SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ 60 गणितसारसनाहः सस्क्रान्तौ ददता नराधिपतिना षड्भ्यो द्विजेभ्यस्सखे षट्त्रिंशत्रिशतेभ्य आशु वद किं तद्दत्तमुद्गादिकम् ॥ १७ ॥ इति त्रैराशिकः ॥ व्यस्तत्रैराशिके तुरीयपादस्योद्देशकः ।। कल्याणकनकनवतेः कियन्ति नववर्णकानि कनकानि । साष्टांशकदशवर्णकसगुञ्जहेम्नां शतस्यापि ॥ १८ ॥ व्यासेन दैर्येण च षट्कराणां चीनाम्बराणां त्रिशतानि तानि । त्रिपञ्चहस्तानि कियन्ति सन्ति व्यस्तानुपातक्रमाविद्वद त्वम् ॥ १९ ॥ इति व्यस्तत्रैराशिकः ॥ व्यस्तपश्चराशिक उद्देशकः । पश्चनवहस्तविस्तृतदायां चीनवस्त्रसप्तत्याम् । द्वित्रिकरव्यासायति तच्छुतवस्त्राणि कति कथय ॥ २० ॥ व्यस्तसप्तराशिक उद्देशकः । व्यासायामोदयतो बहुमाणिक्ये चतुर्नवाष्टकरे। द्विषडेकहस्तमितयः प्रतिमाः कति कथय तीर्थकृताम् ॥ २१ ॥ व्यस्तनवराशिक उद्देशकः । विस्तारदेयोदयतः करस्य षट्त्रिंशदष्टप्रमिता नवार्ण । शिला तया तु द्विषडेकमानास्ताः पञ्चकार्याः कति चैत्ययोग्याः ॥ २१ ॥ इति व्यस्तपञ्चसप्तनवराशिकाः ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy