SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णक व्यवहारः अत्रोद्देशकः । सिकतायामष्टशस्तन्दृष्टोऽष्टादशांशसङ्गणितः । 1 स्तम्भस्यार्ध ' दृष्टं स्तम्भायामः कियान् कथय ॥ ७० ॥ द्विभक्तनवमांशकप्रहतसप्तविंशांशकः प्रमोदमवतिष्ठते करिकुलस्य पृथ्वीतले । विनीलजलदाकृतिर्विहरति त्रिभागो नंगे वद त्वमधुना सरवे करिकुलप्रमाणं मम ।। ७१ ।। साधूत्कृतोर्निवसति षोडशांशक विभाजितः स्वकगुणितो वनान्तरे । पादो गिरौ मम कथयाशु तन्मित प्रोत्तीर्णवान् जलधिसमं प्रकीर्णकम् ।। ०२ ।। 57 इति भिन्नदृश्यजातिः ॥ इति सारसङ्घहे गणितशास्त्रे महावीराचार्यस्य कृते प्रकीर्णको नाम तृतीयव्यवहारः समाप्तः ॥ B, M and K read गगने.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy