasyAsattvApattiH / citrakajJAnavaditi ekasyaiva jJAnasya citrAkAratAyAM yathA bhavatAM na virodhaH / tadApatteriti virodhApatteH / anapekSatvamiti, apitu vinAzamapekSanta eva // 5 // (Ti0) aidaMparya tAtparya rhsymityrthH| tasmAdeveti upAdAnakAraNAdeva / asyeti vinAzasya / nacaivamiti nanvevamarthAntaratvAvizeSAt kathaM kuTasyaivAsau syAdityAdi pUrvoktaM smRtipathamupaDhaukanIyam // tadApattiriti vinaashaapttiH| tadanyatarasyeti tayorutpAdavinAzayoraparasyaikasya, utpAda-vyaya-dhrauvyANAM tAdAtmyenAbhimatatvAdarhanmate / evamiti kathaMcittAdAtmye / anyatheti virodhasvIkAre / tadApatteriti anutpannena vastunA saha virodhApatteH // 5 // atha vizeSasya prakArau prakrAzayanti vizeSo'pi dvirUpo guNaH paryAyazca // 6 // . 1 sarveSAM vizeSANAM vAcako'pi paryAyazabdo guNazabdasya sahavartivizeSavAcinaH sannidhAnena kramavartivizeSavAcI govalIvardanyAyAt atra gRhyate // 6 // vizeSanA honu prAzana- vizeSa pazu me are the-guNa bhane paryAya. 1. $1 paryAya zabda sakala vize vAcaka hovA chatAM paNa ahIM sahavatI vizeSanA vAya% guNa zahanA sannidhAnamA te 150ye! / govalIvarda' nyAye Page #219 -------------------------------------------------------------------------- ________________ 5. 5] kSaNabhaGganirAkaraNam / 209 ndhasya hi dviSTatvAdavyatiriktatve sati SaSTyeva na prApnoti / bhede hi SaSThI dRzyate ityapIti tadeveti kartRpadam / utpadyate iti kriyApadam / sarvathA'vyatiriktatve bhayamapi bhedo na prApnoti kintviti idaM vaktuM zakyate / tatheti tathAvacane sati / tadutpAda vastuna utpAdaH asAviti utpAdaH / tasyaivetyAdi bauddhaH / tadapyavadyamityAdi jainaH / utpAdanApIti na kevalaM nAzenaiva / kAryakAraNabhAvAderityAdi kAryakAraNabhAvastAvanna, mRtpiNDAdikAryatayA tadabhyupagamAt / nApi saMyogaH, utpAdasyAdravyatvAt / saMyogazca dravyayoreva bhavati / ghaTAdisamakAlatApattezca / vizeSaNIbhAvo'pi na, mRtpiNDa eva utpAdaviziSTo jAyate / bhaviSvak bhAvo'pi na, saM hi sarvathA'bhedaH, kathaJcidabhedo vA ? na tAvadAdyo medapakSa kakSIkArAt / dvitIyastu virodhAs - varodhadurddhara iti naiko'pi sambandhaH saGgacchate / tasmAt neyamityAdinA jaino nigamayati / parizIlanIyeti saugataiH / (Ti0) etaditi nanvetatsAdhanasiddhivaddhetyAdi vAkyajAtam / etasyeti sugataMmaMtAnujIvinaH / utpAde'pIti ghaTAdyutpattAvapi / pradhvaMsa iti ghaTasya vinAze ahetukatvamAzritya nodanAM kurvataH / luptaiketi kANAkSatAM prakaTayati / tasyeti bhAvasya asatsvabhAveti avidyamAnasvarUpakAryotpAdakatvam / itaretiM anaSTeti / asyeti vikalpayugalasya / ayamiti utpAdaH // tadeveti utpadyamAnaM janyaM kAryamityarthaH / na ca tatheti idaM vastvityucyamAne / tadutpAda iti kAryotpattiH / tasyeti utpadyamAnasya / tadviditi utpadyamAnavat / asAMvita utpAdaH / tasyaiveti utpadyamAnasyaiva / tasyeti utpAdasya / 910 idaM punarihaidaMparyam - yathA daNDacakacIvarAdikAraNakalApasahekRtIt mRtsnAlakSaNopAdAnakAraNAt kumbha utpadyate, tathA vegavanmudgarasahakRtAt tasmAdeva vinazyatyapi / nacaikAntena vinAzaH kalazAdbhinna evaM mRllakSaNaikadravyatAdAtmyAt / virodhitvaM cAsya vinAzarUpatvameva / nacaivaM ghaTavatpaTasyApi tadApattiH, mRddavyatAdAtmyenaivAvasthAnAdutpAdavat / naca sarvathA tAdAtmyam, tadanyatarasyAsattvApatteH / nacaivamatra virodhAvarodhaH, citrakajJAnavadanyathotpAde'pi tadApatteH / ityasiddhaM vinAzaM prtynpeksstvmrthaanaam| ataH kathaM kSaNabhidelimabhAvasvabhAvasiddhiH syAd ? / evaM caM siddhaM pUrvAparapariNAmavyApakamekamUrdhvatA sAmAnyasvabhAvaM samastaM vastviti // 5 // $10 ahIM"--A viSayamAM rahasya A pramANe-jema daMDa, cakra-cItharu' vigere kAraNa samUhanA sahakAravaTe mATIrUpa upAdAna kAraNathI ghaTanA utpAda thAya che, tema vegavaMta mudgarAdinA sahakArathI mATIrUpa upAdAnathI ja ghaTADhi pA'nA vinAza paNa thAya che ane vinAzane kalazathI ekAMta bhinna paNa mAnI zakAya nahi, kAraNa ke- mATIrUpa eka dravya sAthe kalaza ane vinAzanuM tAdAtmya che. ane vinAzanI vinAzarUpatA e ja vinAzanuM-ghaTADhi bhAva sAthe virAdhIpaNu' che ane ema mAnavAmAM ghaTanI jema paTanA paNa te vinAze khanI jatA nathI. kAraNa ke-utpAdanI jema vinAzanu paNe mRdravya (mATI) sAthe ja 27 Page #220 -------------------------------------------------------------------------- ________________ sara vizeSe paryAyanirUpaNam / [. - paTTAmAM bhinna bhinna samaye krame karI rahenAra (thanAra) sukha-duHkha, haSa-viSAda Adi dhame paryAya che. 1 93 nanvevaM ta eva guNAsta eva paryAyA iti kathaM teSAM bhedaH ? iti cet / maivam / kAlAbhedavivakSayA tadbhedasyAnubhUyamAnatvAt / nacaivameSAM sarvathA bheda ityapi mantavyam, kathaJcidabhedasyApyavirodhAt / na khalveSAM stambhakumbhavadbhedaH, nApi svarUpavadamedaH, kintu dharmyapekSayA'bhedaH, svarUpApekSayA tu bheda iti / $3 zaMkA--A pramANe hAyatA-te je guNA che te ja paryAya che, te guNa ane paryAyanA bheda kaI rIte thaze ? te samAdhAna--ema na kahevuM, kAraNa ke kAlanA abhedanI vikSAthI guNu anubhavAya che, jyAre kAlanA bhedanI vivakSAthI paryAya anubhavAya che. vaLI, e pramANe guNa ane paryAyamAM sarvathA (ekAnta) bheda che, ema paNa na mAnavuM, kAraNa ke temAM katha'cit abhedyane virAdha nathI. kAraNa ke e guNu ane paryAyamAM staMbha ane kuMbhanI jema bheda nathI, tema padAtha ane tenA svarUpanI jema abheda paNa nathI. paraMtu dharmI -(padArtha) nI apekSAe abheda che, jayAre svarUpa nI apekSAe bheda che. (paM.) kAlAbhedavibhedavivakSayeti ye kAlAbhede bhavanti te guNAH, ye tu kAlabhede te paryAyAH / avirodhAdityato'gre yata iti gamyam / (Ti) streya ta vetyAdri temiti guLapAMcALAm / 4 athaitadAkarNya yogAH zAlakakaNTakAkrAntamarmANa ivolavante yadi dharmyapekSayA dharmiNo dharmA abhinnA bhaveyuH, tadA tat tasyApi bhedApatteH pratyabhijJAprati - pannaikatvavyAhatiriti / " 5 tannAvitatham / kathaJcittadbhedasyAbhoSTatvAt pratyabhijJAyAzca kathaJcidekatva - gocaratvenAvasthAnAt, nityaikAntasya pramANAbhUmitvAt / tathAhi yadyasau nityaikasvarUpaH padArtho varttamAnArthakriyAkaraNakAlavatpUrvAparakAlayorapi samarthaH syAt, tadA tadAnImapi tatkriyAkaraNaprasaMgaH / athAsamarthaH pUrvaM pazcAdvA'yaM syAt tadA tadAnImiva varttamAnakAle'pi tatkaraNaM kathaM syAt ? / $4 A sAMbhaLIne yauga jANe ke vIMchInA Da MkhathI sasthAnamAM pIDA thaI hAya tema UchaLIne kahe che ke, yauga--jo dhamInI apekSA e dhamInA dharmomAM abhedya heAya te dhamanI jema dhamI mAM paNa bhedanI Apatti Avaze, ane tema thatAM pratyabhijJA pramANa dvArA svIkArela ekatAnI hAni thaze. Thura jena--tamAruM e kathana yuktiyukta nathI. kAraNa ke--dhamImAM paNa tha'ciklR bheda abhISTa ja che ane pratyabhijJA paNa kathaMcit ekatvane viSaya karanAra- Page #221 -------------------------------------------------------------------------- ________________ 5. 8. ] vizepe guNanirUpaNam / 211 ahIM paryAya zabdane kamavatI (krame thanArA) vizenA vAcaka tarIke grahaNa 42sa che.. (pa.) kramavati vizeSavAcIti paryAyazabdaH / govalIvardanyAyAditi yathA gozabdaH prastAvApekSayA kAdAcidvainau kadAcidvalIvaI, tathA'yamapi paryAyazabdaH // 6 // tatra guNaM lakSayantiguNaH sahabhAvI dharmoM yathA''tmani vijJAnavyaktizaktyAdiH // 7 // sahabhAvitvamatra lakSaNam / yathetyAdikamudAharaNam / vijJAnavyaktiyatkiJcit jJAnaM tadAnIM vidyamAnam / vijnyaanshktiruttrjnyaanprinnaamyogytaa| AdizabdAt sukhaparispandayauvanAdayo gRhyante // 7 // guNanuM lakSaNa sahabhAvI dharma guNa che, jemake-AtmAne viSe vidyamAna vijJAna vyakti ane vijJAna zakita vigere dharmo. 7. 1 A sUtramAM "sahabhAvitva e guNarUpa lakSyanuM lakSaNa che, ane "yathA ItyAdi aMza udAharaNarUpa che. te samaye vidyamAna je koI jJAna e vijJAna vyakti che ane uttara jJAnanA pariNAmanI yogyatA e vijJAna zakti che. sUtramAM grahaNa karela "Adi zabdathI sukha parispandana-yauvana vigerenuM grahaNa thAya che. 7 (paM.) yat kiJcit jJAnamiti paTajJAnaM vA ghaTajJAnaM vA / AdizabdAdityAdigadye parispandazabdena ceSTA // 7 // paryAyaM prarUpayanti paryAyastu kramabhAvI yathA tatraiva sukhaduHkhAdiH // 8 // 61 dharma ityanuvartanIyam / kramabhAvitvamiha lakSaNam / pariziSTaM tu nidarzanam / tatretyAtmani / Adizabdena harSaviSAdAdInAmupAdAnam / 62 ayamarthaH-ye sahabhAvinaH sukhajJAnavIryaparispandayauvanAdayaH, te guNAH, ye tu kramavRttayaH sukhaduHkhaharSaviSAdAdayaH, te pryaayaaH| . paryAyanu sakSa kame thanAra te paryAya che. jemake temAM ja anukrame thanArAM sukha dukha mAhi. 8. 1 uparanA sUtramAMthI "dharma zabdanI anuvRtti A sUtramAM jANavI. keme thanAra e lakSaNa che. Ane sUtrane bAkIne aMza udAharaNa che. temAM eTale ' sUtramAM grahaNa karela Adi zabdathI harSa--viSAda AdinuM grahaNa jANavuM.' $2 eTale A pramANe artha thAya che-eka padArthamAM samasamaye sAthe rahenAra (thanAra) sukha-jJAna-vIryaspaMda-yauvana vigere dharmo guNa kahevAya che, ane eka Page #222 -------------------------------------------------------------------------- ________________ 264 dhrmidhrmyobhedaabhedH| 5.8taiH sahaiva karotIti svabhAvaM jahyAt / sa tarhi svabhAvabhedaH sahakArisAhitye sati kAryakaraNaniyataH sahakAriNo na jahyAt ; pratyuta palAyamAnAnapi galepAdikayopa.. sthApayet , anyathA svabhAvahAniprasaGgAt / __ata eva na tRtIyo'pi, kartRsvabhAvAparAvRtteH / atha tadvirahAkartRsvabhAvaH, tarhi kAlAntare'pi svahetubazAdupasarpato'pi sahakAriNaH parANudha na kuryAt , tadvirahAkartRzIlaH khalvayamiti / turIyabhede viruddhadharmAdhyAsaH, yaH khalu, sahakArisaMhitaH, sa. kathaM tadvirahitaH syAt ! , tathAca bhAvabhedo bhavet / athAyaM kAlabhedena suparihara eva; anyadA hi sahakArisAkalyam, anyadA ca tadvaikalyamiti / tadasat / dharmiNo'natirekAt / .. kAlabhede'pi hyeka eva dharmI svIcakre / tathAcAsya kathaM tatsAkalyavaikalye syAtAm ?; sattve vA siddho dharmibhedaH / atha sahakArisAkalyam , tadvaikalyaM ca dharmaH / naca dharmabhede'pi dharmiNaH kazcit , tato bhinnatvAt teSAM iti. cet / astu tAvadekAntabhinnadharmadharmivAdApavAda eva praThaH parIhAraH / tattve'pi na sAkalyameva kAryamarjayani, - kintu so'pi padArthaH / tathAca tasya bhAvasya yAdRzazcaramakSaNe'kSepakriyAdharmasvabhAvaH, tAdRza eva cet prathamakSaNe'pi, tadA / tadaivAsau prasahya kurvANo gIrvANazApenApi . nApahastayituM zakyaH / yathA hi viruddhadharmAdhyAsenaH bhedaprasaGgaparihArAya sAkalyavaikalyalakSaNau dhauM bhinnasvabhAvau parikalpitau tau, tathA na so'pyakSepakriyAdharmasvabhAge bhAvAdbhinna . evAbhidhAtuM zakyaH, bhAvasyAkartRtvaprasaGgAt / tataH siddho.. viruddhadharmAdhyAsaH / .. 8 yoga- sadhyA 42vAne samaya tA.. apekSA remanI che sevA sahakArI kAraNenuM sanidhAna na hovAthI te karate nathI paNa je sannidhAna hoya t| 2 . . . na to prazna cha hai-mA apekSA meTale zu. 1 (1) te. sArImAthI / upakata thaIne kare che ema upakArabheda che, (2) ke teonI sAthe maLIne kare che sabha sa-1ya 5 vasAyI-vidhi35 svabhAva cha, (3) tmaa-(saashy|) vinA karato nathI ema vyatirekaniSTha-(niSedharUpa svabhAvabheda che, (4) ke. sahakArIo hoya tyAre kare, ane sahakArIo na hoya te na kare-ema te vidhi ane niSedha e bannenuM AlaMbana karanAra svabhAvabheda che ? . . ....(1) 64xt yA vi465mAthI paDato vi465 to mAnavasthA hoSathI . dUSita hovAthI sAra rahita che, te A pramANe upakAra karavo hoya tyAre anya , sahakArInI apekSA rAkhavI paDaze ane te paNa upakAra karaze; A pramANe upakAranI paraMparA cAlavAthI anavasthA deSa AvI paDe che. vaLI, prazna che ke - Page #223 -------------------------------------------------------------------------- ________________ 5. 8.] dhamidharmayorbhedAbhedaH / 213 rUpe nizcita che. kAraNa ke-pramANane viSaya ekAnta nitya nathI. te A pramANenitya eka svarUpavALA padArtha jema vartamAnakAlanI arthakriyA karavAne samartha che tema je pUrva (atIta) ane apara-(anAgata)kAlIna artha kriyA karavAmAM paNa samartha hoya te-tene te pUrvApara kAlanI arthakiyAne paNa vartamAnamAM karavAne prasaMga Avaze ane je te pUrve athavA apara kAlamAM athakiyA karavA asamartha hoya -te kAlanI jema vartamAnamAM paNa te artha kriyA kevI rIte 42 / 1 (paM0) athaitadityAdigadya zAlUko vRzcikaH / tadvaditi dharmavat / tannAvitathamityAdi suuriH| pUrvAparakAlayoriti atItAnAgatayoH / tadA nImapIti puurvaaprkaalyorpi| __ athetyAdi paraH / atra ca kAkvA vyaakhyaa| tadetyAdi sUriH / tatkaraNamiti bharthakriyAkaraNam / kathaM syAditi nityaikarUpatvAt / (Ti.) yadi dharmItyAdi / tadvaditi dharmavat / tasyApIti dharmiNo'pi pratyabhijJeti bhavatu vahupu dharmeSu vartamAnatvAt dharmiNAM bahutvaM, ko doSa iti tadAha-pratyabhijJAnena sa evAyamityevaM lakSaNena pratipanna aGgIkRtaM vastuna ekatva tasya vyAharatiLahananam / tadAnImiti pUrvAparakAlayorapi / tatkriyeti vartamAna kAlakriyAvidhAnaprasakteH / ayamiti padArthaH / tadA. nImiveti pUrvottarakAlayoriva / tatkaraNa miti kriyAkaraNam / 6 atha samartho'pyayamapekSaNIyAsannidhenaM karoti, tatsaMnidhau tu karotIti cet / nanu keyamapekSA nAma ?; kiM tairupakRtaH karotItyupakArabhedaH ?, kiM vA taiH saha karotItyanvayaparyavasAyI svabhAvabhedaH, atha tairvinA na karotIti vyatirekaniSThaM svarUpam, yadvAsahakAriSu satsu karoti, tadvirahe tu na karotIti tavayAvalambi vasturUpam / tatra prAcyaH prakArastAvadasAraH, anavasthArAkSasIkaTAkSitatvAt / tathAhi-upakAre'pi kartavye sahakAryantaramapekSaNIyam , upakaraNIyaM ca tenApItyupakAraparamparA samApatatItyanavasthA / tathA'mI upakAramArabhamANA bhAvasvabhAvabhUtam , atatsvabhAvaM vA''rabheran / svabhAvabhUtopakArArambhabhede bhAvasyApyutpattirApatati / nAnutpadyamAnasyotpadyamAnaH svabhAvo bhavati; viruddhadharmAdhyAsAt / dvitIyapakSe tu dharmiNaH kimAyAtam ? / nAnya. smin jAte naSTe vA'nyasya kiJcidbhavati, atiprasaGgAt , atha tenApi tasya kiJcidupapakArAntaramAracanIyamityeSA parA'navasthA / taiH saha karotItyAdipakSo'pi nAkhuNaH svabhAvasya tAdavasthyAt / na hyasya sahakAriThyAvRttau svabhAvavyAvRttiriti tairvinA'pi kuryAt / nanu yata eva sahakArivyAvRttAvasya svabhAvo na vyAvarttate, ata eva tairvinA'pi na karoti / kurvANo hi Page #224 -------------------------------------------------------------------------- ________________ E dharmidharmayorbhedAbhedaH / [deg 8 (4) padArtha sahakArIe hoya tyAre kArya kare che ane sahakArIe na hoya tyAre karatA nathI e ceAthe bheda kaho te temAM viruddha dharmanA Azraya' e doSa che, kAraNa ke-je sahakArIothI yukta hoya te ja sahakArIethI rahita ane e kaI rIte ghaTe ? chatAM ghaTI zake ema mAnA sahakArInA vicAga ane sahakArInA saMcAgamAM padAne bheTa thaze. yoga-keAI eka vakhata te sahakArIethI yukta hoya che ane kAI khIje vakhate sahakArIethI rahita hoya che, e rIte kAlabhaidya mAnavAthI uparokta doSane sArI rIte-parihAra-nivAraNa thaI zake che. jaina -A kathana paNa ceAnya nathI. kAraNa ke-dhI'mAM kazI ja vizeSatA svIkArI nathI, kAraNa ke--kAlabheda hovA chatAM tame! e eka ja dhamI ne svIkArela che, ane te rIte arthAt kAlabhedamAM paNa dhI eka ja hovAthI e dhImAM sahakA rIonI sakalatA (sadbhAva-vidyamAnatA) ane vikalatA (abhAva) kema siddha thAya ? arthAt na thAya. athavA sAkalya vaikalpa-(bhAvAbhAva) mAnA te dhamImAM bhedya siddha thaye cauga -- sahakArI sAkaya-(sayeAga) ane sahakArI vaikalpa (viceAga) e banne dharmo che, ane dhamIthI dharmA bhinna che. mATe dharmanA bhedathI dharmanA kaI bheTTa thatA nathI. jaina-ekAnta bhinna dhama dhamI vAdyane eTale ke-dharmo dhamI thI ekAnta bhinna che, e mAnyatAnA tiraskAra e ja enu zreSTha khaMDana che. (5) ane dhIthI dharmo ekAnta bhinna hoya te paNa mAtra sAkalpa ja kAya ne utpanna karatuM nathI, paraMntu te padArtha paNu kAne utpanna kare che. ane te rIte te padArthanA chellA samaye je vilaMba rahita kAya karavAnA svabhAva che, te ja svabhAva jo prathama kSaNe hoya te haThapUrvaka kArya karatA A padAne devanA seAgaMdathI paNa dUra karavA zakaca nathI. vaLI viruddha dharmAMnA AzrayathI padArtha dhamImAM ArcI paDatA dhamI"nA bhedaprasaMgane dUra karavA jema sAkalya vaikalparUpa e dharmAM dhamIthI bhinna che evI kalpanA tame karI tema te-akSepakriyA dhama svabhAva paNa padArthathI bhinna ja che, ema kahI zakazo nahi. kAraNa ke-tema mAnavAmAM padAmAM akartRtvanA prasaMga Avaze. arthAt katRtva AkSepakriyA dhama svabhAvamAM mAnavuM paDaze. paNa pArTImAM nahi mATe ekAnta nitya padArthamAM viruddha dharmAMdhyAsa daoNSa siddha thayA. (paM0) athetyAdi paraH / nanvityAdi sUriH / anvayaparyavasAyIti vidhimukhena pratyayaH tatra prAcya ityAdi sUriH / 'apekSaNIyamiti upakArasyApyarthakriyAtvAt / bhApatati ityato'bhre yata iti gamyam / anutpadyamAnasyeti nityasya / dvitIyapakSe iti atatsvabhAvapakSe / atha tenApi tasya kiJcidupakArAntaramAracanIyamiti atatsvabhAvabhUtenApyupakAriNastathA kiJcidupakArAntaraM kartavyaM tadapi tatsvabhAvabhUtamatsvabhAvabhUtaM ceti pUrvokta eva navaMtatti ataH jhArAnlR / 1 pe - Page #225 -------------------------------------------------------------------------- ________________ 1, 8, ] dhrmidhrmyorbhedaabhedH| 215 upakAra karanAra A sahakArIo padArtha upara je upakAra kare che, te padArthanA svabhAvabhUta (padArtha thI abhina) che ke padArthanA asvabhAvabhUta (padArthathI bhina) che ? sahakArIo svabhAvamUta upakAra kare che, ema prathama pakSa kahezo te-padArthanI paNa utpatti AvI paDaze, kAraNa ke je svayaM anupadyamAna hoya che tene svabhAva utpadyamAna hoya nahi. arthAta padArtha je nitya heya te utpanna thanAra upakAra tenA svabhAvarUpa banI zake nahi, kAraNa ke-tema mAnavAthI viruddha dharmanA Azrayane prasaMga Ave che. sahakArIo je upakAra kare che te padArthanA svabhAvabhUta nathI, ema bIje pakSa kahe to-tethI dhamI - (padArtha)ne zuM saMbaMdha ? arthAt kaMI nahi, kAraNa ke-tethI bhinna bIje padArtha utpanna thAya ke nAza pAme tethI te padArthanI kaMI paNa hAni-vRddhi thatI nathI ane chatAM hAni-vRddhi mAne te atiprasaMga Avaze. svabhAvabhUta na hoya chatAM te bIje kAMIka upakAra kare che ema mAnavAmAM te vaLI bIjo anavasthA deza Avaze. (2) sahakArIo sAthe maLIne padArtha artha kriyA kare che, e pakSa paNa nirdoSa nathI, kAraNa ke svabhAva te je hoya che te ja rahe che, arthAt svabhAvamAM pheraphAra thato nathI, kAraNa ke-sahakArIonI vyAvRtti(abhAva)thI padArthanA svabhAva-(kAryakaraNazIlatA)nI vyAvRtti (abhAva) thatI nathI mATe padArtha sahakArIo vinA paNa artha kriyA karaze. yauga-sahakArIonA abhAvathI padArthane svabhAva vyAvRtta thatA nathI. (nAza pAmatA nathI) eTalA ja mATe-(arthAta sahakArIo hoya tyAre ja kArya karavAne svabhAva hovAthI) sahakArIo vinA te kArya karatA nathI ane je sahakArIo vinA paNa kArya kare te-sahakArIo sAthe hoya tyAre ja kArya karavAno je svabhAva che teno tyAga karavo paDaze. jana-te pachI ema banaze ke- sahakArIone samUha hoya tyAre ja kArya karavAnA svabhAvavizeSavALe te padArtha sahakArIone cheDaze ja nahi balake- (vizeSa karIne bhAgI jatA te sahakArIone gaLe paDIne potAnI pAse rAkhaze. anyathA (sahakArIone sAmIpyamAM rAkhavAnuM na kare to) sahakArIone sAthe rAkhIne ja kArya karavAne tene je svabhAva che, tenI hAni thaze. (3) sahakArIonA abhAvamAM aWkiyA karato nathI, e trIjo pakSa paNa kahI-zakazo nahi, kAraNa ke-svabhAvamAM parAvartana thatuM nathI. arthAt kartA svabhAvane nAza thaI akatRsvabhAva thato nathI. yauga-padArthane svabhAva e che ke te sahakArIone viraha hoya tyAre akartA che. jena-ema hoya to pitA-pitAnA kAraNe najIka AvanAra sahakArIone tiraskAra karIne kAlAMtaramAM paNa te padArtha akiyA nahi kare, kAraNa ke-sahakArIonA abhAvamAM kartA na banavAne tene svabhAva che. Page #226 -------------------------------------------------------------------------- ________________ 218 dhrmidhrmyobhdaabhedH| smanA notpadyate, vipadyate vA; parisphuTamanvayadarzanAt / lunapunarjAtanakhAdipvanvayadarzanena vyabhicAra iti na vAcyam / pramANena vAdhyamAnasyAnvayasyAparisphuTatvAt / naca prastuto'nvayaH pramANaviruddhaH, satyapratyabhijJAnasiddhatvAt / tato dravyAtmanA sthitireva sarvasya vastunaH / paryAyAtmanA tu sarva vastUtpadyate, vipadyate ca / asvalitaparyAyAnubhavasadbhAvAt / nacaivaM zukle zaGkha pItAdiparyAyAnubhavena vyabhicAraH, tasya skhaladrUpatvAt / na khalu so'skhaladrUpo yena pUrvAkAravinAzAjahadvRttottarAkArotpAdAvinAbhAvI bhavet / naca jIvAdI vastuni hAmIMdAsInyAdiparyAyaparamparA'nubhavaH skhaladrUpaH, kasyacidAdhakasyAbhAvAt / 7. ane tethI te je viraddha dharmanA Azraya rUpa hoya te bhinna hoya jemakezIta ane uNa vivAdAspada bhAva-(padArtha) paNa viddha dharmanA AzrayarUpa che, tethI te aneka che. Ama nitya ekAntanI siddhi na thaI ane e rIte padArtha nityA nitya siddha thAya che, kAraNa ke-padArthamAM utpAda-vyaya-ane dhrauvya svarUpa bIjI rIte ghaTI zakatuM nathI. te A pramANe- samasta vastu dravyarUpe utpanna thatI nathI ke nAza pAmatI nathI. kAraNa ke spaSTarUpe anvaya-sattA dhrauvya jevAmAM Ave che. yauga-kApyA pachI pharIthI utpanna thayela nakha, keza, vigeremAM anvayanuM darzana chatAM anvaya nathI mATe tamArA uparokta kathanamAM vyabhicAra Avaze. jena-ema na kahevuM, kAraNa ke-nakhAdimAM anvaya pramANathI bAyamAna hoI tene spaSTarUpe-avaya kahI zakAya nahi, ane tenI jema amee kahela anvaya pramANe viruddha nathI. kAraNa ke-te satya pratyabhijJA dvArA siddha che. mATe e nizcita thayuM ke-samasta vastu dravyarUpe sthita (dhruva) che, paraMtu te paryAyarUpe utpana thAya che ane nAza paNa pAme che, kAraNa ke-paryAyane anubhava akhalita-abAdhita che. ga-kveta zaMkhamAM pIta paryAyane anubhava thAya che, tethI paryAyano anubhava vyabhicArI che. jena-ema kahevuM te yaMgya nathI. kAraNa ke-te anubhava-(ta zaMkhamAM pIta varNano anubhava) Alita- bhrAMta-bAdhita che, &ta zaMkhamAM pIlAzane anubhava kAMI alatu (abAdhita) rUpa nathI ke jethI karIne te anubhava pUrvAkArane vinAza chatAM svabhAvane tyAga karyA vinA-pUrvAvasthAmAM je svabhAva hato te ja svabhAve rahIne uttarAkAranA utpAdanI sAthe eTale ke-(utpAda-vyaya dhrauvyAtmaka vastunI sAthe) vyAti dharAve. jIvAdi padArthamAM harSa-amarSa-(krodha), audAsInya vigere paryAnI paraMparAne anubhava khaladrupa-(brAMta-bAdhita) nathI, Page #227 -------------------------------------------------------------------------- ________________ dharmidharmayobhedAbhedaH / 217 tairvinApIti sahakAribhivinApi / nanvityAdi paraH / na karotItyato'gre yata iti gamyam / sa tItyAdi suuriH| [atha] tadvirahetyAdi paraH / tarhi kAlAntare'pItyAdi suuriH| na kuryAdityatoyata iti gamyam / athAyamityAdi paraH / tadasadityAdi sUriH / anatirekAditi ekatvAt / sattve veti sattve vA sAkalyavaikalyayoH / atha sahakArItyAdi paraH / astu tAvadityAdi sUriH / praSTa iti pradhAnam / parIhAra iti uttaram / tatve'pIti bhinnatve'pi / so'pIti tasyApi sahakArisAkalyAntaHpAtitvAt / tadaiveti prathamakSaNe'pi / prasaGgaparihArAyeti janopanyastaprasaGganiSedhAya / parikalpitAviti tvati jJeyam / abhidhAtuM zakya iti bhavatApi / bhAvasyAkartRtvaprasaGgAditi svbhaavrhittvaat|| (Ti0) ayamiti padArthaH / / tatsannidhAviti apekSaNIyasahakAryAdikAraNasAmIpye // tairiti sahakAribhiH / sahakAryantaramiti sahakAribhirupakAravelAyAM aparasahakArikAraNAni gaveSaNIyAni / tenApIti sahakArikAraNAntareNApi / tathA'mI iti sahakAriNo daNDacakracIvaradorakAdayaH / atatsvabhAvamiti abhAvasvarUpamupakAramiti saMvandhaH / tenApIti atatsvabhAvenApi upakAreNa tasyeti utpadyamAnasya / asyeti uttadyamAnasya / svabhAvavyAvRttiriti taiH sahaiva karotItyevaMrUpasvarUpasya na vyAvRttirata eva svabhAvasattve sahakAribhivinApi karaNaprasaGgaH / asyeti utpadyamAnapadArthasya / tairiti sahakAribhivinA / yadi sahakAriNo'ntareNApi kuryAttattaH sahaiva karotItyevaM lakSaNasvabhAvaM parityajet / bheda iti vizeSaH / sahakArIti shkaarisaaklye| pratyutteti vizeSeNa gacchato'pi sahakAriNaH / anyatheti sahakAryapagame kAryakAraNabhAvAbhAvAt / akaraNe taiH saha karotIti svabhAvanAzaH syAt / ata eveti svabhAvahAniprasaGgAdeva / tadviraheti sahakArikAraNavirahe'kartA / tadviraheti tena prathamaM sahakAriviraha eva kartavyaH / (Tika) tathA ceti sahakArivirahe sahakArisaMyoge c| bhAveti padArthamedaH // ayamiti viruddhadharmA'dhyAsaH / tadvaikalyamiti shkaarivikltaa| anatirekAditi abhedAt / asyeti dharmiNaH / tatsAkalyeti sahakArisakalatA-vikalate / sattve veti sAkalyavaikalyayovidyamAnatve / dharmamede'pIti yathA ghaTapaTayoH parasparamatyantamede ghaTasya vidhvaMse'pi na ghaTasya kiJcid bhavati / tata iti dhammiNaH / tepAmiti sahakArisAkalya-vaikalyAdidharmANAm / tattve'pIti ekAntabhede'pi / tadaiveti prathamakSaNa eva / asAviti padArthaH // gIrvANati devazApenApi / apaharatayitamiti nirAkarttam / bhedaprasaMgati medaprasaMgasya parityAgAya / bhinnasvabhAvAviti ekAntena dhamiNaH skaashtH| viruddhadharmeti antyakSaNasya kriyAkartRtvaM pUrvasya ca na / 97 evaM ca yadviruddhadharmAdhyastaM, tadbhinnaM, yathA zItoSNe, viruddhadharmAdhyastazca vivAdAspadIbhUto bhAva iti na nityaikAntAsaddhiH / evaM copasthitamidaM nityAnityAtmakaM vastu, utpAdavyayadhrauvyAtmakatvAnyathAnupapatteriti / tathAhi-sarva vastu dravyA Page #228 -------------------------------------------------------------------------- ________________ 22 vastuna utpAdAdirUpyam / paraspara bhinna na hoya (arthAta abhinna hoya) te paNa vastu traNa svarUpavALI che e kaI rIte ghaTI zakaze? (arthAt utpAdAdi traNe abhinna hovAthI eka svarUpa thayA te tenA saMbaMdhavALI vastu eka svarUpavALI ghaTI zake paraMtu traNa svarUpavALI che ema ghaTI zake nahi. kahyuM paNa che- - "utpAdAdi je paraspara bhinna che te vastu traNa svarUpavALI che, e kaI rIte ghaTaze ? athavA upAdAdi je abhinna hoya te paNa vastu traNe svarUpavALI che. e kaI rIte ghaTaze." S9 jaina- tamAruM A kathana agya che, kAraNa ke- te upAdAdi traNenA lakSaNomAM kathaMci bheda hovAthI temAM kathaMcidu bheda mAnya che ja, te A pramANeupAda, vinAza ane dhrauvya e traNe paraspara) bhinna che. bhinna lakSaNovALAM hevAthI, rUpAdinI jema. ane teo bhina lakSaNovALAM che e asiddha nathI. kAraNa ke-asata-avidyamAnanI utpatti thAya che, sat vidyamAnanI sattAno viga-vinAza-vaMsa-vyaya thAya che, ane dravyarUpe sthiti A pramANe utpAdAdinA paraspara bhinna bhinna lakSaNe viSe samasta lekanI sAkSI che. vaLI, bhinna lakSaNavALA chatAM utpAdAdi traNe paraspara nirapekSa paNa nathI. anyathA A utpAdAdimAM AkAzapuSpanI jema asattvanI Apatti Avaze. arthAta vastunA prANarUpa utpAdAdine abhAva thatAM vastunA abhAvane prasaMga Avaze. te A pramANe--kAcabAnA roma(keza) mAM sthiratA(dhrauvya) ke nAza (vyaya) nathI mATe tenI-utpatti paNa nathI. tevI ja rIte prauvya ane vyaya vinAne kevala utpAda paNa nathI. kAcabAnA premamAM sthiti-(dhrauvya) ane utpatti nathI mATe temAM vinAza-vyaya) paNa nathI, tema sthiti-dhrauvya) ane utpatti vinAne mAtra ekale vinAza-vyaya) paNa nathI. - kAcabAnA remamAM vinAza-vyaya) ne utpatti nathI mATe temAM sthiti (dhrauvya) nathI tema vinAza ane utpatti vinAnI mAtra ekalI sthiti-dhrauvya) paNa nathI. tethI paraspara apekSAvALAM utpAdAdinI sattA vastu-(padArtha)mAM svIkAravI joIe, (ane e pramANe-arthAt vastumAM utpAdAdi traNanI sattA svIkAravAthI) eka ja vastu utpAdAdi traNa svarUpavALI kema nahi ghaTe ? arthAt sutarAM ghaTe. (paM0) nanUtpAdAdaya ityAdi prH| tadvaditi kUrmaromavat / (TiM0) teSAmiti utpattivyayadhrauvyANAm / amI iti utpAdAdayaH / tadvaditi kUrmaromarAjIvat / tadvadeveti kUrmarAjIvadeva / / 610 kiJca / aparamabhyadhiSmahi paJcAzati pradhvaste kalaze zuzoca tanayA maulau samutpAdite / putraH prItimuvAha kAmapi nRpaH zizrAya madhyasthatAm / pUrvAkAraparikSayastadaparAkArodayastadvayAdhArazcaika iti sthitaM trayamayaM tattvaM tathApratyayAt // 1 // Page #229 -------------------------------------------------------------------------- ________________ 5.8.] vastuna utpaadaaditrairuupym| 219 kAraNa ke-te anubhavamAM kaI paNa bAdhaka nathI, arthAta arabalakUpa eTalA mATe che ke temAM navA navA paryAnuM juduM juduM jJAna thAya che chatAM e paryAyAmAM rahela dravyano anubhava te sadaiva akhaladrupa ja rahe che, kAraNa ke pUrva paryAyane vinAza e ja utara paryAyanI utpatti che paNa bhrAnta jJAnamAM Ama nathI, kAraNa ke-zaMkhamAM veta paryAyano vinAza thaI pIta paryAyane utpAda nathI thayo. AthI pItajJAnane akhaladrupa na kahevAya. (paM0) anvayadarzanAditi naikAlyAnuvRttiranvayaH / pUrvAkAretyAdi pUrvAkAravinAze sati ajahadvRtte'nvayI yo'mau uttarAkArastadutpAdAvinAbhAvI / (Ti.) pramANeneti ayamanvara : pramANena vAdhyata ityarthaH // tasyeti pItaparyAyAnubhavasya / sa iti pItaparyAyAnubhavaH / pUrvAkAreti pUrvAkAra vinAze ajaha vRttaH pUrvasvabhAvaM nijasvarUpa. maparityajan yo'sau uttarAkArastasyotpAdastenAvinAbhAvI nAntarIyakaH / pUrvAkAravinAze'pi / tatsvabhAvavalena uttarAkAraM gRhAtItyarthaH / 68 nanutpAdAdayaH parasparaM bhidyante navA / yadi bhidyante, kathamekaM vastu tryAtmakam ? / na bhidyante cet , tathApi kathamekaM tryAtmakam ? / tathAca "yadyutpattyAdayo bhinnAH kathamekaM trayAtmakam ? / athotpattyAdayo'bhinnAH kathamekaM trayAtmakam ?" // 1 // iti cet / 69 tadayuktam / kathaJcidbhinnalakSaNatvena teSAM kathaJcidbhedAbhyupagamAt / tathAhiutpAda-vinAza-prauvyANi syAdbhinnAni, bhinnalakSaNatvAt, rUpAdivat / naca bhinnalakSaNatvamasiddham / asataH AtmalAbhaH, sataH sattAviyogaH, dravyarUpatayA'nuvartanaM ca khalutpAdAdInAM parasparamasaMkIrNAni lakSaNAni sakalalokasAkSikANyeva / nacAmI bhinnalakSaNA api parasparAnapekSAH, khapuSpavadasattvApatteH / tathAhi-utpAdaH kevalo nAsti, sthitivigamarahitatvAt , kUrmaromavat , tathA vinAzaH kevalo nAsti, sthityutpattirahitatvAt, tadvat , evaM sthitiH kevalA nAsti, vinAzotyAdazUnyatvAt , tadva. deva, ityanyo'nyApekSANAmutpAdAdInAM vastuni sattvaM pratipattavyam / tathAca kathaM naikaM tryAtmakam / g8 gatamoe upAda, vyaya ane dhrauvyAtmaka vastu kahI te ahIM prazna che ke vastumAM e traNe paraspara bhinna che ke abhinna ? je utpAdAdi traNe paraspara mitra hoya te eka ja vastu utpAdAdi traNa svarUpavALI kaI rIte hoI zake ? arthAta utpAdAdi traNeya paraspara bhinna hovAthI tenA saMbaMdhavALI vastu paNa bhinna ja hAya mATe e traNeya rUpa vastu ghaTI zakatI nathI. utpAdAdi traNeya Page #230 -------------------------------------------------------------------------- ________________ 222 vastunaH sadasatvAtmakatvam / grAmyatva, grembikatva, A badhA prakAre tenuM asava hoya te temAM virAdhanA gadha-(ma.sa2) 54 yA cha ? arthAt misa virodha nathI. (paM0) nanvityAdi paraH / atreti anekAnte / tadanavadAtamiti sUriH / (Ti0)pradhvasta ityAdi // kanakakalazavinAze narapatiduhituH niSpratikriyaH zokazaGkhaH samunmIlitavAn suvarNakalazabhaGgAt // tatsuvarNanirmito ratnarazmikaramvitaH kirITaH kSitipatinA yuvarA. jAya dade // sa maulilAbhAt pramodabhAgajani / rAjJo mAdhyasthyaM mUladravyasya suvarNasya vidyamAnatvAt / ata eva utpattivyayadhrauvyAtmakaM pramodaviSAdamAdhyasthyAtmakaM ca / pUrvAkAreti pUrvAkArasya kalazalakSaNasya vinAzaH tasmAtkalazAdaparasya maulerudayaH / tat pUrvottarAkAralakSaNaM dvayaM tasyA''vAra eka iti suvarNarUpaH / ityapi trayaM tathA pratyayAditi trayAtmakasya vastutaH pratItaH / nanvanetyAdi // anyatheti asattvaparihArAbhAve sattvAsatvayovizeSAbhAve / tayo. riti sattvA'sattvayoH // avizeSa iti abheda aikyamevetyarthaH // svarUpeNeti bhAvena / paTatveti pararUpeNa bhAvadravyakSetrakAlarUpaira vidyamAnatvam / 14 ye tu saugatAH parAsattvaM nAbhyupayanti; teSAM ghaTAdeH sarvAtmakatvaprasaMgaH / tathAhi-yathA ghaTasya svarUpAdinA . sattvam , tathA yadi pararUpAdinA'pi syAt , tathA sati svarUpAditvavat pararUpAditvaprasakteH kathaM na sarvAtmakatvaM bhavet ? / parAsattvena tu pratiniyato'sau sidhyati / 15 atha na nAma nAsti parAsatvam , kintu svasattvameva taditi cet / aho ! nUtanaH ko'pi tarkavitarkakarkazaH samullApaH / na khalu yadeva sattvam , tadevAsattvaM bhavitumarhati, vidhipratiSedharUpatayA viruddhadharmAdhyAsenAnayoraikyAyogAt / atha pRthak tannAbhyupagamyate, naca nAbhyupagamyata eveti kimidamindrajAlam ? / tatazcAsyAnakSaramasattvamevoktaM bhavati / evaM ca yathA svAsattvAsattvAt svasatvaM tasya, tathA parAsattvAsattvAt parasattvaprasaktiranivAritaprasarA, vizeSAbhAvAt / 16 atha nAbhAvanivRttyA padArtho bhAvarUpaH, pratiniyato vA bhavati, api tu svasAmagrItaH svasvabhAvaniyata evopajAyata iti kiM parAsattveneti cet ? / na kiJcit / kevalaM svasAmagrotaH svasvabhAvaniyatotpattireva parAsattvAtmakatvavyatirekeNa nopapadyate / pAramArthikatvAsattvAsattvAtmakasvasattveneva parAsattvAsattvAtmakaparasattvenApyutpattiprasaMgAt / 14 vaLI, bauddho ke jeo padArthamAM parAsatva (pararUpAdipaNe abhAva) mAnatA nathI. tethI teonA mate ghaTAdi padArthamAM sarvAtmakatAne eka ja padArthamAM sarvapadArtharUpatAne) prasaMga Avaze. te A pramANe je prakAre ghaTAdi padArthanuM svarUpAdidvArA satva che, tema je pararUpAdidvArA paNa sarva thAya to-padArtha sva Page #231 -------------------------------------------------------------------------- ________________ che. 8.] vastunaH saMdalatvAtmakatvam / raraM? tathAca sthitaM nityAnityAnekAntaH kAnta eveti / 106 vaLI paMcAzat graMthamAM paNa ema kahyuM che ke"suvarNa kaLaza (ghaTa) nAza pAmyA tethI putrIne zaka thaye, (teja suvarNana) mukuTa thaye tethI putrane harSa thayA ane rAjAe mAdhyasthatA dhAraNa karI A sthaLe pUrvAkArane nAza thA, uttarAkAranI utpatti thaI ane ane te banenA AdhArarUpa eka (suvarNadravya) sthita che, mATe tathA prakAranA anubhavathI tattva upAdAdi traNamaya che, e siddha thayuM." ane e pramANe nityAnityarUpa ane kAta e ja kAMta suMdara che e siddha thayuM. (50) maulAviti mukuTe / tathA ceti tathA ca sati / . 611 evaM sadasadanekAnto'pi / 612 nanvatra virodhaH / kathamekameva kumbhAdi vastu sacca, asacca bhavati / sattvaM hyasattvaparihAreNa vyavasthitam , asattvamapi sattvaparihAreNa, anyathA tayoravizeSaH syAt / tatazca tadyadi sat , kathamasat ?; athAsat , kathaM saditi ? / 613 tadanavadAtam / yato yadi yenaiva prakAreNa sanvam , tenaivA'sattvam , yenaiva cAsattvam , tenaiva sattvamabhyupeyeta, tadA syAdvirodhaH / yadA tu svarUpeNa ghaTAditvena, svadravyeNa hiraNmayAditvena, svakSetreNa nAgarAditvena, svakAlatvena vAsantikAditvena sattvam, pararUpAdinA tu paTatvatantutvagrAmyatvapraiSmikatvAdinA'sattvam , tA thai virodhaghoDA g11 e je pramANe sadu-asatUpa anekAnta paNa samajI le.. g12 yauga-AmAM te virodha deSa che, kAraNa ke eka ja kuMbhAdi padArtha satu ane asat kaI rIte hoI zake ? kAraNa ke-asatvane tyAga karIne satra ane satvano tyAga karIne "asava rahela che, ane je sat ane asata ne parasparanA parihArarUpa nahi mAne to-sava ane asatvane kaMI bheda raheze nahi, arthAta te bannene abheda thavAthI ekarUpa banI jaze, ane tethI karIne te bhAdi padArtha je sata hoya te asat kaI rIte ? ane asata hoya te sata kaI rIte ? ra3 jaina-tamAruM A kathana nirdoSa nathI. kAraNa ke je prakAre sattva che, te ja prakAre asatva ane asatva che te ja prakAre satva svIkAravAmAM Ave te ja virodha Ave, paraMtu je-svarUpathI ghaTAdirUpe, svadravyathI suvarNAdine, svakSetrathI nAgarAdine (nagaraMkAdimAM utpanna thayelane) svakAlathI vasaMta Rtuno, e prakAre padArthanuM satva hoya, ane pararUpAdi eTale-paTatva, taMdutva, Page #232 -------------------------------------------------------------------------- ________________ 224 vastunaH sadasattvAtmakatvam / 17 yaugAstu pragalbhante-sarvathA pRthagbhUtaparasparAmAvAbhyupagamamAtreNa padArthapratiniyamaprasiddheH paryApta teSAmasattvAtmakatvakalpanAkadarthaneneti / 618 tadasundaram / yato yadA paTAvabhAvarUpo ghaTo na bhavati, tadA ghaTaH paTAdireva syAt / yathAca ghaTasya ghaTAbhAvAdbhinnatvAd ghaTas,patA, tathA paTAderapi syAt , ghaTAbhAvAdbhinnatvAdeva / kiJca, amIpAM bhAvAnAM svato bhinnAnAm , abhinnAnAM vA bhinnAbhAvena bhedaH kriyate / nAdyaH pakSaH, svahetubhya eva minnAnAmepAmutpatteH / nApi dvitIyaH, svayamabhinnAnAmanyo'nyAbhAvAsaMbhavAt / bhAvAbhAvayozca bhedaH svata eva vA syAt , abhAvAntareNa vA / prAci pakSe, bhAvAnAmapi svarUpeNaivAyamastu, kimapareNAbhAvena parikalpitena ? / dvitIye, punaranavasthAnApattiH, abhAvAntarepvapyabhAvAntarANAM bhedakAnAmavazyasvIkaraNIyatvAt / kathaJcidabhinne tu bhAvAdabhAve na kazcidamUdRzakalaGkAvakAzaH / vastveva hi tattathA; sadasadaMzayostathApariNatireva hi ghaTaH paTo vA'bhidhIyate, na kevalaH sadaMzaH, tataH kathaM ghaTAdiH pareNAtmAnaM mizrayet ? / iti sUktaH sadasadanekAntaH / evamapare'pi bhedAbhedAnekAntAdayaH svayaM caturaivivecanIyAH / / 8 / / iti pramANanayatatvAlokAlaMkAre zrIratnaprabhAcAryaviracitAyAM ratnAkarAvatArikAkhyalaghuTIkAyAM prameyasvarUpa nirNayo nAma paJcamaH paricchedaH // 5 // g17 ahIM yaugo vaLI A pramANe vagADaMbara kare che- yoga-padArthathI atyanna bhinna evA itaretarAbhAvanA vIkAra mAtrathI ja padArthanA pratiniyama-arthAt padArthanuM niyata svasvarUpa siddha thaI jAya che, te padArthone, asattvAtmaka kalpIne temanI zA mATe kadathanA karavI ? 18 jaina-yaugonuM uparokta kathana paNa prazaMsanIya nathI, kAraNa ke-je paTAdinA abhAvarUpa ghaTa na hoya to te ghaTa paNa paTAdirUpa thaI jaze. kAraNa ke-jema ghaTAbhAvathI bhinna hovAthI ghaTanI ghaTarUpatA che tema ghaTAbhAvathI bhinna hovAthI paTAdinI paNa ghaTarUpatA thaI jaze. vaLI, A ghaTapaTAdino bheda atyA bhinna evA ItaretarAbhAvane kAraNe thAya che, te zuM te ghaTAdi padArtho svataH bhinna che ke abhinna ? svataH bhinna te nathI, kAraNa ke-A ghaTapaTAda padArtho pitAnA kAraNothI ja bhinna rUpe utpanna thAya che. arthAt utpattinA hetuo ja bhinna hovAthI padArtho bhinna che, paNa svataH bhinna nathI. svataH abhinna paNa nathI, kAraNa ke-svayaM abhinna padArthomAM ItaretarAbhAvane saMbhava ja nathI. vaLI, bhAva ane abhAvano bheda zAthI thAya che ? svataH thAya che ke bIjA keI abhAva dvArA ? svataH bheda thatuM hoya te bhAvamAM paNa svataH-eTale ke svarUpathI ja bheda kema na thAya? te pachI bIjA abhAvane bhedanA kAraNarUpe kalpa Page #233 -------------------------------------------------------------------------- ________________ vastunaH sadasatvAtmakatvam / * rara3 rUpanI jema pararUpa paNa banI jaze. tethI te sarvAtmaka kema nahi thAya ? paNa je padArthamAM parAsattva svIkAravAmAM Ave te te padArtha pratiniyata-(vizeSarU5) siddha thAya che. $5 bauddha--parAsarva kAMI ja nathI ema ame kahetA nathI, paraMtu svasava e ja parAsanta che ema kahIe chIe. jena-aho ! A te tamAruM kaI navuM ja tarka vitarkathI karkaza-(kaThera) evuM kathana che, kAraNa ke- je sattva ja che te asava kema banI zake ? kema kesava vidhirUpa che, ane asatva pratiSedharUpa che. mATe viruddha dharmanA AzrayadvArA A banemAM akya ghaTI zakatuM nathI. bauddha-asatvane ame pRthaka-bhina mAnatA nathI. jaina-paNa tene tame nathI mAnatA ema paNa nathI, te A kevI IndrajAlanI racanA karI ? AthI te tema meMthI kahyA vinA paNa asavanuM asava ja kahyuM ema kahevAze, ethI karIne jema padArtha svaasattvanuM asatva hoya te te padArthanuM asava thAya che, tema parAsavanuM asatva hoya te para sarvane paNa prasaMga Ave tene tame nivArI zakaze nahi, kAraNa ke banne sthaLe asavanuM asattva samAna ja che. g16 bauddha-abhAvanI nivRttithI-(abhAvanA abhAvathI) padArtha bhAvarUpa ke pratiniyatarUpa thatuM nathI paraMtu pitAnI kAraNarUpa sAmagrIthI te svasvabhAva niyata-svasvarUpe ja utpanna thAya che, mATe parAsattvanuM zuM prajana che ? jena-kazuM nathI. paNa svasAmagrIthI te kevala svasvabhAvamAM niyatanIarthAt svasavATamakatAnI ja utpatti thAya che paNa te parAsavAtmakatAthI bhinna che e te ghaTatuM nathI. A eka vicAraNIya bAbata che, kAraNa ke tethI mAnavAmAM svAsaranA asatvarUpa pAramArthika svasattvanI jema parAsavana asatvarUpa paramArthikanI paNa utpattino prasaMga Avaze. (paM0) syAt sattvam / parAsattveneti asmadabhimatena / ___ athetyAdi saugataH / anayoriti sattvAsattvayoH / na ca nAbhyupagamyata eveti api tu sattvasammilitatvenAbhyupagamyata eva / asyeti ghaTasya / tasyeti padArthasya / tathA parAsattvAsattvAdityAdi / parA hi tairniSiddham . atastasyA sattvAsattvam / parAsattvAcca parasattvaM vAta chawotA (50) athetyAdi bauddhaH / abhAvanivRttyeti praasttvlkssnnnivRttyaa| na kiJcidityAdi suuriH| pAramAthikretyAdinA etadeva vyAcapTe / parAsattvAsattvAtmakaparAsattvenA'pyutpattiprasaMgAditi praasttve'nbhyupgmymaane| (Ti0) teSAM ghaTAderityAdiH / asAviti ghaTAdiH / . taditIti parAsattvamiti / anayoriti sattvA'sattvayoH / pRthagiti bhinnam / taditi asattvam / asyeti tAthAgatasya / parAsattvaM hi tainiSiddhamatasyAsattvam / parAsattvAsattvAcca parasattvaM balAt prApnoti / asatvamiti abhaavH| tasyeti padArthasya / 1 kAlAntaramapi l| Page #234 -------------------------------------------------------------------------- ________________ . aham / atha SaSThaH paricchedaH / evaM pramANasya lakSaNasaMkhyAviSayAnAkhyAya phalaM sphuTayantiyatpramANena prasAdhyate tadasya phalam // 1 // 61 yadvakSyamANamajJAnanivRttyAdikaM pratyakSAdinA pramANena sAdhakatamaina sAdhyate, tadasya pramANasya phalamavagantavyam // 1 // athaitatprakArato darzayantitadvividhamAnantaryeNa pAramparyeNa ca // 2 // tatrAdhabhedamAdarzayantitatrAnantaryeNa sarvapramANAnAmajJAnanivRttiH phalam // 3 // 61 ajJAnasya viparyayAdernivRttiH pradhvaMsaH svaparavyavasitirUpA phalaM boddhavyam // 3 // athAparaprakAraM prakAzayantipAramparyeNa kevalajJAnasya tAvat phalamaudAsInyam // 4 // 61 audAsInyaM sAkSAtsamastArthAnubhave'pi hAnopAdAnecchAvirahAnmAdhyasthyamupekSetyarthaH / kuta iti ced ucyate, siddhaprayojanatvAt kevalinAM sarvatraudAsInyameva bhavati, heyasya saMsAratatkAraNasya hAnAdupAdeyasya mokSatatkAraNasyopAdA. nAt siddhaprayojanatvaM nAsiddhaM bhagavatAm // 4 // pramANunA lakSaNa saMkhyA ane viSayane kahyA pachI phalanuM nirUpaNa- , pramANu dvArA je siddha karavAmAM Ave te pramANunuM phala che. 1. u1 sAdhakatama rUpa pratyakSAdi pramANa dvArA AgaLa jenuM svarUpa kahevAze te ajJAnane nAza Adi je siddha karAya te pramANanuM phala jANavuM. 1. - sanA hote me prabhAva cha,-ananta2--sAkSAt 35 mana 52 52 // 31. 2. kulanA prathama prakAranuM nirUpaNuM- ajJAnanI nivRtti thavI e sarva pramANenuM anantara phala che. 3. - 61 viparyayAdirUpa ajJAnanI nivRtti-eTale pradhvaMsa, arthAt svaparavyavasAyane sarva pramANenuM anantara phala jANavuM. 3. kulanA bIjA prakAra nuM nirUpaNa kevalajJAnanuM paraMparAthI phala udAsInatA che. 4, Page #235 -------------------------------------------------------------------------- ________________ 5. 8.] vastunaH sadasattvAtmakatvam / 225 vAnI zI jarUra che ? anya abhAvathI bheda thatA hoya te anavasthA deSa Avaze. kAraNa ke, anya abhAvAmAM paNa bheda karanAra anya abhAveA avazya svIkAravA paDaze ja. paraMtu je bhAvathI abhAvane kathaMcit abhinna mAnavAmAM Ave te yAvA ardha sa4 (hoSa) ne sthAna nathI, araNa hai-vastu tevA aaarnii-shsatsvabhAvavALI che, kAraNa ke-sadaMza ke asaddezanI tathAprakAranI pariNati ja ghaTa athavA paTa kahevAya che. paraMtu kevala sada'za ja' ghaTa kahevAtA nathI, eTale jethI karIne ghaTAda peAtAne khIjAnI sAthe mizrita kema kare ? arthAt ghaTa paTa rUpa kema khanI jAya ? eTalA mATe sadasadanekAntanuM kathana susaMgata che ane catura puruSAe e ja prakAre bhedANedAnekAnta Adi svayaM vicArI levA, A pramANe pramANunayatattvAleAka" nAmanA granthamAM zrIratnaprabhAcAya - mahArAja viracita "ratnAkarAvatArikA" nAmanI laghuTIkAmAM prameyasvarUpanA niya'e nAmanA pAMcamA paricchedane zrIraivatAcalacitrakUTAdi prAcIna (jI) tIrthoddhAraka zrIvijayanItisUrIzvarajInA ziSyANu muni malayavijayajIe svaabhyAsa samaye karela gujara bhASAnuvAda pUrNa thaye (10) sarvathetyAdi padArthAt / ghaTarUpaH prApnoti ghaTAbhAvAdbhinnatvAdeveti paTo hi ghaTAbhAvAdbhinnatyAt / bhAvAnAmiti ghaTapaTAdInAm / bhinnAbhAveneti atyantabhinnaparasparAbhAvena / anyonyAbhAvAsambhavAditi vRkSa ziMzapayoriva / bhAvAbhAvayoriti padArthaparasparAbhAvayoH / kathacidabhinne iti jainAbhimate // cha // atra paJcamaparicchede vAdasthalAni -- yogAbhipretasvatantra sAmAnyavizeSanirAkaraNam ||1|| tatrApi prathamaM paiTharAbhimatavyakti sarvagatasAmAnyanirAsaH (1), tataH pailukAbhimata sarva sarvagatasAmAnyanirAsaH (2), tatraiva sAmAnyavizeSAtmakArthasthApanam ||2|| tiryaksAmAnye anyavyAvRttimAtrasAmAnyavAdinirAkaraNam (9), UrdhvatAsAmAnye kSaNikavAdinirAkaraNam (2), tatraiva dravye paryAyayorbhedAbhedasthApanam (3) tatraiva nirhetukavinAzanirAsena sahetukavinAzasthApanam ||3|| yogAbhimatadharmadharmibhedanirAsena tadbhedAmedasthApanam // 4 // tatraiva nityaikAntanirAsa: ( 1 ), utpAdavyayadhrauvyAtmakasthApanam ||5|| saugatAbhimataparAsattvaniSedhanirAkaraNam ||6|| itaretarAbhAvasya sarvathA pRthagbhAvAnarAsena padArthAnAmasadAtmakatvasthApanam, evaM ca sadasadane kAntasthApanam // 7 // evaM paJcamaparicchede vAdAH sapta 7, tadantarbhAvarbhedena antarbhAvayuktizca darzitaiva // cha // (Ti0) sarvathA pRthagbhUtetyAdi // teSAmiti bhAvAnAm / syAditi ghaTarUpateti zeSaH / bhinnAbhAveneti sarvathA bhinnenetimuSTiH / eSAmiti padArthAnAm / ayamiti amedaH // 8 // iti zrI sAdhupUrNimAgacchIyazrImadAcAryaguNacandrasUriziSya paM0 jJAnacandraviracite ratnAkarAvatArikA Tippanake paJcamaH paricchedaH // cha // pranthAgram 170, a0 20 // cha // zrIH // || 29 Page #236 -------------------------------------------------------------------------- ________________ 228 pramANaphalam / tatpramANataH syAdbhinnamabhinna ca pramANaphalatvAnyathAnupapatteH // 6 // taditi prakRtaM phalaM parAmRzyate // 6 // athAtrAzaya vyabhicAramapasArayantiupAdAnavuddhayAdinA pramANAdbhinnena vyavahitaphalena hetorvyabhicAra iti na vibhAvanIyam // 7 // pramANaphalaM ca bhaviSyati, pramANAt sarvathA bhinnaM ca bhaviSyati, yathopAdAnavuyAdi kamiti na parAmarzanIyaM yogairityarthaH // 7 // tra hetu - tasyaikamamAtRtAdAtmyena pramANAdabhedavyavasthiteH // 8 // ekapramAtRtAdAtmyamapi kutaH siddhamityAzaGkayAhuHpramANatayA pariNatasyaivAtmanaH phalatayA pariNatipratIteH // 9 // 61 yasyaivAtmanaH pramANAkAreNa pariNatistasyaiva phalarUpatayA pariNAma ityekapramAtrapekSayA pramANaphalayorabhedaH // 9 // pramANanuM phala pramANathI sarvathA bhinna che, evuM kahenAra yauga, ane : sarvathA abhinna che evuM kahenAra bauddhanA matanuM nirasana karavA mATe, ane svamatanI siddhi karavA mATe pramANa (hetu) te pramANathI kathaMcit bhinna che, ane kathaMcidu abhinna che, anyathA pramANa ane phalane sabaMdha upapanna-(yukitayukta) nahi thAya. 6. u1 sUtramAM te eTale phala samajavuM, 6. ukta hetumAM zaMkA karI vyabhicAra doSApatti ane tenuM nirAkaraNa - upAdAna buddhayAdipa vyavahita kula-(paraMparAphala) pramANathI sarvathA bhinna che tethI uparokta hetumAM vyabhicAra Avaze evo vicAra karavo na joIe. 7. ha1 pramANanuM phala hoya ane chatAM paNa te pramANathI sarvathA bhinna hoya jemake-upAdAna buddhayAdi, ema caugoe mAnavuM nahi. 7. temAM hetu kAraNa ke te upAdAna buddhi AdirUpa vyavahita phalane eka pramAtAmAM tAdAmya saMbaMdha hAI pramANuthI abhinna che. 8 pramAtA sAthe tAdAmya saMbaMdha kaI rIte siddha thaze ? e zaMkAnuM nirasana- kAraNa ke-pramANurUpe pariNAma pAmela AtmA ja phalarUpe pariNAma pAme che e anubhavasiddha che. 9. 31 je AtmAnI pramANarUpe pariNati thAya che te AtmAne ja phalarUpe pariNAma thAya che mATe eka pramAtAnI apekSAe pramANa ane phalamAM abheda che. 9. Page #237 -------------------------------------------------------------------------- ________________ 127 pramANaphalam / A. Sla kevalajJAna dvArA samasta padArthone sAkSAta anubhava hovA chatAM temane tyAga karavAnI ke grahaNa karavAnI IcchAno abhAva hovAthI temane viSe mAdhyabhAva che, te udAsInatA-upekSA kahevAya che. zaMkA-kevalIomAM udAsInatAnuM zuM kAraNa che ? samAdhAna-kevalIonuM prajana siddha thaI gayela hovAthI eTale ke teo kRtakRtya hovAthI, sarvatra udAsIna hoya che. . zaMkA-kevalInuM prayajana siddha thaI gayuM che ema zAthI kahe che ? samAdhAna-heya eTale ke-tyAga karavA yogya saMsAra ane saMsAranA kAraNe tyAga karavAthI ane upAdeya eTale ke grahaNa karavA gya mokSa ane tenAM kAraNenuM upAdAna-(grahaNa) karela hovAthI kevalI bhagavatenuM prayojana siddha thaI gayuM che. 4. (Ti.) heyasyetyAdi / parityAjyasya saMsArasya saMsAra kAraNasya SA parihArAt / / upAdeyasyeti prAhyasya muktermokSanidAnasya vA svIkArAt / bhagavatAmiti sAmAnyakevalinA atha kevalavyatiriktapramANAnAM paramparAphalaM prakaTayantizepapramANAnAM punarupAdAnahAnopekSAbuddhayaH / / 5 / / 61 pAramparyeNa phalamiti saMbandhanIyam / tata upAdeye kuGkumakAminIkarpUrAdAvarthe grahaNabuddhiH, heye himamakarAGgArAdau parityAgavuddhiH, upekSaNIye'rthAnAprasAdhakatvenopAdAnahAnAnaheM jarattaNAdau vastunyupekSAbuddhiH pAramparyeNa phalamiti // 5 // kevalajJAna sivAyanA pramANenA paraMparAthI phalanuM svarUpa - bAkInAM pramANenuM upAdAnabuddhi, hAnabuddhi, ane upekSAbuddhi che. ha1 sUtramAM paraMparAthI phaLa e joDI devuM, tethI karI-upAdeya-grahaNa karavA yogya kuMkuma-kAminI-kapUra Adi padArthamAM upAdAna-grahaNa karavAnI buddhi thavI, heya-tyAga karavA cAya hiMma-makara-aMgArA Adi padArthomAM hAna-tyAga karavAnI buddhi thavI, ane upekSaNIya prajanane siddha nahi karavAthI grahaNa karavA mATe ane anarthane siddha nahi karavAthI tyAgavA mATe je agya che eTale ke je lAbha ke nukasAna karavAne asamartha che evA jINuM ghAsa vigere padArthamAM upekSA buddhi thavI e traNeya zeSa pramANo-eTale pAramArthika vikalapratyakSa, sAM vyavahArika pratyakSa ane parokSa pramANonuM paraMparA phala. 5. (Ti0) heye hItyAdi / mamakAreti antarale / aGgArAdAviti vahiro / phalamapi hAnopAdAnopekSAmedena trayAtmakam // pramANAt phalasya bhedAbhedaikAntavAdino yaugasaugatAnnirAkartuM svamataM ca vyavasthApayituM pramANayanti-- Page #238 -------------------------------------------------------------------------- ________________ kuta ityAhakathaJcittasyApi pramANAbhedena vyavasthAnAt // 13 // athaJciditi vakSyamANena prakAreNa // 13 // tameva prakAraM prakAzayanti-- sAdhyasAdhanabhAvena pramANaphalayoH pratIyamAnatvAt // 14|| ye hi sAdhyasAdhana bhAvena pratIyete, te parasparaM bhiyate, yathA kuThAracchide, sAdhyasAdhanabhAvena pratAyete ca pramANAjJAnanivRttyAkhyaphale // 14 // asyaiva hetorasiddhatA parijihorSavaH pramANasya sAdhanatAM tAvat samarthayantepramANaM hi karaNAkhyaM sAdhanam , svaparavyavasitI sAdhakatamatvAt // 15 // 61 yat khala kriyAyAM sAdhakatamam . tat karaNAkhyaM sAdhanaM, yathA parazvadhaH, sAdhakatamaM ca svaparavyavasito pramANamiti // 15 // e ja hetumAM ApavAmAM AvatA bIje vyabhicAranuM nirAkaraNa - pramANathI abhina evA ajJAnanA nAzarUpa sAkSAtkalathI hetumAM vyabhicAra Avaze evI zaMkA na karavI, 12. DDA pramANanuM phala hoya ane chatAM paNa te phala pramANathI sarvathA abhinna hoya, jemake ajJAnanI nivRtti-(nAza). mATe "anyathA pramANalane saMbaMdha upapana nahi thAya e hetamAM vyabhicAra Avaze, ema bauddhoe zaMkA na karavI 12. zA mATe zaMkA na karavI ?- te sAkSAt phala paNa pramANathI kathaMcit bhinna siddha thatuM hovAthI. 13, 61 kathaMci-e bAbatamAM AgaLa pratipAdana karavAmAM Avaze, te pramANe. 13. te kevI rIte che tenuM pratipAdana- pramANa ane kula sAdhya ane sAdhanarUpe pratIta thatAM hovAthI te bane paraspara kathaMcita bhinna che. 14. $1 je sAdhya ane sAdhanarUpe jaNAya te paraspara bhinna hoya che. jemake kuThAra-(kuhADA) ane chedanakriyA pramANa ane ajJAna nivRttirUpa phala paraspara sAdhya sAdhanarUpa jaNAya che. mATe te bane judAM che. 14. rAdhyApanamavera pratImAnA hetumAM sAdhyasAdhana bhAvarUpa vizeSaNa asiddha hovAthI. ukta hetu asiddha nathI e batAvavA pramANa sAdhana che-evAnuM samarthana- Page #239 -------------------------------------------------------------------------- ________________ pramANaphalam / 229 etadeva bhAvayantiyaH pamimIte sa evopAdatte parityajatyupekSate ceti sarvasaMvyavahAri bhiraskhalitamanubhavAt // 10 // 61 na khalvanyaH pramAtA pramANaparyAyatayA pariNamate'nyazcopAdAnahAnopekSAbuddhiparyAyasvabhAvatayeti kasyApi sacetaso'nubhavaH samastItyarthaH // 10 // yathoktArthAnabhyupagame dUSaNamAhuH itarathA svaparayoH pramANaphalavyavasthAviplavaH prasajjyeta // 11 // . itarathetye kasyaiva pramAtuH pramANaphalatAdAtmyAnaGgIkAre ime pramANaphale svakIye, ime ca parakIye iti naiyatyaM na syAditi bhAvaH / taditthamupAdAnAdau vyavahite phale pramANAdabhedasyApi prasiddhenaM tena prakRtahetorvyabhicAra iti siddham // 11 // tenuM ja vivaraNa A pramANe che - je jANe che, te ja grahaNa kare che, tyAga kare che, ane upekSA kare che. e samasta vyavahAra kuzala puruSane akhalita anubhava hevAthI. 10. $1 pramANu paryAyarUpe kaI eka AtmA pariNAma pAmato hoya ane upAdAnabuddhi-hAnabuddhi ke-upekSAbuddhi paryAyarUpe koI eka bIje ja AtmA . pariNAma pAmate hoya evo anubhava kaI paNa sabhAna vyaktine nathI. 10. upara kahyA pramANe na mAnavAthI Avate deSa- anyathA sva ane paranA pramANa ane ane tenA phalanI vyavasthA nAza pAmaze. 11. phula "anyathA eTale ke eka ja pramAtAmAM ane phalane tAdAtmya saMbaMdha abheda saMbaMdha na svIkAravAmAM Ave te-A pramANa ane phala svakIya che. ane A pramANa ane phala parakIya che evuM niyamana thaI zakaze nahi. tethI karIne A rIte upAdAna buddhi AdirUpa vyavahita phala-(paraMparA phala)ne pramANa thI abheda paNa prasiddha che, mATe te upAdAna buddhi AdirUpa vyavahita phalathI prakata hitane eTale ke anyathA pramANe ane phalano saMbaMdha upapanna nahi thAya- tunA (sU0 6) vyaliyAra nathI, ye siddha thayu. 11. atha vyabhicArAntaraM parAkurvantiajJAnanivRttisvarUpeNa pramANAdabhinnena sAkSAtphalena sAdhanasyAnekAnta iti nAzaGkanIyam // 12 // pramANaphalaM ca syAt , pramANAt sarvathA'pyabhinnaM ca syAt , yathA'jJAna nivRttirityanayAnaikAntikatvaM pramANaphalatvAnyathAnupapatterhetoriti na zaGkanIya zAkyaiH / / 1 'tyanayonekA mu| Page #240 -------------------------------------------------------------------------- ________________ pramANaphalam / [ 6. 19. - . jaina--ema paNa kahI zakaze! nahi, kAraNa ke-je svabhAvanA bheda na hoya tA vyAvRttine bheda paNa yuktisa gata thaI zakatA nathI. ane vaLI, apramANu ane aphalanI vyAvRtti dvArA eka ja pramANurUpa vastumAM pramANa ane phulanI vyavasthA kare che tema pramANuAtara ane lAntaranI vyAvRtti dvArA temAM apramANa ane alanI paNa vyavasthA kema nahi thAya ? arthAt tharo. 16. ( paM0 ) || OM namaH // atha SaSTaparicchede kathaM ca pramANasyetyAdi kathaM na syAditi yogaH | yathA pramANasyApramANavyAvRttyA pramANatvavyavasthA, yathA ca pramANaphalasyApramANaphalavyAvRttyA pramANaphalatvavyavasthA syAt, tathA pramANAntaravyAvRttyA'pramANatvavyavasthA, phalAntaravyAvRttyA'phalatvavyavasthA syAt, kathaM na syAditi vAkyArthaH // 16 // (Ti0) sarvadhAtAdAtmye hItyAdi / ekAntena pramANaphalayorekIbhAve pramANaM phalaM vA sthitimAdadhAti nobhayaM virodhAvarodhAditi / nahi sArUpyamiti arthAkArAt / asyeti saugatasya / adhigatiriti adhigamarUpam / ekasyeva padArthasya tadeva vastu pramANaM tadeva phalam / kathaM ceti yathA'pramANavyAvRttyA pramANam, aphalavyAvRttyA phalam 1 tathA pramANAntaravyAvRttyA apramANam, phalAntaravyAvRttyA aphalam / na ca sarvamateSu pramANatvaM phalatvaM ca samAnaM bhinnabhinnasya pramANasya phalasya ca svIkArAt / tathAhi - pratyakSAnumAne dve pramANe adhigamarUpaM pramANaphalamiti saugatAH / pratyakSAnumAnopamAnazabdAni catvAri pramANAnIti cAkSapAdAH / pratyakSAnumAnAgamAni trINi pramANAnIti kANAdAH / etAnyeva trINi pramANAnIti kapilAH / pUrvaM pUrvaM pramANamuttaramuttaraM phalamiti jaiminIyaprabhRtayaH / pratyakSaparokSe he pramANe ajJAnanivRttiH phalamiti nirapavAdasyAdvAdavAdAvadAtAH // 16 // 232 - atha prasaGgataH karturapi sakAzAt prastutaphalasya bhedaM samarthayante-- pramAturapi svaparavyavasitikriyAyAH kathaJcidabhedaH ||17|| $1 karturAtmanaH kiM punaH pramANAdityapizabdArthaH // 17 // atra hetumAhuH kartR kriyayoH sAdhyasAdhakabhAvenopalambhAt ||18|| ye sAdhyasAdhakabhAvenopalabhyete, te bhinne, yathA devadattadArucchidikriye, sAdhyasAdhakabhAvenopalabhyete ca pramAtRsvaparavyavasitilakSaNakriye // etaddhetvasiddhatAM pratiSedhanti - karttA hi sAdhakaH, svatantratvAt kriyA tu sAdhyA, kartRnirvayatvAt // 19 // svamAtmA tantraM pradhAnamasyeti svatantrastadbhAvastattvaM tasmAt / yaH kriyAyAM svatantraH sa sAdhako, yathA dArucchidAyAM vrazcanaH, svatantrazca svaparavyavasitikriyAyAM pramAteti / svatantratvaM kartuH kutaH siddham ? iti cet / kriyAsiddhAvaparAyattatayA prAdhAnyena vivakSitatvAt / svaparavyavasitilakSaNA kriyA punaH sAdhyA, kartRnirvarya Page #241 -------------------------------------------------------------------------- ________________ - pramANaphalam / 23che. - pramANa karaNa nAmanuM sAdhana che. kAraNa te-te svapara nizcayathI sAdhaka tama che. 15. - 61 aneka sAdhanemAMthI je sAdhananA vyApArathI phala-kAyanI siddhi thAya teM sAdhatama che tevuM sAdhana karaNa kahevAya che. jemake-kuhADAnA vyApArathI chedanakriyA siddha thAya che, mATe chedana kriyAmAM kuhADe sAdhakatama che, tevI ja rIte svara vyavasAya-(nizcaya) pramANathI siddha thatuM hovAthI pramANa sAdhakatama hAI karaNa nAmanuM sAdhana che. * - pharca sArA samarthayate- svaparavyavasitikriyArUpAjJAnanivRttyAkhyaM phalaM tu sAdhyam , pramANaniSpAdyatvAt // 16 // 61 yatpramANanippAcam , tat sAdhyaM, yathopAdAnavuddhayAdikaM, pramANaniSpAdya gha prakRtaM . phalamiti / tanna, pramANAdekAntena phalasyAbhedaH sAdhIyAn / sarvathA tAdAtmye hi pramANaphalayona vyavasthA, tadbhAvavirodhAt / nahi sArUpyamasya pramANam , . adhigatiH phalamiti sarvathA tAdAtmye sidhyati; atiprasakteH / 62 nanu pramANasyAsArUpyavyAvRttiH sArUpyam , anadhigativyAvRttiradhigatiriti vyAvRttibhedAdekasyApi pramANaphalavyavastheti cet , naivam / svabhAvabhedamantareNAnyavyAvRttibhedasyApyanupapatteH / kathaM ca pramANasyApramANAphalavyAvRttyA pramANaphalavyavasthAvatpramANAntaraphalAntaravyAvRttyA apramANatvasyAphalatvasya ca vyavasthA na cAl ti dA have phala sAtha che e kathananuM samarthana- sva ane parano nizcaya thavArUpa ajJAna nivRtti (nAza) nAmanuM phala te sAdhya che, kAraNa ke-te pramANathI utpanna thAya che. 16. chu je pramANathI utpanna thavAgya hoya te tenuM "sAdhya che. jemake-upApAna buddhi Adi, ane "svaparavyavasitikriyArUpa prakRta phala paNa pramANathI utapanna karAya che, mATe te sAdhya che. te kAraNe pramANathI phalane ekAta abheda ucita nathI, kAraNa ke ekAnta abheda kahevAthI pramANa ane phalanI avasthA ja banI zakaze nahi, kAraNa ke-ekAnta abhedamAM pramANalabhAvane virodha che. arthAta A pramANa ane A tenuM phala e saMbaMdha banI zakaze nahi. kAraNa ke-sarvamAM tAdAmya hoya te jJAnanuM sArU (tadAkAratA)e pramANa che, ane adhigati-viSayanuM jJAna) e phala che, e pramANe atiprasaMga hevAthI siddha nahi thAya. hara bauddha-asArUNyanI vyAvRtti te sArUpya ane anadhigatinI vyAvRtti te adhigati, e pramANe vyAvRttinA bhedathI eka ja pramANurUpa vastumAM pramANa ane phalanI vyavasthA siddha thaze, Page #242 -------------------------------------------------------------------------- ________________ 234 kriyA-kathAvatorA [ 20sy t; na tu dvayam, abhedapratijJAvirodhAt / ekAntabhede tu kiyAkriyAvatorvivakSitapadArthasyaiveyaM kriyeti saMbandhAvadhAraNaM na syAd, bhedAvizeSAdazeSavastUnAmapyasau kiM na bhavet ? / na ca samavAyo'tra niyAmakatayA vaktuM yuktaH, tasyApi vyApakatvena tanina pAmatAcAryANavAn ! tamAmeraidAtta kSaya tinicavicAniyAvadrAvabhnggprsnggH suvyakta iti kathaJcidaviSvAbhUnaiva kriyA kriyAvataH sakAzAdaGgIkartumu enuM ja samarthana- kriyA kiyAvAna (kartA)thI ekAta abhinna nathI athavA ekAnta bhinna paNa nathI, kAraNa ke-ekAnta abhinna ke ekAnata bhinna mAnavAthI niyata kriyAne niyata kiyAvAna sAthenA saMbaMdhane abhAva thaI jaze. 20 S1 "ekAnta abhinna nathI e zabdathI saugate savIkArela ekAnta abheda ane "ekAnta bhinna nathI' zabdathI vaizeSika vigeree svIkArela ekAnta bhedane graMthakAra pratikSepa-niSedha kare che. kriyA ane kriyAvAna e bannene ekAnta abheda mAnavAmAM Ave te-tAvika daSTie mAtra kiyAvAna ja vidyamAna(bAkI) rahe, paNa bane nahi, kAraNa ke banenI vidyamAnatA jo mAnavAmAM Ave te bannemAM abheda che, e pratijJAne bhaMga thAya. tevI ja rIte kriyAvAmAM ekAnta bheda mAnavAmAM Ave te A kiyA vivakSita padArthanI ja che, e pramANe nizcaya thaI zakaze nahi. kAraNa ke samAna rUpe bheda sakala sAthe heI bIjI badhI vastunI paNa kriyA kema nahi banI jAya ? arthAta banI jaze. zaMkA-sarvatra bheda samAna hovA chatAM je kriyA ane kiyAvAnane samavAya hoya te kiyA tenI. ema samavAya saMbaMdha niyAmaka che. samAdhAna-A rIte samavAyane niyAmaka kahe te cogya nathI kAraNa kesamavAya paNa sarvatra vyApaka hovAthI vivakSita kiyA-kiyAvAnanA saMbaMdhane niyAmaka thavAne samartha nathI. tethI ekAnta bhinna mAnavAmAM pratiniyata kiyA kiyAvAnanA saMbaMdhanA bhaMga - (abhAva)ne prasaMge spaSTa ja che. mATe kiyAne kiyAvAthI kathaMcit abhinnarUpe ja svIkAravI e egya che. 20. (pa0) na ca samavAyo'tra niyAmakatayA vaktumityAdi gadye / tanniyAmakatAyAmiti / vivakSitapadArthaniyAmakatAyAm // 20 // (Ti0) kriyAyA ityAdi / ekAnteneti ekAntAmedapakSe kriyAvAn kriyA vA syAnnobhayam // ekAntetyAdi / asAviti kriyA / sarvakriyAvatAM sakAzAdekaiva kriyA bhinnA / tato'syai. veyaM kriyeti nirNayAbhAvAt / sAdhyasAdhakabhAvasaMbandhapUrvakatyAnnirNayasya / / atreti kriyAkriyAmatsaMvandhe / tasyeti samavAyasya / tanniyAmaketi samavAyo'pyekaH sarvavyApakaH / kriyAkriyAvatoniyamAdhAne na kuzalaH // 20 // Page #243 -------------------------------------------------------------------------- ________________ 6. 20-3 kriyA-kriyAvato.dAbhedaH / tvAt yA kartRnivA kriyA, sA sAdhyetivyavahArayogyA, yathA saMpratipannA tathA ca svaparavyavamitikriyeti / tadevaM kartRkriyayoH sAdhyasAdhakabhAvena prtiiymaantvaadupapanana thaSyiH III prastuta phala kartAthI paNa bhinna che e vAtanuM prasaMgathI samarthana- pramAtA-(jJAtA)thI paNa svaparanA nizcayarUpa kriyA kathaMcit bheda che. 17. $1 sUtramAM pi zabda che te evuM sUcana kare che ke-svapara vyavasitikriyArUpa phala kathaMcit bhinna hoya temAM zuM Azcarya ? 17. pramAtA ane svaparavyavasitikriyAmAM paraspara kathaMcita bhedanuM kAraNa- kartA ane kriyAnI sAdhya-sAdhakarUpe upalabdha thatI hevAthI. 18. je sAdhya sAdhakarUpe jaNAtA hoya che, te paraspara bhinna hoya che. jemakedevadatta ane kASThagata (lAkaDAmAM rahelI) chedanakiyA, pramAtA ane svaparavyavasitirUpa kiyA e bane paNa sAdhya-sAdhakarUpe jaNAya che. mATe pramAtA ane svapara-vyavasitirU5 kiyA paraspara bhinna che. 18. ukta hetu asiddha nathI te A pramANe kartA ja sAdhaka che, svatava hevAthI paNa kriyA sAdhya che, kattathI utpanna thatI hovAthI 19 61 sva eTale ke AtmA, tandra eTale pradhAna-mukhya. AtmA pradhAna che jemAM, te svataMtra. ahIM bhAvamAM va pratyaya karIne hetumAM paMcamI che. kriyAmAM svataMtra hoya te sAdhaka kahevAya che. jemake-lAkaDAmAM rahela chedana yiAmAM suthAra. tema svaparavyavasitirUpa kriyAmAM pramAtA svataMtra che. zaMkA-kartAmAM svatantratA kaI rIte siddha che ? samAdhAna-kriyAnI siddhimAM kartA parAdhIna na hovAthI tenI prAdhAnyarUpe vivakSA thAya che tethI te svatantra hovAthI sAdhaka che. svataMtra che, paraMtu svaparavyavasitirUpa kiyA te kartAthI utpAdya (janya) hevAthI sAdhya che. je kiyA kartAthI janya hoya te kiyA "sAdhya evA nAme vyavahArane gya che. jemake-saMpratipanna kiyA. eTale ke jene viSe kaze vivAda nathI evI kiyA jema sAdhya kahevAya che tema svaparavyavasitikiyA paNa kajanya heIne sAdhya rUpa che. A pramANe kartA ane kriyA paraspara sAdhya ane sAdhakarUpe jaNAtA hovAthI temAM kathaMcit bheda yuktiyukta ja che. 19. enamevArtha dRDha yantina ca nimA kriyAvataH sakAzAda bhinnaiva, bhinnaiva vA pratiniyata kriyAyAvadvAvamAvata ra0 6.1 abhiAnaivetyanena saugatasvIkRtamabhedai kAntaM, bhinnaivetyanena tu vaizeSikAdyabhimataM . bhedaikAntaM pratikSipanti- kriyAyAH kriyAvata ekAntenAbhede hi kriyAvanmAtrameva tAttvika Page #244 -------------------------------------------------------------------------- ________________ 236 prmaannaabhaasH| 6.23cAra doSa Ave che. mATe A pramANe samasta pramANaphala vyavahArane kA5nika kahenAra vAdIne paramArthathI pitAnA ISTa matanI siddhimAM virodha spaSTa * cha. 21. (pa0) sAMvRtatvasyeti bhavadabhISTasya / / 21 // (Ti0) taccAsAvityAdi ||tditi sAMvRtatvam / asAviti sAMvRta prmaannphlvyvhaarvaadii| tasye te atramANasya / tasmAditi sAMvRtapramANAt / anenaiveti sAMvRtatvaprAhakasyAsAMvRtatvenaiva // 21 // prastutamevArtha nigamayanti - tataH pAramArthika evaM prabhAgaphalavyavahAraH sakalapuruSArthasiddhihetuH svIkartavyaH // 22 // evaM pramANaM svarUpAdibhiH prarUpyedAnI heyajJAne sati taddhAnAdupAdeyaM samyagupAdAtuM pAryate, atastatsvarUpAdyAbhAsamapyAhuH pramAgasya svarUpAdicatuSTayAdviparItaM tadabhAsam // 23 // pUrvaparicchedapratipAditAt pramANasaMbandhinaH svarUpAdicatuSTayAt svarUpasaGkhyAviSayaphala lakSaNAdviparItamaparaM svarUpAdicatuSTayAbhAsaM svarUpAbhAsaM, saGkhyAbhAsa viSayAbhAsaM, phalAbhAsaM cetyaryastadvadAbhAsata iti kRtvA // 23 // prastuta artha-prakaraNane upasaMhAra dvArA nigamana- tethI sakala puruSArthanI siddhinA kAraNarUpa-pramANa ane phalane vyava- * hAra vAstavi: che, sabha 232 2 . 22. e pramANe svarUpa, saMkhyA, viSaya ane phaladvArA pramANanuM varNana karIne (heyanuM jJAna hoya to ja tene tyAga karIne upAdeya vastunuM) samyagU upAdAna karI zakAya che, mATe heya evA pramANunA svarUpAbhAsa, saMkhyAbhAsa, viSayAbhAsa, ane phalAbhAsanuM varNana karavAmAM Ave che- pramANanA svarUpa Adi cArathI viparIta te tadAbhAsa che. ra3. pUrva paricchedomAM pratijJA pramANa saMbaMdhI svarUpAdi cAra eTale ke svarUpa-saMkhyA-viSaya ane phala e cArathI viparIta eTale ulaTA evA anya svarUpAbhAsa Adi cAra AbhAse che. te-svarUpAbhAsa, saMkhyAbhAsa, viSayAbhAsa ane phalAbhAsa eTalA mATe kahevAya che ke teo svarUpa Adi rUpa nahIM chatAM temanA jevA jaNAya che. ra3. (pa0) tatsvarUpAdyAbhAsamiti AdizabdAt saMkhyAviSayaphalagrahaH // 22 // (Ti.) evaM pramANamityAdi / svarUpAdibhiriti lakSaNa-saMkhyA-gocara-phalaiH / taddhAnAditi heyaparityAgAt / tatsvarUpeti pramANalakSaNAdyAbhAsam // 23 // tatra svarUpAbhAsaM tAvadAhu: Page #245 -------------------------------------------------------------------------- ________________ 6. 22-3 prmaannphlvyvhaarH| 235 - 1 kazcidAha-kalpanAzilpinirmitA sarvA'pi pramANaphalavyavahRtiriti viphala evAyaM pramANaphalAlambanaH syAdvAdinAM bhedAbhedapratiSTopakrama iti tanmatamidAnImapA nita- saMvRttyA pramANaphalavyavahAra ityaprAmANikapralApaH, paramArthataH svAbhi matAsiddhivirodhAt // 21 // 62 ayamarthaH- sAMvRtapramANaphala.vyavahAravAdinA'pi sAMvRtatvaM pramANaphalayoH paramAryavRtyA tAvadeSTavyam : / taccAsau pramANAdabhimanyate. apramANAdvA / na tAvadapramANAt , tasyAkiJcitkaravAt / atha pramANAt , tanna / yataH sAMvRtatvagrAhaka pramANaM sAMvRtam, asAMvRtaM vA syAt ? / yadi sAMvRtam kathaM tasmAda pAramArthikAt pAramArthikasya sakalapramANaphalavyavahAra sAMvRtatvasya siddhiH ? tathA ca pAramArthika evaM samasto'pi pramANaphalavyavahAraH prAptaH / atha pramANaphalasAMvRtatvagrAhakaM pramANaM svayamasAMvRta miSyate, tarhi kSINA sakalapramANa,phalavyavahA sAMvRtatvapratijJA, anenaiva vyabhicArAt / tadevaM sAMkRtasakalapramANaphalavyavahAravAdino vyakta eva paramArthataH svAbhimatasiddhivirodha iti // 21 // phula pramANa ane phalarUpa samasta vyavahAra kapanArUpa zilpIthI nimita (banela) che, mATe syAdvAdIone pramANaphala viSe bhedabhedanI pratiSThArUpa A AraMbha niSphala che, evI kaI vAdInI-(vijJAnavAdInI) mAnyatA che, te te mAnyatAnuM nirAkaraNa- pramANa ane kula vyavahAra kAlpanika che, ema kahevuM te aprAmANika puruSane pralApa-(mithyA bakavAda) che, kAraNa ke-ema mAnavAthI potAne mAnya(ISTa) mata paramArtharUpe siddha nahi thAya. 21 $ra pramANa ane phalane vyavahAra sAMvRtika-kAlpanika che, evuM kahenAra vAdIne paNa pramANa ane phalanI kAlpanikatA te pAramArthika svarUpe ja svIkAravI paDaze, ane teNe je evI sAMvRtitA-(kAlpanikatA) svIkArI che te zuM pramANa thI che ke apramANathI ? apramANathI te svIkArAya ja nahi, kAraNa ke-apramANa te akiMcitkara che. sAMvRtikatAne pramANuthI paNa mAnI zakAya tema nathI. kAraNa ke, tenuM grahaNa karanAra pramANa pote sAMvRta che ke asAMvRta ? sAMvRta hoya te-svayaM apAramArthika evA te pramANathI pramANa ane phalanA samasta vyavahAranI kAlanikatAnI pAramArthitA kaI rIte siddha thaze? arthAtu nahi thAya ane tethI samasta pramANa ane phalane vyavahAra paNa pAramArthika ja siddha thaye. pramANa ane vyavahAra sAMvRta che, ane ene grahaNa karanAra pramANa svayaM asAMvRta hoya te pramANa phalane samasta vyavahAra sAMvRta che e prema che. * tame karelI pratijJA kSINa thaI gaI. A kathanathI tamArI pratijJAmAM vyabhi Page #246 -------------------------------------------------------------------------- ________________ 238 pramANAbhAsaH / 6. 30kAraNa ke temanAthI svaparane nizcaya kema thaI zakato nathI ? 20. 61 A sanikarSAdithI svaparane nizcaya kema thaI zaktA nathI te prathama paricchedamAM jaNAvela che. 26. pramANanA svarUpAbhAsanuM sAmAnyarUpe vyavasthApana karIne vizeSathI vyavasthApana karavAne IrachatA graMthakAra prathama sAMvyavahArika pratyakSa bhAsanuM lakSaNa jaNAve che je jJAna sAMvyavahArika pratyakSanA jevuM jaNAtuM hoya te sAMvyavahArika pratyakSAbhAsa che. 27. sAMvyavahArika pratyakSa be prakAre che-Indriya nibaMdhana ane anindriya nibandhana-A bannenA svarUpanuM varNana prathama bIjA pari chedamAM kahevAI gaye cha. 27 (Ti.) kathamevAmityAdi / epAmiti saMnikarSAdInAm / tatsvarUpeti pramANasvarUpAbhAsa. tvam / etebhya iti sannikarSAdibhyaH / prAgiti sannikarSAdeH pramANatvApramANIkaraNe / upa. darzitamiti svaparavyavasAyAnutpAdayuktiH praadurbhaavi| ata eva pramANAbhAsatvamityarthaH // 26 // (Ti.) sAmAnyata ityAdi / tadabhidhitsava iti vizepeNAbhAsAbhidhAnAbhilASukAH / taditi jJAnam / tadAmAsamiti sAMvyavahArikapratyakSAbhAsam // 27 // udAharanti - yathA'mbudhareSu gandharvanagarajJAnaM, duHkhe sukhajJAnaM ca // 28 // atrAyaM nidarzanamindriyanivandhanAbhAsasya, dvitIyaM punaranindriyanibandhanAbhAsasya / avagrahAbhAsAda prastu tadbhedAH svayameva prAjJairvijJeyAH // 28 // pAramArthikapratyakSAbhAsaM prAduSkurvanti-. pAramArthikapratyakSamitra yadAbhAsate tattadAbhAsam // 29 // pAramArthikapratyakSaM vikalasakalasvarUpatayA dvibhedaM prAguktam // 29 // udAharantiyathA zivAkhyamya rAjarasaMkhyAtadvIpasamudreSu saptadvIpasamudrajJAnam // 30 // 61 zivAkhyo rAjarSiH svasamayaprasidraH, tasya kila vibhaGgApagparyAyamavadhyAbhAsaM tAdRzaM vedanamAvirvabhUvetyAhuH saiddhAntikAH / manaHparyAyakevalajJAnayostu viparya yaH kadAcinna saMbhavati, ekasya saMyamavizuddhiprAdurbhUtatvAt , anyasya samastAvaraNakSayasamutyatvAt / tatazca nAtra tadAbhAsacintAvakAzaH // 30 // hAra-- jemake-vAdaLAomAM gadhavanagaranuM jJAna thavuM ane duHkhamAM sukhanuM jJAna tha. 28. 71 sUtramAM jaNAvela daSTAMtamAM paheluM dRSTAMta IndriyanibandhanAbhAsanuM ane bIjuM anindriyanibaMdhanAbhAsanuM che. e ja pramANe bannenA bhedarUpa Page #247 -------------------------------------------------------------------------- ________________ 237 6. 24-1 prmaannaabhaasH| ajJAnAtmakAnAtmaprakAzakasvamAtrAvabhAsakanirvikalpakasamAropAH pramA Nasya svarUpAbhAsAH // 24 // ajJAnAtmakaM ca, anAtmaprakAzakaM ca, svamAtrAvabhAsakaM ca, nirvikalpakaM ca, samAropazceti pramANasaMbandhinaH svarUpAbhAsAH pramANAbhAsAH pratyeyAH // 24 // kathaM krameNa dRSTAntamAcakSateyathA sannikarSAyasvasaM viditaparAnavabhAsakajJAnadarzanaviparyayasaMzayA nathyavasAyAH // 25 // atra sannikAdikamajJAnAtmakasya dRSTAntaH, asvasaMviditajJAnamanAtmaprakAzakasya, parAnavabhAsakajJAnaM bAhyArthApalApijJAnasya, darzanaM nirvikalpa kasya, viparyayAdayastu. samAropasyeti // 25 // kathameSAM tatsvarUpAbhAsatA ? ityatra hetumAhuH-- tebhyaH svaparavyavasAyasyAnupapatteH // 26 // yathA caitebhyaH svaparavyavasAyo nopapadyate tathA prAgupadarzitameva // 26 // sAmAnyataH pramANasvarUpAbhAsamabhidhAya vizeSatastadabhidhitsavaH sAMvyavahArikapratyakSAbhAsaM tAvadAhu: sAMvyavahArikapratyakSamiva yadAbhAsate tattadAbhAsam / / 27 // sAMvyavahArikapratyakSamindriyAnindriyanivandhanatayA dviprakAraM prAMgupavarNitasvarUpam // 27 // svarUpAbhA nuM lakSaNa- ajJAnAtmaka, anAmaprakAzaka, svarUpamAtrAvabhAsa, nivikalpaka ane samArepa e badhA pramANunA svarUpAbhAso jANavA 24. $1 ajJAnAtmaka, anAtmaprakAzaka, svamAtrAvabhAjaka, nirvikalapaka ane samAropa e badhA pramANabhAse che. 24. svarUpAbhAsonA anukrame udAharaNa-- jemake-saMniSada, asvasaMvidita, parAnavabhAsa, darzana ane viparyaya saMzaya tathA anadhyavasAya. 25 phula A sthaLe saknikarSAdi e ajJAnAtmakanuM, asvasaMvidita e anAtmaprakAzakanuM, parAnavabhAsakajJAna e svamAtrAvAsakanuM eTale ke je bAdhAthanuM prakAzaka nathI tevuM darzana, e nirvikalpanuM tathA viparyaya, saMzaya ane anadhya. vasAya-e samApanAM dRSTA che ema jANavuM. 25. uparokta sannikarSAdine svarUpAbhAsaka kahevAnuM kAraNa Page #248 -------------------------------------------------------------------------- ________________ pramALakhAmAsaH / 6 61 yamalakajAtayorekasyAH striyA ekadinotpannayoH putrayormadhyAdekatra dvitIyena tulyo'yamiti jijJAsite sa evAyamiti, aparatra sa evAyamiti vubhutsite tena tulyo'yamiti ca jJAnaM pratyabhijJAnAbhAsam || 34 // parIkSAbhAsanuM vivaraNa karavAnI IcchAthI prathama smaraNAbhAsanu' svarUpa jaNAve che- : 240 je padAnanubhUta heAya te viSe te" evuM jJAna thavu . smaraNAbhAga che. 31. ananubhUta eTale keAI paNa pramANathI na jANela. 31 maraNAbhAsanuM' udAharaNa~~~ ananubhUta munima'DaLa 'te munimaDaLa' evu jJAna thayu. 32, pratyabhijJAbhAsanu svarUpa-- samAna padAmAM A te" ja che, evuM jJAna ane eka ja padArthamAM A tenI samAna che, evuM jJAna ityAdi pratyabhijJAna che, 33. 61 tiya sAmAnya ane UrdhvatAsAmAnya ItyAdine viSaya karanAru pratyabhijJAna jaNAvela che, temAM tiyaphsAmAnyathI yukta--(saMdeza) padArtha mAM A te' ja. che,evuM jJAna thavu', temaja U tAsAmAnyathI yukta (dravyarUpa) eka ja padArthamAM A tenA tulya che evuM jJAna thavuM, ane sUtramAM jaNAvela Adi zabdathI evA prakAranA bIjA paNa pratyabhijJAnAbhAsA jANavA, 33. che pratyabhijJAnAbhAsanu udAharaNa-- jemake-yugmarUpe-(joDakAMrUpe) janmela mALA viSe 34. 71 eka ja strIne eka ja divase janmelA e putrAmAMthI koI ekamAM A bIjAnI samAna che, evu jANavAnI IcchA thAya tyAre A te ja che" evuM jJAna thavuM, ane khIjAmAM A te ja che evuM' jANavAnI IcchA thAya tyAre A tenA tulya che" evuM jJAna thavuM' te pratyabhijJAnAbhAsa kahevAya che. sArAMza che ke sazatAmAM ekatAnI pratIti thavI ane ekatAmAM sadRzatAnu jJAna te pratya bhijJAnAbhAsa che. 34. tarkAbhAsamAdarzayanti -- -:asasthAmAMva yAto tavamAsata mAsaH || yAjJivinAmAvaH |||| * * jIvAdarati-- saH zyAmo maitratanayatvAdityatra yAvAnmaitratanayaH saH zyAma iti yathA // 36 // 61: nahi maitratanayatva hetoH: zyAmalena vyAptirasti zAkAyAhArapariNatipUrvakatvAcchyAmatAyAH / yo hi jananyupabhuktazAkAdyAhArapariNAmapUrvakastanayaH, sa eva zyAma iti sarvAkSepeNa yaH pratyayaH, sa tarka iti // 36 // " ', " Page #249 -------------------------------------------------------------------------- ________________ 239 6. 31-] pramANAbhAsaH / avagrahAbhAsa, IhAbhAsa, avAyAbhAsa, ane dhAraNAbhAsa vigere jijJAsu prAjJa purue potAnI meLe jANI levA. 28. pAramArthika pratyakSAbhAsanuM svarUpa-- je jJAna pAramArthika jevuM jaNAya, te jJAna pAramArthika pratyakSAbhAsa che. 29. u1 vikala pAramArthika pratyakSa, ane sakala pAramArthika pratyakSa ema pAramArthika pratyakSanA be bhede pUve kahevAI gayA che. 29. pAramArthika pratyakSAbhAsanuM udAharaNuM-- jemake-asaMkhyAtApa samudra hovA chatAM ziva nAmanA rAjarSine mAtra sAta dvIpa samunu jJAna yu te. 30 1 ziva nAmanA rAjarSi svasamaya jaina siddhAMta-(bhagavatI sU0 4 18.)mAM prasiddha che ane temane avadhyAbhAsa jenuM bIjuM nAma virbhAgajJAna che, te jJAna thayeluM, ema siddhAntane jANanArAo kahe che. manaH paryAyajJAna ane kevalajJAnamAM kyAreya viparItatA saMbhavatI nathI, kAraNa ke- mana:paryAyajJAna saMyamanI vizuddhithI thAya che ane kevalajJAna samasta AvaraNanA kSayathI thAya che, mATe prastuta prakaraNamAM te bannene AbhAsanI cintAne sthAna ja nathI. 30. (Ti0) avagrahetyAdi / / avagrahAbhAsaH / AdizabdAdIhAbhAsa-avAyAbhAsa-dhAraNAbhAsA gRhyante / tabhedA iti tasya sAMvyavahArikapratyakSasyendriyanivandhanasya bhedAH prakArAH // 28 // (Ti.) taditi jJAnaM / tadAbhAsamiti pAramArthikapratyakSAbhAsam // 29 // (Ti0) manaHparyAyetyAdi / ekasyeti manaHparyAyasya / anyasyeti kevalajJAnasya / ati AbhAsAdhikAre / tadAbhAseti manaHparyAyakevalAbhAsacintA / viparyastaM hi jJAnamAbhAsatayA pratibhAsate naite kadAcidviparyaste bhavataH // 30 // atha parokSAbhAsaM vivakSavaH smaraNAbhAsaM tAvadAhuH--- ananubhUte vastuni taditijJAnaM smaraNAbhAsam // 31 // ananubhUte pramANamAtreNAnupalabdhe // 31 // udAharanti-- ananubhUte munimaNDale tanmunimaNDalamiti yathA // 32 // pratyabhijJAbhAsaM prarUpayantitulye padArthe sa evAyamiti, ekasmiMzca tena tulya ityAdijJAnaM pratya bhijJAnAbhAsam // 33 // pratyabhijJAnaM hi tiryagUrdhvatAsAmAnyAdigocaramupavarNitaM, tatra tiryaksAmAnyAliGgite bhAve sa evAyamiti UrdhvatAsAmAnyasvabhAve caikasmin dravye tena tulya iti jJAnam ; AdizabdAdevaMjAtIyakamanyadapi jJAnaM pratyabhijJAnAbhAsamiti // 33 // udAharantiyamalakajAtavat // 34 // Page #250 -------------------------------------------------------------------------- ________________ 242 pkssaabhaalH| abhIsitasAdhyamathI yukta dharmaone pahelAM (trIja paricchedamAM) sabhya pakSa tarIke jaNAvela che. ane A pakSA mAse te samyapha pakSethI viparIta-viruddha che sabha na . 38. (Ti0) asatyAmapItyAdi // tadavabhAsa iti vyAptyavabhAsanam // 35 // (Ti.) upAdhimapi pakSAntarvartinI vidhAyetyarthaH // 36 // (Ti.) tatra pratItetyAdi // etepAmiti pratItanirAkRtA'nabhIpsitAnAm / tadviparItatvAditi apratItAnirAkRtAdiviparyayarUpatvAt // 38] tatrAdyaM pakSAbhAsamudAharanti-- pratItasAdhyadharmavizeSaNo yathA''hatAn pratyavadhAraNavarna pareNa prayujyamAnaH samasti jIva ityAdiH // 39 / / 61 avadhAraNaM varjayitvA paropanyastaH samasto'pi vAkprayoga ArhatAnAM pratItamevArtha prakAzayati / te hi sarva jIvAdivastvanekAntAtmakaM pratipannAH, tatasteSAmavadhAraNarahitaM pramANavAkyaM, sunayavAkyaM vA prayujyamAnaM prasiddhamevArthamudbhAvayatIti vyarthasta prayogaH / siddhasAdhanaH, prasiddhasaMbandha ityapi saMjJAyamasyAviruddham // 39 // dvitIyapakSAbhAsaM bhedato niyamayanti-- nirAkRtasAdhyadharmavizeSaNaH pratyakSAlumAnAgamalokasvavacanAdibhiH sAdhya dharmasya nirAkaraNAdanekapakAraH // 40 // pratyakSanirAkRtasAdhyadharmavizeSaNaH, anumAnanirAkRtasAvyadharmavizeSaNaH, AgamanirAkRtasAdhyadharmavizeSaNaH, lokanirAkRtasAdhyadharmavizeSaNaH, svavacananirAkRtasAdhyadharmavizeSaNaH, AdizabdAt smaraNanirAkRtasAdhyadharmavizeSaNaH, pratyabhijJAnanirAkRta sAdhyadharmavizeSaNaH, tarkanirAkRtasAdhyadharmavizeSaNazceti // 40 // prathama pakSAbhAsanuM udAharaNa- baina pratye savA295 ( 12- 2) " " che. me pramANe miinnoe karela proga-pratIta sAdhyadharmavizeSaNa nAmane pakSAbhAsa che. 39, 12vadhA26-(meva // 2 -''maranA bhItamAye 42sa samasta paayprAga jenonA prasiddha arthane ja jaNAve che, kAraNake-teo jIvAdi sarva padArtho ne anekAntarUpa mAne che, tethI avadhAraNa rahita pravega karAtuM pramANavAkya ke sunayavAkya teone prasiddha arthanuM ja udubhAvana kare che, mATe te praga teo pratye vyartha che. "siddhasAdhana ane prasiddhasaMbandha" A be saMjJAo pratItasAdhyadharmavizoSaNa pakSAbhAsanI virodhI nathI arthAt A banne saMjJAo paNa tenI ja jANavI. 39 bIja pakSAbhAsanuM bhedadvArA niyamana- nirAkRta sAdhyadharma vizeSaNa pakSAbhAsa-pratyakSa-anumAna-Agamaleka ane svavacana AdithI sAdhyadharmanuM nirAkaraNa karavAthI aneka prakAre che. 40, Page #251 -------------------------------------------------------------------------- ________________ 6. 37] pkssaabhaasH| ra42 anumAnAbhAsamAkhyAntipakSAbhAsAdisamutthaM jJAnamanumAnAbhAsamavaseyam // 37 // 61 pakSAbhAso vakSyamANa AdiryeSAM hetvAbhAsAdInAM bhaNiSyamANasvarUpANAM tebhyaH samutthA samutpattirasyeti pakSAbhAsAdisamutthaM jJAnamanumAnAbhAsamabhidhIyate / etacca yadA svapratipattyarthaM tadA svArthAnumAnAbhAsaM, yadA tu parapratipattyathai pakSAdivacanarUpApannaM tadA parArthAnumAnAbhAsamavaseyamiti / / 37 // pakSAbhAsAMstAvadAhuH-- tatra pratItanirAkRtAnabhIpsitasAdhyadharmavizepaNAstrayaH pakSAbhAsAH // 38 // 61 pratItasAdhyadharmavizeSaNaH, nirAkRtasAdhyadharmavizeSaNaH, anabhIpsitasAdhyadharmavizeSaNazceti trayaH pakSAbhAsA bhavanti; apratItAnirAkRtAbhIpsitasAdhyadharmaviziSTadharmiNAM samyakpakSatvena prAgupavarNitatvAdeteSAM ca tadviparItatvAt // 38 // tarnAbhAsanuM lakSaNavyApti na hoya to paNa tene AbhAsa the te takabhAsa che. 35. vyApti eTale avinAbhAva. 35. takabhAsanuM udAharaNa jemake. te zyAma (kALA) che, maitraputra hevAthI, A anumAna sthaLamAM, je je mitraputra hoya te te zyAma hoya evI vyApti. 36. $1 zyAmatA zAkAhAranA pariNAmapUrvaka hovAthI mitratanayatva hetunI zyAmasvasAya sAthe vyApti prasiddha nathI. kAraNa ke-mAtAe khAdhela zAkAdAhAranA pariNAmavALo je putra hoya te ja zyAma hoya, A pramANe sarvanA AkSepa(-samAveza) vaDe thatuM jJAna te taka che, anya nahi. 36. anumAnAbhAsanuM lakSaNa- pakSAbhAsa AdithI utpanna thayeluM jJAna anumAnAbhAsa jANavuM. 37. 61 pakSAbhAsa, tathA Adi padathI hevAbhAsa, dRSTAntAbhAsa, upanayAbhAsa, ane nigamanAbhAsa, AdithI utpanna thanAruM jJAna anumAnAbhAsa kahevAya che. pakSAbhAsAdinuM rUpa AgaLa kahevAze, e jyAre potAnA anubhava mATe hoya tyAre svAnumAnAbhAsa, ane jyAre pakSAdi avayanA vacanarUpe parane jJApana karavA mATe hoya, tyAre parArthonumAnAbhAsarUpa jANavuM. ra7. pakSAbhAsanuM lakSaNa - pakSAbhAsa traNa prakAre che-pratIta sAdhyadharmavizeSaNa, nirAkRta sAdhyadharma, vizeSaNa, ane anabhIsita sAdhyadharmavizeSaNa. 38. 1 pratItasAdhyadharmavizeSaNa, nirAkRtasAvyadharma vizeSaNa, ane anabhIsita sAthadharmavizeSaNa e traNa pakSAbhAso che, kAraNa ke-apratIta, anirAkRta ane 31 Page #252 -------------------------------------------------------------------------- ________________ ukSamArA [ kara1 A jagatamAM je koI padArtha hAni-vRddhivALo hoya te koI vakhate pitAnA kAraNothI utpanna thayela saMpUrNa kSaya-nAzavALo hoya che, jemake suvarNamAM rahela mela tevI ja rIte doSa ane AvaraNa paNa hAni-vRddhivALA che. mATe saMpUrNa kSaya thavAnA svabhAvavAlA che. A rIte prastutamAM sarvajJa ane vItarAganI siddhi hoI anumAnathI bAdhita che. kAraNa ke A anumAnathI je keI uttama puruSavizeSamAM doSa AvaraNane sarvathA nAza prasiddha che te ja puruSavizeSa sarvajJa ke vItarAga che, e ja rIte "zabda apariNAmI che e pratijJA(pakSa) paNa zabda pariNAmI che, kAraNa ke anyathA katakatva ghaTI zakatuM nathI e anumAnathI bAdhita thAya che, e udAharaNa paNa jANI levuM kara (50) seneti saMvedrapratyakSen ne (pa.) nirvAsAtizayavAniti utkarSApavarSavAn / bAdhyamAneti pratijJA // 42 // (Ti.) pratyakSanirAkRtetyAdi / tadvilakSaNeti pRthvyaptejovAyurUpabhUtavilakSaNajIvaniSedhe / teneti ahaM sukhI ahaM duHkhI mama shriirmityaadyhNkaar-mmkaarprtyyodbhvissnnusvsNvednpratyakSeja, tamArA makA (Ti.) anumAnetyAdi // niseiti nihA~sa. prauDhiprApto'tizaya upacayalakSaNo yayordoSAvaraNayoH (yorasti) te nihAMsAtizayavartI // 42 // atha tRtIyaM bhedamAhuH-- AgamanirAkRtasAdhyadharmavizeSaNo yathA jainena rajanibhojana mananIya jarUA 61 "atthaM gami Aicce puratthA ya aNuggae / AhAramAiyaM savvaM maNasA vi na patthae" // 1 // ityAdinA hi prasiddhaprAmANyena paramAgamavAkyena kSapAbhakSaNapakSaH pratikSipyamANavAnna sAdhutvamAskandati / evaM jainena parakalatramabhilaSaNIyamityAyudAharaNIyam / AgamanirAkRtasAdhyadharmavizeSaNa pakSAbhAsanuM udAharaNa - jene rAtribhejana karavuM joIe, A AganimarAkRtasAdhyadharmavizeSaNa pakSAbhAsa che. 43. sUrya asta thaI gayA pachI te pUrva dizAmAM udaya na pAme tyAM sudhI. 1 "sUrya asta thayA hoya ane bIje sUrya na Uge tyAM sudhI sarvaprakAranA AhArAdikanI manathI paNa prArthanA na kare (arthAt manathI paNa IcchA na karey' ityAdi prasiddha prAmANyavALA paramAgamanA vacanathI rAtribhejinarUpa pratijJA bAdhita thAya che, tevI ja rIte jene parastrInI abhilASA karavI" e pratijJA paNa AgamabAdhita che 43. (Ti.) aagmetyaadi|| attha gayaMmIti astaMgate Aditye / puratthAyeti pUrvadigbhAge'nudgate bhAhAramAdikaM sarvaH manasApi na prArthayet / paramAgameti jainarAddhAntavacanena / kSapAbhakSaNeti moganA ! [prati digarmti niSimALavA na sAdhuaauvaccamacarita karU Page #253 -------------------------------------------------------------------------- ________________ 6.41j pkssaabhaasH| 243 - 1 pratyakSanirAkRtasAdhya dharma vizeSaNa, anumAnanirAkRtasAdhyadharma vizeSaNa, AgamanirAkRtasAdhyadharma vizeSaNa, lekanirAkatasAdhyadharma vizeSaNa, svavacana nirA. kRtasAdhyadharma vizeSaNa, ane sUtramAM kahela Adi padathI maraNa nirAkRtasAdhyadharmavizeSaNa, prAyabhijJAnirAkRtasAdhyadharmavizeSaNa, takanirAkRtasAdhyamaviroSaNa, ane nirAkRtasAdhyadharmavizeSaNa ema pakSAbhAsanA aneka bheda thAya che. 40 (pa.) pramANavAkyamiti syAdvAdavAkyam / sunayavAkyamiti avadhAraNavarjam // 39 // (Ti0) pratItetyAdi / / ArhatAniti jainAn prati // te hIti jinAgamajJAH / teSAmiti. jinapadapadmapraNayinAm / vyartha iti niSpharaH / tatprayoga iti tasya samasti jIva ityAderavadhAraNarahitasya prayogaH / asyeti pratItasAdhyadharmAvizeSaNasya // 39 // epu prathamaM prakAraM prakAzayanti --- pratyakSanirAkRtasAdhyadharma vizeSaNo yathA nAsti bhUtavilakSaNa AtmA // 41 // . 1 svasaMvedanapratyakSeNa hi pRthivyaptejovAyubhyaH zarIratvena pariNatebhyo bhUtebhyo vilakSaNo'nya AtmA paricchidyate, iti tadvilakSaNAtmanirAkaraNapratijJA tene bAdhyate, yathA'nuSNo'gniH, iti pratijJA bAhyendriyapratyakSeNa // 41 // dvitIyaprakAraM prakAzayanti-- anumAnanirAkRtasAdhyadharmavizeSaNo yathA nAsti sarvajJo vItarAgo vA // 42 // 61 atra hi yaH kazcinni sAtizayavAn , sa kacit svakAraNajanitanirmUla. kSayaH yathA kanakAdimalo, niha sAtizayavatI ca doSAvaraNe ityanenAnumAnena suvya. ktaiva bAdhA / etasmAt khalvanumAnAdyatra kvacana puruSadhaureye doSAvaraNayoH sarvathA prakSayaprasiddhiH, sa eva sarvajJo vItarAgazceti / evamapariNAmI zabda ityAdirapi pratijJA pariNAmI zabdaH kRta katvAnyathA'nupapatterityAdyanumAnena vAdhyamAnA'trodAharaNIyA // 42 / / pratyakSanirAkRtasAdhyadharma vizeSaNa pakSAbhAsanuM udAharaNa- 7 bhUtathI bhinna AtmA nathI, A pratyakSa pramANathI nirAkRtasAdhyadharma, vizeSaNa pakSAbhAsanuM udAharaNa che. 41 1 zarIrarUpe pariNAma pAmela pRthvI, pANI, teja, ane vAyurUpa bhUtethI bAtmA vilakSaNa (judo) che evuM svasaMvedana(svAnubhava)thI jANI zakAya che. arthAt AtmAnuM bhUtothI vailakSaya pratyakSa prasiddha che. tethI che zayanuM nirAkaraNa karanArI pratijJA A pratyakSathI bAdhita che. jemake agni uSNa nathI A pratijJA bAhendriya pratyakSapramANa dvArA bAdhita thAya che. 41. anumAnanirAkRtasAdhyadharma vizeSaNa pakSAbhAsanuM udAharaNa- sarvajJa te vItarAga nathI" A anumAna nirAkRtasAdhyadharmavizeSaNa pakSAsaas che. 42. 1 jJA'nena mu| Page #254 -------------------------------------------------------------------------- ________________ radda pkssaabhaasH| 6.45 karyo che. e ja pramANe manuSyanI khoparI pavitra che, prANInuM aMga hovAthI, zaMkha ane chIpanI jema. A anumAna paNa lekapratItinirAkRta jANavuM. 44. (Ti0) lokazabdeneti / atreti lokapratItasAdhyadharmavizepaNe / tena ceti pAramArthikena pramANena // 43 // (pa.) nanu lokapratItirityAdi paraH / tadanyataradveti tayormadhyAdekaM kimapi svavacanaM pramANIkurvanniti vacanasyApi zAbdapramANatvAt // 44 // (Ti.) tayeti atramANayA lokapratItyA / kasyApIti vyavahAravAhyasyApramANasyApi padArthasya / apramANasya vAdhAvidhAvasamarthatvAt / pratyakSeti pratyakSaparokSayoradhikam / tadanyataraditi tayoH pratyakSaparokSayormadhyAdanyataradekaM pratyakSaM parokSaM vA / anyatheti pratyakSAdyatiriktapramANasaMbhave / vibhAgasyeti pramANadvayalakSaNasya svIkRtapakSasya dUpaNApatteH / asyeti lokapratItinirAkRtasAdhyavarmavizeSagasya / prahata iti lokapratI tanirAkRtasAdhyadharmavizeSaNaH // 44 // (Ti. ane te pramANavyavahAre / utkalitatveneti Adhikyena / vineyeti vizipyacittAbhiprAyollApanArtham / asyeti lokapranItinirAkRtasAdhyadharmavizeSaNasya / 44 // paJcamaprakAraM kIrtayanti---- . svavacananirAkRtasAdhyadharmavizeSaNo yathA nAsti prameyaparicchedakaM pramANam // 45|| sarvapramANAbhAvamabhyupagacchataH svamapi vacanaM svAbhiprAyapratipAdanaparaM nAstIti vAcaMyamatvameva tasya zreyaH, bruvANastu nAsti pramANaM prameyaparicchedakamiti svavacanaM pramANIkurvan brUta iti svavacanenaivAsau vyAhanyate, evaM nirantaramahaM maunItyAdyapi dRzyam / 61 nanu svavacanasya zabdarUpatvAttannirAkRtasAdhyadharmavizeSaNaH pakSAbhAsaH prAggaditAgamanirAkRtasAdhyadharmavizeSaNa eva pakSAbhAse'ntarbhavatIti kimarthamasya bhedena kathanamiti cet / 62 evametat . tathApi ziSyazemupIvikAzArthamasyApi pArthakyena kathana miti na doSaH / 63 AdizabdamucitAstu pakSAbhAsAstrayaH smaraNapratyabhijJAnatarkanirAkRtasAdhyadharmavizeSaNAH / tatra smaraNanirAkRtasAdhyadharmavizeSaNo yathA, sa sahakArataruH phalazUnya iti, ayaM pakSaH kasyacit sahakArataraM phalabharabhrAjiSNuM samyak smartuH smaraNena baadhyte| pratyabhijJAnanirAkRtasAdhyadharma vizepaNo yathA, sadRze'pi kacana vastuni kazcana kaJcanAdhikRtyorvatAsAmAnyabhrAntyA pakSIkurute, tadevedamiti / tasyAyaM pakSastiryaksAmAnyAvalambinA tena sadRzamidamiti pratyabhijJAnena nirAkriyate / tarkanirAkRtasAdhyadharmavizeSaNo yathA, yo yastatputraH, sa zyAma iti vyAptiH samIcIneti / asyAyaM pakSo yo jananyupabhuktazAkAdyAhArapariNAmapUrvakastatputraH, sa zyAmaH, iti vyAptigrAhiNA samyaktaNa nirAkriyate // 45 // Page #255 -------------------------------------------------------------------------- ________________ 6kaSTa-] pkssaabhaasH| caturtha prakAraM prathayantilokanirAkRtasAdhyadharmavizeSaNo yathA na pAramArthikaH pramANamecavyavahAra chaThThA lokazabdenAtra lokapratItirucyate / tato lokapratItinirAkRtasAdhyadharmavizeSaNa ityarthaH / sarvA'pi hi lokasya pratItirITazI yatyAramArthika pramANaM, tena ca tatvAtattvavivekaH pAramArthika eva kriyate / 62 nanu lokapratItirapramANaM, pramANaM vA ? apramANaM cet , kathaM tayA bAdhaH kasyApi kartuM zakyaH ? pramANaM cet , pratyakSAyatiriktaM, tadanyataradvA / na tAvadAdyaH pakSaH, pratyakSAyatiriktapramANasyAsaMbhavAt / anyathA "pratyakSaM ca parokSaM ca" ityAdivibhAgasyAsamaJjasyApatteH / dvitIyapakSe tu pratyakSanirAkRtasAdhyadharmavizeSaNAdipakSAbhAsemvevAsyAntarbhUtatvAt na vAcyaH prakRtaH pakSAbhAsa iti cet / 3 satyametat , kintu lokaprItiratrotkalitatvena pratibhAtIti vineyamanISonmIlanArthamasya pArthakyena nirdezaH / evaM zuci naraziraHkapAlapramukhaM, prANyaGgatvAt zaGkhazuktivadityAdyapi dRzyam / / 44 // lekanirAkRta sAdhyadharma vizeSaNa pakSAbhAsanuM udAharaNa- pramANa ane prameyano vyavahAra pAramArthika nathI-A lekanirAkRtasAdhyadharma vizeSaNa pakSAbhAsa che. 44. 1 sUtramAM kaleka zabda che te lekapratIti ne bedhaka che eTale lekapratIti nirakatasAdhyadharmavizeSaNa e artha samaja. kAraNa ke-lekanI saghaLI pratIti AvI hoya che ke, pramANa pAramArthika hoya che, ane tenAthI tavAtattvane viveka pAramArthika ja karAya che. 44, 2 zekA -lekapratIti apramANarUpa che ke pramANarUpa ? lokapratItine apramANu kahe che tenAthI keIne paNa bAdha kaI rIte thaI zakaze ? arthAta nahi thAya ane pramANu kaho te-prazna e che ke, A lekapratIti pratyakSAdi pramANethI bhinna che ke pratyakSa ane parokSa e bemAMthI keI eka pramANarUpa che ? pahelo pakSa te kahI zakaze nahi kAraNa ke pratyakSAdithI bhina pramANane saMbhava nathI. chatAM paNa bhinna prama Na tarIke svIkAraze -tame karela "pratyakSa ane parokSa pramANunA A vibhAgamAM asamaMjasatA-avyavasthAnI Apatti Avaze. bIje pakSa kaho te-pratyakSa nirAkRta sAdhyadharma vizeSaNAdi pakSAbhAmAM A lekapratIti aMtabhUta thaI jAya che mATe A pakSAbhAsanuM kathana karavuM na joIe. samAdhAna-tamArI vAta sAcI che paraMtu lepratIti spaSTarUpe jaNAya che mATe ziSyanI buddhine vyutpanna karavA mATe A pakSAbhAsane judo nirdeza Page #256 -------------------------------------------------------------------------- ________________ ra48 TgAvA dvitIya pakSAbhAsaM sabhedamupadarya tRtIyamupadarzayanti---- anabhIpsitasAdhyadharmavizeSaNo yathA syAdvAdinaH zAzcatika eva kalazAdirazAzvatika eva veti vadataH // 46 // 61 syAdvAdino hi sarvatrApi vastuni nityatvaikAntaH, anityatvaikAnto vA nAbhI. sitaH, tathApi kadAcidasau sabhAkSobhAdinaivamapi vadet / evaM nityaH zabda iti tAthAgatasya vadataH prakRtaH pakSAbhAsaH / 2 ye tvamiddhavizeSaNAprasiddha vizeSyAprasiddhomayAH pakSamAsAH paraiH procire, nAmI samI bonAH / aprasiddhamyaitra vizeSaNasya sAdhyamAnatvAt , anyathA siddhasAdhya. tA'vatArAt / athAtra sArvatrikA prasiddhayabhAvo vivakSito na tu tatraiva dharmiNi, yathA sAGkhyasya vinAzitvaM kvApi dharmiNi na prasiddham; tirobhAvamAtrasyaiva sarvatra tenAbhidhAnAt, tadayuktam / evaM sati kSaNikatAM sAdhayato bhavataH kathaM nAprasiddha vizeSaNatvaM doSo bhavet ?, kSaNikanAyAH sapajhe kAyaprasiddheH / vizeSyasya tu dharmiNaH siddhirvikalpAdapi pratipAditeti kathamaprasidvatA'sya ? etenAprasiddhobhayo'pi parAstaH / 46 // dvitIya kSiAbhAsanA bhedo darzAvIne trIjA pakSAbhAsanuM have nirUpaNa kare che- kalazAdi zAzvata-(ekAMta nitya) ja che, athavA azAzvata-(ekAMta anitya ja che, e pramANe belanAra jainanI, A pratijJA-anIsita sAdhyadharma vizeSaNa pakSAbhAsanuM udAharaNa che. 46 hava jene samasta padArthomAM ekAnta nityasva ke ekAnta anityatva ISTa nathI to paNa - sabhAkSobha Adi kAraNathI evuM paNa bolI jAya tyAre tene A deSa Ave che. e ja rIte zabda nitya che, evuM bauddha balI jAya tyAre tenuM te kathA paNa A ja deSathI dUSita thAya che. 2 ane (1) aprasiddha vizeSaNa, (2) aprasiddha vizeSya, ane (3) aprasiddhabhaya-A traNa pazAbhAsa anya dArzanike e kahela che te yathArtha nathI. kAraNa ke, aprasiddha vizeSaNa pakSa te sAdhyamAna hoya che. anyathA, siddhasAdhana doSa Avaze. zaMkA-prastuta prakaraNamAM prasiddhine abhAva sArvatrika pakSa sapakSa ane vipakSamAM vivakSita che, paraMtu te mAtra dhamI pakSa)mAM vivakSita nathI, jemakesAMkhyane vinAzitva-(pakSa sapakSa ke vipakSa rU5) keI paNa dhamIramAM prasiddha nathI, kAraNa ke sAMkhyane sarvatra tirabhAva mAtra ja mAnya che. samAdhAna-e kathana yogya nathI. kAraNa ke, e pramANe mAne te-(arthAta prasiddhine abhAva sArvatrika mAne te-) kSaNikatAne siddha karatAM tamane A aprasiddha vizeSaNava doSa kema nahi Ave ? kAraNa ke kSaNiktA sapakSamAM kaI paNa sthaLe prasiddha nathI. Page #257 -------------------------------------------------------------------------- ________________ . 247 pkssaabhaasH| ] svavacananirAkRtasAdhyadharma vizeSaNa pakSAbhAsanuM udAharaNa- prameyane nizcaya karAvanAruM pramANa nathI-A vacananirAkRta sAdhya. dharmavizeSaNa pakSA mAsa che. 4pa, 1 sarva pramANanA abhAvane svIkAranAranuM pitAnuM vacana paNa potAnA abhiprAyanuM pratipAdana karanAruM nathI. mATe teNe mauna rahevuM e ja tenA mATe hitAvaha che, chatAM paNa bele to-"prameyane nizcaya karAvanAra pramANa nathI e pitAnA vacanane pramANa karIne ja bole che, mATe pitAnA vacanathI ja pite vyAghAta pAme (bAdhita thAya che). * 2 zaMkA-svavacana zabdarUpa che, te prathama kahela AgamanirAkRta sAyadharma vizeSaNa pakSabhAsamAM A antarbhAva pAme che tejudo zA mATe kahyo. ? samAdhAna-A pakSAbhAsa AgamanirAkRta pakSAbhAsamAM antarbhAva pAme che paraMtu ziSyanI buddhinA vikAsa mATe jude kahela hovAthI temAM keI doSa nathI. 3 sUtra 40mAM kahela "mAzabdathI sUcavelA smaraNanirAkRta sAdhyadharma vizeSaNa, pratyabhijJAnirAkRtasAdhyadharmavizeSaNa, ane tarkanirAkRtasAyadharmavizeSaNa A traNa pakSAbhAso paNa che. temAM te AmravRkSa phala rahita che. A pratijJA-phaLanA samUhathI zobhAyamAna AmravRkSane samyaga yAda karanAra koInA maraNadvArA bAdhita thAya che. A udAharaNa smaraNanirAkRtasAdhyadharma vizeSaNa pakSAbhAsanuM che. koI vastumAM samAnatA hoya chatAM ke I anya vastumAM rahelI UtA sAmAnyanI bhrAntithI kahe ke "A te ja che te tenI A pratijJA "A tenA samAna che e pramANe tiya phasAmAnyane viSaya karanAra pratyabhijJAthI bAdhita thAya che, mATe e pratyabhijJAnirAkRtasAdhyadharma vizeSaNa pakSAbhAsa che. je je teno putra che, te te zyAma che, A vyApti sAcI che. A prakAranI pratijJAna mAtAe khAdhelA zAkAhAranA pariNAmavALe je putra che, te zyAma che, e pramANa vyApti grahaNa karanAra sabhyatarkathI thAya che, mATe A udAharaNa takanirAkRtasAdhyadharma vizeSaNa pakSAbhAsanuM jANavuM. 4pa. (10) gvametyAdri sUri ! (50) ramati caca 4pa (Ti0) svavacanetyAdi / tasyeti prameyajJApakaM pramANameva nAstIti vadatA nAstikAdemInameva kalyANam // tannirokRteti zabdanirAkRta sAdhyadharmavizeSaNaH / asyeti svavacananirAkRtasAdhyadharmavizeSaNasya / bhedeneti pArthakyena ziSyazemuSIti vineyapratibhAprakaTanArtham / (Ti0) tatreti tripu pakSAbhAseSu / ayaM pakSa iti kenApi purA zaradAdau rasAlaH phalavikalaH kalayAMvabhUve kiyatyapi kAle vyatIte sa viphala eva cUtaH tasya puMso dezAntaraM paryaTataH smRtipathamupeyivAn / apareNa kAnananikuJjavihAriNA sa eva sahakAro vasantatau phalakalitaH kalayAMcake so'pi kAlAntare tasya phalinaH sasmAra saphalasmaraNena viphalasmRtirvAdhyate // tarketyAdi // samIcIneti eSa etAvAn pakSaH // 45 // Page #258 -------------------------------------------------------------------------- ________________ 250 hetvAbhAsaH / pakSAbhAsanu nirUpaNu karyAM pachI hetvAbhAsanuM nirUpaNa-- hetvAbhAsa traNa che--asiddha, viruddha, ane anaikAntika. 47 $1 nizcitAnyAnupapatti' nAmanuM hetunu je eka lakSNu che, te lakSaNunI vikalatA-(abhAva)thI heturUpa na hAvA chatAM haeNtunA hetu jevA jaNAtA hAya te badhA hetvAbhAsa che. 47 asiddha hetvAbhAsanu lakSaNa sthAne niveza thavAthI jenI anyAthAnupapatti-(vyApti-avinAbhAva) pramANathI pratIta na hoya te asiddha hetvAbhAsa che. 47 [ 6. dharma 1 viparIta anyathAnupapatti ane anizcataanyathAnupapattine kAraNe anukrame viruddha hetvAbhAsa ane anekAntika hetvAbhAsa have pachI AgaLa kahevAze, mATe ahI' apratItine kAraNe mAtra eka ja apratIta anyathAnupapatti mAkI kAraNe jANavI, ane hetunI A apratIti te viSenA ajJAnane kAraNe, vipa yane rahelI ane sazayane kAraNe hAya che ema jANavu'. 48 asiddha hatvAbhAsanA prakAra asiddha hetvAbhAsa e prakAre che--ubhayAsiddha ane anyatarAsiddha. 49. 61 je hetu vAdI prativAdI ubhayane asiddha hAya te ubhayAsiddha che ane je hatu vAdI ke prativAdI e khannemAMthI kAI ekane asiddha hAya te anyatarAsiddha che. 49. ubhayAsiddha hetvAbhAsanuM udAharaNa ubhayAsiddha jemake-zabda pariNAmI che, kAraNa ke-te cAkSuSa (cakSunA viSaya che. 50, 61 cakSudvArA grahaNa karAya(-viSaya karAya) te cAkSuSa'. tenAthI bhAvamAM tva pratyaya thavAthI 'cAkSuSatva'tene hetumAM paMcamI vibhakti thatAM cAkSuSAt e rUpa siddha thayuM. A cAkSuSatva" hetu ubhayAsiddha hetvAbhAsanu udAharaNa che. kAraNa ke, vAdI prativAdI khannene mate zabda zravaNune ja viSaya che paraMtu cakSunA viSaya nathI. 5. dvitIyaM bhedaM vadanti - anyatarAsiddho yathA acetanAstaravo vijnyaanendriyaayurnirodhlkssnnmaLarahitatvAta zA 91 tAthAgato hi tarugAmacaitanyaM sAvayan vijJAnendriyAyurnirodhalakSaNamaraNarahitatvAditi hetUpanyAsaM kRtavAn / sa ca jainAnAM tarucaitanyavAdinAmasiddhaH / tadAgame' drumevvapi vijJAnendriyAyuSAM pramANataH pratiSTitatvAt / idaM ca prativArthasiddhayapekSayodAharaNam / 91 vAdyasiddhayapekSayA tu acetanAH sukhAdayaH, utpattimattvAditi / atra hi vAdinaH sAMkhyasyotpattimatvamaprasiddham tenAvirbhAvamAtrasyaiva sarvatra svIkRtatvAt // 1 // , 1 gameSu iti TippaNasaMmataH pAThaH / Page #259 -------------------------------------------------------------------------- ________________ 6. 47 ] hetvAbhAsaH / . 249 vizeSyarUpa dhamInI siddhi te vikalpathI khatAvelI ja che, te e pramANe dhamInI aprasiddhi kaI rIte thaze ? arthAta nahi thAya. upara mujakha be pakSanA khaMDanathI aprasiddhobhaya pakSa paNa khaMDita thayela laghuvA. 46. (10) parairiti saugataiH / athAtra sArvatrika ityAdi paraH / vikalpAdapIti surabhi - gaganendIvaram // 46 // (Ti0 ) anabhIpsitetyAdi / asAviti syAdvAdavAdI // evamapIti ekAntatvamapi / tAthAgatasyeti saugatasya // prakRta iti anabhIpsita sAdhyadharmmavizeSaNaH / (Ti0) parairiti saugataiH / samIcInA iti bhamI trayo'pi na yuktiyuktAH // anyatheti prasiddhasAdhane // athAtreti vizeSaNe / sArvatrika iti sarvatra sarveSu dhamipu bhavaH sArvatrikaH / tatraiveti vivakSite dhammiNi / sarvatreti sarveSu bhAvepu / teneti sAMkhyena / asyeti vizeyasya / eteneti vizeSaNavizeSyayoraprasiddhatvasvadopAnarAkaraNena // 46 // pakSAbhAsAnnirUpya hetvAbhAsAnAhu: asiddhaviruddhAnaikAntikAstrayo hetvAbhAsAH || 47 // $1 nizcitAnyathA'nupapattyAkhyaikahetulakSaNa vikalatvenA hetavo'pi hetusthAne nivezAddhetuvadAbhAsamAnA hetvAbhAsAH ||47|| tatrAsiddhamabhidadhati yasyAnyathAnupapattiH pramANena na pratIyate so'siddhaH ||48|| $1 anyathA'nupapatterviparItAyA anizcitAyAzca viruddhAnaikAntikatvena kIyiSyamANatvAdiha hetusvarUpApratItidvAraikaivAnyathA'nupapattyapratItiravaziSTA draSTavyAH hetusvarUpApratItizcayamajJAnAt sandehAd, viparyayAd vA vijJeyA ||48 || 3 athAmuM bhedato darzayanti sa dvividha ubhayAsiddho'nyatarasiddha || 49 // 91 ubhayasya vAdiprativAdisamudAyasyAsiddhaH, anyatarasya vAdinaH, prativAdino vA'siddhaH // 49 // tatrAdyabhedaM vadanti ubhayAsiddho yathA pariNAmI zabdazcAkSuSatvAt // 50 // 99 cakSuSA gRhyata iti cAkSuSastasya bhAvazcAkSuSatvaM tasmAt / ayaM ca vAdigrativAdinorubhayorapyasiddhaH, zrAvaNatvAcchandasya // 50 // 32 Page #260 -------------------------------------------------------------------------- ________________ 252 hetvaabhaasH| / 6. 51athavA jenuM svarUpa asiddha che. te svarUpA siddha, jemake-zabda anitya che, 21 -te (yakSunI viSaya) che. zaMkA-cAkSuSatva bhale zabdamAM na hoya paNa rUpAdimAM che mATe A hetune vyadhikaraNasiddha kahevuM joIe. samAdhAna-prastutamAM te hetunuM rUpAdi adhikaraNa che, evuM jaNAvela nathI ane zabdarUpa dhamI (pakSa)mAM "cAkSuSatva jaNAvela che, chatAM te temAM svarUpathI che ja nahi, mATe A hetu svarUpAsiddha che. 83 (3) vyadhikaraNAsiddha-2 (d) madhi4261 pakSathI gu 1 hAya te hetu vyadhikaraNasiddha kahevAya che. jemake-zabda anitya che, kAraNa ke, paTa tRta (1ya manitya) che. zaMkA-kRtakatva te zabdamAM paNa che, te A hetu dhikaraNa kema kahevAya ? samAdhAna-sAcI vAta, zabdamAM kRtakatva che, paNa te rIteeTale ke-zabda kRtaka che e pramANe jaNAvela nathI ane keI eka sthaLe pratipAdana karela kRtakatva bIje kaI sthaLe siddha thatuM nathI. mATe A hetu dhikaraNasiddha che. (50) itthamiti vakSyamANaprakAreNa / teneti hetunaa|n rUpAdItyAdi sUriH / apratipAditatvAditi rUpe cAkSupatvAdityaprayogAt / na tu tathA pratipAditamiti tena vAdinA / anyatra paTAdau / anyatreti zabde / / (Ti0) nanu cAkSupatvamityAdi / asyeti cAkSupatvAditi hetoH| rUpAdhikaraNeti, anityaH zabdo rUpAdAnAM cAkSupatvAdityevamanaGgIkArAt // viruddhamityAdi // adhikaraNamiti AzrayaH / mImAMsakasyeti mImAMsako hi zabde nityatyameva pratyapIpadat tasya zabdadharmiNi kRtakatvamAcakSANasya prakRtadoSopradravaH / 64 vizeSyamasiddhaM yasyAsau vizeSyAsiddho yathA, anityaH zabdaH, sAmAnyavattve sati cAkSuSatvAt // 3 // . 65 vizeSaNAsiddho yathA, anityaH zabdaH, cAkSuSatve sati sAmAnyavattvAt // 4 // 66 pakSakadezAsiddhaparyAyaH pakSabhAge'siddhatvAt bhAgAsiddho yathA, anityaH zabdaH, prayatnAnantarIyakatvAt / nanu ca vAyvAdisamutthazabdAnAmapIzvaraprayatnapUrvakatvAt kathaM bhAgAsiddhatvam ? / naitat , prayatnasya tItramandAdibhAvAnantaraM zabdasya tathAbhAvo hi prayatnAnantarIyakatvaM vivakSitam / nacezvaraprayatnasya tIvAdibhAvo'sti, nityatvAt / anabhyupagatezvaraM prati vA bhAgAsiddhatvam // 5 // 64 (3) vizeSyAsiddha-2 utuna vizeSya masiddha DAya ta vizeSyAsiddha kahevAya che. jemake-zabda anitya che, kAraNa ke sAmAnyavALe chatAM cakSu viSaya che. ahIM hetumAM vizeSyarUpa "cakSuno viSaya" aMza zabdamAM asiddha che. mATe A hetu vizeSyAsiddha che. 1 vAdyAdi mu Page #261 -------------------------------------------------------------------------- ________________ 6. 51 hetvAbhAsaH / anyatarAsiddha hetvAbhAsanuM udAharaNa anyatarAsiddha bhaDe-vRkSA yetana che, ra hai, vijJAna-Indriya ne AyuSyanA nizedha (samApti) 35 bharathI rahita che. 51. 71 vRkSAmAM acetanatA siddha karavAne vijJAna, Indriya ane AyunA virAdha'rUpa hetunA mauddhoe prayAga karela che. paraMtu vRkSAmAM caitanya mAnanAra jenene A hetu asiddha che, kAraNa ke-jaineAnA AgameAmAM vRkSAmAM paNa vijJAna Indriya ane AyuSya e pramANathI siddha karela che, tethI A udAharaNa prati vAdI jenAnI apekSAe anyattarAsiddha hetvAbhAsanu che ema samajavu. 351 'suSAhi mayetana che, araNa hai, te utpattibhAna che' mA anumAnabhAM muddevAyela utpattimAna hetu vAdI sAMkhyanI apekSAe asiddha che. kAraNa ke, tee satra mAtra AvirbhAva ja mAne che, mATe vAdI sAMkhyanI apekSAe A udAharaNu anyatarAsiddha hetvAbhAsanu jANuvuM. (Ti0) anyataretyAdiH // sa ceti hetuH / tadAgameSviti jaina siddhAnteSu / nanvapakSadharmo heturasiddhaH syAt / tadatra vijJAnendriyAyurnirodhalakSaNamaraNarahitatvaM tarudharmmaH / tatkathamasiddhatAdoSaH syAt ? ucyate, jainasya vijJAnedriyAyurnirodhalakSaNamaraNatvaM pramANapratiSThasiddhamityapakSadharmmatAsyeti / kevalaM jainasya tarorvijJAnendriyAyurnirodhalakSaNamaraNarahitatvaM tAvadasiddhaM yAvatparapakSavyudAsadvAreNa pramANato na vyavasthApyate / ata evAnyatarAsiddho vastuvRttyA hetureva / kevalaM pakSadharmatayA pareNApratipannatvAt asiddhabuddhiM janayati / pratipAdite ca pramANataH pakSadharmatve tataH sAdhyasiddherbhAvAddhetureveti / ata eva nyAyazAstra uktaM yathA - "yadA vAdI samyag hetuM pratipadyamAno'pi pakSadharmatvAditatsamartha nanyAya vismaraNAdinimittena prativAdinaM prAcikAn vA bodhayitu na zaknoti tadAnyatarAsiddhatvamiti" (pR0 107 ) iti " nanvanyatarAsiddho hetvAbhAsa eva nAsti ' ityAdi [ 10 107 ] pUrvapakSanirAse vRttikAra eva svayaM vidhAsyati / pUrvapakSa ete bhedA bhavadbhiH kathaM nAbhihitA iti yAvad jJeyAH // 92 nanvivthama siddhaprakAraprakAzanaM paraizcakre - svarUpeNAsiddha:, svarUpaM vA'siddhaM yasya so'yaM svarUpAsiddhaH, yathA anityaH zabdaH, cAkSuSatvAditi / nanu cAkSapatvaM rUpAdAvasti, tenAsya vyadhikaraNAsiddhatvaM yuktam na, rUpAdyadhikaraNatvenApratipAdita - tvAt / zabdadharmiNi copadiSTaM cAkSuSatvaM na svarUpato'stIti svarUpAsiddham // 1 // 93 viruddhamadhikaraNaM yasya sa cAsAvasiddhaceti vyadhikaraNAsiddho yathA, arnityaH zabdaH, paTasya kRtakatvAditi / nanu zabde'pi kRtakatvamasti satyaM, na tu tathA pratipAditam / nacAnyatra pratipAditamanyatra siddhaM bhavati / mImAMsakasya vA kurvato vyadhikareNAsiddham ||2|| . " Thura asiddha hatvAbhAsanA uparAkta be bheda sivAyanA anya darzanakArAe matAvela bhedo nIce pramANe--(1) svarUpAsiddha-svarUpathI asiddhasvarUpAsiddha, 1 tadAgame iti mULe pAThaH / Page #262 -------------------------------------------------------------------------- ________________ 264 hetvAbhAsaH / 6. zuM 9 sandigdhAzrayAsiddho yathA, gotvena sandihyamAne gavaye AraNyako'yaM gauH, janadarzanotpannatrAsatvAt ||8|| $10 sandigdhAzrayaikadezA siddho yathA, gotvena sandihyamAne gavaye gavi ca ArakAvetau gAvau janadarzanotpannatrAsatvAt // 9 // 911 AzrayasandigdhavRtyasiddho yathA AzrayahetvoH svarUpanizcaye Azraye hetuvRttisaMzaye mayUravAnayaM pradezaH, kekAyitopetatvAt // 10 // $9 (6) bAthayAlindU-je hetunA Azraya-pakSa asiddha hoya te AzrayAsiddha kahevAya che. jemake-pradhAna che. kAraNa ke te vizvanu pariNAmI kAraNa che. ahIM pradhAnarUpa Azraya pakSa asiddha che. 78 (7) Azraye verAlijja--je hetu AzrayanA eka dezamAM asiddha hoya te AzrayaikadezAsiddha kahevAya che, jemake-pradhAna puruSa ane Izvara nitya che, kAraNa ke-te akRtaka che (kAryarUpa nathI.) A sthaLe jene ne puruSa-(AtmA) siddha che paNa pradhAna ane izvara siddha nathI. arthAt ahIM Azraya (pakSa)nA eka deza asiddha che, mATe A hetvAbhAsa AzrayaikadezAsiddha rUpa che. $4 (8) yiAtrayalindra --je hetune Azraya saMdigdha hAya te-sa`digyAzrayAsiddha kahevAya che. jemake- gAtrarUpe saMdehane viSaya karAtA gavayamAM A jagalI gAya che, kAraNa ke-te lekene jovAthI bhaya pAme che. A sthaLe vAstava rUpe Azraya tA gavaya che, paNa temAM geAnA saMdeha karIne tene sAdhya banAvyu nathI. gArUpa sAdhya saMdigdha che. mATe A hetvAbhAsa saMdigdhAzrayAsiddha kahe vAya che, 10 (9) ridhAzraye rezalijja--je hetunA AzrayanA eka deza sa'digdha hoya te sadigdhAzrayaikadezAsiddha che, jemake-gAtvarUpe sa'dehanA viSaya karAtA gaya ane geAmAM A mane ja galI-gAyeA che. kAraNa ke leAkeAne jovAthI te trAsa (bhaya) pAme che, ahIM Azraya(pakSa) gaya ane geA ante che, AzrayanA eka aMzarUpa gAmAM gatva sAdhya che paNa gavayarUpa azamAM gatvasAdhya sadigdha che, mATe A hatvAbhAsa sa'digdhAzrayekadezAsiddha kahevAya che. $11 (10) AzrayasaMdhivRttinlR--AzrayamAM hetu vRtti(rahevA)nA sadeha hAya tyAre te hetu AzrayasandiUvRtttasiddha kahevAya che, arthAt Azraya ane hetunA svarUpane nizcaya hovA chatAM hetu Azraya(pakSa)mAM che ke nahi evA sazaya tyAre A hetvAbhAsa bane che, jemake-A pradeza mayUravALA che, kAraNa ke, kekA-avAjathI yukta che; AmAM AzrayamAM hetunI sattA aMge pramAtA jyAre sadigdha hoya tyAre A Azrayasa'digdhanRtyasiddha nAmanA hetvAbhAsa che, ema samajavu. AzrayetyAdi // pradhAnamiti prakRtiH / sattvarajastamasAM sAmyAvasthA prakRtiH / sA va vizvAkAreNa pariNateti // Page #263 -------------------------------------------------------------------------- ________________ 6. 51-] hetvAbhAsaH / 22 S4 (4) vizeSaNAsiddha- hetutu vizeSANu asiddha hoya te vishessaayaasiddha che. jemake-zabde anitya che, kAraNa ke-cakSunA viSaya chatAM sAmAnyavAn che. ahI' hetumAM kSune viSaya' e vizeSaNu asiddha che, mATe A hetu vizeSaNAsiddha che. St (4) bhAgAsiddha-ne hetu pakSanA ardha yeU lAgamAM na rahe te laajaasiddha kahevAya che, tenuM paryAyavAcI nAma pakSekadezAsiddha' che. jemake--zabda vyanitya che; araNa }-prayatna - (yetanAvAnanA vyApAra ) pachI thnaare| che. rAMkAvAyu AdinA zabdo paNa izvaraprayatnapUrvaka hAvAthI bhAgAsiddha kaI rIte thaze ? samAdhAna--prayatnamAM tIvramadAdi bhAvA thayA pachI zabdamAM tIvra-ma dAdi bhASa thAya che. e prakAranuM prayatna pachI thAtu ahI vikSita che ane IzvaraprayatnamAM te tIvrama dAdi bhAve nathI. kAraNa ke, Izvaraprayatna nitya che, arthAt vAyu AdinA zabdamAM tIvrama datA hovAthI te Izvaraprayatnajanya hAI zake nahiM. athavA jee Izvarane nathI mAnatA teenI apekSAe A hetu bhAgasiddha che. kAraNa ke, meghagarjanA, vAyunA susavATa Adi zabdomAM cetanAvAnA vyApAra nathI, mATe te zabdanA te bhAgamAM hetunA abhAva che. (10) vAyvAdisamutthazabdAnAmiti zukazukAdizabdAnAm / naitadityAdi sUriH / tatheti tIvramandAditayA / prayatnAnantarIyakatvamiti na ca zukazukAdizabdeSu prayatnAnantarIyakatvam / (Ti0) vizeSyamityAdi // cAkSuSatvaM vizeSyaM zabdadharmmiNyasiddham // pakSaikadezetyAdi // bhAgA siddhasya pakSaikadezA siddha ityapyaparaM nAmetyarthaH // nanu ceti viziSTa - manujAdivihito dhvaniH prayatnAnantarIyakaH vAyvAdibhavo'prayatnAntatarIyakaH / vAyvAdisamutthAnAM zabdAnAM prayatnAnantarIyakatvaM sAdhayituM paraH pUrvapakSAmAcaSTe // tathAbhAva iti tIvramandatvAdibhAvaH / nityatvAditi nityamekasvabhAvameva syAt / na tIvro'yaM mandoyamiti pratIteravakAzaH / anabhyupagateti jainaM saugataM lokAyataM vA prati / ete hIzvaraprayatnapUrvikAM sRSTiM na pratipadyante // tathAhi adRSTakarmayogena jIvAH syuH sukhaduHkhiNaH / bhadridrumeropamartyAbhAH suranArakadAnavAH // 1 // nAstikamatamatyAsitumadRSTazabdaprayogaH / adRSTasyezvaravAcakattvAttatprakSepAya kamrmeti prayoga iti jainAH / parasparavibhinnaizcANubhirvizvamudIyate / kSaNikaM cetanAyuktaM vAsanAtaH sthirajJatAH // 2 // iti saugatAH / kAyAkArapariNatairbhUtaizcaitanyakAribhiH / pRthvyAptejomahatprakhyairvizvamutpadyate 'khilam // iti lokAyatAH / 7 AzrayAsiddho yathA, asti pradhAnaM, vizvasya pariNAmikAraNatvAt // 6 // $8 AzrayaikadezAsiddho yathA, nityAH pradhAnapuruSezvarAH, akRtakatvAt / atra jainasya puruSaH siddho na pradhAnezvarau // 8 // Page #264 -------------------------------------------------------------------------- ________________ hetvAbhAsaH / [ 6.51 AzrayaikenyAdi // tata eveti kekAyitvopetatvAdeva sahakAre karNikAre vA kekI varttate / ubhayatra zikhidvayaM vAstIti kekAyitatvena nizcayAnutpatteH / dhUmavApetyAdi || nizcito hi dhUmo dhUmadhvajaM girau gamayati nA'nizcitaH / " iMti vacanAt saMdigdhAsiddhatvaM dhUmavattrasya // 116 saMdigdhavizeSyAsiddho yathA, adyApi rAgAdiyuktaH kapilaH, puruSatve satyadyApyanutpannatattvajJAnatvAt // 15 // 617 saMdigdhavizeSaNAsiddho yathA, adyApi rAgAdiyuktaH kapilaH, sarvadA tatvajJAnarahitatve sati puruSatvAt // 16 // 256 618 ekadezA siddho yathA, prAgabhAvo vastu, vinAzotpAdadharmakatvAt // 17 // 619 vizeSaNaika dezAsiddho yathA, timiramabhAvasvabhAvaM dravyaguNakarmAtiriktatve sati kAryatvAt / atra jainAn prati timire dravyAtireko na siddhaH ||18|| 920 vizeSyaikadezA siddho yathA, timiramabhAvasvabhAvaM, kAryatve sati dravyaguNakarmAtiriktatvAt // 19 // 921 saMdigdhaikadezAsiddho yathA, nAyaM puruSaH sarvajJaH, rAgavaktRtvopetatvAt / atra liGgAdanizcite rAgitve sandehaH // 20 // 622 saMdigdhavizeSaNaika dezAsiddho yathA, nAyaM puruSaH sarvajJaH, rAgavaktRtvapetatve sati puruSatvAt // 21 // 16 ( 14 ) sandigdhavizeSyAsiddha - ? hetunA vizeSyabhAM nizcaya na hoya te saDhigyavizeSyAsiddha che, jemake ke, kapila hallu paNa rAgAdithI yukta che, karaNa kepuruSa hAvA chatAM haju tattvajJAna utpanna thayuM nathI. A anumAnanA hetumAM hajI paNa' ityAdi vizeSyanA nizcaya nathI. kAraNa ke-keAinA jJAnarUpa abhyantara pariNAma ApaNAthI jANI zakAtA nathI, mATe A sadaeNigyavizeSyA.saddha havA lAsa hai. S17 (16) sandigdhavizeSaNAsiddha- hetunA vizeSaNubhAM nizcaya na hoyaM te sa MdigdhavizeSaNAsiddha che.jemake kapila hajI rAgAdi cukta che, kAraNa ke-sarvadA tattvAjJAna rahata chitAM puruSa che. A anumAnanA hetumAM sadA tattvajJAna rahita chatAM e azarUpa vizeSaNane nizcaya nathI, mATe A sadivizeSaNAsiddha hetvAbhAsa .. $18 (17) ekadezA siddha - ? hetuneo me heza asiddha hoya tedezAsiddha che. jemake-prAgabhAva vastu che. kAraNa ke, te vinAza ane utpattivALA che. prAgabhAvanI utpatti nathI, paNa vinAza che, tethI hetune eka deza asiddha hoI te ekadezasiddha havAlAsa thaye, Page #265 -------------------------------------------------------------------------- ________________ 255 devAmA AzrayaketyAdi // pradhAneti prakRtyAtmazaGkarAH / atreti pakSIkRtatraye / AzrayasaMdigdhetyAdi / Azrayeti pradezakekA yitattvayoH, vivakSitapradeze mayUro'sti na vA iti nizcayAbhAvAt / 612 AzrayaikadezasandigdhavRttyasiddho yathA, AzrayahetvoH svarUpanizcaye satyevAzrayaikadeze hetuvRttisaMzaye mayUravantAvetau sahakArakarNikArau, tata eva / / 11 / / 13 vyarthavizeSaNAsiddho yathA, anityaH zabdaH, sAmAnyavattve sati kRtvat 22 14 vyarthavizeSyAsiddho yathA, anityaH zabdaH, kRtakatve sati saamaanyvaravat // rAma 615 sandigdhAsiddho yathA, dhUmabAppAdivivekAnizcaye kazcidAha-vahnimAnayaM pradezaH, dhUmavattvAt // 14 // 12 (11) AgrAnTadhasthati-AzrayanA eka dezamAM hetunI vRttine saEha hoya tyAre te hetu "Azraya dezasandiSpavRjyasiddha' kahevAya che, arthAta Azraya ane hetunA svarUpane nizcaya hovA chatAM A AzrayanA eka dezamAM heta che ke nahi e saMzaya thAya tyAre A hevAbhAsa thAya che, jemakeA AMbe ane kaNera mayUravALA che, kAraNa ke-kekAnA avAjavALAM che, A anumAnamAM AzrayarUpa AmravRkSa ane kaNeramAMthI koI ekamAM kekArUpa hetunI sattAne pramAtAne saMzaya che mATe A AdezasandiSpavRsiddha hevAbhAsa tha . $13 12) carthavivi --je hetunuM vizeSaNa vyartha hoya te vyartha vizeSaNasiddha' nAmano hevAbhAsa che. jemake-zabda anitya che, kAraNa ke-sAmAnyavALe chatAM kRtaka che, A anumAnanA hetumAM sAmAnyavALo" e aMzarUpa vizeSaNa vyartha che, mATe A vyarthavizeSaNasiddha hetvAbhAsa che. 14 (13) vizeSi --je hetunuM vizeSya vyartha hoya te vyarthavizeSyAsiddha havAbhAsa che, jemake-zabda anitya che kAraNa ke-kRtaka hoIne sAmAnyavAna che. A anumAnanA hetumAM sAmAnyavAna e vizeSya aMza vyartha che, mATe A vyarthavizeSyAsiddha hetvAbhAsa che. 65 (14) dhA --hetunA svarUpane nizcaya na hoya tyAre sadiyAsiddha havAbhAsa thAya che, jemake-dhUma ke bASpAdi-(varALa)no viveka dvArA nizcaya nahi hovA chatAM koI pramAtA kahe ke-A pradeza agnivALe che. kAraNa ke-te dhUmavALe che, AvuM bolavA chatAM A anumAnamAM kahela hetunA svarUpamAM ja nizcaya na hovAthI A saMdigdhAsiddha hetvAbhAsa che. . (10) tata eveti kekAyitopetatvAt / sAmAnyavattce iti sAmAnyaM tu na saamaanyvt| Page #266 -------------------------------------------------------------------------- ________________ hetvAbhAsaH / [ hai. 1 323 (22) vizeSya dezasiddha--je hetunA vizeSyane eka deza anizrcita hoya te sa'gvivizeSyekadezAsiddha kahevAya che, jemake- puruSa sana nathI, kAraNa ke, puruSa hovA chatAM rAga ane vakatRtvathI yukta che. ahIM hetunA vizeSyamAMnA rAga aMza eTale A sanjigyavizeSya-dezAsiddha hetvAbhAsa thayeA. 258 $24 (23) dhaivelijja--je hetune eka deza vyartha (niSprayeAjana) hoya te-tryathe kadezAsiddha che, jemake A parvata pradeza agnivALA che, kAraNa te prakAza ane dhUmathI yukta che. A anumAnanA hetumAM 'prakAza' aMza vyatha (niSphaLa) che, mATe A vyathaikadezAsiddha hetvAbhAsa thayeA. 725 (24) vizepaLe zAsiddha--je hetunA vizeSaNanA eka deza vya niSphaLa hoya te vyatha vizeSaNakadezAsiddha che, jemake-zabda guNa che, kAraNu ke, prameyarUpa ane sAmAnyavAna chatAM bAhya eka IndriyathI grAhya che. ahI hetumAM rUpavasAmAnya khAakendriyathI grAhya che, paNa rUpa nathI mATe tethI vyabhicAranuM nivAraNa karavAne sAmAnyavAna chatAM A vizeSaNa sAka che, paraMtu prameyatvanu kAi vyavacchedya na hovAthI te vizeSaNa vyatha che, mATe A vya vizeSaNuMkadezAsiddha hetvAbhAsa thayA. 7ra6 (25) vyarthavizeyaijyuzAsiddha--je hetunA vizeSyanA eka deza nya hoya te vyatha vizeSyekadezAsiddha kahevAya che, jemake-zabda guNa che, kAraNa kekhAdyukendriyathI grAhya hoI ne prameyarUpa ane sAmAnyavAna che. ahIM hetunA vizeSyamAM prameyarUpa eka deza bya che mATe A vyatha vizeSyakadezAsiddha hatvAbhAsa thayA. 727 A pramANe ekadezAsiddha vigere dvArA bIjA aneka asiddha hatyAbhAsanA bhedo peAtAnI meLe vicArIne kahevA joI e. upara jaNAvela asiddha hetvAbhAsanA A udAharaNamAM khIjA dUSaNNAnA saMbhava hovA chatAM ahIM aprastuta hovAthI jaNAvela nathI. zakAasiddha hetvAbhAsanA A badhA upara jaNAvela bhedonu kathana tame kema na karyuM ? (Ti.) vyathaikadezetyAdi // prakAzeti prakAzena vahninizcayAnutpattervAsare ravirazmirAzirAjani pAvakaprakAzAvakAza eva na / nizi tu puruhUtadizi zazikaranikaravikAzitAyAM khadyotatejasi vA sphurati tatra prakAzatvAdagnimattvaprasaMgaH // ata eva vyarthaikadezA siddhaH / (Ti0) vyartha vizeSyetyAdi // vAhyeti AtmanA vyabhicAraparihArArtha vAkendriyagrAhyatve satIti vizeSaNamabhihitam / abhyUoti abhipUrva Uha vitarke / abhyUhanamabhyUhyatkAya upasargAdUhate svaH / iti l: ' 628 ucyate, eteSu ye hetvAbhAsatAM bhajante, te yadobhayavAdyasiddhatvena vivakSyante, tadobhayAsidve'ntarbhavanti / yadA tvanyatarAsiddhatvena tadA'nyatarAsiddha iti // 28 // Page #267 -------------------------------------------------------------------------- ________________ 6.51-] hetvaabhaasH| . 257 16 (18) vizeSaNaikadezAsiddha-- tunA vizeSAnI me heza masiddha hoya te vizeSaNakadezAsiddha kahevAya che, jemake-aMdhakAra abhAva svarUpa che, kAraNuM ke, te dravya, guNa ane karmathI bhinna hovA chatAM kAryarUpa che, timira dravyathI atirikta-bhinaM) che, e kathana jainene siddha nathI, mATe e hetunA vizeSaNane eka deza temane siddha nathI mATe A vizeSaNadezAsiddha hevAbhAsa tha. . 120 (16) vizeSyaikadezAsiddha- itanA vizeSyanA se deza masiddha heya te vizeLekadezAsiddha che, jemake-aMdhakAra abhAva svarUpa che, kAraNa kekArya hoya ne dravya, guNa kamathI bhinna che, jene hetunA vizeSyamAMthI dravyathI bhinna che e aMza prasiddha nathI, mATe A vizeLekadezAsiddha hetvAbhAsa tha. 21 (20) sandigdhaikadezAsiddha-2 itanA sa deza manizyita hoyate saMdigdha dezAsiddha kahevAya che. jemake-A puruSa sarvajJa nathI kAraNa ke, rAga ane vakatRtvayukta che. ahIM e hetumAMne "rAga" aMza nizcita nathI arthAt temAM saMdeha che, mATe A saMdigdhakadezAsiddha hetvAbhAsa tha. . 122 (2i) sandigdhavizeSaNaikadezAsiddha- tunA vizeSaNunI se deza anizcita hoya te saMdigdhavizeSaNe dezasiddha che, jemake-A puruSa sarvajJa nathI kAraNa ke-rAga ane vakatRtvathI yukta hoIne puruSa che. ahI hetanA vizeSaNane rAgarUpa eka deza anizcita hovAthI temAM saMdeha che, mATe A sadigdhavizepadezAsiddha havAbhAsa thaye. (Ti0) adyApItyAdi // puruSatve iti acetanaiH stambhAdibhirvyabhicAraparIhArArthaM puruSatve saMtIti vizeSaNopAdAnam / / ___ekadezeti prAgabhAvo vinAzI notpadiSNuH, anAdisAntatvAt tasyA utpattirasiddhA / atra jainAnityAdi // janAstamodravyasvarUpamAmnAAsapuH / 623 sandigdhavizeSyaikadezAsiddho yathA, nAyaM puruSaH sarvajJaH puruSatve sati * rAgavaktRtvopetatvAt // 22 // 624 vyarthaikadezAsiddho yathA, agnimAnayaM parvatapradezaH, prakAzadhUmopetatvAt // 23 // 925 vyarthavizeSaNaikadezAsiddho yathA, guNaH zabdaH, prameyatvasAmAnyavattve 'sati bAbaikendriyagrAhyatvAt / atra bAyaikendriyagrAhyasyApi rUpatvAdisAmAnyasya guNatvAbhAvAd vyabhicAraparihArAya sAmAnyavattve satIti sArthakam; prameyatvaM tu vyartham / / 24 // 26 vyarthavizeSyaikadezAsiddho yathA, guNaH zabdo bAkhaikendriyagrAhyatve sati prameyatvasAmAnyavattvAt // 25 // 127 evamanye'pyekadezAsiyAdidvAreNa bhUyAMso'siddhabhedAH svayamabhyUhya vAcyAH / udAharaNeSu caiteSu dUSagAntarasya sambhavato'pyaprakRtatvAdanupadarzanam / ta ete bhedA bhavadbhiH kathaM nAbhihitAH ? // 27 // 33 Page #268 -------------------------------------------------------------------------- ________________ 20. hetvAbhAsaH / sthaLe samAnatA ja , arthAta jema vyadhikaraNamAM rahela hetu sAdhya siddha na karI zake tema pakSane dharma paNa nathI karI zakate. kAraNa ke bannemAM samAnabhAve doSa che. zaMkA-parvatanA dravyatArUpa hetumAM vyabhicAra che mATe te gamaka thaI zakatA nathI, arthAt parvatadravyatA pakSadharma hovA chatAM jyAM jyAM dhUma hoya tyAM tyAM agni hoya e vyApinI jema "jyAM jyAM parvata dravyatva hoya tyAM tyAM agni hoya evI vyApti banatI nathI, kAraNa ke, vaDhizUnya paNa parvata upalabdha thAya che, eTale AthI parvatadravyatA hetumAM vyabhicAra che. samAdhAna-te ja pramANe tame jaNAvela vyadhikaraNamAM paNa vyabhicAra che, kAraNa ke, jyAM jyAM mAtA-pitAnuM bAhmaNya hoya tyAM tyAM putranuM brAhmaya hoya evI vyakti che paNa naTa-bhaTAdimAM mAtA-pitAnuM bAhyaya nathI mATe tyAM te gamaka banI zake nahi. zaMkA-paNa avinAbhAva saMbadhathI saMbaddha hetune vyadhikaraNa kema kahe - vAya? eTale ke, avinAbhAva saMbaMdhane kAraNe hetu vyadhikaraNa raheze nahi. samAdhAna-je tamArA kahevAno artha e hoya ke-jyAM sAdhyane jaNavanAra avinAbhAva saMbaMdha na hoya te vyadhikaraNa, te pachI e prakAranA vyadhikaraNane ame deSarUpa svIkArIe chIe paNa e sthitimAM prameyavAdi hetuo paNa sAdhyajJAnajanaka avinAbhAva saMbaMdhathI rahita hovAthI vyadhikaraNa ja kahevAze, paranta vyabhicArI Adi nahi kahevAya, ane tethI karIne hitane jyAre pakSathI anyanA dharma tarIke kahevAmAM Ave tyAre te hetu vyadhikaraNa hetvAbhAsa rUpa che, evI tamArI mAnyatA che, ane e vyadhikaraNa hatu agamaka ja che, e prakAranA tamArA niyamanuM ame khaMDana karIe chIe. zaMkA-kathanamAM kAMIka viparyaya thaI gayo hoya chatAM pratibhAzakti-(navanavI kalpanAne utpanna karanArI buddhirUpa zakti) ane Uhazakti-(tarkazakti) dvArA mAtA-pitAnuM brAhmaNya e prakAre hetunuM kathana karavA chatAM tene artha ema svIkAre ke "brAhmaNa janya che mATe te te hetu vyadhikaraNa rahetuM nathI. ane sAdhyane paNa siddha karI zake che te tene hevAbhAsa zA mATe mAna ?. samAdhAna-te pachI paTa kRtaka che mATe e pramANe hetunuM kathana thayela hoya te paNa pratibhAzakti ane Uhazakti dvArA ja takarUpa hovAthI jema paTanI anityatA anubhUta che, tema kRtakarUpa hovAthI zabda paNa anitya thAo. A pramANe tene artha karavAmAM Ave te te hetu paNa vyadhikaraNa hetvAbhAsa tarIke siddha nahi thAya. eTale je rIte hetu upasthita karAyela hoya te rIte ja tenI gamakatA che ke nahi te viSe vicAra karavo joIe. ane jethI karI paTa kataka che, tethI karI anya padArtha paNa anityarUpe hovo joIe evI vyApti te che. nahi, mATe A hetu vyabhicArane kAraNe ja agamaka che ema samajavuM, e ja rIte kAkanI zyAmatA" ItyAdi hatuo paNa agamaka che ema samajavuM. Page #269 -------------------------------------------------------------------------- ________________ 6. 51-1 hetvAbhAsaH / 359 929 vyadhikaraNAsiddhastu hetvAbhAso na bhavatyeva / vyadhikaraNAdapi pitrobrahmaNyAt putre brAhmaNyAnumAnadarzanAt / naTabhaTAdInAmapi brAhmaNyaM kasmAnnAyaM sAdhayatIti cet / pakSadharmo'pi parvatadravyatA; tatra citrabhAnuM kimiti nAnumApayati ? iti samAnam; vyabhicArAccet, tadapi tulyam, tatpitrorbrAhmaNyaM hi tadgamakam / evaM tarhi prayojakasaMbandhena saMbaddho hetuH kathaM vyadhikaraNaH ? iti cet / nanu yadi sAdhyAdhigamaprayojakasaMbandhAbhAvAd vaiyadhikaraNyamucyate tadAnIM saMgatamevaitadasmAkaM doSaH, kintu prameyatvAdayo'pi vyadhikaraNA eva vAcyAH syurna vyabhicAryAdayaH tasmAt pakSAnyadharmatvAbhidhAnAdeva vyadhikaraNo hetvAbhAsaste sammataH, sa cAgamaka iti niyamaM pratyAcakSmahe / atha pratibhoktyA'nyathAbhidhAne'pi brAhmaNa janyatvAdityevaM hetvartha pratipadya sAdhyaM pratipadyate iti cedevaM tarhi pratibhohazaktyaiva paTasya kRtakatvAdityabhidhAne'pi paTasya kRtakatvAdanityatvaM dRSTam, evaM zabdasyApi tata eva tadastviti pratipattau nAyamapi vyadhikaraNaH syAt, tasmAd yathopAtto hetustathaiva tadgamakatvaM cintanIyam / na ca yasmAt paTasya kRtakatvaM tasmAttadanyenApyanityena bhavitavyamityasti vyAptiH / ato'sau vyabhicArAdevAgamakaH / evaM kAkakAryAdirapi / kathaM vA vyadhi1 karaNo'pi jalacandro nabhazcandrasya, kRttikodayo vA zakaTodayasya gamakaH syAtH ? iti nAsti vyadhikaraNo hetvAbhAsaH // 29 // 7ra8 samAdhAna--uparAkta bhedomAM je bhedo hetvAbhAsa mane che, te jo ubhayavAdIne asiddha tarIke vikSita hoya tA-ubhayAsiddhamAM antarbhAva pAme che, ane jo koI eka vAdIne asiddha hoya te te anyatarAsiddhamAM antarbhAva pAme che, bhATe ase te le| uhyA nathI. Thura vyadhikaraNAsiddha tA hetvAbhAsa cheja nahi. kAraNa ke, A brAhmaNa che, kAraNa ke tenA pitA brAhmaNu che. A anumAnamAM vyadhikaraNa evA mAtA pitAnA brAhmaNyathI eTale ke, heturUpa mAtapitAnu brAhmaNya mAtapitAmAM che, ane sAdhyuMrUpa brAhmaNya putramAM che, Ama adhikaraNa bheda hovA chatAM--putragata brAhmaNyanu anumAna thAya che. zakA--mAtA-pitAgata brAhmaNyarUpa hetuthI jo putramAM brAhmaNyarUpa sAdhya siddha thatu hoya te naTa-bhaTAdimAM paNa brAhmaNya hetu siddha kema nahi kare ? arthAt karaze ja. samAdhAna--tamArA evA ja Agraha hoya ke, pakSanA je dhama hoya te gamaka ane paNa pakSanA dharma na hoya te na bane, teA pachI tame ja kaho ne ke parvata agnivALA che, kAraNa ke parvata drazya che. A anumAnamAM parvatanI dravyatA e pakSanA dhama hovA chatAM kema agninuM anumAna karAvatA nathI ? mATe banne Page #270 -------------------------------------------------------------------------- ________________ hetvaabhaasH| [ - $30 AzrayAsiddha hetvAbhAsa paNa (yuktisiddha nathI. kAraNa ke, sarvajJA che, kAraNa ke, caMdragrahaNa vigerenuM jJAna bIjI rIte siddha kaI zakatuM nathI. A anumAnamAM hetu Azrayasiddha chatAM gamaka che. zakA-sarvajJarUpa dharmA-(Azraya)nI siddhi kaI rIte thaze ? (arthAta kayA pramANathI kaho cho ?) uttara-sarvajJa rUpa dharmonI asiddhi paNa kaI rIte che ? te kahe zaMkA-kaI paNa pramANane viSaya na hovAthI sarvarUpa dhamI asiddha che. samAdhAna-te pachI tamAre paNa sarvajJa dhamInI siddhi kaI rIte thaze ? arthAt sarvajJadhamI nathI, kAraNa ke, te pramANane viSaya nathI, A anumAnamAM sarvajJa dhamInI siddhi tame paNa nahi karI zake. zaMkA-paNa ame te sarvasane dhamI kahetA ja nathI, te pachI A prazna upayogI kema thAya ? samAdhAna-tamAre e pramANe bolavuM na joIe. kAraNa ke, pramANane viSaya nathI e hetuthI "sarvajJarUpa dhamI nathI" evuM ja tame siddha karavA Iracho che, chatAM jo evuM na mAne te Azrayarahita hetunuM tamAruM kathana paNa AkAzane cheda karavAne tIkSaNa dhAravAlI taravAranA vyApAranI jevuM thaI jaze. arthAt niSphaLa jaze, je tamArA A anumAnanA "pramANane viSaya nathI--e hetu AzrayAsiddha na hoya (arthAt sarvajJarUpa Azraya asiddha na hoya te uparokta mArA anumAno hetu paNa kaI rIte AzrayAsiddha thaze ? kadAca tamArA anumAnane hetu AzrayAsiddha hoya te paNa tethI mArA anumAnane hetu AzrayAsiddha kaI rIte thaze ? arthAta nahi thAya. - je tamArA anumAnamAM AzrayAsiddha na hoya te mArA anumAnamAM paNa te na thAya. kAraNa ke-banane sthaLe dhamI eka ja che, kAraNake, bIje kaI dhamI ahA upayogI nathI, ane je tamArA anumAnamAM AzrayAsiddha che, to paNa e mArA anumAnamAM kema thAya ? kAraNa ke mArA anumAnamAM te bAdhakane abhAva che, A pramANe ukta zlokane artha jANa. (pa.) kathamatretyAdinA sUri pRcchati paraH / asiddhirapItyAdi suuriH| pramANetyAdi paraH / evaM taha-tyAdi sUriH / tatsiddhiriti sarvajJadharmiNaH siddhiH| nanvityAdi prH| naivamityAdi suriH / ata iti hetoH| atra ca kAkA vyAkhyA / sisAdhayipitatvAditi bhavatA / anyatheti sarvathA sarvajJAbhAve / idamiti bhavaduktam / (pa0) evaM cetyAdinA AcArya eva vakti / (10) pragati karIsfe ! (50) dharmiNa iti srvjnysy| asyeta sarvajJadharmiNaH / prakRtAnupayogitvAditi prastutAnupayogitvAt / tatreti tvadIyAnumAne / vAdhakAbhAvAditi tvadanumAnaM hi bAdhakaM, sasya cAbhAvaH, madIyAnumAnabAdhakasya tvatkRtapratyanumAnasyAzrayAsiddhiprastatvenAbhAvAditi bhAvaH / Page #271 -------------------------------------------------------------------------- ________________ 6. 51 hetvaabhaasH| vaLI, (vyadhikaraNa hetune asiddha mAnavA jatAM) vyadhikaraNa rUpa jalacandra nabhacaMdrane, ane kRttikedaya-zakAdaya-(rohiNadaya)ne namaka kaI rIte thaze ? mATe vyadhikaraNa nAmane hevAbhAsa nathI. 29 (50) ucyate iti jainAcAryeNa / (pa.) tatreti parvatadravye / sAdhyAdhigamaprayojakasamvandhAbhAvAditi sAdhyaparijJAnaM prayojakasambandhAbhAvAt / na vyabhicAryAdaya iti na anekAntikAdayaH, teSAmapyagamakatvAt / pakSAnyadharmatvAbhidhAnAditi atra pAThAntaraM pakSadharmatvAbhAvAdeva / sa iti vyadhikaraNaH / pratipadyeti pratibhedazaktyA pratipadya / tata eveti kRtakatvAt taditi anityatvam / anityeneti kRtakatvaM vinApi / zakaTodayasyeti rohaNyudayasya / __(Ti.) vyadhikaraNAdapItyAdi // ayamiti pitrorbrAhmaNyAditi hetuH // tatreti parvate-agnimAnayaM parvatanitambaH, parvatadravyatvAt // tadapIti naTaviTAdau brAhmaNapitRtvaM nAstItyarthaH / tadgamakamiti putre brAhmaNyasya jJApakam / prayojake ta avinAbhAvarUpo hetuH // etaditi vaiyadhikaraNyam / vyabhicAryAdaya iti AdizabdAdakAntikAdayaH // tasmAditi pakSAdyo'nyo dharmoM tasya dharmatvaM tadabhidhAnAt / sa ceti vyadhikaraNaH / pratyAcakSmahe iti nirAkurmahe, sa gamakopi bhavatyagamako'pi bhavati / atha pratibheti pratibhayA prajJayA UhazaktyA tarkavalena / anyatheti anyahetUpAdAne'pi // tata eveti paTasya kRtakatvAdeva / taditi anityatvam // ayamapIti paTasya kRtakatvAdityapi hetuH // tadgamakatvamiti tasyopAttasyaiva hetorgamakatvaM jJApakatvam, nAnyahetUpAdAnaM zreyaHzriyaM zrayati // na ca yasmAdityAdi // tasmAditi paTasya kRtakatvAt / tadanyeneti paTAt pRthagbhUtena ghaTAdinA / asAviti paTasya kRtakatvAditi hetuH / vyabhicArAditi paTasya kRtakatve satyapi paramANvAkAzAdInAmanityatvamasiddham / zakaTeti rohiNyudayasya / 630 AzrayAsiddhatA'pi na yuktA / asti sarvajJaH, candroparAgAdijJAnAnyathA'nupapatterityAderapi gamakatvanirgayAt / kayamatra sarvajJadharmiNaH siddhiH ? iti cet, asiddhirapi kathamiti kathyatAm ? / pramANAgocaratvAdasyeti cet, evaM tarhi tavApi tasiddhiH kathaM syAt ? nanu ko nAma sarvadharmiNamabhyadhAt, yenaiSa paryanuyogaH sopayogaH syAditi cet / naivam , pramANAgocaratvAdityataH sarvajJo dharmI na bhavatIti sipAdhayiSitatvAt / anyathedamambaraM prati nizitatarataravArivyApAramAya bhavet // 30 // evaM caAzrayAsiddhatA te'numAne na cet, sA'numAne madIye tadA kiM bhavet / / AzrayAsiddhatA te'numAne'sti cet, sAnumAne madIye tadA kiM bhavet // yadi tvadIyAnumAnenAzrayAsiddhirasti tadA prakRte'pyaso mA bhUd , dharmiNa ubhayatrApyaikyAt, anyasyAsya prakRtAnupayogitvAt / athAsti tatrAzrayAsiddhiH tadA bAdhakAbhAvAt eSA kathaM madIye'numAne syAditi bhAvaH / Page #272 -------------------------------------------------------------------------- ________________ 264 hetvAbhAsaH / [ 6.51 siddha dhI'mAM paNa pramANu zodhavAthI saryuM", ane tema thatAM huM pahele pramANu lakSaNunI parIkSA karuM' e pramANe parIkSakene svIkAya nahi thAya, kAraNa kevikalpamAtrathI samasta paTTAnI siddhi thaI jaze, ane tema thatAM zabdamAM anityatva sAdhya siddha khAnu hoya tyAre "cAkSupatva" vigere pazu sabhyag hetu thaI jaze. ( pa 0 ) dvighApIti kriyate'tha niSidhyate ityevaM dvau prakArau / na karoSIti ityanena valAdapi pratiSetraH samAyAtaH / tathAtAyAmiti vikalpasiddhadharmasvIkAre / (10) tAvanmAtreNaiveti vikalpamAtreNaiva / tathA ceti vikalpAdeva sAdhyasiddhau / vikalpAdityAdi // dvidhApati vidhimukhena niSedhadvAreNa vA dvayamapIti vidhiniSedhalakSaNAm / asmIti aham | anabhidheyamiti abhidhAtumazakyam | yadi ca dvayamiti vidhi niSedhaM ca na vidhimAzrayena niSedhamAzraye - ityaGgIkAraH sArastava cetasi cakAsyAccet, tadA trapApAtraM bhavAn vAdiparyadyudAsInasya hAsArhatvAt / yathA kazcit vetanamapradAya vastvAdAtumudyataH, tathA tvaM vidhinipedhAvanAzrayan jayAbhilApyupahAsAya jAyase // tathAtAyAmiti upahAsAspadatve satyapi karoSi cet / nanu yadI te paravAdI vAvadUkatAM vivarItumudyataH / anyatheti pramANasiddhe dharmiNi pramANAntarAgavepaNe | tAvanmAtreNeti vikalpamAtreNaiva / tadatyalpam / vikalpAddhi sattvAsattvasAdhAraNaM dharmimAtraM pratIyate, na tu tAvanmAtreNaiva tadastitvasyApi pratItirasti yato'numAnA'narthakyaM bhavet ; anyathA pRthivI gharasAkSAtkAre kRzAnumattvasAdhanamapyapArthakaM bhavet / tasyAgnimato vA pratyakSeNaiva prekSaNAt / agnimattvAnagnimattva vizeSazUnyasya zailamAtrasya pratyakSeNa paricchedAd nAnumAnAnarthakyamiti cet / tastitva nAstitvavizeSazUnyasya sarvajJamAtrasya vikalpenAsskalanAt kathamatrApyanumAnAnarthakyaM syAt / astitvanAstitvavyatirekeNa kIdRzIsarvajJamAtrasiddhiriti ceta ; agnimattvAnagnimattavyatirekeNa kSoNIdhara mAtra siddhirapi kIdRzI ? iti vAcyam | kSoNIgharo'yamityetAvanmAtraptireveti cet, itaratrApi sarvajJa ityetAvanmAtramiva sosstuH kevalamekA pramANalakSaNopapannatvAt prAmANikI, tadanyA tu tadviparyayAd vaikalpikrAti / samAdhAna~tamAruM A kathana tuccha che, kAraNa ke, vipathI te sattva ane asavamAM sAmAnyarUpa evA dhI ja pratIta thAya che, paraMtu eTalA mAtrathI(vikalpamAtrathI) dhI'nA astitvanI pratIti thatI nathI, ke jethI anumAna niSphaLa cAya, anyathA parvatanA sAkSAtkAra thavAthI tenI agnimattAne siddha karavI e paNa niSphaLa thaze, kAraNa ke, agnivALA, ke agnirahita evA paryaMta te pratyakSathI ja levAya chaeN. Page #273 -------------------------------------------------------------------------- ________________ 6. 51- ] hetvAbhAsaH / 263 AzrayetyAdi || candreti uparAga upaplavaH grahaNamiti yAvat / kathamatreti asmin bhavatpakSe | asiddhiriti sarvajJo dharmI na bhavatItyapi kathamityarthaH // asyeti sarvajJadharmiNaH / satsiddhiriti sarvajJasiddhiH / nanu ko nAnetyAdi // siSAdhayiIti sAdhAyatumIpsitatvAt / anyatheti sarvajJadharmyaGgIkAra mantareNA''kAzamanukarAlakara vAlAkarSaNam / AzrayetyAdi || asiddhaye'pi sarvajJadharmmiNamIritavato bhavato anumAne pramANAgocaratvAdasyeti hetau yadyAzrayAsiddhidoSo na tanmamAnumAne candroparAgaH dijJAnAnyathAnupapatteriti sAdhane / seti AzrayAsiddhatA kathaM syAt / ekasya dharmiNo'GgIkArAdubhayatra doSasaMbhavAnnirdoSatve'nyatarasyAparasyApyadoSatvAt / tavAnumAnaM sadoSaM cet tat mamAnumAnaM bhavatsAdhanena na dUSyate, sadoSa - syAparaM dUSayitumanIzatvAt / prakRte'pIti asmadanumAne'pi / asAviti AzrayAsiddhatA // anyasyAsyeti // sarvajJadharmiNaM vimucyAparadharmiNaH / anyapakSopadAne nAparapakSadUSaNamudbhAvayituM na prArthate / tathA ca " vikalpAd dharmiNaH siddhiH kriyate'tha niSidhyate / dvidhA'pi dharmiNaH siddhirvikalpAt te samAgatA" // 1 // dvayamapi nAsmi karomItyapyanabhidheyam, vidhipratiSedhayoryugapadvidhAnasya pratiSedhasya cAsaMbhavAt / yadi ca dvayamapi na karoSi tadA vyaktamamUlyakrayI kathaM nopahAsAya jAyase ?, tathAtAyAmAzrayAsiddhayudbhAvanA'ghaTanAt / nanu yadi vikalpasiddhe'pi dharmiNi pramANamanveSaNIyam, tadA pramANasiddhe'pi pramANAntaramanviSyatAm, anyathA tu vikalpasiddhe'pi paryAptaM pramANAnveSaNena, ahamahamikayA pramANalakSaNaparIkSaNaM parIkSakANAmakakSIkaraNIyaM ca syAt, tAvanmAtreNaiva sarvasyApi siddheH / tathA ca cAkSuvatvAdirapi zabdAnityatve sAdhye samyagdhetureva bhavediti cet / ane e rIte dhamInI siddhi vikalpathI karAya che, athavA vikalpathI dhI nA niSedha karAya che, ema hoya teA vidhi ane niSedha ema ubhaya prakAre dhasInI siddhi tamAre paNa vikalpathI ja thaI. zakA--paNu (dharmInI siddhi mATe) huM vidhi ke niSedha bannemAMthI kaI paNa karatA nathI. 8 samAdhAna ema paNa kahI zakAya tema nathI, kAraNa ke-vidhi ane pratiSedha e khannenuM ekI sAthe vidhAna ke pratiSedha thaI zakatAM nathI, ane jo vidhi ke niSedha e anne na karAtA kharekhara mUlya vinA padArthane kharIdanAra tame hAsyAspada kema nahi thAva ? ane jyAM vikalpathI vidhi-niSedha hoya tyAM AzracAsiddhanuM uddAvana ghaTatuM nathI. zaMkA--vikalpathI siddha thayela dhamImAM paNa jo pramANa zeAdhavu' paDatuM hoya te pramANu siddha dhImAM paNa khIjuM pramANa zeAdhe; ane ema na mAneA tA vikalpa Page #274 -------------------------------------------------------------------------- ________________ 264 hetvAbhAsaH / [ 6.51 siddha dhImAM paNa pramANu zeAdhavAthI saryuM, ane tema thatAM huM pahele pramANu lakSNunI parIkSA karuM e pramANe parIkSakene svIkAya nahi thAya, kAraNa kevikalpamAtrathI samasta paTTAnI siddhi thaI jaze, ane tema thatAM zabdamAM manityatva sAdhya siddha khAnu hoya tyAre "cAkSupatva" vigere paNa sabhyag hetu thaI jaze. ( pa 0 ) dvidhApIti kriyate'tha niSidhyate ityevaM dvau prakArau / na karoSIti ityanena calAdapi pratiSedhaH samAyAtaH / tathAtAyAmiti vikalpasiddhadharmasvIkAre / ( pa 0 ) tAvanmAtreNaiveti vikalpamAtreNaiva / tathA ceti vikalpAdeva sAdhyasiddhau / vikalpAdityAdi // dvighApIti vidhimukhena niSedhadvAreNa vA dvayamapIti vidhiniSedha - lakSaNAm / - asmIti aham | anabhidheyasati abhidhAtumazakyam / yadi ca dvayamiti vidhi niSedhaM ca na vidhimAzrayena niSedhamAzraye - ityaGgIkAraH sArastava cetasi cakAsyAccet tadA trapApAtraM bhavAn vAdipadyudAsInasya hAsArhatvAt / yathA kazcit vetanamapradAya vastvAdAtumudyataH, tathA tvaM vidhinipedhAnAzrayan jayAbhilApyupahAsAya jAyase // tathAtAyAmiti upahAsAspadatve satyapi karoSi cet / nanu yadIta paravAdI vAvadUkatAM vivarItumudyataH / anyatheti pramANasiddhe dharmiNi pramANAntarAgaveSaNe | tAvanmAtreNeti vikalpamAtreNaiva / / tadatyalpam / vikalpAddhi sattvAsattvasAdhAraNaM dharmimAtraM pratIyate, na tu tAvanmAtreNaiva tadastitvasyApi pratItirasti yato'numAnA'narthakyaM bhavet; anyathA pRthivI varasAkSAtkAre kRzAnumattvasAdhanamapyapArtha bhavet / tasyAgnimato vA pratyakSeNaiva prekSaNAt / agnimattvAnagnimattva vizepazUnyasya zailamAtrasya pratyakSeNa paricchedAd nAnumAnAnarthakyamiti cet / tastitva - nAstitvavizeSazUnyasya sarvajJamAtrasya vikalpenAsskalanAt kathamatrApyanumAnAnarthakyaM syAt ? / astitvanAstitvavyatirekeNa kIdRzI - sarvajJamAtra siddhiriti cet ? agnimatvAnagnimattvaJyatirekeNa kSoNIdharamAtrasiddhirapi kIdRzI ? iti vAcyam | kSoNIdharo'yamityetAvanmAtraptireveti cet, iMtaratrApi sarvajJa ityetAvanmAtramiva sA'stu kevalamekA pramANalakSaNopapannatvAt prAmANikI, tadanyA yAdavaikalpikati / > samAdhAna tamAruM A kathana tuccha che, kAraNa ke, vikalpathI te sattva ane savamAM sAmAnyarUpa evA dhamI ja pratIta thAya che, para Mtu eTalA mAtrathI (vikalpamAtrathI) dhInA astitvanI pratIti thatI nathI, ke jethI anumAna niSphaLa thAya, anyathA parvatanA sAkSAtkAra thavAthI tenI agnimattAne siddha karavI e paNa niSphaLa thaze, kAraNa ke, azivALA, ke agnirahita evA pava ta tA pratyakSathI ja sevAya che, Page #275 -------------------------------------------------------------------------- ________________ ka, pa-] pakSamAvAzakA-agnivALe ke agnirahita evA vizeSaNathI rahita mAtra parvata ja pratyakSathI jovAya che mATe anumAna nirarthaka nathI. samAdhAna-te pachI e ja pramANe astitva ke nAstitvarUpa vizeSethI rahita mAtra sarvajJa ja vikalapathI jaNAya che, te ahIM paNa anumAna kema nirarthaka thaze ? arthAt nahi thAya. zaMkA-astitva ke nAstitva dharmarahita mAtra sarvajJanI siddhi kevI che ? - samAdhAna-agnivALo ke azirahita evA vizeSaNathI rahita mAtra parvatanI siddhi paNa kevA prakAranI che te te kaho. ' zaMkA-A parvata che, eTaluM ja jJAna thAya che. samAdhAna-te bIje paNa "sarvajJa che eTaluM ja jJAna thAya temAM zuM vAMdhe ? mAtra bheda eTale ja che ke, ekajJapti-(jJAna) pramANa dvArA thayela hovAthI prAmaNikI kahevAya che, jyAre bIjI vika9pathI thayela hovAthI vaikalpikI kahevAya che. (pa.) tadatyalpamityAdi sUriH / anumAnAnarthakyamiti / bhavadupanyastaM apArthaka bhavedityato'gre iti gamyam / tasyeti pRthivIdhararaya / agnimattvetyAdi paraH / tahatyiAdi sUriH / astitvanAstitvetyAdi prH| agnimattvetyAdi sUriH / seti siddhiH / eketi astitvalakSaNA / tadanyeti nAstitvalakSaNA / tadastitvasyeti tasya dharmiNo'stitvasya dharmasyApi / nahi vikalpAddhammisiddhau pramANamantareNa dharmasiddhiH sAdhIyastAM dadhAti / anyatheti dharmiNaH siddhau yadi dharmasiddhiH // sAdhanamiti dhUmavattvAdi // apArthakamiti nirarthakam // tasyeti parvatasya // atrApIti vikalpasiddhe'pi sarvajJadharmiNi // itaratrApIti sarvajJasiddhAvapi / kevlmityaadi|| tadanyeti prAmANikasiddhivyatiriktA / viparyayAditi pramANa lakSaNopapannatvavaiparItyAt / / nanu kimanena durbhagA''bharaNabhArAyamANena vikalpena prAmANikaH kuryAditi cet ? / tadayuktam / yataH prAmANiko'pi ghaTtarkIparitakakarkazazemuSIvizeSasaGkhyAvadvirAjirAjasabhAyAM kharaviSANamarita nAsti veti kenApi prasarpadoburakandhareNa sAkSepaM pratyAhato'vazyaM puruSAbhimAnI kiJcid brUyAd na tUSNImeva pupNIyAt , aprakRtaM ca kimapi pralapana sanikAraM nissAyeMta, prakRtabhASaNe tu vikalpasiddhaM dharmiNaM vihAya kA'nyA gatirAste ? zaMkA-durbhagA (vidhavA) strInA AbharaNanA bhAra jevA A vikapanuM prAmANika puruSane zuM kAma che ? samAdhAna- tamAruM A kathana egya nathI, kAraNa ke-SaTadazananA atyaMta vicArathI tIvra buddhivALA aneka vidvAnothI zobhAyamAna rAjasabhAmAM garvathI doMcI DokavALa kaI puruSa gabhazaMga che, ke nathI ? e pramANe AkSepa pUrvaka tADana kare tyAre puruSAbhimAnI prAmANika puruSa paNa kaMIka bole ja. paNa maMge na rahe ane te prAmANika puruSa je kaMI paNa aprakRta-(viSayAntara ke caDhA Page #276 -------------------------------------------------------------------------- ________________ 266 pkssaabhaasH| [ 6. 15 tadrA) bole te tiraskAra karavApUrvaka tene sabhAmAMthI bahAra kADhavAmAM Ave che, je prastuta bolavuM hoya te tene mATe vika5siddha dhamIne cheDIne bIjuM kayuM zaraNa che ? (50) nAnvityAdri para vinnati ati va aa pramANe rUti rita-jAtimApa ! nanu kimityAdi // vikalpeneti apramANena / tUSNImiti maunameva nAzrayet / aprakRtamiti prastutaviruddham -aparavAdArambhakaM vAkyam / sanikAramiti saparAbhavam / aprAmANike vastuni mUka-bAvadUkayoH kataraH zreyAniti svayameva vivecayantu tArkikAH ? iti cet / nanu bhavAn svoktameva tAvadvivecayatu, mUkataiva zreyasIti ca pUtkaroti niSpramANake vastunIti vikalpasiddhaM dharmiNaM vidhAya mUkatAdharma ca vidadhAtItyanAtmajJazekharaH / tasmAt prAmANikenApi svIkartavyaiva kvApi vikalpasiddhiH / na ca saiva sarvatrAstu, kRtaM pramANeneti vAcyam / tadantareNa niyatavyavasthA'yogAt / eko vikalpayati, asti sarvajJo'nyastu nAstIti kimatra pratipadyatAm ? / pramANamudrAvyavasthApite tvanyatarasmin dharme durddharo'pi kaH kiM kuryAt ? / pramANasiddhacanaheM tu dharmiNi khapuSpAdau vikalpasiddhirapi sAdhIyasI; tArkikacakracakravartinAmapi tayA vyavahAradarzanAt / zaMkA-pramANarahita vastumAM mauna rahevuM ke bakavAda kare e bemAMthI zuM sAruM che, tenuM vivecana to svayaM tArkika karI leze. samAdhAna-je ema hoya te tamArA kathananuM tame pote ja vivecana kare te jaNAze ke, "mUkatA hitakArI che e pramANe pikAro che ane vaLI, "nigmALa varasuni-(pramANarahita vastumAM) e pramANe vika9pasiddha dharmonuM vidhAna karyA chatAM mUka rahevAnuM paNa vidhAna kare che-Ama pitAne ja nahi jANanA ramAM tame ziromaNi-(mUrkhaziromaNi) che. tethI prAmANika puruSe paNa koI sthaLe (dhamIne viSe) vikasiddhi svIkAravI joIe. paraMtu dareka sthaLe vikaTapathI ja siddhi che, mATe pramANathI sayuM, ema paNa kahevuM na joIe, kAraNa ke-pramANa vinA niyata vyavasthA banaze nahi. sarvajJa che-e pramANe kaI vikalpa kare tyAre bIje sarvajJa nathI ema kahe tyAre zuM svIkAravuM ? paNa je astitva ke nAstitva e bane dharmamAMthI kaI paNa eka dharma pramANa mudrAthI vyavasthApita-(siddha) karavAmAM Ave tyAre daddhara puruSa paNa tyAM zuM karI zake ? arthAt pramANusiddha dharma tene svIkAre ja paDe. paraMtu pramANathI jenI siddhi thaI zake temaja na hoya evA AkAzakusumAdi dhamI viSe to vikalpathI karAtI siddhi paNa hitakArI che, ane tArkikaziromaNi vidvAnane vyavahAra paNa te ja jovAya che. apramANikeityAdi prH| nanu bhavAniti suuriH| tadantareNeti pramANamantareNa / 1 sarvajJakha mu0 pu1 / 2 tathA mu0 pu1 / Page #277 -------------------------------------------------------------------------- ________________ da, 12-1 pakSamAra ! 265 zaMkA-agnivALe ke agnirahita evA vizeSaNathI rahita mAtra parvata ja pratyakSathI jovAya che mATe anumAna nirarthaka nathI. samAdhAna-te pachI e ja pramANe astitva ke nAstitvarUpa vizeSethI rahita mAtra sarvajJa ja vikalapathI jaNAya che, te ahIM paNa anumAna kema nirarthaka thaze ? arthAt nahi thAya. zaMkA-astitva ke nAstitva dharmarahita mAtra sarvajJanI siddhi kevI che ? * samAdhAna-agnivALA ke agnirahita evA vizeSaNathI rahita mAtra parvatanI siddhi paNa kevA prakAranI che te te kaho. zaMkA-A parvata che, eTaluM ja jJAna thAya che. samAdhAna-te bIje paNa "sarvajJa che eTaluM ja jJAna thAya temAM zuM vAMdho ? mAtra bheda eTale ja che ke, ekajJapti-(jJAna) pramANa dvArA thayela hovAthI prAmANikI kahevAya che, jyAre bIjI vika9pathI thayela hovAthI vaikapikI kahevAya che. (pa.) tadatyalpamityAdi sUriH / anumAnAnarthakyamiti / bhavadupanyastaM apArthaka bhavedityato'gre iti gamyam / tasyeti pRthivIdhararaya / agnimattvetyAdi paraH / tahItyAdi sUriH / astitvanAstitvetyAdi prH| agnimattvetyAdi sUriH / seti siddhiH| eketi astitvalakSaNA / tadanyeti naastitvlkssnnaa| tadastitvasyeti tasya dharmiNo'stitvasya dhrmsyaapi| nahi vikalpAddhammisiddhau pramANamantareNa dharmasiddhiH sAdhIyastA dadhAti / anyatheti dharmiNaH siddhau yadi dharmasiddhiH // sAdhanamiti dhUmavattvAdi // apArthakamiti nirarthakam // tasyeti parvatasya // atrApIti vikalpasiddhe'pi sarvajJadharmiNi // itaratrApIti sarvajJasiddhAvapi / kevalamityAdi // tadanyeti prAmANikasiddhivyatiriktA / viparyayAditi pramANa lakSaNopapannatvavaiparItyAt / / nanu kimanena durbhagA''bharaNabhArAyamANena vikalpena prAmANikaH kuryAditi cet ? / tadayuktam / yataH prAmANiko'pi ghaTtarkIparitakakarkazazemuSIvizeSasaGkhyAvadvirAjirAjasabhAyAM kharaviSANamasti nAsti veti kenApi prasarpadoddharakandhareNa sAkSepa pratyAhato'vazyaM puruSAbhimAnI kiJcid brUyAd na tUSNImeva puSNIyAt , aprakRtaM ca kimapi pralapana sanikAraM nissAryeta, prakRtabhASaNe tu vikalpasiddha dharmiNaM vihAya kA'nyA gatirAste ? zaMkA-durbhagA (vidhavA) strInA AbharaNanA bhAra jevA A vikapanuM prAmANika puruSane zuM kAma che ? samAdhAna- tamAruM A kathana yogya nathI, kAraNa ke-SaTadazananA atyaMta vicArathI tIvra buddhivALA aneka vidvAnethI zobhAyamAna rAjasabhAmAM garvathI kacI DekavALe kaI puruSa gardabhazaMga che, ke nathI ? e pramANe AkSepa pUrvaka tADana kare tyAre puruSAbhimAnI prAmANika puruSa paNa kaMIka bele ja. paNa mUMge na rahe ane te prAmANika puruSa je kaMIke paNa aprakRta-viSayAntara ke cadrA, Page #278 -------------------------------------------------------------------------- ________________ 268 pakSAbhAsaH / [.6.51 5 hetoriti sattvakRtakatvAdeH / pratyakSeti adhyakSavAdhitapakSatvena zabdazcAkSuSaH:- atra prayujyamAnaH sarvo'pi hetuH pratyakSaviruddha ityarthaH // zabde cAkSuSatvAnanubhavAt zrAvaNatvAt tasya / na caivamiti vikalpasiddhadharmyaGgIkAreNA' prayAsiddhAbhAve || asyeti vizvasya pariNAmikAraNatvAditihetoH / pradhAneti prakRterasiddhau / tatpariNAmIti prakRti-pariNAmitvasyA'siddheH / 632 evamAzrayaikadezA siddho'pi na hetvAbhAsaH / tarhi pradhAnAtmAnau nityAvakRtakatvAdityayamapyAtmanIva pradhAne'pi nityatvaM gamayet tadasatyam / nityatvaM khalvAdyantazUnya sadrUpatvam, AdyantavirahamAtraM vA vivakSitam / Adye'yantAbhAvena vyabhicAraH, tasyAkRtakasyApyatadrUpatvAt / dvitIye siddhasAdhyatA, atyantAbhAvarUpatathA pradhAnasya (dyantarahitatvena tadabhAvavAdibhirapi svIkArAt / tarhi devadattavAndhyeyau vaktravantau vaktRtvAdityevaM heturastu / naivam / na vAndhyeyo vaktravAn asattvAdityanena tadbAdhanAt / tadasattvaM ca sAdhakapramANAbhAvAt suprasiddham / " $3ra e ja rIte AzrayakadezAsiddha paNa hetvAbhAsa nathI. zakA--jo AzrayekadezAsidghane hetvAbhAsa mAnavAmAM na Ave teA-pradhAna ane AtmA nitya che, kAraNa ke, te kRtaka che' A anumAnamAM "akRtakatva' hetu jema AtmAnI nityatAne gamaka che, tema pradhAnanI nityatAneA paNa gamaka thaze. samAdhAna--A kathana sAcuM nathI kAraNa ke, ahIM prazna che ke, nitya eTale zu ? je Adi ane anta rahita chatAM saTrUpa hoya te vivakSita che; ke mAtra Adi ane antane abhAva ? pahelA vikalpamAM atyantAbhAvathI vyabhicAra Avaze. kAraNa ke, atyantAbhAva akRtaka hAvA chatAM tevA nathI eTale ke-Adi atarhit sadryaDa nathI. -mIla vidapabhAM sidhyasAdhya hoSa bhAvaze, aztha hai-prdhaananA abhAva mAnanArAe e atyantAbhAva rUpa hovAthI pradhAnane Adi ane antarahita mAnela che. zakA--te pachI devadatta ane vayAputra mukhavALA che, kAraNa ke--vakatA che." A hetu gamaka che. samAdhAna--ema paNa kahI zakaze nahi, kAraNa ke-vandhyAputra mukhavALA nathI, araeNu hai, te asat hai." mA (ati) anubhAnathI uparokta anubhAna mAdhita thAya che, ane vandhyAputranuM alava tA vadhyA putrane siddha karanAra pramANu na hovAthI prasiddha 4 che. (10) na hetvAbhAsa iti tadvadeva / tarhi pradhAnAtmAnAvityAdi bhayaM hetvAbhAsa cenna bhava iti zeSam / tadasatyamityAdi sUriH / atadrUpatvAditi AdyantazUnyo varttate sa paraM sadrUpo na bhavati / Adyantarahitatveneti atyantAbhAvarUpatvena / tadabhAvavAdibhirapIti asmAbhirapi / tatyAdi paraH / naivamityAdi sUriH / aneneti pratihetunA / tadasattvamiti ... vAndhyeyAsattvam / tarhi pradhAnetyAdi // Adyanteti yasyAdiranto vA na jJAyate bahukAlasthitatvAt tatsatvaM nirAdirantaM kimapi vA / tasyeti atyantAbhAvasya / atadrUpeti : AyantazUnyasadrU Page #279 -------------------------------------------------------------------------- ________________ 6. 51paMkSAbhAsaH / 267 katara iti mUko vAcATo vA bhavyaH / nanu bhavAniti jibhASitaM nivacAraya tvam / mUkateti mUkatvameva tattvamiti vadasi / niSpramANake iti saptamyanto vikalpasiddho dhamyaGgIkRto mUkatAdharmazca tadavinAbhAvI iti mUkhoM bhavAn yAM zAkhAmavalambya tiSThasi tAmevacchettamudyataH / mUkatAdharmavizuddhaM vikalpazuddhaM dharmiNamAzritya tameva parAbhavituM prabhavasi / na ca saiveti vikalpasiddhiH / kRtamiti paryAptam / tadantareNeti pramANaM vinaa| niyateti nizcayAnutpAdAt / atreti dvaye sarvajJasyAstitvanAstitvalakSaNe / anyatarasminniti ekasminnastitve nAstitve vA / durddhara iti vAvadUkatAdurmado'pi / ka iti vAdI prativAdI vA / sAdhIyasIti sAdhuprakRSTAsAdhugaNAdiSTe'sau vA Iyas pratyayaH / tadvadiSTe meyassa bahulamityukAralope siddham / tayeti kharaviSANAdau vikalpasiddhayA / evaM zabde cAkSuSatvamapi siddhayediti cet ? satyam / tadvikalpasiMddha vidhAya yadi tatrAstitvaM pramANena prasAdhayituM zakyate, tadAnImastu nAma tasiddhiH; na caivam , tatra pravartamAnasya sarvasya hetoH pratyakSapratikSiptapakSatvenAkakSIkArArhatvAt , tataH kathamastitvAprasiddhau zabde cAkSuSatvasiddhirastu ? / evaM ca nAzrayAsiddho hetvAbhAsaH samastIti sthitam // 31 na caivaM vizvasya pariNAmikAraNatvAdityasyApi gamakatA prApnoti, asya svarUpAsiddhatvAt pradhAnAsiddhau vizvasya tatpariNAmitvAsiddheH / za-bhIne vipAsa siddha mAnavAthI za635 dhAna viSe 'cAkSuSatva" tu paNa siddha thaze. samAdhAna-barAbara che, tenI prathama vikasiddhirUpe vidhi karIne pachI ne tenu mastitva pramAthI siddhi 42 zAtuM Doya to ta 'cAkSupatva'nI siddhi bhale thAya paraMtu evuM nathI. kAraNa ke zabdamAM cAkSuSatvanA astitvane siddha karavA pravartamAna samasta hetuo pratyakSa pramANathI bAdhita pakSavALA hovAthI svIkAravAne gya nathI, tethI cAkSuSatvanA astitvanI siddhi thaIna hovAthI zabdamAM cAkSuSatvanI siddhi kaI rIte thaze ? arthAta nahi thAya. A rIte AzrayAsiddha hetvAbhAsa nathI e siddha thayuM. ha31 ane A rIte vizvanuM pariNAmI kAraNa hovAthI A hetu tene Azraya asiddha hovA chatAM gamaka nathI, kAraNa ke, A hetu svarUpasiddha che, kAraNa ke, pradhAna ja asiddha che, te e (pradhAna) vizvanA pariNAmitva kAraNa rUpe sutarA asiddha che. . (pa.) evamiti vikalpAdeva / satyamityAdi suuriH| na caivamityato'gre yata iti gamyam / tatretizabdasya cAkSuSatve / evaM ca nAzrayAsiddho hetvAbhAsaH samastIti sthitamiti vikalpasiddhasyApi bhAvAt / evaM zabda ityAdi / taditi cAkSuSatvam / tatreti zabde / astitvamiti cAkSu. Satvasyeti saMbandhaH / tatsiddhiriti cAkSuSatvasiddhiH / tati cAkSuSatve-yathA zabdazcAkSuSaH / Page #280 -------------------------------------------------------------------------- ________________ pakSAbhAsaH / [ 6.51 asyetipksssy| asyeti dharmasiddhilakSaNasya / hetorita janadarzanotpannatrAsatvAdevetyevaMrUpasya / AzrayaM saMdigdhetyAdi // ayamiti Azraya saMdigdhavRttyasiddhaH / na caivamiti pakSadharmmatAgamakatvasya kAraNaM nAbhyupagamyate jainai: -- parvatadravyatvAda ziloccaye vahimattvAvasAyaprasaMgasAdhvasAt / tat kimiti paraH pragalbhate / tat tasmAt kAraNAdAzraye pradeze vRttirvarttanaM tasyAnirNaye'vi / niyeti niyato vivakSito dezo'dhikaraNamAdhAro yasya, evaMvidho yo mayUrastasya siddhiH / kiM bhavatviti kAkvA / tadeveti mayUramAtram / tadvyabhicAreti tasya dezaviziSTamayUrasya vyabhicArAt / 1 270 936 evamAzrayaikadezasaMdigdhavRttirapyasiddho na bhavatIti / 637 vyarthavizeSaNavizeSyAsiddhAvapi nAsiddhabhedau, vakturakauzalamAtratvAda vacanavaiyarthyadoSasya / 938 evaM vyarthaikadezA siddhAdayo'pi vAdhyAH / tataH sthitametad, eteSvasiddha. bhedeSu saMbhavanta ubhayAsiddhAnyatarAsiddhayorantarbhavanti / 939 nanvanyatarAsiddho hetvAbhAsa eva nAsti / tathAhi - pareNAsiddha ityudbhAvite yadi vAdI na tatsAdhakaM pramANamAcakSIta tadA pramANAbhAvAdubhayorapyasiddhaH; athAcakSIta, tadA pramANasyApakSapAtitvAdubhayorapyasau siddhaH / athavA yAvanna paraM prati pramANena prasAdhyate, tAvat taM pratyasiddha iti cet, gauNaM tarhyasiddhatvam, nahi ratnA - dipadArthastattvato'pratIyamAnastAvantamapi kAlaM mukhyatastadAbhAsaH / kiM ca anyatarAsiddho yadA hetvAbhAsastadA vAdI nigRhItaH syAt na ca nigRhItasya pazcAdanigraha iti yuktam, nApi hetusamarthanaM pazcAyuktam, nigrahAntatvAd vAdasyeti / $36 AzrayayaikadezasaMdigdha%0yaMsiddha paNa asiavAbhAsarUpe ghaTI zakatA nathI. $37 vyavizeSaNAsiddha, ane vyavizeSyAsiddha paNa asiddhanA bheda nathI. kAraNa ke, A banne sthaLe vaktAnA akauzalane kAraNe vyavacana meAlavAne doSa thayA che. 738 e ja rIte vyayekadezAsiddha ADhipaNa asiddha hetvAbhAsanA bheda nathI ema samajI levuM, tethI e siddha thayu` ke, e badhA asiddha hetvAbhAsanA bhedomAM je sabhAvanA hAya temane ubhayAddhi ke anyatarAsiddhamAM antarbhAva thAya che. $39 zakA--manyatarAsiddha nAmanA hetvAbhAsa ja nathI, te A pramANe-vAdIe kahela hetu vize te asiddha che, e pramANe udbhAvana karavA Ave tyAre jo vAdI hetune siddha karanAra pramANe na kahetA-pramANanA abhAva hAvAthI vAdI prativAdI ubhayane te hetu asiddha thaze, ane jo hetune siddha karanAra pramANu kahe te pramANa pakSapAtarahita hAvAthI bannene paNa te hetu siddha thaze. athavA jyAM sudhI para pratye hetune pramANathI siddha karavAmAM na Ave tyAM sudhI tenA pratye te hetu asiddha rahe che, arthAt kiMcitkAla paryaMta asiddha hAya, paNa sarvathA asiddha raheta 5 Page #281 -------------------------------------------------------------------------- ________________ mAtaH patvAbhAvAt / tasyAdyantarahitatvAdeva / tadabhAveti pradhAnAbhAvabhAvananipuNairjanaiH / tadvAdhanA. diti vaktRtvahe torvAdhAsaMbhavAt / tadasattvamiti vAndhyeyA'sattvaM // sA yadharmetyAdi / 633 sandigdhAzrayAsiddhirapi na hetudoSaH, hetoH sAdhyenAvinAbhAvasaMbhavAt / dharmyasiddhistu pakSadopaH syAt / sAdhyadharmaviziSTatayA prasiddho hi dharmI pakSaH procyate, na ca sandehAspadIbhUtasyAsya prasiddhirastIti pakSadoSeNaivAsya gatatvAnna hetordoSo vAH | 634 sandigdhAzrayaikadezAsiddho'pi tathaiva / 635 AzrayasandigdhavRttyAsaddho'pi na sAdhuH, yato yadi pakSadharmatvaM gamakatvAGgamaGgIkRtaM syAt tadA syAdayaM dopaH, na caivam / tatkimAzrayavRttyanizcaye'pi kekAyitAnniyatadezAdhikaraNamayUrasiddhirbhavatu ? / naivam / kekAyitamAnaM hi mayUramAtreNaivAvinAbhUtaM nizcitamiti tadeva gamayati / dezavizeSaviziSTamayUrasiddhau tu dezavizeSaviziSTasyaiva kekAyitasyAvinAbhAvAvasAya iti kekAyitamAtrasya tadvyabhicArasaMbhavAdevAgamakatvam / 33 "sandigdhAzrayasiddhi paNa hetune deSa nathI, kAraNa ke--hetuno avinAbhAva saMbaMdha-(vyApti) sAdhya sAthe hoya che, eTale dhamanI asiddhi e te pakSadeSa che, kAraNa ke-sAdhyadharmathI yukta prasiddha dhamI pakSa kahevAya che (pari0 3, sUtra 20), ane jene viSe saMdeha hoya tevA pakSanI prasiddhi che nahi, mATe A deSa pakSadeSarUpe gatA hovAthI hetudoSa tarIke kahevAya nahi. 734 sandigdhAzrayeka dezAsiddhi-paNa pakSadeSa hovAthI hetudeSa tarIke kahevAya nahi, eTale sandigdhAzreyeka dezAsiddha paNa hevAbhAsa nathI. ha35 "AzrayasadigdhanRtyasiddha" paNa hetvAbhAsa nathI kAraNa ke, je pakSadharmatAne gamatA(dha)nA kAraNa tarIke svIkArela hoya te ja AmAM rahela doSa AvatuM, paraMtu tema nathI. zaMkA-te zuM Azraya-(pakSa)mAM hetunI vRtti (rahevAno nizcaya na hoya te paNa kekAyitathI niyata dezarUpa adhikaraNamAM mayUranI siddhi thaze ? samAdhAna-nahi thAya, kAraNa ke-kevaLa kekAyitane avinAbhAva saMbaMdha -(vyApti) kevaLa mayUra sAthe nizcita che, tethI kevaLa kekAyita te kevaLa mayUrane badha karAve che, jyAre deza viziSTa mayUranI siddhimAM te dezaviziSTa kekAyitanA avinAbhAvano nizcaya gamaka che, mATe kekAyita mAtrane dezaviziSTa mayura sAthe vyabhicArane saMbhava hevAthI te gamaka nathI. tathaiveti pakSadoSa eva / (50) doSa iti AzrayAsaMdigdhavRttiH / tat kimityAdi paraH / naivamityAdi suuriH| tadeveti mayUramAtrameva tavyabhicArasambhavAditi dezavizeSavyabhicArasambhavAt / Page #282 -------------------------------------------------------------------------- ________________ 272 pakSAbhAsaH / [6. 51 zakA--vAdIne asiddha hoya paNa prativAdIne siddha hAya tevA hetu te vAdI kahe te te anyatarAsiddha hAI nigrahanu sthAna ane teA prasaganuM sAdhana prasa'ganI Apatti kaI rIte yuktiyukta thaze ? arthAta naddhi thAya. te A pramANe pramANaprasiddha vyAptivALA vAkacadvArA parane aniSTatAnI Apatti apavA mATe je prastAva, te prasaMga kahevAya che. jemake-je sava thA eka hAya te anekamAM na heAya jemake-eka paramANu e eka hAvAthI anekamAM hateA nathI, tevI ja rIte sAmAnya paNa eka hovAthI anekamAM kaI rIte raheze ? arthAt nahi rahe. kAraNa ke, aneka vyaktitrati AbhAvarUpa vyApaka vinAsarvathA ekacarUpa vyApya ghaTI zakatuM nathI, prastutamAM vAdI jenAne sathA ekaca asiddha che, te e svayaM asiddha evA dhama vyApya-hetu anekavyaktivRttivAbhAvarUpa khIe dharmAM je vyApaka~~ ( sAdhya) che, teno ga 14 rIte thaze ? ( pa 0 ) tatsamarthana nyAya vismaraNAdinA nimitteneti sabhyamyetura mardhamasamapramANayuktivismRtiparamantrakRtamatibhraMzAdinA kAraNakarapA yena UsitAmapi nAnumanyate iti siddhAM cenmanyate tadobhayAsiddha: nigrahAdhikAraNamityato'gre yatheti gamyama | acetanAH sukhAdayaH ityAdi sukhAdInAmacetanatvasAdhanAya jainaM prati sAMkhya utpattimacca hetuM karoti, utpattimattvaM ca sAMkhyasyAnabhISTaM, tirobhAvamAtravAditvAt tasya / (pa0) nanvityAdi prH| kathamityAdi evamapi cedanyatarAsiddhatA / yat sarvathaikamityAdinA naino yaugaM pRcchati / tathA ceti sarvathaikatve anekavyaktivati syAdityato'gre yata iti gamyam / atra hotyAdi paraH / sarvathaikyamasiddhamiti kathaJcid vAditvAt tasya / (Ti0) yadA vAdItyAdi / samartheneti henusAdhakasya nyAyasya vismRtyAdikAraNena / prAznikAniti sabhyAn asiddhatAmiti hetorasiddhatvamapi nAjIkaroti / (Ti0) nanu kathamityAdi / tathA ceti prasaMgAyAtaM prasaMgameva vyAkhyAnayati / yathA yaditi ghaTapaTAdi // tathA ceti evameva / aneketi anekAH tribhuvanakandA ye kuharakalitani ketanAH sarvagavAdivyaktayastAsu kathaM varttante / vyApakamiti sarvavyApyavRttitvavajrjita sAmAnyaM vinA / vyApyasyeti gavAdeH / syAdvAdina iti jainasya / sarvathaikyamiti ArhatA hi syAdvAdamevAMgI kRtya vastusvarUpamabhidadhati / yathA sarvamekamaneka nityamanityaM ceti, na tvekAntaM sarva sarvathA ekamiti / " tadayuktam / ekadharmopagame dharmAntaropagamasaMdarzanamAtratatparatvenAsya vastunizcAyakatvAbhAvAt prasaGgaviparyayarUpasyaiva maulahetostannizcAyakatvAt / prasaGgaH khalvatra vyApakaviruddhopalabdhirUpaH / anekavyaktivarttitvasya hi vyApakamanekatvam, ekAntaikarUpasyAnekavyaktivarttitvavirodhAt / ekAntaikarUpasya sAmAnyasya pratiniyatapadArthAdheyatvasvabhAvAdaparasya svabhAvasyAbhAvenAnyapadArthAdheyatvAsaMbhavAt tadbhAvasya tadabhAvasya cAnyo'nyaparihArasthitalakSaNatvena virodhAditi siddhamanekatra vRtteranekatvaM vyApakam, tadviruddhaM ca sarvathaikyaM sAmAnye saMmataM taveti nAnekavRttitvaM syAd virodhyaikya sadbhAvena vyApakasyAnekatvasya nivRttyA vyApyasyAnekavRttitvasyA'vazyaM nivRtteH / na ca tannivRttirabhyupagateti labdhAvasaraH prasaGgaviparyayAkhyo viruddhavyAptopalabdhirUpo'tra maulo Page #283 -------------------------------------------------------------------------- ________________ pakSamArA 276 nathI. ema mAnavuM paNa barAbara nathI, kAraNa ke te pachI asiddhatA gauNa thaI gaI kAraNa ke-ratnAdi padArtha paNa jyAM sudhI tattvathI apratIyamAna hoya tyAM sudhI pradhAnarUpe te ratnAbhAsa che, ema kahevAtuM nathI. tevI ja rIte hetu parane siddha na thAya tyAM sudhI te asiddhatA gauNarUpa hovAthI te asiddhatA pradhAnabhAve kahI zakAya nahi) vaLI, anyatarAsiddha jyAre hetvAbhAsa hoya tyAre vAdI te nigRhIta thaI jAya che, ane je ekavAra nigRhIta thaye te pachI tene anigraha kahe e gya nathI. kAraNa ke-nigraha sAthe ja vAdane aMta Ave che. mATe anyatarAsiddhine pRthapha hetvAbhAsa mAna yogya nathI. _ (pa0)nanvanyatarAsiddha ityAdi prH| athetyAdi ihApi paraH sUri prati / gauNamityAdi prH| asiddhatvamiti etacca na cAru / asiddhatvamityato'gre yata. iti gamyam / tadAbhAsa iti ratnAdipadArthAbhAsaH / kiM cetyAdinA'ho'jainaH / (Ti.) nanvanyataretyAdi / tatsAdhakamiti hetuprasAdhakam / asAviti hetuH / taM pratIti paraM prati / tattvata iti aparIkSitatvAttallakSaNaphalAnAmato'jJAyamAnaH / mukhyata iti mukhyavRttyA / tadAbhAsa iti ratnAbhAsaH / atrocyate-yadA vAdI samyagghetutvaM pratipadyamAno'pi tatsamarthananyAyavismaraNAdinimittena prativAdinaM prAznikAn vA pratibodhayituM na zaknotyasiddhatAmapi nAnumanyate, tadA'nyatarAsiddhatvenaiva nigRhyate / tathA svayamanabhyupagato'pi parasya siddha ityetAvataivopanyasto heturanyatarAsiddho nigrahAdhikaraNam , yathA-sAMkhyasya jainaM pratyacetanAH sukhAdayaH, utpattimattvAd ghaTavaditi / nanu kathaM tarhi prasaGgasAdhanaM sUpapAdaM syAt ?, tathA ca pramANaprasiddhavyApti. kena vAkyena parasyAniSTatvApAdanAya prasaJjanaM prasaGgaH, yathA-yatsarvathaikaM tannAnekatra vartate, yathaikaH paramANustathA ca sAmAnyamiti kathamanekavyaktivattiM syAt ?, anekavyaktivartitvAbhAvaM vyApakamantareNa sarvathaikyasya vyApyasyAnupapatteH / atra hi vAdinaH syAdvAdinaH sarvathaikyamasiddhamiti kathaM dharmAntarasyAnekavyaktivarttitvAbhAvasya gamakaM sthAti veta ? | , samAdhAna-Ane uttara A pramANe che, jyAre vAdI pitAnA hetane samyapha samajate hoya chatAM paNa tenA samarthananA nyAyane bhUlI javuM Adi kAraNathI prativAdI ke sabhyone samajAvI zake nahi ane hetumAM asiddhatA paNa mAne nahi tyAre vAdI anyatarAsiddha hetvAbhAsathI nigRhIta thAya che. vaLI pitAne mAnya na hoya chatAM paNa bIjAne siddha hoya eTalA mAtrathI upasthita karAyela hetu anyatarAsiddha hoIne nigrahanuM sthAna thAya che. jemake-sAMkhya janane kahe ke-"sukhAdi acetana che, kAraNa ke-utpattimAna che, ghaTanI jema, sAMne kaI paNa padArthamAM utpatti ke vinAza mAnya nathI, paNa AvirbhAva ane tibhAva ja mAnya che. mATe A utpattimatva e sAMkhya hetu anyatarAsiddha hetvAbhAsa hAI nigrahanuM sthAna che. Page #284 -------------------------------------------------------------------------- ________________ 274 dhrutvAmAsaH / [ 6. - viSaya nAmanA viruddhabhyAsopalabdhirUpa mUla hetune avasara maLI gayA. arthAt A sthaLe sAmAnyamAM sarvathA ekatra pratiSTha che, tenu viruddha anekatva che, tenAthI vyApta anekavRttitvanI ahI upalabdhi che tethI phalita ema thAya ke, sAmAnya sarvathA eka na khane. jemake-aneka bhAjanamAM rahela tAlala aneka che. ane sAmAnya paNa anekavRtti-(anekamAM rahenAra) che, mATe temAM paNa ekatvanuM virodhI anekatva che, te anekatvanI vyApti anekavRttittva sAthe che, ane tenI(anekavRttitvanI) upalabdhi ahIM che, A mUla hetu eTalA mATe che ke, tenI apekSAe ja prasa'ganA upanyAsa karavAmAM Avye che, ane jaina tathA yoga ubhayavAdIne A hetu siddha nathI evuM paNa nathI, arthAt siddha ja che, kAraNa ke, bannee tene svIkArela che, ane tethI A ja 'viruddhabhyAsopalabdhi'rUpa anekavRttitva nAmanA mUla hetu ja che, ane te ja vastunA nizcAyaka che. zaMkA- jo A mUla hetu ja vastunA nizcAyaka che ema mAne che, teA pachI prasaMganA upanyAsa zA mATe karyA ? prasaMganu upasthApana karatAM pahelAM ja A hetunu... upasthApana kareA. kAraNa ke, nizcayanA sAdhanabhUta hetune ja khelanAra vAdInuM vacana anyavAdIone grAhya thAya che. samAdhAna--ema na kaheA. kAraNa ke, mUla hetunA parivArarUpa ja A prasa'ga che, kAraNa ke, karanArane koI eka athanA nizcaya karavAnuM ISTa che, anenizcaya tA siddha hetuthI ja thAya che. eTale, je hetu siddharUpe ISTa heya tenA vyApyavyApakabhAva siddha karavA mATenA ja A prasa`ga sAdhana e eka anya prakAra ja che. je sarvathA eka che, te anekatra heAtuM nathI. A pramANavuM kevaLa vyAdina paNa khAdhaka manIne viruddha dharmanA Azraya banI jaze evA AkSepa kare che. A rIte vyAkhyavyApakabhAvane siddha karavAnA A paNa eka khInne prakAra che ane e rIte koI paNa anyatarAsiddha gamaka nathI. 51 (pa0) tadayuktamityAdi sUriH / ekadharmopagame iti aikyalakSaNadharmopagame / dharmAntaropagamasaMdarzanamAtratatparatveneti anekavyaktivartitvAbhAvasaMdarzanamAtraniSThatvena / asyeti prasaGgasya / vastunizcAyakatvAbhAvAditi yat sarvathaikaM tannAnekatra varttate ityukte hi niSedhamAtraM pratIyate te tu kiJcit nizcIyate vidherabhAvAt / taditi vastu anekatvamityato'greva kuta iti pRcchApadam / pratiniyatetyAdi pratiniyata eko yaH pradArthastatrAdheyatvaM AropyatvaM tasya bhAvastattvaM tatlakSaNAt svabhAvAt / tadbhAvasyeti pratiniyatapadArthAdheyatvasvabhAvasya / tadabhAvasyeti anyapadArthAdheyatvAsambhavasya / taveti yaugasya / tannivRttiriti anekavRttiriti anevavRttitvAnivRttiH / abhyupagateti bhavatA / ayamiti anekavyaktivarttitvAditi hetuH / nanu yadyayamityAdi paraH / ayameveti maulahetureva / upanyasyatAmityato'gre yata iti gamyam / maivamityAdi sUriH / asyeti prasaGgasya / kurvata iti vAdinaH / vyApyavyApakabhAvasAdhane iti avinAbhAvaH sambandha iti yAvat / etaditi prasaGgopadarzanam // 51 // Page #285 -------------------------------------------------------------------------- ________________ 17] hetvaabhaasH| hetuH, yathA-yadanekavRtti tadanekam / yathA-anekabhAjanagataM tAlaphalaM, anekavRtti ca sAmAnyamiti ekatvasya viruddhamanekatvam / tena vyAptamanekavRttitvam , tasyoMpalabdhiriha maulatvaM cAsya etadapekSayaiva prasaGgasyopanyAsAt / na cAyamubhayorapi na siddhaH, sAmAnye jaina-yogAbhyAM tdbhyupgmaat| tato'yameva maulo heturayameva ca vastunizcAyakaH / ___ nanu yadyayameva vastunizcAyakaH kakSIkriyate, tarhi kiM prasaMgopanyAsena ? prAMgevAyamevopanyasyatAm / nizcayAGgameva hi bruvANo vAdI vAdinAmavadheyavacano bhavatIti cet , maivam / maulahetuparikaratvAdasya / avazyameva hi prasaGgaM kurvato'rthaH kazcinni cAyayitumiSTo, nizcayazca siddhahetunimitta iti yastatra siddho heturiSTastasya vyApyavyApakaMbhAvasAdhane prakArAntaramevaitat / yat sarvathaikaM tatrAnekatra vartata iti vyAptidarzanamAtramapi hi bAdhakaM viruddhadharmAdhyAsamAkSipatItyanyo'yaM sAdhanaprakAraH / evaM caM nAnyatarAsiddhasya kasyApi gamakatvamiti // 51 // samAdhAna-uparokta kathana yuktiyukta nathI. kAraNa ke, prasaMganuM kAma eTaluM ja batAvavAnuM che, ke je tame eka dharma svIkAratA ho te bIjo paNa dharma tamAre svIkAre paDaze, AthI te prasaMga vastune nizcAyaka nathI. paraMtu prasaMgathI viparIta svarUpavALo mUla hetu ja nizcAyaka che. ahIM prasaMga-aniSTapAdana e te vyApakanA viruddhanI upalabdhirUpa hetu che. kAraNa ke, anekavyaktivRttitvarUpa vyApyanuM vyApaka anekatva che, ekAnta ekarUpane anekavyaktivRttitva sAthe virodha hovAthI. te A pramANe-ekAnta ekarUpa sAmAnya pratiniyata padArthanuM Adheya bane e svabhAva che. (arthAta ekarUpa sAmAnya kaI eka padArtharUpa AdhAramAM AdheyarUpe rahevAnA svabhAvavALuM che, mATe temAM bIjA svabhAvane abhAva che. (arthAt apratiniyata-(aneka) padArthanI AdheyatArUpa svabhAvane abhAva che) mATe te eka padArthanA Adheya banyA pachI anya padArthanuM Adheya banI zakatuM nathI. kAraNa ke, pratiniyata padArthodheyatArUpa svabhAva ane apratiniyata padArthodhe tArUpa svabhAva parasparane parityAga karI rahevAnA svabhAve. vALA hovAthI vidhI che. mATe anekatravRttinuM vyApaka anekatva che, eN siddhi thayuM ane sAmAnyamAM te te anekatvanuM virodhI sarva kyaekAnta ekad) tane saMmata-mAnya che, mATe sAmAnyamAM anekavRttitva ghaTI zakaze naMhi. kAraNe ke, sAmAnyamAM tenA virodhI aiya-ekatvane sadbhAva hovAthI. temAMthI ane kavarUpa vyApaka abhAva thate hoI anekavRttitvarUpa vyApyAM paNuM avazya abhAva thaI jAya che. paNa tame anekavRttitvano abhAva mAnato nathI, mATe prasaMga tadape" iti TippaNe / Page #286 -------------------------------------------------------------------------- ________________ rahada hetvaabhaasH| [ ka. dharUptteH| vyatireke tAstasyeti sambandhAbhAvaH; avyatireke punaravasthAtaivaiti tdvsthstdbhaavH| kathaM ca tadekAntaikye avasthAbhedo'pi bhavet ? viruddha hetvAbhAsanuM udAharaNa- jema ke puruSa nitya ja che, athavA anitya ja che, kAraNa ke, te pratyabhijJAnAdivALe che. 53 - 6 1 sUtramAM kahela "Adi zabdathI smaraNa pramANa tathA tenA AbhAsa vigerenuM grahaNa jANavuM. phura A "pratyabhijJAnAdivALe che--e hetu prathama sAdhyamAM-eTale ke nityatvanI siddhimAM sAMkhya Adie kahela che. paraMtu A hetu sthira ane eka svarUpavALA puruSarUpa sAyathI viruddha evA pariNAmI puruSa sAthe vyApta hovAthI viddha havAbhAsa rUpa che. te A pramANe--je A puruSa-AtmA sthira ekasvarUpavALA ja hoya te bAdyapadArthanuM grahaNa karavuM Adi pravRttine jema suSasAdi avasthAmAM abhAva che, tema-abhAva thaI jAya che. tethI tene pratyabhijJAnAdi kadI paNa thaze nahi, ane je pratyabhijJAnAdi thAya to tenA sthira ekarUpatvanI hAni thaze. sAMkhya avasthAtAnI avasthAonA bhedanI apekSAe pratyabhijJAnAdinI utpatti vigere vyavahAra ghaTAvAya che. jaina-A kathana paNa agya che, kAraNa ke, avasthAo avasthAtAthI bhinna che ke abhina? e bane vikalpa ghaTatA nathI, te A pramANe te avasthAo avasthAtAthI bhinna hoya te te avasthAe te ja avasthAtAnI che e saMbaMdha banI zakaze nahi. ane je te avasthAo avasthAtAthI abhinna hoya te mAtra avasthAtA ja bAkI raheze, ane tema thatA saMbaMdhano abhAva te ne te ja rahyo, arthAt be vastu ja nathI te pachI saMbaMdha kone? vaLI bannenuM ekAMta aikya hoya to avasthAbheda paNa zI rIte ghaTaze ? (50) prAci sAdhye iti nitya eva puruSa iti sAdhake / kadAcinna syuriti sa eveti vA syAdayamityeva vA na punaH sa evAyamiti / sambandhAbhAva iti dadhizvetAzvayoriva / avasthAtaiveti na punaravasthAH / tadabhAva iti sthira kasvarUpatvAbhAvaH / (Ti0) yathA nitya ityAdi / prAci sAdhye iti 'nitya eva purupaH' ityevaMrUpe / sthiraiketi sthirI nitya ekasvabhAvaH puruSa AtmA eva sAdhyastasmAd viparIto viparyayabhUtaH pariNAmI nityAnityaH puruSastena / tadbhAve veti pratyabhijJAnAdibhAve / amiti pratyabhijJAdirUpaH / tAsAmiti avasthAnAm / avasthAturiti AtmanaH / vyatireketi avasthA bhAtmanaH sakAzAdvyatiriktA avyatiriktA iti vikalpadvayA'saMbhavAt / tA iti avasthAH / tasyeti bhavasthAturAtmanaH / avasthAteti AtmavAsti na tvavasthAH / tena tAsAmabhinnasvAt / tadavastha iti pUrvaprakAra eva, na tvavasthAmedenApyapAka zakyate / tadabhAva iti pratyabhijJAnAbhAvaH / kathaM cetyAdi / tadekAnteti tasyAtmana ekAntena sarvathA aikye nityakyasvabhAvatve // Page #287 -------------------------------------------------------------------------- ________________ 6. 52 hetvAbhAsaH / 275 (Ti.) tadayuktamityAdi / ekadharmati ektvdhnggiiikaare| dharmAntareti anekavyaktivartitvAbhAvAGgokArasaMdarzanamAtraparAyaNatvena / asyeti prasaMgasya maulahetoriti prasaMgo maulaM hetuM nizcAyayatItyarthaH / sAmAnyaM sarvathA ekaM na bhavati anekavyaktivartitvAt / tannizcayeti vastunirNAyakatvAt / aparasyeti sarvavyaktivyApakatvalakSaNasya / tadbhAvasyeti AdheyabhAvasya pratiniyatapadArthAdheyatvAbhAvasya / anyo'nyeti parasparabhAvAbhAvavirodhaH / tadviruddhamiti anekavRttitvaviruddham / virodhasyaikyasya sattvAt / vyApakaM ca nivartamAna vyApyamAdAya nivartate / na ca tannivRttiriti anekavRtti ca nivRttiH / tAlaphalamiti "jAtAvekavacanam" iti vacanAt saMpanno yava iti yathA // atha ca bahukhaNDakRtatvAt pracurAmapagatam / atha ca sthUlatvAdekamapi dhanabhAjanagatamaMzakalpanayA'nekam / maulatvaM cetyAdi // asyeti anekavRttitvAditi hetoH| tadapekSayeti hetvpekssyaa| ayamiti anekavyaktivRttitvAGgIkArAt / nanu yadItyAdi / nizcayAGgamiti vAdinA prathamaM vastunizcAyakameva vAkyaM prathApathamupAnetavyaM kimapareNAsatpralApena ? / avadheyeti grAhyavAkyaH / asyeti prasaMgasya / tatreti arthanizcayeti tasyeti / hetoH / viruddhati anekatvadharmAropam // 51 // adhunA viruddhalakSaNamAcakSatesAdhyaviparyayeNaiva yasyAnyathAnupapattiradhyavasIyate sa viruddhaH // 52 // yadA kenacit sAdhyaviparyayeNAvinAbhUto hetuH sAdhyAvinAbhAvabhrAntyA prayujyate tadA'sau viruddho hetvAbhAsaH // 52 // viruddha hetvAbhAsanuM lakSaNa sAdhyathI viparIta padArtha sAthe je hetunI anyathAnupatti-vyAptine nizcaya thAya te viruddhahevAbhAsa che. pa2. g1 sAdhyathI viparIta padAthe sAthe-sAdhyAbhAva sAthe avinAbhUta-vyAsa hetane jyAre sAdhyanI sAthe avinAbhUta che, evI bhrAntithI prayoga karAya tyAre te viruddhahevAbhAsa che. 52 (Ti.) yadA kenaciditi tArkikeNa // 52 // atrodAharaNam-- yathA nitya eva puruSo'nitya eva vA, pratyabhijJAnAdimattvAt // 53 // 31 AdizabdAt smaraNapramANatadAbhAsAdigrahaH / $2 ayaM ca hetuH prAci sAdhye sAGkhyAdibhirAkhyAtaH / sthiraikasvarUpapuruSasAdhyaviparItapariNAmipuruSeNaiva vyAptatvAviruddhaH / tathAhi-yadyeSa purupaH sthiraikasvarUpa eva, tadA supuptAdyavasthAyAmiva bAhyArthagrahaNAdirUpeNa pravRttyabhAvAt pratyabhijJAnAdayaH kadAcinna syuH; tadbhAve vA sthiraikarUpatvahAniH / avasthAbhedAdayaM vyavahAraH ityapyayuktam / tAsAmavasthAturvyatirekAvyatirekavikalpAnupa 1 etadape" iti mUle / Page #288 -------------------------------------------------------------------------- ________________ 6. 53 hetvaabhaasH| ___'pi kAryatvamastI.tyanaikAntikaM syAt , na viruddhamiti / ayaM ca pakSe zabde vipakSe ghaTAdau vyApya vartate / 1 / hu vaLI je hetune sapakSa hoya ane je pakSa vipakSamAM vyApaka hoya ItyAdi viruddhanA je bhede karavAmAM Ave che, te AnA ja vistArarUpa che, ema samajavuM. te A pramANesapakSavALA viruddhanA cAra bheda- (1) pakSavipakSavyApakaH-5kSa ane vipakSa mannemA vyA54 DAya te. jemake zabda nitya che. kAraNa ke, te kAryarUpa che. prastuta cAre bhedemAM nitya evA vyomAdi sapakSa che. kAryava eTale pitAnAM kAraNene samavAya, ane anityatva eTale evI sattA jene ubhaya anta che. eTale ke, jenI Adi che ane anta paNa che. A pramANe mAnanAranA mate prAgabhAva e nitya kahevAze. tethI prastuta hetu viruddhanuM udAharaNa banI zakaze, ane je prAgabhAvane nitya mAnavAmAM na Ave te prastuta kArya hetu saMpUrNa vipakSavyApI banaze nahi. AthI te pakSavipakSavyApInuM udAharaNa banI zakaze nahi. arthAta prAgabhAva vipakSarUpe hata te temAM kAryotva na hovAthI heta saMpUrNa vipakSa vyApI kahyo te ghaTI zake nahi. ane je je Adimata che te kArya che. AvuM kAryanuM lakSaNa karavAmAM Ave te prArvasAbhAva nitya hovA chatAM paNa kAryarUpa che. tethI karIne kAryatva hetu vyabhicArI thaze paNa viruddha nahi thAya. kAraNa ke, kAryanI prApti nitya ane anitya banemAM thaI. eTale tenI vyApti bemAMthI kenI sAthe che, te vize saMdeha thavAthI vyabhicArI che. prastuta kArya hetu zabdarUpa pakSamAM ane ghaTAdi vipakSamAM vyApIne 29 che. (50) ubhayAntopalakSiteti AdyavasAnalakSaNopalakSitA / ityeke iti vaizeSikAH / tadabhiprAyeNetyAdi anityaM hi taducyate yat sAdi sAntaM ca bhvti| prAgabhAvazcAnAdiH sAntazca, yato ghaTe utpanne mRtpiNDa lakSaNa prAgabhAvasya vinaSTatvAt, ato vaizeSikAbhiprAyeNa prAgabhAvo nityo'nityatvalakSaNAbhAvAt , abhyupagantavyo janarapi / anyathA na vipakSavyApi kAryatva syAditi bhanyathA parAbhiprAyeNa nityatve'naGgIkriyamANe prAgabhAvasya nityatvamAyAti, tatazca kAryatvAditi heturvipakSavyApI na syAt , kintu vipakSakadezavyApI syAt / ko'rthaH nityatvasya hi vipakSA anityA ghaTaprAgabhAvAdayaH, tatazca ghaTe kAryatvaM svakAraNasamavAyo'sti prAgabhAve punarnAsti / kAryatvamiti AdimattvalakSaNam / (Ti0) asyaiveti viruddhasyaiva / prapaJceti parikarIbhUtAH / ubhayAnteti yasya vastuna ubhayau dvAvantI AdyantalakSaNI lakSyete tadanitya, nityaikarUpasyAderantasya cA'darzanAditi vaishepikaaH| tadabhiprAyaNeti teSAM vazepikANAM siddhAntAbhiprAyeNa / viruddhodAharaNamiti prAgabhAvo'sya virudasya hetoudAharaNaM yujyate--nityaH zabdaH kAryatvAt prAgabhAvavat vyomAdivacca / anyatheti prAgabhAvastha vihaddhodAharaNA'karaNe / yadA tvAdIti kevalA Adisattaiva kAryatvam / / vipakSakadezavRttiH pakSavyApako yathA-nityaH zabdaH sAmAnyavattve satyasmadAdibAhondriyagrAhyatvAt / arhatyarthaM kRyAbhidhAnAt grahaNayogyatAmAtraM grAhyatvamuktam , tenAsya pakSavyApakatvaM, vipakSe tu ghaTAdAvasti na sukhAdau / 2 / Page #289 -------------------------------------------------------------------------- ________________ hetvaabhaasH| 277 ...63 tathaikAntAnityatve'pi sAdhye saugatena kriyamANe'yaM hetuviruddhaH; pariNAmipuruSeNaiva vyAptatvAt / tathAhi-atyantocchedadharmiNi puruSe puruSAntaracittavadeka santAne'pi smRtipratyabhijJAne na syAtAm ; nityAnitye puMsi punaH sarvametadavadA.. tamupapadyate / virodhAdeH sAmAnyavizeSavaccitrajJAnavaccAsaMbhavAt / tathA turaGgo'yaM zRGgasaGgitvAdityAdyapyatrodAharttavyam / 3 te ja rIte ekAnta anitya rUpa sAdhyamAM paNa saugatathI apAte A hetu viruddha che, kAraNa ke, te pariNAmI puruSa sAthe vyApta che. te A pramANe sarvathA nAza pAmanArA dhamIpuruSamAM eka saMtAna hovA chatAM paNa puruSAntarano cittanI jema smaraNa ane pratyabhijJAna thaze nahi. arthAt eka puruSanA citta anubhavela padArthanuM smaraNa ke pratyabhijJAna anya purUSane cittamAM thatuM nathI. tema eka saMtAna hovA chatAM paNa prathama anubhava karanAra puruSa sarvathA naSTa thaI gayela hovAthI tenA anubhavela padArthanuM smaraNa ke pratyabhijJAna tenI saMtatimAM nahi thAya. ane nityAnitya puruSarUpa dhamIne vize A badhuM kaI paNa doSa vinA yuktipUrvaka saMgata thaI jAya che, kAraNa ke temAM sAmAnya vizeSanI jema ane - citrajJAnanI jema virodhAdi doSone saMbhava nathI. tIza 241 2515 cha, 12, tene-zI che, vagere hAharaNAne .. viruddha vAlAse! onl. (50)hetuviruddha iti pratyabhijJAnAdimattvAditi hetuH| pariNAmipuruSeNaiveti jainAbhigamapuruSeNaiva / sAmAnyavizeSavaccitrajJAnavaccAsambhavAditi sAmAnya-vizeSavat sAMkhyAnAM citrajJAnavacca saugatAnAM tadvirodhAderasambhavAt / atreti viruddhAvasare / ... (Ti0) ayaM heturiti avasthAmedAditirUpaH / atyantocchedeti Anatye kSaNike Atmani / paruSeti aparapuruSacitte iva / atra vyavahAramAtraM kSaNika AtmA tairabhyupagataH puruSazabdena vAcyaH / sarvametaditi smRtipratyabhijJAnAdi / avadAtamiti ujjvalaM vAdhakapramANAbhAvAt / virodhAderiti nityAnitye vastuni virodho na saMbhavI / sAmAnyeti yathA sAmAnyavizeSA. tmaka vastu ca siddhaM, samAnyamamAnyaM saugatAnAM vizeSa eva kamanIyatAM kalayati ataH sAmAnyavizeSayovirodhastannirAsaH pUrvamevopapAditaH, yathA ca paJcavarNacitrajJAnamekasya jAyate, tathA nityAnityAtmakaM vastu / 64 ye ca sati sapakSe pakSavipakSavyApaka ityAdayo viruddhabhedAste'syaiva prapaJcabhUtAH / tathAhi-sati sapakSe catvAro viruddhAH / pakSavipakSavyApako yathA-nityaH zabdaH kAryatvAt / sapakSazcAtra caturvapi. vyomAdinityaH, svakAraNasamavAyaH kAryatvaM; ubhayAntopalakSitA sattA'nityatvamityeke; .. tadabhiprAyeNa prAgabhAvasyApi nityatvAdyuktameva viruddhodAharaNam / anyathA na vipakSa- vyApi kAryatvaM syAt / yadA tvAdimattvameva kAryatvaM tadA pradhvaMsasya nityatve Page #290 -------------------------------------------------------------------------- ________________ hetvaabhaasH| have sapakSarahita viruddhanA cAra bheda- (5) pakSavirUdavAparA-pakSa ane vipakSamAM vyApIne rahenAra. jemake zabda AkAzane vizeSa guNa che, prameya hovAthI. ahIM hetapakSa rUpa zabda ane vipakSarUpa rUpAdi guNomAM vyApIne rahela che. A cAre dAntamAM AkAzamAM bIje kaI vizeSa guNa na hovAthI sapakSano AbhAva che. (6) vipattiA -pakSa ane vipakSanA ekadezamAM rahenAra. jemake, zabda AkAzane vizeSa guNa che, prayatna karyA pachI thatuM hovAthI. ahIM hetu pakSarUpa puruSAdinA zabdamAM che, jayAre vAyu AdinA zabdamAM nathI. tevI ja rIte vipakSarUpa ghaTAdimAM che, paNa vidyutAdimAM nathI. (7) pakSa vyApa vighAzatti -pakSamAM vyApIne rahenAra ane vipakSanA eka dezamAM rahenAra. jemake zabda AkAzane vizeSa guNa che, bAdriyathI grahaNa karavA cogya hevAthI. ahIM hetu pakSarUpa zabdamAM vyApIne rahela che, jyAre vipakSarUpa rUpAdimAM che paNa sukhAdimAM nathI. (8) vipakSa vyApa radezavRtti-vipakSamAM vyApIne rahenAra ane pakSanA eka dezamAM rahenAra. jemake, zabda AkAzane vizeSa guNa che, padasvarUpa na hovAthI. ahIM hetu pakSanA eka dezarUpa avarNAtmaka zabdamAM che, kAraNa ke vAyu AdithI utpanna thanAra zabda padarUpa nathI, jyAre vipakSa bhUta rUpAdimAM sarvatra A hetu che. zaMkA- viruddha hevAbhAsanA udAharaNa tarIke jaNAvela uparokta ATha bhedamAM je cAra bhede pasavyApaka che te ja viruddha havAbhAsarUpa che, paraMtu bIjA cAra je pakSeka dezavRttirUpa che te viruddha havAbhAsarUpa nathI, kAraNa ke, te asiddha hetvAbhAsanA lakSaNathI yukta che. mATe tene asiddhamAM samAveza the joIe. samAdhAna-tamAruM uparokta kathana cagya nathI. kAraNa ke, te cAre bhedomAM ubhaya lakSaNe ghaTatAM hovAthI te cAre bheda ubhaya vyavahAranA viSayarUpa che. arthAt asiddha hetvAbhAsarUpa paNa che jemaketulA pramANe ane prameyarUpa hovAthI temAM te bannene vyavahAra karAya che. arthAta tulA svayaM prameya che paNa jyAre anya prameyanuM mAna siddha kare che tyAre pramANarUpa che. (pa.) tatraiveti AkAzavizeSaguNe shbde| tatraiveti tatraiva pksse| ayamiti apadAtmakatvAdityaya hetuH / nAnyatreti vrnnaatmke| nanvityAdi paraH / tadasadityAdi sUriH / ubhayalakSaNopapannatveneti asiddhaviruddhalakSaNopapannatvena / pramANaprameyavyavahAravaditi yathA tulobhayavyavahArabhAra matA (Ti) jANatatyAra pakSavipakSaketyAdi / tatraiveti AkAzavizeSaguNaH zabdaH ityevaMrUpe / ayamiti prayatnAnantarAkhyo hetuH / / vipakSavyApaka ityAdi / athamiti heturapadAtmakAkhyaH / avarNAtmaketi vAvAdisamudbhave dhvanI / nAnyatreti na varNAtmake devadattAdikRte / Page #291 -------------------------------------------------------------------------- ________________ 6. 53 ] . hetvaabhaasH| 279 pakSavipakSakadezavRttiryathA-nityaH zabdaH prayatnAnantarIyakatvAt / ayaM hi purupAdizabde pakSe'pi na vAyvAdizabde, ghaTAdau ca vipakSe, na vidyudAdau / 3 / - pakSakadezavRttirvipakSavyApako yathA-nityA pRthivI kRtakatvAt / kRtakatvaM hyaNukAdAvasti pRthivyAM na paramANau, vipakSe tu ghaTAdau sarvatrAsti / 4 / (2) vipakSakadezavRttiH pakSavyApakaH-vipakSanA me dezamA rAya bhane pakSamA - vyApaka hoya che. jemake zabda nitya che, kAraNake sAmAnyavAnuM hoI ApaNuM bAhya IndriyathI grAhya che. ahIM grAhyatvamAM "kRtya pratyaya yogyatA arthamAM thayela hovAthI tene artha-"grahaNanI yegyatA mAtra eTale samaja, ane tethI e hetu zabdarUpa pakSamAM saMpUrNatayA vyApaka che, jyAre vipakSarUpa ghaTAdimAM che, paraMtu sukhAdimAM nathI. (3) pakSavipakSakadezavRttiH-5kSanA ane [qyakSa nA 4 dezamA 2nA. jemake-zabda nitya che. kAraNa ke, te prayatna karyA pachI thanAra che. ahIM pakSAntagata puruSAdinA zabdamAM che. paraMtu pakSAntargata vAyu AdinA zabdamAM nathI. tevI ja rIte vipakSarUpa ghaTAdimAM che, paNa vidyutAdimAM nathI. (4) pakSakadezavRttiH vipakSavyApakaH-5kSanA ye dezamA DAyasana vi5kSamAM vyApIne rahenAra. jemake-pRthvI nitya che, kAraNa ke, te kRtaka che. ahIM: heta dvayagukAdi pRthvImAM che paraMtu paramANumAM nathI, jyAre vipakSa ghaTAdimAM sarvatra che. (pa.) grahaNayogyatAmAtramiti anyathA dezaviprakRSTA kAlaviprakRSTAzca zabdA agrAhyA api vartante, paraM tatrApi yogyatAsti / asyeti hetoH / astIti vipakSA ghaTAdayaste'smadAdivAhyendriyagrAhyAH, ata evAsti / (Ti.) vipaketyAdi // asyeti hetoH / 65 asati sapakSe catvAro viruddhAH / pakSavipakSavyApako yathA-AkAzavizeSaguNaH zabdaH prameyatvAt / yeSu caturbapyAkAze vizeSaguNAntarasyAbhAvAt sapakSAbhAvaH / ayaM ca pakSe zabde vipakSe ca rUpAdau vyApya vartate / 5 / __pakSavipakSakadezavRttiyathA-tatraiva pakSa prayatnAnantarIyakatvAt / ayaM pakSe purupAdizabde eva, vipakSe ca rUpAdAvevAsti, na vAyvAdizabde vidyudAdau ca / 6 / ____ pakSavyApako vipakSakadezavRttiryathA-tatraiva pakSe bAhyendriyagrAhyatvAt / ayaM zabda pakSaM vyApnoti, vipakSe tu rUpAdAvasti na sukhAdau / 7 / vipakSavyApakaH pakSakadezavRttiyathA-tatraiva pakSe apadAtmakatvAt / ayaM pakSakadeze'varNAtmake'sti nAnyatra, vipakSe tu rUpAdau sarvatrAsti / 8 / 66 nanu catvAra eva viruddhabhedA ye pakSavyApakA nAnye, ye pakSaikadeza. vRttayasteSAmasiddhalakSaNopapannatvAt / tadasat / ubhayalakSaNopapannatvenobhayavyavahAraviSayatvAt , tulAyAM pramANaprameyavyavahAravata / Page #292 -------------------------------------------------------------------------- ________________ 282 hetvAbhAsaH / [ ke, vada tathoktaH / ayaM ca sandigdhavipakSavyAvRttikaH, sandigdhAnyathAnupapattikaH, sandigdhavyatireka iti nAmAntarANi prApnoti // 55 // agnikAtika hevAbhAsanuM svarUpa- . je hetunI anyathAnupapattimAM saMdeha thAya te hetu anaikAntika che. 54 u1 hetu keI vakhata sAdhya sAthe dekhAya che, ane kaI vakhata sAdhyAbhAva sAthe paNa dekhAya che, tethI tenI anyathAnupapatti-vyApti) saMdigdha banI jAya che. 54. anaikAtika hetvAbhAsanA bhede- te be prakAre che,-niNatavipakSavRttika, ane saMdigdhavipakSavRttika. 55. phUla je hetunI vRtti vipakSamAM nirNata hoya te-nirNatavipakSavRttika, ane jenI vRtti vipakSamAM saMdigdha hoya te saMdigdhavipakSavRttika che. AnA eTale ke saMdigdhavipakSavRttikanA saMdigdhavipakSavyAvRttika (vipakSamAM saMdigdha abhAvavALo) saMdigdhAnyathAnupapattika (saMdigdha anyathAnupapatti(vyApti)vALA) ane sa digdhavyatireka evAM nAme paNa jANavAM. 55. (paM0) tadabhAve'poti sAdhyAbhAve'pi // 54 // (50) ayaM ceti saMdigdhavipakSavRttikaH // 55 // (Ti0) sAdhyasadbhAve ityAdi // tadabhAve iti // sAdhyAbhAve // 54 // tatrAdyabhedamudAharanti nirNItavipakSavRttiko yathA-nityaH zabdaH prameyatvAt // 56 // 61 prameyatvaM hi sapakSIbhUte nitye vyomAdau yathA pratIyate tathA vipakSabhUte'pyanitye ghaTAdau pratIyata eva; tatazcobhayatrApi pratIyamAnatvAvizeSAt kimidaM nityatvenAvinAbhUtam , utAho ! anityatvena ? ityevamanyathAnupapatteH saMdihyamAnatvAdanaikAntikatAM svIkurute / evaM vahnimAnayaM parvatanitambaH paannddudrvyopettvaadityaadygudA dA prathama bhedanuM udAharaNuM- nirNatavipakSavRttika-jemake, zabda nitya che, kAraNa ke prameya che. 56. ' ha1 prameyatva hetu jema sa5kSarUpa nitya AkAzAdimAM pratIta thAya che, tema vipakSarUpa anitya ghaTAdimAM paNa pratIta thAya che, tethI karIne nitya ane anitya ubhaya sthaLe thatI pratIti samAna hovAthI A prameyatva nitya sAthe avinAbhUta che ke anitya sAthe avinAbhUta che? e pramANe anyathAnupattimAM saMdeha thatA hovAthI anekatika-(vyabhicArI) banI jAya che. tevI ja rIte parvatane A taTa agnivALo che. kAraNa ke pAMDu-(ujajavala) dravyathI yukta che. AvA hetuo paNa niNatavipakSavRttikArnikAntikanAM udAharaNe samajI levAM. 56. (10) pANDudravyopetatvAditi gopAlaghaTIdhUmAdAvapi pANDutvaM bhavati // 56 // Page #293 -------------------------------------------------------------------------- ________________ 6. 54] hetvaabhaasH| 281 7 dharmisvarUpaviparItasAdhanadharmivizeSaviparItasAdhanau tu saugatasaMmatau hetvAbhAsaveva na bhavataH; sAdhyasvarUpaviparyayasAdhakasyaiva viruddhatvenAbhidhAnAt / anyathA samastAnumAnocchedApattiH / tathAhi-anityaH zabdaH kRtakatvAditi heturanityatA sAdhayannapi yo yaH kRtakaH sa zabdo na bhavati, yathA-ghaTaH / yo yaH kRtakaH sa zrAvaNo na bhavati / yathA-sa eveti dharmiNaH svarUpaM vizeSaM ca vAdhate evetyahetuH syAt , nacaivaM yuktamiti // 53 // 67 saugatane mAnya dhamI svarUpa viparIta sAdhana ane "dhamI vizeSa viparIta sAdhana nAmanA be hevAbhAse te banatA ja nathI, kAraNa ke, sAdhyanA svarUpathI viparIta (sAdhyAbhAva)ne sAdhanAra hetune ja viruddha havAbhAsa kahyo che, anyathA samasta anumAnanA uchedana prasaMga Avaze. te A pramANe-zabda anitya che, kRtaka hovAthI. ahIM hetu anityatAne sAdhe che, eTale ke, te dareka dArzanikane mate sahetu che, chatAM paNa je je kRtaka hoya te zabda na hoya, jemake, ghaTa, tathA je je kRtaka hoya te zrAvaNa na hoya, jemake ghaTa; A rIte kRtakatva hetu zabdarUpa dhamInA svarUpa zakhtatva ane te ja dhamInA vizeSa zrAvaNane bAdha kare ja che. mATe te paNa ahetu thaI jaze. 53 (paM0) saiva hi tulA pramANaM bhavati, pramIyate'nayeti kRtvA; saiva ca prameyA bhavati, yadA zuddhA'zuddhA veyamiti parIkSyate / anyatheti anayorapi hetvAbhAsatve sati / tathAhItyAdinA tAvad darzayati / sa zabdo na bhavatIti dharmiNo yat svarUpaM zabdatva tadeveha viparItam / yo yaH kRtakaH sa zrAvaNo na bhavatIti dharmiNo yo vizeSaH zrAvaNe lakSaNastadviparIta sAdhayati / sa eveti ghttH| svarUpamiti zabdatvam / vizeSamiti zrAvaNatvaM vizeSa cetyato'gre viparItamityunneyam // 53 // (Ti0) anyatheti yadRcchayA viruddhatvasvIkAre / sa eveti ghaTa eva // 53 // anaikAntikasvarUpaM prarUpayanti yasyAnyathAnupapattiH saMdihyate so'naikAntikaH // 54 // sAdhyasadbhAve kvaciddhetorvibhAvanAt kvacit tu tadabhAve'pi vibhAvanAdanyathAnupapattiH sandigdhA bhavati // 54 // etabhedasaGkhyAmAkhyAnti sa dvedhA-nirNItavipakSavRttikA sandigdhavipakSattikazca // 55 // 61 nirNItA vipakSe vRttiryasya sa tathA; sandigdhA vipakSe vRttiryasya sa 1 sAdhayatyeve' iti pu1 pratau mudrite ca, kintu syAdvAdaratnAkarAnurodhAdatra 'vAdhate eve. iti saMmatam-da0 syAdvAdaratnAkara pra0 1023 36 Page #294 -------------------------------------------------------------------------- ________________ hetvaabhaasH| [6. 57nathI. arthAta zAkAhArapariNAma sahita ja maitraputratva jJAta che. kAraNa ke jovAmAM AvatAM maitraputromAM zAkAghAhArapariNAma hoya che tyAM ja maitraputratva dekhA de che. samAdhAna-uparokta kathana cAgya nathI. kAraNa ke, keTalAkamAM zAkAhArapariNAma hoya tyAM maitratanayatvane maitraputratva anubhava thato hoya te paNa sarvatra maitraputratva zAkAhArapariNAmathI samanvita (vyAsa) che, e nirNaya kare zakya nathI, kAraNa ke e saMbaMdha paNa sapAdhika che. kAraNa ke temAM zyAmatva upAdhi che. kAraNa ke e ja maitraputramAM zAkAghAhArapariNAma che, ke je zyAma che. vaLI sAdhanane avyApaka hovA chatAM paNa je sAdhyane avyApaka hoya te paNa upAdhi nathI. jemake-dhUmAnumAnamAM khadiratva. khadiratva jema dhUmanuM avyApaka che, tema vahinuM paNa avyApaka che, mATe te upAdhi nathI. (50) tathAbhUtasyeti sAdhanavyApakasya / nanvityAdi paraH / tamantareNeti zAkAcAhArapariNAma vinA / asyeti naitratratvAkhyasAdhanasya / kvaciddarzanAdityato'ye yata iti gamyam / tadbhAva eveti zAkAyAhArapariNAma eva / naivamityAdi sUriH / taddhavabhAvitvAvalokane'pIti tadbhAvabhAvitvaM zAkAdyAhArapariNAmabhAvitvam , avalokana maitraputratAkhyasAdhanasya / tatsambandhasthApIti maitraputratAkhyasambandhasyApi / nopAdhiriti paraM sambandhAbhAvAnna hetutvam / (Ti0) sNdigdhvipkssetyaadi| ayamiti maMtraputratvAditi hetuH / anyatheti sAdhanavyApakAyagIkAre / / vahnisaMvandho'pIti vaizvAnareNAvinAbhAvo'pi / tathAbhUtasyeti sAdhanavyApakasyopAdheH / nanu zAketyAdi / tamiti zAkAdyAhArapariNAmaM vinA / asyeti maitraputrAkhyasya / tatputreviti kiyatsu maitratanayeSu / tadbhAva eveti zAkAdyAhArapariNAmabhAve / taddhAvAditi metraputratAbhAvAt / kvaciditi ekasmiMstatputre / tadbhAvabhAvitveti zAkAdyAhArapariNAmenA. vinAbhAvasya / taddhIti khAdiratvam / .57 // $3 aprayojako'yaM hetvAbhAsa ityapare / paraprayuktavyAptyupajIvI hi heturaprayojakaH, parazcopAdhiH sa cAtrAstIti / na caivamapi nAmabhede kazcid doSaH, sandigdhavipakSavRttikatvAnatikramAt / ye tu pakSasapakSavipakSavyApakAdayo'naikAntikabhedAste'syaiva prapaJcabhUtAH / tathAhi-pakSasapakSavipakSavyApako yathA-anityaH zabdaH prameyatvAt / ayaM pakSe zabde sapakSe ghaTAdau vipakSe vyomAdau cAsti / 1 / 63 keTalAka A hetvAbhAsane aprAjaka kahe che. para eTale upAdhi ane upAdhithI yukta evI vyAptine Azraya je hetune levuM paDe te aprAjaka kahevAya che. ane te upAdhi A hetumAM che. A rIte nAmademAM koI doSa nathI. kAraNa ke tethI saMdigdhavipakSavRttitvanuM ullaMghana thatuM nathI. $4 vaLI pakSasapakSavipakSavyApakAdi je anaikAntika hetvAbhAsanA bhede che, te A hetvAbhAsanA ja vistArarUpa che ema jANavuM, te A pramANe - Page #295 -------------------------------------------------------------------------- ________________ haitramAsa . atha dvitIyamedumurAnitasndigdhvipkssttiko yathA-vivAdapadApannaH puruSaH sarvajJo na bhavati vaktRtvAt // 57 // 61 vaktRtvaM hi vipakSe sarvajJe sandigdhavRttikam ; sarvajJa kiM vaktA Ahosvinna vaktA ? iti saMdehAt / evaM sa zyAmo maitraputratvAdityAdyapyudAharaNIyam / 62 sopAdhirayamiti naiyAyikAH / upAdhiH khalvatra zAkAdyAhArapariNAmaH, sAdhanAvyApakatve sati sAdhyena samavyAptikatvAt / sAdhanavyApakaH khalapAdhina bhavati / anyathA vahnisaMbandho'pi dhUmasya sopAdhiH syAt , ArTendhanasaMbandhasya tathAbhUtasya saMbhavAt / nanu zAkAdyAhArapariNAmo'pi maitraputratvAkhyasAdhanasya vyApaka eva; tamantareNA'sya hetoH kacidadarzanAt / paridRzyamAnakatipayatatputreSu tadbhAva eva tadbhAvAditi cet, naivam / kacittadbhAvabhAvitvAvalokane'pi sarvatra maitraputratA zAkAdyAhArapariNAmasamanviteveti nirNetumazakteH / tatsaMbandhasyApi sopAdhikatvAt / zyAmatvarUpasyopAvidyamAnatvAt / maitraputro'pi hi sa eva zAkAdyAhArapariNatimAn yaH zyAma iti / sAdhanAvyApako'pi yaH sAdhyasyApyavyApako nAsAvupAdhiH / yathA-dhUmAnumAne khAdiratvam / taddhi yathA-dhUmasya, evaM vaherapyavyApakameveti nopAdhiH / bIjA bhedanuM udAharaNa- saMdigdhavipakSavRttika, jemake-vivAdagrasta puruSa sarvA nathI, kAraNa ke te vaktA che. pa7 $1 vipakSa evA sarvajJa puruSamAM vakatRtvanI saMdigdha vRtti che. kAraNa ke, sarvajJa vaktA che ke vaktA nathI, emAM saMdeha che. e ja pramANe te zyAma che maitraputra hovAthI, jovAmAM AvatA maitraputra samUhanI jema, Adi udAharaNa paNa che. A maitraputra hovAthI e hetu upAdhivALe che, ema taiyAyikonuM kahevuM che ane ahIM "zAkAghAhArapariNAma e upAdhi che, kAraNa ke sAdhanane avyApaka chatAM je padArtha sAdhyanI sAthe samavyAptivALo hoya te upAdhi kahevAya che. paraMtu sAdhanane vyApaka hoya te upAdhi nathI. zaMkA-sAdhananA vyApakane upAdhi kahevAthI zuM thAya ? hRra samAdhAna-sAdhananA vyApakane upAdhi kahevAthI, dhUma hetune vaDhi saMbaMdha paNa upAdhivALe thaI jaze, kAraNa ke Azvana saMbaMdha sAdhanabhUta dhUmane vyApaka che ja. arthAt vyApti pote ja sopAdhika thaI jaze. paNa vyApti te nirupAdhika hevI joIe. AthI sAdhananA vyApakane upAdhi kahI zakAya nahi zaMkA-zAkAghAhAra pariNAma paNa "maitraputratva hetune vyApaka ja che, kAraNa ke, zAkAghAhArapariNAma vinA A "maitraputratva hetu kadI paNa vAta Page #296 -------------------------------------------------------------------------- ________________ 286 hetvaabhaasH| [6. 17-- (Ti0) nAyaM gauriti ayaM gvyH| 68 pakSasapakSavipakSaikadezavRttiryathA-nityA pRthivI, pratyakSatvAt / ayaM pakSe ghaTAdAvasti, na paramANvAdau, sapakSe sAmAnyAdAvasti, nAkAzAdau, vipakSe bubudAdAvasti, nApyayaNukAdoM, ayogyakSaviSayatvamevAtra pratyakSatvaM draSTavyam / 5 / 9 pakSasapakSakadezavRttivipakSavyApako yathA-dravyANi dikkAlamanAMsi, amUtatvAt / ayaM pakSe dikkAlayorvartate, na manasi, sapane vyomanyasti, na ghaTAdau, vipakSaM tu guNAdikaM vyAmoti / 6 / 610 pakSavipakSakadezavRttiH sapakSavyApako yathA-na dravyANi dikkAlamanAMsi, amUrttatvAt / prAktanavaiparItyena sugamametat / 7 / 11 sapakSavipakSavyApakaH pakSakadezavRttiryathA-na dravyANi AkAzakAladigAtmamanAMsi, kSaNikavizeSaguNarahitatvAt / ayaM pakSe kAladigmanaHsu vartate, nAkAzAtmasu, sapajhaM guNAdikaM vipakSaM ca pRthivyaptejovAyurUpaM vyApnoti / 8 / 68 (6) kSatrapaviparAtti -pakSa, sapakSa ane vipakSanA eka dezamAM rahenAra. jemake, pRthvI nitya che, pratyakSa hovAthI. A hetu pakSa ghaTAdimAM che paNa paramANu vigeremAM nathI. sapakSa sAmAnyAdimAM che, jyAre AkAzAdimAM nathI. vipakSamAM budubudAdimAM che paraMtu jalIya drayaNukAdimAM nathI. prastutamAM pratyakSane artha acagInuM pratyakSa samajavAno che. $ (6) gharaghArAvRttivAdArU-pakSa ane sapakSanA eka dezamAM rahenAra ane vipakSamAM vyApaka. jemake, dipha-dizA, kAla ane mana dravya che. kAraNa ke, te amUrta che. A hetu pakSa dipha ane kAlamAM che, jyAre manamAM nathI, sapakSa AkAzAdimAM che paNa ghaTAdimAM nathI, vipakSa guNamAM vyApIne rahela che. $10 (7) padghavirAvRtti sAkSaratharg-pakSa ane vipakSanA eka dezamAM rahenAra tathA sapakSamAM vyApaka jemake-"dipha, kAla ane mana dravya nathI kAraNa ke, te amUrta che. A hetu pakSa dipha ane kAlamAM che, jyAre manamAM nathI, vipakSa AkAza ane AtmA che paNa ghaTAdimAM nathI, jyAre sapakSa adravyarUpa guNAdimAM sarvatra che. S11 (8) rarapavipakSasthApalA pAttA-sapakSa ane vipakSamAM vyApaka hoya, ane pakSanA eka dezamAM rahenAra. jemake, AkAza, kAla, di, AtmA ane mana dravya nathI, kAraNa ke, te kSaNika vizeSaguNathI rahita che. A hetu pakSa kAla, dipha ane manamAM che paNa AkAza ane AtmAmAM nathI. sapakSa guNAdi(pAMca) ane vipakSa pRthvI, pANI, teja, agni ane vAyumAM vyApaka che. Page #297 -------------------------------------------------------------------------- ________________ 285 6. 57 hetvaabhaasH| (1) pakSasapakSavipakSavyApakaH--56 sapakSa mane vipakSamA vyApIne 2 nA2. jemake, zabda anitya che, prameya hovAthI. A hetu pakSa zabda, sapakSa ghaTAdi ane vipakSa AkAzAdi ema traNamAM vyApta che. (Ti0) aprayojako'yamiti maitraputrAkhyaH / atreti maitraputrAkhye hetau / evamapIti sopAdhitvAdiprayojakatve'pi / / ___asyaiveti saMdigdhavipakSavRttikasyaiva / pra paJceti pricchdiibhuutaaH| tasyaiva medAstatraivAntarbhUtA ityarthaH / 65 pakSavyApakaH sapakSavipakadezavRttiryathA-anityaH zabdaH pratyakSatvAt / asmadAdIndriyagrahaNayogyatAmAtraM pratyakSatvamatrAbhipretaM, tato nAsya pakSatrayavyApakatvaM pakSakadezavRttitvaM vA prasajyate / pakSe hi zabde'yaM sarvatrAsti, na sapakSavipakSayoH, ghaTAdau sAmAnyAdau ca bhAvAt , dvayaNukAdau vyomAdau cAbhAvAt / 2 / 6 pakSasapakSavyApako vipakSakadezavRttiryathA-gaurayaM, viSANitvAt / ayaM hi pakSaM gAM sapakSaM ca gavAntaraM vyApnoti, vipakSe tu mahiNyAdAvasti, na tu turaGgAdau / 2 / 7 pakSavipakSavyApakaH sapakadezavRttiryathA-nAyaM gaurviSANitvAt / ayaM pakSaM gavayaM vipakSaM ca gAM vyApnoti, sapakSe tu mahiNyAdAvasti, na tu turaGgAdau / 4 / 5(2)pakSavyApakaH sapakSavipakSakadezavRttiH-5kSama vyAsa hoya mana sapakSa tathA vipakSanA eka dezamAM hoya. jemake- zabda anitya che, pratyakSa hovAthI. ahIM pratyakSa eTale ApaNI Indri dvArA grahaNanI yogyatA samajavI. tethI A hetu traNe pakSamAMarthAta pakSa, sapakSa ane vipakSamAM vyApaka nahi bane athavA pakSe,dezavRtti paNa nahi bane, kAraNa ke A hetu zabdarUpa pakSamAM sarvatra che. sapakSa ghaTAdimAM che paraMtu kyaNukAdimAM nathI. vipakSa sAmAnyAdimAM che paraMtu AkAzAdimAM nathI. (3) pakSasapakSavyApako vipakSakavRttiH-5kSa tathA sakSama vyA54 Doya mane vipakSanA eka dezamAM hoya. jemake-A gAya che, ziMgaDAvALI hovAthI. ahIM hetu pakSa prastuta gAyamAM ane sapakSa anya gAmAM vyApta che. jyAre vipakSa mahiSyAdi-bheMsa vigere)mAM che paraMtu ghaDA AdimAM nathI. 7 (4) pakSavipakSavyApakaH sapakadezavRttiH-5kSa tathA vipakSamA vyA54 hAya ane sapakSanA eka dezamAM hAya. jemake-A gAya nathI, ziMgaDAvALI hovAthI, A hetu pakSa gavaya (rejha) ane vipakSa gAyamAM che, jyAre sapakSa mahikhyAdimAM che paraMtu azvAdimAM nathI. ___(paM0) atrAbhipretamiti anyathA yogipratyakSasya sapakSavipakSAdipratyakSamevAsti / asyeti hetoH / pakSakadezavRttitvamiti anyathaike zabdA dezaviprakRSTAdayo'pratyakSA api vidyante paraM tatrApi yogyatA'styeva / ghaNukAdAviti sa pakSe / vyomAdAviti vipakSe / ayamiti gavayaH / Page #298 -------------------------------------------------------------------------- ________________ 288 hetvaabhaasH| [6.57 613 yaM ca viruddhAvyabhicArinAmAnamanaikAntikavizeSamete vyatAniSuH, yathAanityaH zabdaH, kRtakatvAt ghaTavat / nityaH zabdaH, zrAvaNatvAt , zabdatvavaditiH so'pi nityAnityasvarUpAnekAntasiddhau samyagghetureva; tadaparapariNAmitvAdihetuvat / sarvathaikAntasiddhaye punarupanyasto'sau bhavatyeva hetvAbhAsaH, sa tu viruddho vA saMdigdhavipakSavRttiranaikAntiko veti na kazcidviraddhAvyabhicArI nAma / evaM ca asiddhaviruddhAnakAntikAstraya eva hetvAbhAsA iti sthitam / $13 vaLI bauddhoe viruddhAvyabhicArI nAmano agnikAntikano bheda jaNAvyuM che. jemake zabda anitya che, kRtaka hovAthI, ghaTanI jema, ane zabda nitya che, zravaNane viSaya hovAthI, zabdatvanI jema, te paNa tenI jevA bIjA hetu 'pariNAmitva' mAhinI bhane nityAnityas135 mane Antane siddha 42 to samyagu hetu ja che, paNa je tene sarvathA ekAntanI siddhi mATe upanyAsa karavAmAM Ave te tehevAbhAsa thAya ja che. paraMtu te prasaMge te viruddha havAbhAsa athavA saMdigdhavipakSavRtti nAmane anaikAtika thAya che, mATe viruddhavicArI . nAmane kaI hetvAbhAsa nathI. eTale A rIte asiddha, viruddha ane anaikAntika-A traNa ja hetvAbhAsa cha, se siddha thayu. (paM.) ete iti saugatAH / (Ti.) yaM cetyAdi // pate vyatAnipuriti saugatA vistArayAmAsuH / tadapareti tasmAnnityAnityazabdAdaparaM pariNAmitvAdi tadvat / sarvathaikAnteti nityasya vA anityasya vA siddhaye // asAviti hetuH / 14 nanvanyo'pyakiJcitkarAkhyo hetvAbhAsaH parairuktaH, yathA-pratIte pratyakSAdinirAkRte ca sAdhye heturakiJcitkaraH / pratIte, yathA-zabdaH zrAvaNaH, zabdatvAt / pratyakSAdinirAkRte, yathA-anuSNaH kRSNavarmA, dravyatvAda; yatinA vanitA sevanIyA, puruSatvAdityAdiH; sa kathaM nAtrAbhihita iti - cet , ucyate / nanveSa hetunizcitA'nyathAnupapattyA sahitaH syAdahito vA / prathamapakSe, hetoH samyaktve'pi pratItasAdhyadharmavizeSaNapratyakSanirAkRtasAdhyadharmavizeSaNA''gamanirAkRtasAdhyadharmavizeSaNAdipakSAbhAsAnAM nivArayitumazakyatvAt taireva duSTamanumAnam / na ca yatra pakSadoSastatrAvazyaM hetudopo'pi vAcyaH, dRSTAntAdidoSasyApyavazyaM vAcyatvaprasakteH / dvitIyapakSe tu yathoktahetvAbhAsAnAmanyatamenaivAnumAnasya duSTatvam / tathA hi-anyathAnupapatterabhAvo'nadhyavasAyAdviparyayAt saMzayAdvA syAt, prkaaraantraasNbhvaat| tatra ca krameNa yathoktahetvAbhAsAvatAra iti noktahetvAbhAsebhyo'bhyadhikaH kazcidakiJcitkaro nAma / Page #299 -------------------------------------------------------------------------- ________________ 6. 57] hetvaabhaasH| 287 (10) atra pratyakSatvaM draSTavyamiti yoginaH punaH sarvaM pratyakSameveti / na manasIti mUrtatvAnmanasaH / asarvagatadravyaparimANa mUrtiH / mano hi yadi sarvagataM syAt , tadA paJcAnAmapIndriyANAM yugapadvipayopalambhaH syAt / na ca bhavati / tasmAnna sarvagataM manaH, 'yugapadjJAnAnutpattirmanaso liGgam' nyAyasU0 1. 1. 16.] iti vacanAt / vipakSakadezavRttiriti vipakSA guNAdayaH / nAkAzAtmasviti AkAzavizeSaguNaH zabdaH, AtmavizeSaguNazcaitanyam / prAcyetyAdinaitadeva vyAcapTe / (Ti.) ApyadvayaNukAdAviti apsambandhi nodvayaNukA na nayanaviSayatAmAvibhrati / ayogya teti asmadAdyakSagocaratvam / yato yogijJAnamapratihatazakti dvayaNukAdAvapi prasaramAsAdayati / na dravyANItyAdi // amUrtatvAditi vaizeSikamate asarvagatadravyapariNAmaM mUrtiH / nAkAzAtmasviti zabdajJAnayoH kSaNikavizeSaguNayostatra sadbhAvAt / pRthivIti gandhAdayo hi pRthivyAdInAM nityaguNA na kSaNikAH / 612 yazca nityaH zabdaH zrAvaNatvAdityAdi sapakSavipakSavyAvRttatvena saMzayajanakatvAdasAdhAraNAnaikAntikaH saugataiH samAkhyAyate; naipa sUkSmatAmaJcati; zrAvaNatvAddhi zabdasya sarvathaiva nityatvaM yadi sAdhyate tadA'yaM viruddha eva hetuH, kathaJcidanityatvasAdhanAt / prAcyAzrAvaNatvasvabhAvatyAgenottarazrAvaNatvasvabhAvotpatteH kathazcidanityatvamantareNa zabde'nupapatteH / atha kathaJcinnityatvamasmAcchande sAdhyate tadA'sau samyagghetureva, kathaJcinnityatvena sArddhamanyathA'nupapattisadbhAvAditi nAyamanaikAntikaH / 12 'zapa nitya cha, zravo driyanA viSaya DAvAthI.'-2mA 'zrAvaNatva' itanA sapakSa (vyamAdi) vipakSa-(ghaTAdimAM abhAva hovAthI saugate A hetune asAdhAraNa anikAtika kahe che, paraMtu temAM temanI sUkSmatA jaNAtI nathI, kAraNa ke, zabdanI zrAvaNutAne kAraNe je zabdane sarvathA nitya sadhAya to e zrAvaNatva hetu viruddha ja che, kAraNa ke-A hetu kathaMcita anityatvane ja sAdhanAra ja che. kAraNa ke-zabda pitAnA pUrvakAlIna azrAvaNatvasvabhAvano tyAga kare tyAre ja uttarakAlIna zrAvaNatvasvabhAva utpanna thAya che, eTale zabda je kartha. cit anitya na hoya te te zravaNane viSaya banI zakato nathI. ane je zrAvaputvathI zabdamAM kathaMcita nityatva siddha karavAmAM Ave to te samyagu hatuM ja che, kAraNa ke, te zrAvaNatva hetunI vyApti kathaMcita nityatva sAthe che, AthI te anaikAtika nathI. (paM0) prAcyAzrAvaNatvasvabhAvaparityAgenetyAdi / yAvadbhASAvargaNAnisargoM na bhavati taavdshraavnnsvbhaavH| yadA ca nisargo bhavati tadottarazrAvaNatvasvabhAvaH / zabdazcAnvayI iti bhaavH| (Ti0) yazca nitya ityaadi| sapakSavipakSeti zabdatvaM nAma kaizcit sapakSatvenopAdIyate. tathApi zabdAdvaitavAdI 'zabdatvasAmAnyaM na mnyte| tanmatena zabdatvaM sapakSo nAsti / atha kathaMciditi / asmAt zrAvaNatvAkhyahetoH / asAviti hetuH / Page #300 -------------------------------------------------------------------------- ________________ 290 ghekhAtA teM kAla hetune praga kAla che. te maryAdAne utsaddIna eTale ke pakSa pratyakSa ane AgamathI bAdhita rtha hoya chatAM paNa je tevA pakSane vize hetu vartana mAna hoya che. te kAlAtyayAdiSTa che, ema samajavuM ane A hetvAbhAsa aki . cikara hetvAbhAsamAM kahela duSaNathI ja duSita thayela jANa. (60) tota toyatoDaSe kartha ti zepa 16 prakaraNasamo'pyaprakaTanIya eva / asya hi lakSaNaM; yasmAt prakaraNacintA sa nirNayArthamapadiSTaH prakaraNasama iti; yasmAt prakaraNasya pakSapratipakSayozcintA vimarzAtmikA pravartate / kasmAccAsau pravartate ?, vizeSAnupalambhAt, sa. eva vizeSAnupalambho yadA nirNayArthamapadizyate tadA prakaraNamanativartamAnatvAt / prakaraNamaso bhavati, prakaraNe' pakSa pratipakSe ca samastulya iti / yathA-anityaH / zabdo nityadharmAnupalabdherityekeMnokte, dvitIyaH prAha-yadyanena prakAreNAnityatvaM sAdhyate tarhi nityatAsiddhirapyastu, anyatarAnupalabdhestatrApi sadbhAvAt / tathAhi-nityaH zabdo'nityadharmAnupalabdheriti / ayaM cAnupapannaH, yato yadi nityadharmAnupalabdhinizcitA, tadA kathamato nAnityatvasiddhiH 1, athAnizcitA, tarhi saMdigdhAsiddhataiva doSaH / athaM yogyAyogyavizeSaNamapAsya nityadharmANAmanupalabdhimAtraM nizcitameva, tattarhi vyabhi- : cAryeva / prativAdinazcAsauM nityadharmAnupalabdhiH svarUpAsidaiva nityadharmopalabdhestatrAsyaH siddheH / evamanityadharmAnupalabdhirapi parIkSaNIyA, itiH siddhaM traya.. evaM hetvAbhAsAH // 5 // phuva6 prakaraNasama hetvAbhAsa paNa prakaTa karavA cogya nathI. prakaraNasamanuM lakSaNa AvuM che -"prakaraNa eTale pakSa ane pratipakSanI vimarzAtmaka cintA jenAthI pravate te prakaraNasama che. zakA-prakaraNamAM A citA zAthI thAya che ? samAdhAna-prakaraNa-(pakSa ane pratipakSa)mAM vizeSanI anupalabdhi hoya . te, ane e ja vizeSAnupalaMbhane jyAre nirNaya mATe prayoga karAya tyAre. prakaraNanuM ulaMghana thatuM na hovAthI prakaraNasama thAya che. kAraNa ke, prakaraNa pakSa ane pratipakSamAM vizeSanI anupalabdhi samAna che. te A pramANe-zabda anitya che, nitya dharmonI upalabdhi thatI nahi hovAthI. A pramANe ke eka vAdIe kahyuM tyAre anya vAdI kahe che ke, je A pramANe tamAruM anityatva sAdhya siddha karaze te te ja rIte nityatAnI siddhi paNa thAo. kAraNa ke zabda nitya che, anitya dharmonI upalabdhi thatI na hovAthI. A pramANe nitya sAMdhyamAM paNa anupalabdhine sadbhAva che. tAtparya evuM che ke nityatA ane anityatA bannenI sAdhaka anupalabdhio samAnabhAve che. tethI bannene nirNaya thi joIe. Page #301 -------------------------------------------------------------------------- ________________ . 17] hetvaabhaasH| 289 ' g14 zaMkA-anya dArzanika akiMcitkara nAmane hevAbhAsa kahyo che, jemake, sAdhya pratIta hoya tyAre athavA pratyakSAdithI nirAkRta hoya tyAre hetu akiMcitkAra che. pratItanuM udAharaNa-jemake, zabda zravaNane viSaya che, kAraNa ke te zabda che. pratyakSAdinirAkRtanuM udAharaNajemake agni anuSNa che, dravya hovAthI. ahIM anuSNa sAdaya spazana pratyakSathI bAdhita che. yatie vanitAnuM sevana karavuM joIe, kAraNa ke te puruSa che ItyAdi. A anumAnamAM vanitA sevanarUpa sAthe AgamabAdhita che te te aki. cikara havAbhAsa tame e kema na kahyo ? samAdhAna-bhAI! ahIM prazna che ke, A akiMcakara hetu nizcitAnyathAnupapattithI yukta che ke tenAthI rahita che? pahele pakSa kaho te hetu samyapha hovA chatAM paNa pratItasANadharma vizeSaNa, pratyakSanirAkRtasAdhyadharma vizeSaNa ane AgamanirAkRtasAdhya dharma vizeSaNAdi pakSAbhAsanuM nirUpaNa karavuM zakya nathI, eTale te pakSAbhAsane kAraNe ja anumAna dUSita thayela che, ane jyAM pakSadoSa hoya tyAM avazya hetudoSa paNa kahevo joIe evo niyama nathI. kAraNa ke, tema mAnavAthI dRSTAntAdi doSa paNa avazya kahevAno prasaMga Avaze. bIjo pakSa mAne te je hevAbhAse kahyA che, temAMthI keI paNa eka hevAbhAsathI anumAnanI duSTatA siddha thaI jaze. te A pramANe-anyathAnupatti viSe je anadhyavasAya, viparyaya ke saMzaya hoya te tene abhAva thAya che, paNa bIjA koI kAraNe thato nathI. ane temAM te anukrame asiddha, viruddha ane annakAntika hatvAbhAsa thAya che. mATe kahela hetvAbhAsethI jude koI akiMcikara nAmane hatvAbhAsa nathI. __(paM.) yatinA vanitA sevanIyeti ityaagmniraakRtH| atreti anaikAntikAvasare / abhihita iti AcAryeNa / anadhyavasAyAdviparyAyAt saMzayAdvA syAditi yathAkramamasiddhaviruddhAnaikAntikAnAM bIjAnAm / (Ti.) nanvanyo'pItyAdi / sa iti akiJcitkarAkhyaH / ati hetvaabhaasprkrnne| tathAhyanyattheyAdi // anadhyavasAyAdasiddhaH, viparyayAdviruddhaH, saMzayAdanaikAntikaH / prakAreti asiddhaviruddhAnekAntikAnAM saMbhave anyA vidhaiva nAsti // 57 // 15 evameva na kAlAtyayApadiSTo'pi / tathAhi-asya svarUpaM kAlAtyayApadiSTaH kAlAtIta iti; hetoH prayogakAlaH pratyakSAgamAnupahatapakSaparigrahasamayastamatItya prayujyamAnaH pratyakSAgamabAvite viSaye vartamAnaH kAlAtyayApadiSTo bhavatIti / .ayaM cAkiJcitkaradUSaNenaiva dUSito'vaseyaH / 6 15 e ja rIte kAlAtyayApAdiSTa nAmano hevAbhAsa paNa nathI. te A pramANe-pratyakSa ane Agama pramANathI anirAkRta pakSanuM je kAle grahaNa thAya 39. Page #302 -------------------------------------------------------------------------- ________________ dRssttaantaabhaasH| [ 6. dUra sAthadharmA, 5 saMdigdhasAdhanadharmA, saMdigdhobhayadharma, 7 ananvaya, 8 apradazitAnvaya, 9 viparItAnvaya 59 1 sUtramAM Iti" zabda prakAranI samApti mATe che, arthAta sAdhammadaSTantAbhAsane ATalA ja prakAro che ema jANavuM. 59. krameNAmUn udAharantitatrApauruSeyaH zabdo'mUrtatvAd duHkhavaditi sAdhyadharmavikalaH // 1 // 60 // 61 puruSavyApArAbhAve duHkhAnutpAdena duHkhasya pauruSeyatvAt / tatrApaurupeyatvasAdhyasyAvRttarayaM sAdhyadharmavikala iti // 1 // 60 // tasyAmeva pratijJAyAM tasminneva heto paramANuvaditi sAdhanadharma vivAhara merAddazA 6.1 paramANau hi sAdhyadharmo'paurupeyatvamasti, sAdhanadharmastvamUrtatvaM nAsti, mUrttatvAt paramANoH // 2 // 61 // sAdhammaSTAnnAbhAsanAM anukrame udAharaNe- sAdhyadharmavikala, jemake zabda aparAya che, amUrta hevAthI, duHkhanI jema. 60 61 puruSanA vyApAra vinA dupatti thatI nathI mATe dukha pauruSeya che. tethI karIne A duHkharUpa daSTAntamAM apauruSeyAtmaka sAdhya nathI mATe sAdhyadharmavikala nAmanA daSTAtAbhAsanuM A udAharaNa che ema jANavuM 60 te ja pratijJA ane te ja hetumAM paramANurUpa dRSTAna sAdhanadharmathI vila che, 61 $1 dRSTAntarUpa paramANumAM apauruSeyatva sAdhya to che, paraMtu amUltatvarUpa sAdhana temAM nathI, kAraNa ke paramANu mUrNa che, mATe "sAdhanadharmavikala nAmanA dRSTAntAbhAsanuM A udAharaNa che ema jANavuM 61. (Ti0) tasyAmeveti aporuSeyaH zabdo'mUtatvAt paramANuvat // 61 // iti zrIsAdhupUrNimAgacchIyazrImadAcAryaguNacandrasUriziSyapaM0jJAnacandraviracite ratnAkarAvatArikATippanake SaSThaH paricchedaH ||ch|| gaM0 206 a 21 // cha / zrIH // DhAhityamavadhavinA rUAdarA tasyAmeva pratijJAyAM tasminneva ca hetau kalazadRSTAntasya pauruSeyatvAnmUrtatvAcca sAdhyasAdhanobhayadharmavikalatA // 3 // 62 // kalazarU5 duSTAnta ubhayadharmavikala che. 62. $1 te ja pratijJA ane te ja heturUpa anumAnamAM kalaza dRSTAtamAM apauruSeyatva sAdhya ane amUrtava sAdhana e bane dharmo nathI, mATe A ubhayadharmavikala" nAmanA dRSTAntAbhAsanuM udAharaNa jANavuM. 62. Page #303 -------------------------------------------------------------------------- ________________ * pkatAmArA ra A prakaraNasama hevAbhAsa paNa yuktiyukta nathI. kAraNa ke, zabdarUpa dhamImAMpakSamAM nityadharmAnupalabdhi je nizcita hoya te temAM aniyatvanI siddhi kema nahi thAya? ane je anizcita hoya te temAM saMdigdhAsiddhatA doSa tAvaze. gya-agya vizeSaNa dUra karIne-arthAt yogya ke agya nityadharmonI anupalabdhi ema nahi, paNa kevala nityadharmonI anupalabdhi nizcita che, ema kahe te paNa te hetu vyabhicArI che. kAraNa ke nityadharmonI upalabdhi thAya paNa che ane prativAdIne A nitya dharmAnupalabdhi hetu svarUpAsiddha che, kAraNa ke, prativAdIne te pakSamAM nitya dharmopalabdhi paNa siddha che, e ja rIte eTale ke nityadharmAnupalabdhinI jema anityadharmAnupalabdhinI parIkSA karavI. mATe traNa ja rahevAbhAse che e siddha thayuM. pa7 __ (paM0)lakSaNamiti nyAyAdAvityuktam / yadasmAdityAdinA etadeva vyAcaSTe / prakaraNamiti prakaraNaM karmatApannam / yathetyAdinA darzayati / tatrApIti nityatAsiddhau / ayaM cetyAdi suuriH| 'yogyAyogyavizeSaNamapAsyeti nityasAdhanayogya-anityasAdhanayogyavizeSaNaM tyaktvA / nityadharmopalavdheriti atra ca kAkkA vyAkhyA / asyeti prtivaadinH| evamanityadharmA'nu. palabdhirapIti vAdinaH svarUpasiddhaiva, anityadharmopalabdhestatrAsya siddheH // 54 // atha dRSTAntAbhAsAn bhAsayantisAdharmyaNa dRSTAntAbhAso navaprakAraH // 58 // 61 dRSTAnto hi prAg dviprakAraH proktaH, sAdharyeNa vaidhamryeNa ca / tatastadAbhAso'pi tathaiva vAcya iti saadhrmydRssttaantaabhaasstaavtprkaartodrshitH||58|| prakArAneva kIrtayantisAdhyadharmavikalaH, sAdhanadharmavikalaH, ubhayadharmavikalaH, sandigdhasAdhya'dharmA, sandigdhasAdhanadharmA, sandigdhobhayadharmA, ananvayo ____'pradarzitAnvayo viparItAnvayazceti // 59 // 6 1 itizabdaH prakAraparisamAptau, etAvanta eva sAdharmyadRSTAntAbhAsaprakArA udyaH zA. dRSTAntAbhAsanuM jJApana- sAdhamyathI daSTAnnAbhAsa nava prakAre che. 58 S1 sAmya dRSTAnta ane vaidhamya duSTAta, ema daSTAnta be prakAre che. trIjA paricchedamAM pahelAM kahevAI gayela che, tethI tene AbhAsa paNa te ja rIte jANo joIe. ahIM prathama sAdhamyadRSTAntAbhAsa tenA bhedapUrvaka jaNAvela che. 58. sAdhamyaSTAntabhAsanA prakAro-- $1 sAdhyadharmavikala, 2 sAdhanadharmavikala, 3 ubhayadharmavikala, 4 saMdidha Page #304 -------------------------------------------------------------------------- ________________ suMdaratAmArA 61 atra yadyapi vAstavo'nvayo'sti tathApi vAdinA vacanena na prakAzita ityapradarzitAnvayatvam / yadyapyatra vastuniSTo na kazcidopastathApi parArthAnumAne vacanaguNadoSAnusAreNa vaktaguNadoSau parIkSaNIyAviti bhavatyasya vAcanikaM duSTatvam / evaM viparItAnvayApradarzitavyatirekaviparItavyatirekeSvapi draSTavyam / / 8 // 6 // zabda anitya che, kRtaka hovAthI, ghaTanI jema, A apradarzitAnvaya che. 67 $ A anumAnamAM vastuni anvaya-(vyApti) che, te paNa vAdIe te svavacana dvArA prakAzita karela nathI mATe ahIM apradazitAnvaya che, ema jANavuM. jo ke ahIM vastagata keI deSa nathI te paNa parAthanamAnamAM vacananA guNa ane doSanA anusAre vaktAnA paNa guNa ane de parIkSA karavA lAyaka che, mATe A anumAnamAM vAdIne vacana nimittaka doSa che, ema jANavuM. mATe A IchapuruSa apradarzitAnvaya dRSTAnnAbhAsanuM udAharaNa che ane A ja rIte viparItAnvaya, apradarzita, vyatireka, viparIta vyatirekamAM paNa samajavuM 67 anityaH zabdaH kRtakatvAt , yadanityaM tat kRtakaM ghaTavaditi viparItAnvayaH // 9 // 68 // 61 prasiddhAnuvAdena hyaprasiddhaM vidheyam / prasiddhaM cAtra kRtakRtvaM hetutvenopAdAnAd, aprasiddha tvanityatvaM sAdhyatvena nirdezAt / iti prasiddhasya kRtakatvasyaivAnuvAdasarvanAmnA yacchabdena nirdezo yuktaH, na punaraprasiddhasyAnityatvasya; anityatvasyaiva ca vidhisarvanAmnA tacchabdena parAmarza upapanno na tu kRtakatvasya // 9 // 68 // zabda anitya che, kRtaka hevAthI, je anitya heya te kRtaka heya, ghaTanI jema. ahIM viparItAnvaya che. 68 - $ prasiddha padArthanA anuvAdathI aprasiddhanuM vidhAna karAya che. A anumAnamAM kRtakatva prasiddha che, kAraNa ke te hetu tarIke grahaNa karela che, ane anityatva aprasiddha che, kAraNa ke, tene sAdhya tarIke nirdeza karela che. mATe prasiddha kRtakatvane ja anuvAdavAcI sarvanAma a' zabdathI nirdeza kare gya che, aprasiddha anityatvane nirdeza kare egya nathI, ane "anityatvane vidhivAcaka sarvanAma "ta' zabda vaDe parAmarza kare te yuktiyukta che. paraMtu kRtakatvane "ta' zabdathI nirdeza cagya nathI, mATe ahIM ghaTarUpa dRSTAMta viparItAvaya dRSTAntAbhAsanuM udAharaNa che. 68 atha vaidhayedRSTAntAbhAsamAhuH vaidhayeNApi dRSTAntAbhAso navadhA // 69 // tAneva prakArAnuddizantiasiddhasAdhyavyatireko'siddhasAdhanavyatireko'siddhobhayavyatirekaH, sandigdhasAdhyavyatirekaH, sandigdhasAdhanavyatirekaH, sndigdhobhyvyti1 cacha kucha Page #305 -------------------------------------------------------------------------- ________________ 223 . 6] hRSTAntAbhAsaH / ratimAnayuM vatRtyAt Teva ttavaviti sandhisAdhyadharmAMNAkI devadatte hi rAgAdayaH sadasattvAbhyAM saMdigdhAH paracetovikArANAM parokSatvAd rAthaminAriz2innAvaronAneM ||||d maraNadharmA'yaM rAgAdimattvAt maitravaditi saMdigdhasAdhanadharmA || 5 ||64 || maitre hi sAdhanadharmo rAgAdimattvAkhyaH saMdigdhaH || 5 || 64 || A (puruSa) rAgAdi cukata che, vaktA hovAthI, dhruvadyattanI jema, dRSTAMta saMdigdhasAdhyadhamatu che. 63 71 devadyattamAM rAgAdi che ke nathI-evA saMdeha che, kAraNa ke khIjAnA citta (mana)nA vikArA parAkSa che, ane rAgAdinuM anyabhicArI liMga koI dekhAtu nathI, mATe A saMdigdhasAdhyadharmA' nAmaka dRSTAntAbhAsanuM udAharaNa jANavuM. 63 A puruSa maraNa dharmathI yukata che, rAgAdimAna heAvAthI, maitranI jemaA sadigdhasAdhanadhama che. 64. maitramAM rAgAdimattva sAdhana sadigdha che, mATe A sadigdhasAdhanadharmA nAmanuM dRSTAntAbhAsanuM' udAharaNa jANavuM. 64. nAyaM sarvadarzI rAgAdimattvAt munivizeSavaditi sandigdhabhayadharmA // 6 // 65 // munivizeSe sarvadarzitvarAgAdimattvAkhyau sAdhyasAdhanadharmI saMdihyete, tdvybhizArijillAInAt ||6||ddakI rAgAdimAn vivakSitaH puruSo vaktRtvAdiSTapuruSavadityananvayaH ||7||66 // yadyapISTapurupe rAgAdimattvaM ca vaktRtvaM ca sAdhyasAdhanadharmau dRSTau, tathApi yo yo vaktA sa sa rAgAdimAniti vyApyasiddherananvayatvam ||7||66 // A (puruSa) sa`dazI nathI, rAgAdimAna heAvAthI, munivaroSanI jema, A saMdigdhAbhayadharma che. 65 71 munivizeSamAM sadazitva sAdhya ane rAgAdimattva sAdhana che ke nathI- tenA saMdeha che. kAraNa ke, tenu avyabhicArI liMga keAI jANatuM nathI, mATe A sadigdhAlayadharmA nAmanuM dRSTAntAbhAsanuM udAharaNa jANavuM. 65. vivakSita puruSa rAgAdivALA che, vaktA heAvAthI, iSTa puruSanI jema. A ananvaya che, duH 71 STi puruSamAM rAgAmitva" sAdhya ane vakatRtva' sAdhana banne dharmo STa che, teA paNa je je vaktA hoya te rAgAdimAn hoya evI anvayavyApti prasiddha nathI. mATe A ananvaya dRSTAntAbhAsanuM udAharaNa jANavu. 66 anityaH zabdaH kRtakatvAt ghaTavadityapradarzitAnvayaH // 8 // 67 // Page #306 -------------------------------------------------------------------------- ________________ dRSTAntAbhAsaH / [ 6, 76 zabda nityAnitya che, sat heAvAthI. je niyAnitya na hAya te satu na hAya, jema ke stambhu AmAM, stambha dRSTAnta asiddhobhayavyatirekadRSTAMtAbhAsa che. kAraNa ke temAM niyAnitya sAdhya ane sattva (sAdhana) e ubhayanA abhAva nathI. 73 71 uparanA traNeya sUtronA artha spaSTa che. 71-73 kapila sajJa Apta nathI, kAraNa ke te ekAMta akSaNikavAdI (nityavAdI) che. je sajJa ke Asa heAya te ekAMta kSaNikavAdI (anityavAdI) hAya, jemake sugata. AmAM sugata sadizvasAdhyavyatirekadRSTAMtAbhAsa che. kAraNa ke sugatamAM asa jJatva anAptatva sAdhya dharmAMnA abhAvanA sadehu che. 74 ekAnta kSaNika pramANathI mAdhita hAvAthI tenu' kathana karanAramAM asajJatA ane anAptatvanI prApti thAya che. mATe A dRSTAnta paramAthI asiddhasAdhyuMvyatireka ja che. paraMtu ekAnta kSaNikatvanuM khaMDana karanAra pramANanA mAhAtmyanA jJAnathI jeo rahita che. tevA pramAtAone saMdeha thatA haiAvAthI. teonI apekSAe sadigdhasAvyavyatirekarUpe dRSTAntAbhAsa che, mATe te rIte kahela che. cha4 anAdeyavacanaH kazcidvivakSitaH puruSo rAgAdimattvAd yaH punarAdeyavacanaH sa vItarAgastadyathA zauddhodaniriti sandigdhasAdhanavyatirekaH zauddhodanau rAgAdimattvasya nivRtteH saMzayAt ||5||75 || yadyapi taddarzanAnurAgiNAM zauddhodanerAdeyavacanatvaM prasiddhaM tathApi rAgAdimattvA - bhAvastannizcAyakapramANavaikalyataH sandigdha eva || 5 ||75 || na vItarAgaH kapilaH karuNAssspadeSvapi paramakRpayA'narpitanijapizitazakalatvAt yastu vItarAgaH sa karuNAspadeSu paramakRpayA samarpitanijapizitazakalastadyathA - tapanabandhuriti sandigdhobhayavyatireka iti tapanavandhau vItarAgatvAbhAvasya karuNAssspadeSvapi paramakRpayA'narpitanija 296 pizitazakalatvasya ca vyAvRtteH sandehAt || 6 ||76 // tapanabandhurbuddho vaidharmyadRSTAntatayA yaH samupanyastaH sa na jJAyate kiM rAgAdimAnuta vItarAgaH, tathA karuNAssspadeSu paramakRpayA nijapizitazakalAni smrpitvAnnavA, tanizcAyAmALa parisphurat // 6 // 7 // kAI vikSita puruSa grAhya vacanavALA che, rAgAdvimAna heAvAthI. paraMtu agrAhya vacanavALA hoya che te vItarAga hoya che. jemake zauddhodana-mugata. AmAM zauddhoni sa MdigdhasAdhanavyatireka dRSTAMtAbhAsa che. kAraNa ke, zauddhoda nimAM 'zAdimattva' (sAdhana)nA abhAvamAM sadeha che. 75 61 je ke auddha daCnanA anurAgI anuyAyIone zauddhodananu vacana grAhya UvAthI tene zauddhoninuM vacana grAhyarUpe prasiddha che, te paNa rAgA Page #307 -------------------------------------------------------------------------- ________________ 6.70 dRssttaantaabhaasH| 295 reko'vyatireko'pradarzitavyatireko viparItavyatirekazca // 70 // . athaitAn krameNodAharantiteSu bhrAntamanumAnaM pramANatvAt yat punarbhrAntaM na bhavati na tat pramANaM yathA svapnajJAnamiti asiddhasAdhyavyatirekaH, svapnajJAnAt bhrAntatvasyAnivRttaH // 1 // 71 // vidharyadRSTAnnAbhAsanuM kathana- vaidhaccethI paNa dRSTAMtAbhAsa nava prakAre che, 69 vaiSamya dRSTAntAbhAsanA prakAro 1. 25siddhasAdhyavyati24, 2. masiddha sAdhanavyati24, 3. siddhomayavyatire, 4. sahasAyavyati24, 5. sahasAdhanavyati2, 6 sahiyomaya. vyatire4, 7. avyati24, 8. sahazitavyatire mane 6.viparItavyati34. 70. vaidhamma daSTAntAbhAsanAM anukrame udAharaNa- anumAna bhrAnta che, kAraNa ke te pramANa che. vaLI, je bhrAnta na hoya te pramANuM na hoya. jema ke svapna jJAna. ahIM dRSTAnta asiddhasAdhyavyatirekadRSTAtAbhAsa che, kAraNa ke svapnajJAnamAM bhrAMtirUpa sAdhyano abhAva nathI, 71. nirvikalpakaM pratyakSa pramANatvAd yat tu savikalpakaM na tat pramANaM yathA laiGgikamityasiddhasAdhanavyatireko laiGgikAt pramANatvasyAnivRtteH // 2 // 72 // nityAnityaH zabdaH sattvAt yastu na nityAnityaH sa na saMstadyathA stambha ityasiddhobhayavyatirekaH stambhAnnityAnityatvasya . sattvasya cAvyAtteH // 3 // 73 // vyaktametat sUtratrayamapi // 3 // 73 // asarvajJo'nApto vA kapilo'kSaNikaikAntavAditvAd yaH sarvajJa Apto vA sa kSaNikaikAntavAdI yathA mugata iti sandigdhasAdhyavyatirekA sugate'sarvajJatAnAptatvayoH sAdhyadharmayoAvRtteH sandehAt // 4 // 74 // 61 ayaM ca paramArthato'siddhasAdhyavyatireka eva kSaNikaikAntasya pramANavAdhitatvena tadabhidhAturasarvajJatAnAptatvaprApteH kevalaM tatpratikSepakapramANamAhAtmyaparAmarzanazUnyAnAM pramAtRNAM sandigdhasAdhyavyatirekatvenAbhAsa iti tathaiva kathitaH // 4 // 74 // pratyakSa nirvikalpaka (anizcayAtmaka) che, pramANa hovAthI. savikalpa (nizcayAtmaka) hoya te pramANa na haya, jemake anumAna. AmAM dRSTAMta siddha sAdhana vyatirekadRSTAMtAbhAsa che. kAraNa ke anumAnamAM sAdhya pramANano abhAva nathI. 72. Page #308 -------------------------------------------------------------------------- ________________ upny-nigmnaabhaasau| [6.82 hu je anitya na hoya te kRtaka paNa na hoya e pramANe vyatireka vyApti che to kharI, paraMtu vAdIe potAnA vacana dvArA tenuM udubhAvana karela nathI. mATe A apradazita vyatireka daSTAntAbhAsa che. 78. zabda anitya che, kRtaka hevAthI, je akRtaka heya, te nitya heya, jemakeAkAza. A viparIta vyatirekadAtAbhAsa che. 79 phula vaidhamya pragamAM sAdhyabhAva sAdhanAbhAvathI AkrAnta batAve joIe eTale ke sAdhyAbhAvane kAraNe sAdhanAbhAva hoya che ema batAvavuM joIe. paraMtu ahIM tema nathI. mATe A viparIta vyatirekadRSTAntAbhAsa che. 79. ___ (50) yadyapi kilopalakhaNDAdityAdigadye, avyatirekatvamiti jaDatvAnna vakti vItarAgatvAdveti sandehaH '177 // athopanayananigamanAbhAsau prabhASante-- uktalakSaNollaGghanenopanayanigamanayorvacane tadAbhAsau // 40 // 61 'hetoH sAdhyadharmiNyupasaMharaNamupanayaH' ityupanayasya lakSaNam, 'sAdhyadharmasya punarnigamanam' iti nigamanasyeti // 8 // upanayAbhAsamudAharanti---- yathA pariNAmI zabdaH kRtakatvAd yaH kRtakaH sa pariNAmI yathA kumbha ityatra pariNAmI ca zabda iti kRtakazca kumbha iti ca // 81 // 61 iha sAdhyadharma sAdhyadharmiNi sAdhanadharma vA dRSTAntadharmiNi upasaMharata ... upanayAbhAsaH // 8 // nigamanAbhAsamudAharantitasminneva prayoge tasmAt kRtakaH zabda iti tasmAt pariNAmI kumbha iti ca // 82 // 61 atrApi sAdhanadharma sAdhyadharmiNi sAdhyadharma vA dRSTAntadharmiNi upasaMharato nigamanAbhAsaH / evaM pakSazuddhayAdyavayavapaJcakasya bhrAntyA vaiparItyaprayoge tadAbhAsapaJcakamapi tarkaNIyam // 82 // upanaya ane nigamanAbhAsanuM nirUpaNuM- je lakSaNe kahevAmAM Avela che tenuM ullaMghana karIne upanaya ane nigama mananuM kathana karavAthI upanayAbhAsa ane nigamanAbhAsa thAya che. 80 huM 1 hetune pakSamAM upasaMhAra upanaya che -[3. 49] A pramANe upanayanuM lakSaNa ane "sAdhyane pakSamAM upasaMhAra te nigamana--[3.41] A pramANe ' nigamananuM lakSaNa pUrve kahela che. 80, upanayAbhAsanuM udAharaNa Page #309 -------------------------------------------------------------------------- ________________ kra. 77] dRssttaantaabhaasH| 297 dimatvanA abhAvane nizcaya karAvI ApanAra pramANa maLatuM nahi hovAthI te saMdigdha che. 7pa. kapila vitarAga nathI, karuNApAtra vyaktione parama karUNAthI prerAIne teNe potAnA zarIranA mAMsanA TukaDA ApyA na hovAthI. je vItarAga heya te karuNapAtra vyaktione parama karUNAthI prerAIne potAnA zarIrane mAMsanA TukaDA Ape che, jemake tapanabadhu-buddha. A saMdigdhabhayavyatirekadRSTAntAbhAsa che. kAraNa ke, tapanabadhumAM vItarAgatAbhAvane abhAva ane karuNapAtravyaktione parama kRpAthI prerAIne potAnA zarIranA mAMsanA TukaDA na devAne abhAva-e baMnemAM saMdeha che. 76. S1 vaidhamyaTachAta tarIke jaNAvela tapanabandha-buddha rAgAdimAna che ke vItarAga temaja karuNApAtra vyaktione parama karuNAthI teNe pitAnA zarIranA mAMsanA TukaDA ApyA che ke nahi te jaNAtuM nathI. kAraNa ke tene nizcaya karanAra kaI pramANe kurAyamAna thatuM nathI. 76. na vItarAgaH kazcidvivakSitaH puruSo vaktRtvAt yaH punarvItarAgo na ___sa vaktA yathopalakhaNDa ityavyatirekaH // 7 // 77 // yadyapi kilopalakhaNDAdubhayaM vyAvRttaM tathApi vyAptyA vytirekaasiddhevytive nIkaLI niH zarUA tajavAvAzavidyAtivyatirejA 1878 atra yadanityaM na bhavati tatkRtakamapi na bhavatIti vidyamAno'pi vyatireko vAdinA svavacanena nodbhAvita ityapradarzitavyatirekatvam / / 8 // 78 // anityaH zabdaH kRtakatvAd yadakRtakaM tannityaM yathA''kAzamiti vipa riitvytirekH||9||79|| 61 vaidharmyaprayoge hi sAdhyAbhAvaH sAdhanAbhAvAkrAnto darzanIyo na caivamatreti viparItavyatirekatvam // 9 // 79 // kaI vivakSita puruSa vItarAga nathI, vaktA hevAthI. je vItarAga hoya te vikatA na heya. jemake paththarane TukaDo. AmAM paththaranA TukaDA rUpa daSTAnta avyakitareka daSTAtAbhAsa che. 77. $je ke daSTAntarUpa paththaranA TukaDAmAM vItarAgatva (sAya) ane vakatRtva (sAdhana) banene abhAva che. te paNa vyAptidvArA te vyatireka-(abhAva) asiddha che. mATe A chAta avyatirekaSTAntAbhAsa che. ha7. zabda anitya che, kRtaka hevAthI, jemake-AkAza. A apradarzita vyatitireka dRSTAnnAbhAsa che, 78 Page #310 -------------------------------------------------------------------------- ________________ saMkhyA-viSayAbhAsau / [6. 86 evamuktaH pramANasya svarUpAbhAsaH; saMprati saMkhyA''bhAsamAkhyAnti---- pratyakSamevaikaM pramANamityAdisaMkhyAnaM tasya saMkhyA''bhAsam // 85 // 61 pratyakSaparokSabhedAddhi pramANasya dvaividhyamuktam / tadvaiparItyena pratyakSameva, pratyakSAnumAne eva, pratyakSAnumAnAgamA eva pramANamityAdikaM cArvAkavaizeSikasaugatasAMkhyAditIrthAntarIyANAM saMkhyAnaM, tasya pramANasya saMkhyA''bhAsam / pramANasaMkhyAbhyupagamazca parepAmitA'vaseyaH-- cArvAko'dhyakSamekaM sugatakaNabhujau sAnumAnaM sazAbdaM tad drutaM pAramarSaH sahitamupamayA tat trayaM cAkSapAdaH / arthApattyA prabhAkRd vadati ca nikhilaM manyate bhaTTa etat sAbhAvaM, he pramANe jinapatisamaye spaSTato'spaSTatazca / / 1 / / 85 // upara mujaba pramANunA svarUpAbhAsanuM varNana karyuM. have pramANanI saMkhyAnA AbhAsanuM kathana- pratyakSa ja eka mAtra pramANa che. A pramANe pramANunI saMkhyAnuM kathana te pramANune saMkhyAbhAsa che. 85. $ pratyakSa ane pakSanA bhedathI pramANa be prakAre che, ema pUrve kahevAI gayela che ane tenAthI viparIta-pratyakSa e eka ja pramANa che, evuM cArvAkanuM, pratyakSa ane anumAna" e be ja pramANa che evuM saugAta ane vaizeSikanuM, pratyakSa, anumAna ane Agama e traNa ja pramANa che ema sAMkhya vigere anya dArzanikAe karela saMkhyAnuM kathana pramANane saMkhyAbhAsa che. hara anya dArzanike keTalAM pramANa mAne che te A lekathI jANavuM "cArvAka mAtra pratyakSa pramANa mAne che. saugata ane vaizeSika-pratyakSa ane anumAna ema be pramANa mAne che. sAMkhya-pratyakSa, anumAna ane Agama ema traNa pramANa mAne che. akSapAda-pratyakSa, anumAna, upamAna ane Agama ema cAra pramANa mAne che. prabhAkara-pratyakSa, anumAna, upamAna, Agama ane arthapatti ema pAMca pramANa mAne che, ane bhaTTa (kumArila) pratyakSa anumAna, upamAna, Agama, arthapatti ane abhAva ema cha pramANa mAne che, jyAre jainadarzanakAree spaSTa ane aspaSTa-(arthAta pratyakSa ane parokSa) ema be ja pramANa mAnela che. 85. (50) pratyakSamevaikamityAdi gadye / tasyeti pramANasya / dvaividhyamuktamiti asmAbhiH / pratyakSamityAdi gadye yadvaizepikANAM pramANadvayamuktaM tat zrIdharAbhiprAyeNa / / pAramarpa iti kapilaH // 85 // atha viSayAbhAsaM prakAzayanti-- sAmAnyameva, vizeSa eva, tadvayaM vA svatantramityAdistasya vipayAbhAsaH // 86 // Page #311 -------------------------------------------------------------------------- ________________ aagmaabhaasH| 299 ' zabda pariNAmI che, kRtaka hevAthI, je kRtaka hoya te pariNAmI hoya che, jemake, kuMbha. A sthaLe zabda pariNAmI che, ane kuMbha kRtaka che, e pramANe upasaMhAra kare te upanayAbhAsa che. 81. hula ahIM sAthadharmane sAdhyadhamI(pakSa)mAM ane sAdhanadharmane chAta dhama"(sapakSa)mAM upasaMhAra karavAthI upanayAbhAsa thAya che. 81. nigamanAbhAsanuM udAharaNa- ane e ja anumAna prayogamAM-tethI zabda kRtaka che. ane tethI kuMbha pariNAmI che, A pramANe kahevuM te nigamanAbhAsa che. 82. S1 ahIM paNa sAdhanadharmane sAdhyadhamI -(pakSa)mAM ane sAdhya dhamane dRSTAMtadhamI -(sapakSa)mAM upasaMhAra karavAthI nigamanAbhAsa thAya che. e ja prakAre pakSazuddhayAdi pAMce avamAM viparyaya karavAmAM Ave te temane paNa pAMca prakArane AbhAsa thAya che e vicArI levuM. 82. itthamanumAnAbhAsamabhidhAyAgamAbhAsamAhuH---- anAptavacanaprabhavaM jJAnamAgamAbhAsam // 83 / / 1 abhidheyaM vastu yathAvasthitaM yo jAnIte yathAjJAnaM cAbhidhatte sa Apte uktastadviparIto'nAptastadvacanasamutthaM jJAnamAgamAbhAsaM jJeyam // 83 / / matrovAharantiythaa mekalakanyakAyAH kUle tAlahintAlayormUle sulabhAH piNDa khajUrAH santi tvaritaM gacchata gacchata zAvakAH // 84 // 61 rAgAkrAnto hyanAptaH puruSaH krIDAparavazaH sannAtmano vinodArtha kiJcana vastvantaramalabhamAnaH zAvakairapi samaM krIDA'bhilASeNedaM vAkyamuccArayati // 8 // A pramANe anumAnAbhAsanuM nirUpaNa karIne have AgamAbhAsa viSe anAmatapuruSanA vacanathI utpanna thanAruM jJAna AgamAbhAsa che. 83. - 1 "abhidheya vastune yathArtharUpe je jANe che ane jANyA pramANe je kahe che te Apta che-[4, 4] A pramANe Apta puruSanuM lakSaNa kahela che, tenAthI viparIta te anApta che. tenA vacanathI utapana thayela jJAna AgamAbhAsa jANavuM.83 AgamabhAsanuM udAharaNa revA (narmadA) nadIne kAMThe tAla ane hitAla vRkSanA mULamAM piMDa khajura sulabha che mATe he bALake ! jaladI jAo, jaladI jAo, 84 1 rAgayukta purUSa anApta che. kIDAne paravaza banelo te pitAnA vinedane mATe bIjI kaI vastu na maLavAthI bALako sAthe kIDAnI IcchAthI AvuM bele che. 84. Page #312 -------------------------------------------------------------------------- ________________ 202 vAdasthalAni / [ 6.87 zrIrevatAcala citrakRTAdi prAcIna (jI) tIrthoddhAraka zrIvijayanItisUrIzvarajInA ziSyANu muni malayavijayajIe svaabhyAsa samaye karela gujara bhASAnuvida paNa samApta thayA. (paM0) abhinnameveti abhinnameva saugatAnAm / bhinnameva yaugAnAm ||||87 || || iti pRSThaH parichedaH // atra ca vAdasthalAni - - yogAbhimata pramANaphale medekAnta nirAkaraNam 1, saugatAbhipretapramANaphalAbhedaikAntanirAkaraNam 2, svAbhipretapramANaphalabhedAbhedaniyamanam 3, kartR-kriyayorbhedAbhedasthApanam 4, pramANaphalavyavahAra sAMvRtatvavAdinirAsaH 5, vyadhikaraNAsiddhahetvAbhAsanirAsaH 6, AMdhrayAsiddhahetvAbhAsanirAsaH 7, AzrayaikadezA siddhahetvAbhAsanirAsaH 8, saMdigdhAzrayAsiddha-saMdigdhAzrayaikadezA siddha - AzrayasaMdigdhavRttyasiddha--AzrayaikadezasaMdigdhavRtti-vyarthaM vizeSaNavizeSyAsiddha-vyarthaikadezAsiddhahetvAbhAsanirAsa: 9, anyatarAsiddha hetvAbhAsasthApanam 10, asAdhAraNAnai kAntikaviruddhAvyabhicAri akiJcitkara kAlAtyayApadiSTaprakaraNa samanirAsaH 11 -- evaM ekAdaza // cha // zrI // .. Page #313 -------------------------------------------------------------------------- ________________ . . ! phalAbhAsaH / u02 61 sAmAnyamAtraM sattAdvaitavAdino, vizeSamAtraM saugatasya, tadubhayaM ca svatantraM naiyAyikAderityAdirekAntastasya pramANasya viSayAbhAsaH / AdizabdAnnityamevAnityameva tadvayaM vA parasparanirapekSamityAyekAntaparigrahaH // 86 // __ atha phalAbhAsamAhuH-- abhinnameva bhinnameva vA pramANAt phalaM tasya tadAbhAsam // 87 // abhinnameva pramANAt phalaM bauddhAnAM, bhinnameva naiyAyikAdInAM tasya pramANasya tadAbhAsaM phalAbhAsaM; yathA phalasya bhedAbhedaikAntAvakAntAveva tathA sUtrata eva prAgupapAditamiti // 87]] iti pramANanayatatvAlokAlaGkAre zrIratnaprabhAcAryaviracitAyAM ratnAkarAvatArikArakhyalaghuTIkAyAM phalapramANasvarUpAdhAbhAsa nirNayo nAma paSThaH paricchedaH / pramANane viSayAbhAsa sAmAnya ja pramANane viSaya che, athavA vizeSa ja pramANune viSaya che ke svataMtra-(paraspara atyaMta bhina) sAmAnya ane vizeSa pramANune viSaya che vagere viSayAbhAsa che, 86. 1 sattAdvaitavAdIo mAtra sAmAnyane ja, bauddho mAtra vizeSane ja ane naiyAyikAdi parasapara sarvathA bhinna sAmAnya ane vizeSane A pramANe ekAntarUpe pramANanA viSaya tarIke mAnatA hovAthI te pramANane viSayAbhAsa che. sUtramAM kahela "Adi zabdathI pramANane viSaya mAtra nitya che, ke mAtra anitya che, ke . paraspara nirapekSa nitya ane anitya ubhaya pramANane viSaya che, Adi je mAnyatA che temane paNa samAveza samajI levo. 86. pramANane phalAbhAsa- * pramANunuM phala pramANathI sarvathA abhinna ja che, athavA savathA bhinna ja che, evuM manAvyuM te pramANane phalAbhAsa che. 87, $1 bauddho pramANanuM phala pramANathI sarvathA abhinna mAne che, ane taiyAyikAdi pramANanuM phala pramANathI sarvathA bhinna mAne che, te te pramANane phalAbhAsa che ane pramANathI phalane ekAnta bheda ke ekAnta abheda mAno te yuktiyukta nathI te sUtra dvArA A ja paricchedamAM pahelAM kahevAI gayela che. 87. e pramANe pramANanayatattvAlaka" nAmanA graMthamAM zrI ratnaprabhAcArya mahArAja viracita "ratnAkarAvatArikA" nAmanI laghu TIkAmAM "phala ane pramANunA svarUpAdinA AbhAsane nirNaya nAmano chaThTho pariccheda samApta thaze. tene Page #314 -------------------------------------------------------------------------- ________________ ratnAkarAvatArikAnA TippaNA 185. 30 'sAmarthyaghaTanA'' sUtramAM grahaNa karela vakArathI sattAvArapratItiviSayavAra vagere hetue sagRhIta thAya che. prathama sUtra ane bIjuM sUtra sAthe letAM anumAnaprarcALa thAya che. 212. 19 '-jIvanta" A prayAga taiyAyikA mATe pracalita che, juo-- prAyeNa vaiyAkaraNAH pizAcAH prayogamantreNa 204 vinivAraNIyAH / utplutya utplutya samApluvantaH kathaM nu vAryAH khalu gautamIyAH || SaSTa pariccheda 226. 1 'ha' viSaya ane phalane bheda che. pratyakSAdi pramANenA viSaya nIlAdi che, jyAre tenuM phUla jJAnAtpattirUpa kriyA che. 226, 3 sAdhatama'-- aneka sAdhakAmAMthI je sAdhana dvArA kArya siddha thAya te. 229. 30 'minta' 'viSayAdhipatizcAtra pramALamiSyate / sthavittiryA pramALa tu sANa yogyatAne vA // 12445 tattvasa'graha. 231. 13 di lAvyamaya pramALam' ahma-jJAnanu', 'kSaNa' zabdane atha TippaNakAre 'sau tasya' e pramANe karela che, te atha paNa cAgya che, kAraNa A mAnyatA te temanI ja che, paraMtu ahI TIkAmAM tene sIdhA nirdeza na hAvAthI ame prakaraNAnusAra a karela che. 239, 32 sUtragata 'Avi' zabdathI evA prakAranAM khInna smaraNuyukta anumAna tathA Agamajanya jJAna ane mAtra sakalana jevAM jJAnA paNa pratyabhijJAnAbhAsA jANavA. 250, 30 'vijJAnendriyAnirodharukSa LamarahitacAt' jue nyAyakhiTTu pR. 89 270, 13 'nanvasthatAnniSkri' anyatarAsiddhi nAmanA hetvAbhAsa nathI. nyAyama'jarI pR. 162 289, 28 'AjAtI taH' 'AAcApaddiSTaH vAAtIttaH' A nyAyasUtra che. jue nyAyasUtra 1.2.9. 290.5 'prannama:' yamAtra cintA 1 nirNayArthamapaviSTaH prarasama:' A paNa nyAyasUtra (1.2.7) che. 298 24 'pakSavi' pakSamAM pratItasAdhyAdirUpa doSa hovA chatAM te doSo nathI paraMtu pakSa zuddha che evA bhrama thAya tyAre pakSazuddhacAbhAsa ane che. tevI ja rIte: hetumAM asiddhAdi doSo heAvA chatAM, dRSTAntamAM sAdha vaidhanA doSo hovA chatAM tema ja upanaya ane nigamanamAM paNa te te doSo hAvA chatAM te te hetu, dRSTAnta, upanaya ane nigamana zuddha che evA bhrama thAya tyAre anukrame hetuNuyAbhAsa, dRSTAntazuddhyAbhAsa, upanayazuddhayAbhAsa ane nigamanazucAlAsa mane che. Page #315 -------------------------------------------------------------------------- ________________ ratnAkarAvatArikAnA TipaNe tRtIya pariccheda 2. 1 "rAvo-saMskAraprabaMdhanA kAraNe che? saradAracittAvAra tithIgaca voTa - sAzya, adaSTa, cintA, sAhacarya vagere saMskAraprabodhanAM kAraNe che. 55. 2 "catra sAdhanADhAthe ' tulanA sAdhyaM vyApakamityAhuH sAdhanaM vyApyamucyate / prayo-vacaratyevaM catare viparyayaH | syAdvAdaratnAkara pR. 569 77. 2 vidra" A zabdane artha revaM caY' arthAt devanuM dravya e karatAM jinezvarabhagavaMtanI vItarAgatAmAM doSa Ave eTale "caturtha7 mera sevatA' e jimininA vacanane TAMkI reca ne badale sevAya rAkhI devane mATenuM dravya e artha karavAnuM A0 vAdidevasUri sUcave che. grAhmaLavAjU' mAM jema "ci cavA brAhmaNanI yavAgU-rAba evo artha karAtA nathI paNa jaimininA A vacanathI grAhyAca vAra eTale brAhmaNa mATe yavAgU e artha karAya che tema ahIM paNa vi TUca' eTale devanuM dravya e artha karI svAmitva darzAvavuM te bhUla che paraMtu ahevAya DhAma eTale deva mATe dravya evo artha kare egya che. caturtha pariccheda 87. 31 "AravaDhavo' karapalavI Adi mATe juo saMgItapaniSatsAddhAra 5. 103. 88. 13 "cArya che -Arca chAnAM samAna rakSaNaH:(nyAyabhASya 1.1.7) 91, 15 haMsAkSAdita' bharatanATaya zAstramAM prasiddha haMsapakSahaMsamudrA mATe juo nATayazAstra 9-106 ane saMgItApaniSatkAroddhAra 5-79 93, 3 vAchUpAcAkara tulanA- stutiH stotuH kALoH kuzastrapariNAma svayaMbhUstotra (neminAtha). sAdhUpIyApa: Avo pATha kalapI zakAya che. 133. 29 jAnavara sarva eTale kAryuM, ane tenA traNa prakAre che. vyaktiAnya, prakArakAryuM, ane dravyakAnya. 172.32 vivAda-sakalAdezamAM kAlAdi dvArA je dravyArthikanayanI mukhyatA ane paryAyArthikanayanI gaNatA dvArA abhedamAM bheda ane paryAyArthikanayanI mukhyatA ane dravyArthikanayanI gauNatA dvArA bhedamAM abhedanAM upacAranA ATha ATha dRSTAnta ApyA tene ulaTAvavAthI eTale ke paryAyArthikanayanI mukhyatA ane dravyAkinayanI gauNatA vaDe bhedamAM abheda ane dravyAkinayanI mukhyatA ane paryArthikanayanI gauNatA vaDe thatA abhedamAM bhedane upacAra karavAthI tenAM te ja daSTAMte vikalAdezamAM ghaTI zakaze. sUtra 4pa nI TIkAmAM navicAra avasare jaNAvIzuM ema kahela paNa pariccheda 7mAM naya prakaraNamAM te vAta nathI eTale A sUcana karyuM che. paMcama paricacheda sU. 1 "sAmAnyavivAdri mAri padathI sata-asata, nitya-anitya, abhilAgya-anabhilA sUcavAya che.