SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ॥१०॥ गणितसारसङ्ग्रहः. आदायाम्भोरुहाणि स्तुतिशतमुखरः श्रावकस्तीर्थकद्भयः पूजां चक्रे चतुभ्यो दृषभजिनवरात यंशमेषाममुष्य । त्र्यंशं तुर्य षडशं तदनु सुमतये तन्नवद्वादशांशी शेषेभ्यो द्विद्विपद्मं प्रमुदितमनसादत्त किं तत्प्रमाणम् ॥ ७ ॥ स्ववशीकृतेन्द्रियाणां दूरीकृतविषकषायदोषाणाम् । शीलगुणाभरणानां दयाङ्गनालिङ्गिताङ्गानाम् ॥ ८ ॥ साधूनां सद्वन्दं सन्दृष्टं द्वादशोऽस्य तर्कज्ञः । खत्र्यंशवर्जितोऽयं सैद्धान्तश्चान्दसस्तयोश्शेषः ॥ ९ ॥ षडनोऽयं धर्मकथी स एव नैमित्तिकः स्वपादोनः । वादी तयोविशेषः षगुणितोऽयं तपस्वी स्यात् ।। १० ॥ गिरिशिरवरतठे मयोपदृष्टा यतिपतयो नवसङ्गुणाष्ट सङ्ख्याः । रविकरपरितापितोज्ज्वलाङ्गाः कथय मुनीन्द्रसमूहमाशु मे त्वम् ॥ ११ ॥ फलभारनम्रको शालिक्षेत्रे शुकास्समुपविष्टाः । सहसोत्थिता मनुष्यैः सर्वे सन्त्रासितास्सन्तः ॥ १२ ॥ तेषामधं प्राचीमामेयी प्रति जगाम षड्भागः । पूर्वानेयीशेषः स्वदलोनः स्वार्धवर्जितो यामीम् ॥ १३ ॥ याम्यानेयीशेषः स नैर्ऋतिं स्वद्विपञ्चभागोनः । यामीनैर्मत्यशकपरिशेषो वारुणीमाशाम् ॥ १४ ॥ नैर्मत्यपरविशेषो वायव्यां सस्वकत्रिसप्तशिः । वायव्यपरविशेषो युतस्वसप्ताष्टमः सौमीम् ॥ ११ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy