SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकव्यवहारः. शिखिनां षोडशभागः स्वगुणभूते तमालषण्डेऽस्थात् । शेषनवांशः स्वहतश्चतुरग्रदशापि कति ते स्युः ॥ ५९ ॥ जले त्रिंशदशाहतो द्वादशांशः स्थितश्शेषविशेो हतः षोडशेन । त्रिनिन प करा विंशतिः खे सरखे स्तम्भदैर्घ्यस्य मानं वद त्वम् ॥ ६० ॥ इति भागसंवर्ग जातिः || अथोनाधिकांशवर्गजानौ सूत्रम्-स्वांशकभक्तहरार्धं न्यूनयुगंधिकोनितं च तद्वर्गात् । व्यूनाधिकवर्गाग्रान्मूलं स्वर्ण फलं परें शहतम् ।। ६१ ।। 'हीनालाप उदाहरणम् । महिषीणामष्टांशी व्येक वर्गीकृत वनं रमते । पश्चदशाद्रौ दृष्टास्तृणं चरन्त्यः कियन्त्यस्ताः ।। ६२ ।। अनेकपानां दशमी द्विवर्जितः स्वङ्गणः क्रीडति सल्लकीवने । ु चरन्ति षडुर्गमिता गजा गिंगै कियन्त एते भवन्ति दन्तिनः ।। ६३ ।। 'अधिकालाप उदाहरणम् । जम्बूवृक्षे पदशांश कियुक्तः स्वेनाभ्यस्तः केकिकलस्य द्विकृतिघ्राः । Momite हीन, 55 [+ Momats this as well as the following stanz
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy