SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ गणितसारसङ्ग्रहः. अत्रोद्देशकः । पद्मनालत्रिभागस्य जले मूलाष्टकं स्थितम् । षोडशाङ्गलमाकाशे जलनालोदयं वद ॥ ५३ ॥ द्वित्रिभागस्य यन्मूलं नवप्नं हस्तिनां पुनः । शेषत्रिपश्चमांशस्य मूलं पहिस्समाहतम् ॥ ५४ ॥ विगलद्दान'धारार्द्रगण्डमण्डलदन्तिनः । चतुर्विशतिरादृष्टा मयाटव्यां कति द्विपाः ।। ५५ ॥ क्रोडौघार्धचतुःपदानि विपिनं शार्दूलविक्रीडितं प्रापुश्शेषदशांशमूलयुगलं शैलं चतुस्ताडितम् । शषार्धस्य पदं त्रिवर्गगुणितं व वराहा वने दृष्टास्सप्तगुणाष्टकप्रमित यसैषां प्रमाणं वद ।। ५६ ।। इत्यंशमलजातिः ॥ अथ भागसंवर्गजातौ सूत्रम्स्वांशाप्तहरादनाच्चतुर्गणाग्रेण तहरेण हतात् । मूलं योज्यं त्या तच्छेदे तद्दलं वित्तम् ॥ ५७ ।। अत्रोद्देशकः । अष्टमं षोडशांशघ्नं शालिराशेः कृषीवलः । चतुर्विशतिवाहांश्च लेभे राशिः कियान् वद ॥ ५८ ॥ 1 B rends वारा. After this stanzn all the MSS. have the following stanza; but it is simply aparaphrase of stanza No. 57: अन्यच्च चतुर्हतदृष्टेनोनाद्भागाहन्यंशहतहारात्।। तडेदन हतान्मूलं योज्य न्याज्यं तच्छेदे तदर्थं वित्तम् ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy