SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ त्रैराशिकव्यवहारः गतिनिवृत्तौ सूत्रम्-- निजनिजकालोद्धृत योर्गमननिवृत्त्योर्विशेषणाजाताम् । दिनशुद्धगतिं न्यस्य त्रैराशिकविधिमतः कुर्यात् ॥ २३ ॥ अत्रोद्देशकः । क्रोशस्य पञ्चभागं नौर्याति दिनत्रिसप्तभागेन । 'वार्धी वाताविद्या प्रत्येति क्रोशनवमांशम् ॥ २४ ॥ कालेन केन गच्छेत् त्रिपञ्चभागोनयोजनशतं सा । सङ्ख्याब्धिसमुत्तरणे बाहुबलिंस्त्वं समाचक्ष्व ।। २५ ।। सपादहेम त्रिदिनैस्सपञ्चमैनरोऽर्जयन् व्येति सुवर्णतुर्यकम् । . निनाष्टमं पञ्चदिनैदलोनितैः स केन कालेन लभेत सप्ततिम् ॥ २६ ॥ गन्धेभो मदलुब्धषट्पदपदप्रोद्भिन्नगण्डस्थलः । सार्ध योजनपञ्चमं व्रजति यष्षभिर्दलोनैदिनैः । प्रत्यायाति दिनैस्त्रिभिश्च सदलैः क्रोशद्विपञ्चांशकं ब्रूहि क्रोशदलोनयोजनशतं कालेन केनामुयात् ॥ २७ ।। वापी पयःप्रपूर्णा दशदण्डसमुच्छ्रिताब्जमिह जातम् । अगलयुगलं सदलं प्रवर्धते सार्धदिवसेन ॥ २८ ॥ निस्सरति यन्त्रतोऽम्भः सार्धेनाहारले सविंशे हे। शुप्यति दिनेन सलिलं सपञ्चमाङ्गुलकमिनकिग्णैः ॥ २९ ॥ क्र्मों नालमधस्तात् सपादपञ्चाङ्गलानि चाकृषति । साखिदिनैः पद्मं तोयसमं केन कालेन ॥ ३० ॥ IBand K read तस्मिन्काले वाधी.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy