SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ 62 गणितसारसग्रहः द्वात्रिंशद्धस्तदीर्घः प्रविशति विवरे पश्चभिस्सप्तमाधैः कृष्णाहन्द्रिो दिनस्यासुरवपुरजितः सार्धसप्ताङ्गुलानि । पादेनाहोऽङ्गले द्वे त्रिचरणसहिते वर्धते तस्य पुच्छं रन्ध्र कालेन केन प्रविशति गणकोत्तंस मे ब्रूहि सोऽयम् ॥ ३१ ॥ इति गतिनिवृत्तिः ॥ पञ्चसप्तनवराशिकेषु करणसूत्रम्'लाभं नीत्वान्योन्यं विभजेत् पृथुपतिमल्पया पलया। गुणयित्वा जीवानां क्रयविक्रययोस्तु तानेव ॥ ३२ ॥ ___अत्रोद्देशकः । द्वित्रिचतुश्शनयोगे पञ्चाशत्षष्टिसप्ततिपुराणाः । लाभार्थिना प्रयुक्ता दशमासेष्वस्य का वृद्धिः ।। ३३ ।। हेम्रां सार्धाशीतेसिव्यंशेन वृद्धिरध्यर्धा । सत्रिचतुर्थनवत्याः कियती पादोनषण्मासैः ॥ ३४ ।। षोडशवर्णककाञ्चनशतेन यो रलविंशतिं लभते । दशवर्णस्वर्णानामष्टाशीतिद्विशत्या किम् ॥ ३५ ॥ preads as variations the following: प्रकारान्तरेण सत्रम् सड़क्रम्य फलं छिन्द्यालघपङक्त्यानेकराशिका पडाक्तम। स्वगुणामश्वादीनां क्रयविक्रययोस्तु तानेव ॥ अन्यदपि सूत्रम्सङक्रम्य फलं छिन्द्यात् पृथुपयत्यभ्यासमल्पया पङ्कत्या। अश्वादीनां क्रयविक्रययोरश्वादिकांश्च सङ्क्रम्य ॥ B gives only the latter of these stanzas with the following variation in the second uarter: पथपत्यभ्यासमल्पपङ्क्त्याहत्या.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy