SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ 56 繁 गणितसारसङ्ग्रहः. पश्चाप्यन्ये मत्तमयूरास्सहकारे रंरम्यन्ते मित्र वदेषां परिमाणम् ॥ ६४ ॥ इत्यूनाधिकांशवर्गजातिः ॥ अथ मूलमिश्रजातौ सूत्रम् - मिश्रकृतिरूनयुक्ता व्यधिका च द्विगुणमिश्रसम्मक्ता । वर्गीकृता फलं स्यात्करणमिदं मूलमिश्रविधौ ॥ ६५ ॥ हीनाला उद्देशकः । मूलं कपोतवृन्दर द्वादशोनस्य चापि यत् । तयोर्योगं कपोता षड् दृष्टास्तन्निकरः कियान् ॥ ६६ ॥ पारावतसङ्घ चतुर्धनोऽपतत्र यन्मूलम् । योगः षोडश तद्वृन्दे कति विहङ्गाः स्युः ।। ६७ ।। अधिकालाप उद्देशकः । राजहंसनिकरस्य यत्पदं साष्टषष्टिसहितस्य चैतयोः । संयुकविहीनषट्कृति कति मरालका वद || ६८ || इति मूलमिश्रजातिः ॥ अथ भिन्नदृश्यजातौ सूत्रम्- दृश्यांशने रूपे भागाभ्यासेन भाजिते तत्र । लब्धं तत्सारं प्रजायते भिन्नदृश्यविधौ ॥ ६९ ॥ 1 B reacts योग:.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy