SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 58 प्रकीर्णकव्यवहारः. अथ द्विरमशेषमूलजातौ सूत्रम्मूलं दृश्यं च भजेदंशकपरिहाणरूपघानेन । पूर्वाग्रमग्रराशौ क्षिपेदतश्शेषमूलविधिः ।। ४७ ॥ अत्रोद्देशकः । मधुकर एको दृष्टः वे पद्मे शेषपश्चमचतुर्थी । शेषव्यंशो मूलं द्वावाने ते कियन्तः स्युः ॥ १८ ॥ सिंहाश्चत्वारोऽद्रौ प्रतिशेषषडंशकादिमार्धान्ताः । मूले चत्वारोऽपि च विपिने दृष्टाः कियन्तस्ते ॥ ४९ ॥ तरुणहरिणीयुग्मं दृष्टं द्विसङ्गणित वने कुधरनिकटे शेषाः पनांशकादिदलान्तिमाः। . विपुलकलमक्षेत्रे तासां पदं त्रिभिराहतं कमलसरसीतीरे नस्युर्दशैव गणः कि यान् ॥ ५० ॥ इति द्विरग्रशेषमूलजातिः ॥ अथांशमूलजातौ सूत्रम्भागगुण मूलाग्रे न्यस्य पदप्राप्तदृश्यकरणंन । यल्लब्धं भागहतं धनं भवेदंशमूलविधौ ॥ ५१.॥ अन्यदपि मूत्रम - दृश्यादेशकभक्ताश्चतुर्गुणान्मूलकृतियुतान्मूलम् । सपदं दलितं वर्गितमंशाभ्यस्तं भवेत् सारम् ॥ ५२ ॥ | B reads द्वौ चाम्र.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy